Ryama Ju R N Masa G Ti Sa K Iptam TR K

Download as pdf or txt
Download as pdf or txt
You are on page 1of 42

।। आर्यमञ्जुश्रीनामसं गीत िः ।।

।। सं क्षिप्तमा ृका ।।
|| āryamañjuśrīnāmasaṁgītiḥ ||

|| saṁkṣiptamātr̥kā ||

The Noble “Chanting the Names of Mañjuśrī”

Shorter version
Edition and Introduction by:

Dharmavardhana Jñānagarbha (Mattia Salvini)

Published by Saugatam Sanskrit Buddhism

Current edition: May 2022

First edition: May 2022

This is a Dharma publication,

to be distributed freely, at no cost.

For more materials, please visit:

saugatam.org
Table of contents page

Introduction 1

Text in Devanāgarī 3

Text in Roman script 19

Notes to the text 35

References 37
Introduction

।। ॐ नमिः श्रीमहामञ्जुनाथार् ।।

The present text represents the shorter version of the Nāmasaṁgīti, matching what
is normally recited in the Tibetan tradition (such as, for example, in the annual
Nyingma Monlam); it does not contain the lengthy prose section and the chapter
subdivisions that can be found in the longer version.

The Mañjuśrīnāmasaṁgīti is chanted daily in the Tibetan and in the Newar Buddhist
traditions: the great scholar and yogin, Maitrīpa, advices practitioners to recite it
three times daily. It has been commented upon from several different perspectives,
and numerous Nāmasaṁgīti meditational practices exist to this day, including those
of the most advanced type. Some masters point out that it can also be recited, more
simply, as a praise of Mañjuśrī.

In the end notes to the text, readers may check where this version comes from, and
why I choose certain readings. This is a revised edition when compared to previous
editions available to me, and I have indicated the differences in the notes.

I thank Guru Vāgindraśīladhvaja for his costant guidance, Harunaga Isaacson for
going through the text and offering several very useful corrections and suggestions,
Prashant Varma for prompting me to put this text together to begin with, and
Khyentse Foundation, for supporting Saugatam with a generous grant.

Sarvamaṅgalam!

