Chinnamasta Kavacham in Hindi Sanskrit and English

Download as pdf or txt
Download as pdf or txt
You are on page 1of 8
At a glance
Powered by AI
The document discusses the Chinnamasta Kavach and provides contact details for Sadhana and books on tantric practices.

The document provides information on performing the Chinnamasta Kavach practice and contact details for guidance from Sri Yogeshwaranand Ji & Sumit Girdharwal.

Some of the books mentioned include Pratyangira Sadhana Rahasya, Baglamukhi Tantram, Yantra Sadhana, Shatkarma Vidhaan, Agama Rahasya, Kamakhya Rahasyam, Shodashi Mahavidya and others.

Sri Trailokyavijaya Chinnamasta Kavacham

Jh =SyksD;fot; fNUueLrk dope~


Sri Yogeshwaranand Ji & Sumit Girdharwal
9917325788, 9540674788
[email protected]
www.yogeshwaranand.org

lk/kdksa dks eka fNUueLrk dk ti djus ls igys dop dk ikB vo';


djuk pkfg,A ;g ,d cgqr gh mPpdksfV dh ,oa mxz lk/kuk gS] blfy,
loZizFke fdlh ;ksX; xq: ls nh{kk vo'; xzg.k djsaA fdrkcksa ls i<dj
;g lk/kuk djus dk iz;kl dnkfi u djsaA tks lk/kd dq.Mfyuh tkxj.k
esa :fp j[krs gSa mUgsa fNUueLrk lk/kuk vo'; djuh pkfg,A eka
fNUueLrk dh lk/kuk ls ;ksx dh flf) Hkh ljyrk ls fey tkrh gSA cM+h
ls cM+h leL;k dk lek/kku bl lk/kuk ls lEHko gSA eka fNUueLrk vki
ij d`ik djsaA
Sri Yogeshwaranand Ji & Sumit Girdharwal
Mob -9917325788, 9540674788, Email – [email protected] ,
Web – www.yogeshwaranand.org , www.baglamukhi.info
AA nsO;qokp AA
dfFkrkf'NUueLrk;k ;k ;k fo|k% lqxksfirk%A
Ro;k ukFksu thos'k Jqrk'pkfèkxrk e;k॥1॥
bnkuÈ JksrqfePNkfe dopa iwoZlwfpre~A
=SyksD;fot;a uke —i;k dF;rka çHkks॥2॥
AA HkSjo mokp AA
Jq.kq o{;kfe nsosf'k! loZnsoueL—rsA
=SyksD;fot;a uke dopa loZeksgue~॥3॥
loZfo|ke;a lk{kkRlqjklqj t;çne~A
èkkj.kkRiBuknh'kL=SyksD;fot;h foHkq%॥4॥
czãk ukjk;.kks #æks èkkj.kkRiBuk|r%A
drkZ ikrk p lagrkZ Hkqoukuka lqjsÜofj॥5॥
u ns;a ijf'k";sH;ks·HkäsH;ks·fi fo'ks"kr%A
ns;a f'k";k; Hkäk; çk.ksH;ks·I;fèkdk; p॥6॥
nsO;k'p fPNUueLrk;k% dopL; p HkSjo%A
_f"kLrq L;kf}jkV~ Nanks nsork fPNUueLrdk॥7॥
=SyksD;fot;s eqäkS fofu;ksx% çdhÆrr%A
gqadkjks es f'kj% ikrq fNUueLrk cyçnk॥8॥

