सामग्री पर जाएँ

गोन्दियामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
०७:१५, १३ जून् २०१३ पर्यन्तं ManjushreeHegde (सम्भाषणम् | योगदानानि) द्वारा जातानां परिवर्तनानाम् आवलिः

गोंदिया मण्डलम् महाराष्ट्र राज्ये स्थितः एकः मण्डलः | अस्य मण्डलस्य केन्द्रः गोंदिया नगरः |

गोन्दियामण्डलम्
मण्डलम्
महाराष्ट्रराज्ये गडचिरोलीमण्डलम्
महाराष्ट्रराज्ये गडचिरोलीमण्डलम्
Country भारतम्
States and territories of India महाराष्ट्र
Area
 • Total १४,४१२ km
Population
 (२०११)
 • Total ९,७०,२९४
 • Density २३५/km
Website http://gondia.gov.in


भौगोलिकम्

गोन्दियामण्डलस्य विस्तारः ५,४३१ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे भण्डारामण्डलम् अस्ति । अस्मिन् मण्डले १,१९७ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले मुख्य नदी गोदावरी नदी अस्ति ।

जनसङ्ख्या

२००१ जनगणनानुगुणम् अहमदानगरमण्डलस्य जनसङ्ख्या १,२००,१५१ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २५० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २५० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १०.१३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९७६ अस्ति । अत्र साक्षरता ६७.६७% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले अश्ट उपमण्डलानि सन्ति । तानि-

अर्जुनी/मोरगाव

आमगाव

सडक/अर्जुनी

सालेकसा

गोंदिया तालुका

गोरेगाव तालुका

तिरोडा

देवरी


वीक्षणीयस्थलानि

गोन्दियामण्डले इदं प्रसिद्धं वीक्षणीयस्थलानि सन्ति । तानि- नागझिरा वने, प्रतापगड किल्ला, इतियाडोह धरण, नवेगाव राष्ट्री उद्यान


बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=गोन्दियामण्डलम्&oldid=240272" इत्यस्माद् प्रतिप्राप्तम्