Dharmavardhana Jñānagarbha

1
2
।। आर्यमञ्जुश्रीनामसं गीत िः ।। सं क्षिप्तमा क
ृ ा।।

।। नमो मञ्जुश्रीकु मारभू ार्।।

अथ वज्रधरिः श्रीमान् दुदायन्तदमकिः परिः ।

तिलोकतवजर्ी वीरो गुह्यराट् कु क्षलशेश्वरिः ।। १।।

तवबुद्धपुण्डरीकाििः प्रोत्फुल्लकमलाननिः ।

प्रोल्लालर्न् वज्रवरं स्वकरेण मुहुमुयहुिः ।। २।।

भृकुटी रङ्गप्रमुखैरनन्तैवज्र
य पाक्षणक्षभिः ।

दुदायन्तदमकै वीरैवीरबीभत्सरूतपक्षभिः ।। ३।।

उल्लालर्क्षभिः स्वकरैिः प्रस्फु रद्वज्रकोतटक्षभिः ।

प्रज्ञोपार्महाकरुणाजगदथयकरैिः परैिः ।। ४।।

हृष्ट ुष्टाशर्ैमतुय द ैिः क्रोधतवग्रहरूतपक्षभिः ।

बुद्धकृ त्यकरैनायथैिः साधं प्रण तवग्रहैिः ।। ५।।

प्रणम्य नाथं सं बुद्धं भगवन्तं थाग म्।

कृ ाञ्जक्षलपुटो भूत्वा इदमाह स्थि ो ऽग्र िः ।। ६।।

मतद्ध ार् ममाथायर् अनुकम्पार् मे तवभो।

मार्ाजालाक्षभसं बोधेर्यथा लाभी भवाम्यहम्।। ७।।

अज्ञानपङ्कमग्नानां क्लेशव्याकु लचे साम्।

तह ार् सवयसत्त्वानामनुत्तरफलाप्तर्े।। ८।।

3
प्रकाशर् ु सं बुद्धो भगवाञ्शास्ता जगद्गुरुिः ।

महासमर् त्त्वज्ञ इक्षिर्ाशर्तवत्परिः ।। ९।।

भगवञ्ज्ञानकार्स्य महोष्णीषस्य गीष्प ेिः ।

मञ्जुश्रीज्ञानसत्त्वस्य ज्ञानमू तिः स्वर्ं भुविः ।। १०।।

गम्भीराथायमदु ाराथां महाथायमसमां क्षशवाम्।

आतदमध्यान्तकल्याणीं नामसं गीत मुत्तमाम्।। ११।।

र्ा ी ैभायतष ा बुद्धैभायतषष्यन्ते ह्यनाग ािः ।

प्रत्युत्पन्नाश्च सं बुद्धा र्ां भाषन्ते पुनिः पुनिः ।। १२।।

मार्ाजालमहा न्त्रे र्ा चास्थिन्सम्प्रगीर् े।

महावज्रधरैहृयष्टैरमेर्ैमन्त्र
य धाररक्षभिः ।। १३।।

अहं चैनां धारतर्ष्याम्या तनर्ायणाद्दृढाशर्िः ।

र्था भवाम्यहं नाथ सवयसंबुद्धगुह्यधृक्।। १४।।

प्रकाशतर्ष्ये सत्त्वानां र्थाशर्तवशेष िः ।

अशेषक्लेशनाशार् अशेषाज्ञानहानर्े।। १५।।

एवमध्येष्य गुह्येिो वज्रपाक्षणस्तथाग म्।

कृ ाञ्जक्षलपुटो भूत्वा प्रह्वकार्िः स्थि ो ऽग्र िः ।। १६।।

अथ शाक्यमुतनभयगवान् सं बुद्धो तद्वपदोत्तमिः ।

तनणयमय्यार् ां स्फी ां स्वक्षजह्वां स्वमुखाच्छु भाम्।। १७।।

स्थि ं सं दर्श्य लोकानामपार्िर्शोधनम्।

िैलोक्याभासकरणं च ुमायराररशासनम्।। १८।।

तिलोकमापूरर्न्त्या ब्राह्म्या मधुरर्ा तगरा।

प्रत्यभाष गुह्येिं वज्रपाक्षणं महाबलम्।। १९।।

4
साधु वज्रधर श्रीमन् साधु े वज्रपाणर्े।

र्त्त्वं जगतद्ध ाथायर् महाकरुणर्ाक्षि िः ।। २०।।

महाथां नामसं गीत ं पतविामघनाशनीम्।

मञ्जुश्रीज्ञानकार्स्य मत्तिः श्रो ुं समुद्य िः ।। २१।।

त्साधु देशर्ाम्येष अहं े गुह्यकाक्षधप।

शृणु त्वमेकाग्रमनास्तत्साधु भगवतन्नत ।। २२।।

अथ शाक्यमुतनभयगवान् सकलं मन्त्रकु लं मह ्।

मन्त्रतवद्याधरकु लं व्यवलोक्य कु लिर्म्।। २३।।

लोकलोकोत्तरकु लं लोकालोककु लं मह ्।