Sri Yogeshwaranand Ji & Sumit Girdharwal


Mob -9917325788, 9540674788, Email – [email protected] ,
Web – www.yogeshwaranand.org , www.baglamukhi.info
gzka gzwa ,sa «;{kjh ikrq Hkkya oD=a fnxacjkA
JÈ gzha gzwa ,sa –'kkS ikrq eq.Ma dÆ=èkjkfi lk॥9॥
lk fo|k ç.kok|ark Jqfr;qXea lnk·orqA
otzoSjkspuh;s gqa QV~ Lokgk p èkzqokfndk॥10॥
?kzk.ka ikrq fPNUueLrk eq.MdÆ=foèkkfj.khA
Jhek;kdwpZokXchtSoZtzoSjkspuh; gwa॥11॥
gwa QV~ Lokgk egkfo|k "kksM'kh czã:fi.khA
Loik’osZ oÆ.kuh pkl`Xèkkjka ik;;rh eqnk॥12॥
onua loZnk ikrq fPNUueLrk Lo'kfädkA
eq.MdÆ=èkjk jäk lkèkdkHkh"Vnkf;uh॥13॥
oÆ.kuh Mkfduh;qäk lkfi ekefHkrks·orqA
jkek|k ikrq ftºoka p yTtk|k ikrq d.Bde~॥14॥
dwpkZ|k ân;a ikrq okxk|k Lru;qXede~A
je;k iqfVrk fo|k ikÜokSZ ikrq lqjs’ojh॥15॥
ek;;k iqfVrk ikrq ukfHkns'ks fnxEcjkA
dwpsZ.k iqfVrk nsoh i`"Bns'ks lnk·orq ॥16॥
okXchtiqfVrk pS"kk eè;a ikrq l'kfädkA
ÃÜojh dwpZokXchtSoZtzoSjkspuh; gwa ॥17॥
Sri Yogeshwaranand Ji & Sumit Girdharwal
Mob -9917325788, 9540674788, Email – [email protected] ,
Web – www.yogeshwaranand.org , www.baglamukhi.info
gwa QV~ Lokgk egkfo|k dksfVlw¸;ZleçHkkA
fNUueLrk lnk ik;knq#;qXea l'kfädk॥18॥
gzha gzwa oÆ.kuh tkuqa JÈ gzha p Mkfduh ine~A
loZfo|kfLFkrk fuR;k lokZaxa es lnk·orq॥19॥
çkP;ka ik;knsdfyaxk ;ksfxuh ikods·orqA
Mkfduh nf{k.ks ikrq JhegkHkSjoh p eke~॥20॥
uS_ZR;ka lrra ikrq HkSjoh if'pes·orqA
bUæk{kh ikrq ok;O;s·flrkaxh ikrq pksÙkjs॥21॥
lagkfj.kh lnk ikrq f'kodks.ks ldÆ=dkA
bR;"V'kä;% ikarq fnfXofn{kq ldÆ=dk%॥22॥
ØÈ ØÈ ØÈ ikrq lk iwo± gzha gzha eka ikrq ikodsA
gwza gwza eka nf{k.ks ikrq nf{k.ks dkfydk·orq॥23॥
ØÈ ØÈ ØÈ pSo uS_ZR;ka gzha gzha p if'pes·orqA
gwa gwa ikrq e#Rdks.ks Lokgk ikrq lnksÙkjs॥24॥
egkdkyh [kM~xgLrk j{k%dks.ks lnk·orqA
rkjks ek;k oèkw% dwp± QV~dkjks·;a egkeuq%॥25॥
[kM~xdÆ=èkjk rkjk pksèoZns'ka lnk·orqA
gzha L=È gwa QV~ p ikrkys eka ikrq pSdtVk lrhA

Sri Yogeshwaranand Ji & Sumit Girdharwal


Mob -9917325788, 9540674788, Email – [email protected] ,
Web – www.yogeshwaranand.org , www.baglamukhi.info
rkjk rq lfgrk [ks·O;kUegkuhyljLorh॥26॥
bfr rs dfFkra nsO;k% dopa eU=foxzge~A
;n~èk`Rok iBukn~Hkhe% Øksèkk[;ks HkSjo% Le`r%॥27॥
lqjklqj equhUæk.kka drkZ grkZ HkosRLo;e~A
;L;kK;k eèkqerh ;kfr lk lkèkdky;e~ ॥28॥
HkwfrU;k|k'p MkfdU;ks ;f{k.;k|k'p [kspjk%A
vkKka x`º.kafr rkLrL; dopL; çlknr%॥29॥
,rnso ija czãdopa eUeq[kksfnre~A
nsoheH;P;Z xaèkk|SewZysuSo iBsRl—Rk~॥30॥
laoRlj—rk;kLrq iwtk;k% QyekIuq;kr~A
HkwtsZ fofyf[kra pSrn~xqfVdka dkapufLFkrke~॥31॥
èkkj;síf{k.ks ckgkS d.Bs ok ;fn okU;r%A
loSZÜo;Z;qrks HkwRok =SyksD;a o'keku;sr॥32॥
rL; xsgs olsYy{ehokZ.kh p onukEcqtsA
czãkL=knhfu 'kL=kf.k rn~xk=s ;kafr lkSE;rke~॥33॥
bna dopeKkRok ;ks HktsfPNUueLrdke~A
lks·fi 'kL=çgkjs.k e`R;qekIuksfr lRoje~॥34॥
॥ bfr JhHkSjorU=s HkSjoHkSjohlaokns =SyksD;fot;a uke fNUueLrkdopa lEiw.kZe॥
Sri Yogeshwaranand Ji & Sumit Girdharwal
Mob -9917325788, 9540674788, Email – [email protected] ,
Web – www.yogeshwaranand.org , www.baglamukhi.info
Chinnamasta Kavach in English