महामुद्राकु लं चाग्र्यं महोष्णीषकु लं मह ्।। २४।।

इमां षण्मन्त्रराजानसं र्ुक्तामद्वर्ोदर्ाम्।

अनुत्पादधतमयणीं गाथां भाष े ि तगरां प ेिः ।। २५।।

अ आ इ ई उ ऊ ए ऐ ओ औ अं अिः स्थि ो हृतद।

ज्ञानमूत यरहं बुद्धो बुद्धानां त्र्यध्ववत यनाम्।। २६।।

ॐ वज्र ीक्ष्णदुिः खच्छे दप्रज्ञाज्ञानमू यर्े।

ज्ञानकार्वागीश्वरारपचनार् े नमिः ।। २७।।

द्यथा भगवान् बुद्धिः सं बुद्धो ऽकारसं भविः ।

अकारिः सवयवणायग्र्यो महाथयिः परमािरिः ।। २८।।

महाप्राणो ह्यनुत्पादो वागुदाहारवक्षजय िः ।

सवायक्षभलापहेत्वग्र्यिः सवयवाक्सुप्रभास्वरिः ।। २९।।

महामहमहारागिः सवयसत्त्वरत ं करिः ।

महामहमहाद्वे षिः सवयक्लश


े महाररपुिः ।। ३०।।

5
महामहमहामोहो मूढधीमोहसूदनिः ।

महामहमहाक्रोधो महाक्रोधररपुमयहान्।। ३१।।

महामहमहालोभिः सवयलोभतनषूदनिः ।

महाकामो महासौख्यो महामोदो महारत िः ।। ३२।।

महारूपो महाकार्ो महावणो महावपुिः ।

महानामा महोदारो महातवपुलमण्डलिः ।। ३३।।

महाप्रज्ञार्ुधधरो महाक्लेशाङ्कुशो ऽग्रणीिः ।

महार्शा महाकीत यमयहाज्योत मयहाद्युत िः ।। ३४।।

महामार्ाधरो तवद्वान् महामार्ाथयसाधकिः ।

महामार्ारत र ो महामार्ेिजाक्षलकिः ।। ३५।।

महादानपत िः श्रेष्ठो महाशीलधरो ऽग्रणीिः ।

महािास्थन्तधरो धीरो महावीर्यपराक्रमिः ।। ३६।।

महाध्यानसमाक्षधिो महाप्रज्ञाशरीरधृक्।

महाबलो महोपार्िः प्रक्षणक्षधज्ञायनसागरिः ।। ३७।।

महामैिीमर्ो ऽमेर्ो महाकारुक्षणको ऽग्रधीिः ।

महाप्राज्ञो महाधीमान् महोपार्ो महाकृ ी।। ३८।।

महाऋतद्धबलोपे ो महावेगो महाजविः ।

महतद्धयको महेशाख्यो महाबलपराक्रमिः ।। ३९।।

महाभवातद्रसं भेत्ता महावज्रधरो घनिः ।

महाक्रूरो महारौद्रो महाभर्भर्ं करिः ।। ४०।।

महातवद्योत्तमो नाथो महामन्त्रोत्तमो गुरुिः ।

महार्ाननर्ारूढो महार्ाननर्ोत्तमिः ।। ४१।।

6
महावैरोचनो बुद्धो महामौनी महामुतनिः ।

महामन्त्रनर्ोभू ो महामन्त्रनर्ात्मकिः ।। ४२।।

दशपारतम ाप्राप्तो दशपारतम ाश्रर्िः ।

दशपारतम ाशुतद्धदयशपारतम ानर्िः ।। ४३।।

दशभूमीश्वरो नाथो दशभूतमप्रत तष्ठ िः ।

दशज्ञानतवशुद्धात्मा दशज्ञानतवशुद्धधृक्।। ४४।।

दशाकारो दशाथायथो मुनीिो दशबलो तवभुिः ।

अशेषतवश्वाथयकरो दशाकारवशी महान्।। ४५।।

अनातदतनयष्प्रपञ्चात्मा शुद्धात्मा थ ात्मकिः ।

भू वादी र्थावादी थाकारी अनन्यवाक् ।। ४६।।

अद्वर्ो ऽद्वर्वादी च भू कोतटव्यवस्थि िः ।

नैरात्म्यक्षसंहतननायदी कु ीर्थ्यमृगभीकरिः ।। ४७।।

सवयिगो ऽमोघगत स्तथाग मनोजविः ।

क्षजनो क्षज ाररतवयजर्ी चक्रव ी महाबलिः ।। ४८।।

गणमुख्यो गणाचार्ो गणेशो गणपत वयशी।

महानुभावो धौरेर्ो ऽनन्यनेर्ो महानर्िः ।। ४९।।

वागीशो वाक्पत वायग्मी वाचस्पत रनन्तगीिः ।

सत्यवाक्सत्यवादी च च ुिः सत्योपदेशकिः ।। ५०।।

अवैवत यको ह्यनागामी खड्गिः प्रत्येकनार्किः ।