devyuvaacha
kathitaashchhinnamastaayaa yaa yaa vidyaaH sugopitaaH
tvayaa naathena jiivesha shrutaashchaadhigataa mayaa |1|
idaaniiM shrotumichchhaami kavachaM purvasuuchitam.h
trailokyavijayaM naama kR^ipayaa kathyataaM prabho |2|
bhairava uvaacha
shruNu vakShyaami deveshi sarvadevanamaskR^ite
trailokyavijayaM naama kavachaM sarvamohanam.h |3|
sarvavidyaamayaM saakShaatsuraasura jayapradam.h
dhaaraNaatpaThanaadiishastrailokyavijayii vibhuH |4|
brahmaa naaraayaNo rudro dhaaraNaatpaThanaadyataH
kartaa paataa cha saMhartaa bhuvanaanaaM sureshvari |5|
na deyaM parashiShyebhyo.abhaktebhyo.api visheShataH
deyaM shiShyaaya bhaktaaya praaNebhyo.apyadhikaaya cha |6|
devyaashcha chchhinnamastaayaaH kavachasya cha bhairavaH
R^iShistu syaadviraaT.h chhando devataa chhinnamastakaa |7|
trailokyavijaye muktau viniyogaH prakiirtitaH
huMkaaro me shiraH paatu chhinnamastaa balapradaa |8|
hraaM hruuM aiM tryakSharii paatu bhaalaM vaktraM digambaraa
shriiM hriiM hruuM aiM dR^ishau paatu muNDaM kartridharaapi saa |9|
saa vidyaa praNavaadyantaa shrutiyugmaM sadaa.avatu
vajravairochaniiye huM phaT.h svaahaa cha dhruvaadikaa |10|
ghraaNaM paatu chchhinnamastaa muNDakartrividhaariNii
shriimaayaakuurchavaagbiijai rvajravairochaniiya huuM |11|
huuM phaT.h svaahaa mahaavidyaa ShoDashii brahmaruupiNii
svapaarshve varNinii chaasR^igdhaaraaM paayayatii mudaa |12|
vadanaM sarvadaa paatu chchhinnamastaa svashaktikaa
muNDakartridharaa raktaa saadhakaabhiiShTadaayinii |13|
varNinii Daakiniiyuktaa saapi maamabhito.avatu
raamaadyaa paatu jihvaaM cha lajjaadyaa paatu kaNThakam.h |14|
kuurchaadyaa hR^idayaM paatu vaagaadyaa stanayugmakam.h
ramayaa puTitaa vidyaa paarshvau paatu sureshrvarii |15|
maayayaa puTitaa paatu naabhideshe digambaraa

Sri Yogeshwaranand Ji & Sumit Girdharwal


Mob -9917325788, 9540674788, Email – [email protected] ,
Web – www.yogeshwaranand.org , www.baglamukhi.info
kuurcheNa puTitaa devii pR^iShThadeshe sadaa.avatu |16|
vaagbiijapuTitaa chaiShaa madhyaM paatu sashaktikaa
iishvarii kuurchavaagbiijairvajravairochaniiya huuM |17|
huuM phaT.h svaahaa mahaavidyaa koTisuuryyasamaprabhaa.
chhinnamastaa sadaa paayaaduruyugmaM sashaktikaa |18|
hriiM hruuM varNinii jaanuM shriiM hriiM cha Daakinii padam.h
sarvavidyaasthitaa nityaa sarvaa~NgaM me sadaa.avatu |19|
praachyaaM paayaadekali~Ngaa yoginii paavake.avatu
Daakinii dakShiNe paatu shriimahaabhairavii cha maam.h |20|
nairR^ityaaM satataM paatu bhairavii pashchime.avatu
indraakShii paatu vaayavye.asitaa~Ngii paatu chottare |21|
saMhaariNii sadaa paatu shivakoNe sakartrikaa.
ityaShTashaktayaH paantu digvidikShu sakartrikaaH |22|
kriiM kriiM kriiM paatu saa puurvaM hriiM hriiM maaM paatu paavake
hruuM hruuM maaM dakShiNe paatu dakShiNe kaalikaa.avatu |23|
kriiM kriiM kriiM chaiva nairR^ityaaM hriiM hriiM cha pashchime.avatu
huuMhuuM paatu marutkoNe svaahaa paatu sadottare |24|
mahaakaalii khaDgahastaa rakShaHkoNe sadaa.avatu
taaro maayaa vadhuuH kuurchaM phaTkaaro.ayaM mahaamanuH |25|
khaDgakartridharaa taaraa chordhvadeshaM sadaa.avatu
hriiM striiM huuM phaT.h cha paataale maaM paatu chaikajaTaa satii
taaraa tu sahitaa khe.avyaanmahaaniilasarasvatii |26|
iti te kathitaM devyaaH kavachaM mantravigraham.h
yad.hdhR^itvaa paThanaadbhiimaH krodhaakhyo bhairavaH smR^itaH |27|
suraasura muniindraaNaaM kartaa hartaa bhavetsvayam.h
yasyaaj~nayaa madhumatii yaati saa saadhakaalayam.h |28|
bhuutinyaadyaashcha Daakinyo yakShiNyaadyaashcha khecharaaH
aaj~naaM gR^ihNaMti taastasya kavachasya prasaadataH |29|
etadeva paraM brahmakavachaM manmukhoditam.h
deviimabhyarchya gandhaadyairmuulenaiva paThetsakR^it.h |30|
saMvatsarakR^itaayaastu puujaayaaH phalamaapnuyaat.h.
bhuurje vilikhitaM chaitad.hguTikaaM kaa~nchanasthitaam.h |31|
dhaarayeddakShiNe baahau kaNThe vaa yadi vaanyataH
sarvaishvaryayuto bhuutvaa trailokyaM vashamaanayet.h |32|
tasya gehe vasellakShmiirvaaNii cha vadanaambuje
brahmaastraadiini shastraaNi tadgaatre yaanti saumyataam.h |33|
idaM kavachamaj~naatvaa yo bhajechchhinnamastakaam.h
so.api shastraprahaareNa mR^ityumaapnoti satvaram.h |34|
Sri Yogeshwaranand Ji & Sumit Girdharwal
Mob -9917325788, 9540674788, Email – [email protected] ,
Web – www.yogeshwaranand.org , www.baglamukhi.info
.. iti shriibhairavatantre bhairavabhairaviisaMvaade
trailokyavijayaM naama chhinnamastaakavachaM sampuurNam.h

Books written by Sri Yogeshwaranand Ji & Sumit Girdharwal Ji


 Pratyangira Sadhana Rahasya – Rs 320/=
 Baglamukhi Tantram – Rs 300/=
 Yantra Sadhana – Rs 300/=
 Shatkarma Vidhaan – Rs 280/=
 Agama Rahasya – Rs 400/=
 Kamakhya Rahasyam – Rs 360/=
 Shodashi Mahavidya ( Tripurasundari) – Rs 270/=
 Mantra Sadhana – Rs 180/=
 Baglamukhi Sadhana Aur Siddhi – Rs 250/=

Upcoming Books
 Dhumavati Sadhana Rahasya
 Tara Sadhana Evam Siddhi
 Aghor Vamachar Sadhana Rahasya
If you want to buy any book then you can deposit in bank account or you can
buy directly from our website : www.asthaprakashan.com
Astha Prakashan Mandir
Axis Bank. 917020072807944 (Current Account)
IFSC Code – UTIB0001094

If you want to receive free of cost monthly magazine on your email then
please email us [email protected]

For more information you can visit our blog – blog.anusthanokarehasya.com

Sri Yogeshwaranand Ji & Sumit Girdharwal


Mob -9917325788, 9540674788, Email – [email protected] ,
Web – www.yogeshwaranand.org , www.baglamukhi.info

You might also like