नानातनर्ायणतनर्ाय ो महाभू क
ै कारणिः ।। ५१।।

अहयन् िीणास्रवो क्षभिुवी रागो क्षज क्षे िर्िः ।

िेमप्राप्तो ऽभर्प्राप्तिः शी ीभू ो ह्यनातवलिः ।। ५२।।

7
तवद्याचरणसं पन्निः सुग ो लोकतवत्परिः ।

तनमयमो तनरहंकारिः सत्यद्वर्नर्स्थि िः ।। ५३।।

सं सारपारकोतटििः कृ कृ त्यिः िले स्थि िः ।

कै वल्यज्ञानतनष्ठ्यू िः प्रज्ञाशस्त्रो तवदारणिः ।। ५४।।

सद्धमो धमयराड् भास्वान् लोकालोककरिः परिः ।

धमतश्वरो धमयराजिः श्रेर्ोमागोपदेशकिः ।। ५५।।

क्षसद्धाथयिः क्षसद्धसङ्कल्पिः सवयसङ्कल्पवक्षजय िः ।

तनतवयकल्पो ऽिर्ो धा ुधम


य ध
य ा ुिः परो ऽव्यर्िः ।। ५६।।

पुण्यवान् पुण्यसं भारो ज्ञानं ज्ञानाकरं मह ्।

ज्ञानवान् सदसज्ज्ञानी सं भारद्वर्सं भृ िः ।। ५७।।

शाश्व ो तवश्वराड् र्ोगी ध्यानं ध्येर्ो क्षधर्ां पत िः ।

प्रत्यात्मवेद्यो ह्यचलिः परमाद्यक्षस्त्रकार्धृक्।। ५८।।

पञ्चकार्ात्मको बुद्धिः पञ्चज्ञानात्मको तवभुिः ।

पञ्चबुद्धात्ममुकुटिः पञ्चचिुरसङ्गधृक्।। ५९।।

जनकिः सवयबुद्धानां बुद्धपुििः परो वरिः ।

प्रज्ञाभवोभवो र्ोतनधयमयर्ोतनभयवान्तकृ ्।। ६०।।

घनैकसारो वज्रात्मा सद्योजा ो जगत्पत िः ।

गगनोभविः स्वर्म्भूिः प्रज्ञाज्ञानानलो महान्।। ६१।।

वैरोचनो महादीतप्तज्ञायनज्योत तवयरोचनिः ।

जगत्प्रदीपो ज्ञानोल्को महा ज


े ािः प्रभास्वरिः ।। ६२।।

तवद्याराजो ऽग्रमन्त्रेशो मन्त्रराजो महाथयकृ ्।

महोष्णीषो ऽभ ु ोष्णीषो तवश्वदशी तवर्त्पत िः ।। ६३।।

8
सवयबद्ध
ु ात्मभावाग्र्यो जगदानन्दलोचनिः ।

तवश्वरूपी तवधा ा च पूज्यो मान्यो महाऋतषिः ।। ६४।।

कु लिर्धरो मन्त्री महासमर्मन्त्रधृक्।

रत्निर्धरिः श्रेष्ठक्षस्त्रर्ानोत्तमदेशकिः ।। ६५।।

अमोघपाशो तवजर्ी वज्रपाशो महाग्रहिः ।

वज्राङ्कुशो महापाशो वज्रभैरवभीकरिः ।। ६६।।

क्रोधराट् षण्मुखो भीमिः षण्नेििः षड्भज


ु ो बली।

दंष्टराकरालिः कङ्कालो हलाहलिः श ाननिः ।। ६७।।

र्मान्तको तवघ्नराजो वज्रवेगो भर्ङ्करिः ।

तवघुष्टवज्रो हृद्वज्रो मार्ावज्रो महोदरिः ।। ६८।।

कु क्षलशेशो वज्रर्ोतनवयज्रमण्डो नभोपमिः ।

अचलैकजटाटोपो गजचमयपटाद्रय धृक्।। ६९।।

हाहाकारो महाघोरो हीहीकारो भर्ानकिः ।

अट्टहासो महाहासो वज्रहासो महारविः ।। ७०।।

वज्रसत्त्वो महासत्त्वो वज्रराजो महासुखिः ।

वज्रचण्डो महामोदो वज्रहंकारहंकृत िः ।। ७१।।

वज्रबाणार्ुधधरो वज्रखड्गो तनकृ न्तनिः ।

तवश्ववज्रधरो वज्री एकवज्री रणञ्जहिः ।। ७२।।

वज्रज्वालाकरालािो वज्रज्वालाक्षशरोरुहिः ।

वज्रावेशो महावेशिः श ािो वज्रलोचनिः ।। ७३।।

वज्ररोमाङ्कुर नुवज्र
य रोमैकतवग्रहिः ।

वज्रकोतटनखारम्भो वज्रसारघनच्छतविः ।। ७४।।

9
वज्रमालाधरिः श्रीमान् वज्राभरणभूतष िः ।

हाहाट्टहासो तनघोषो वज्रघोषिः षडिरिः ।। ७५।।

मञ्जुघोषो महानादस्त्रैलोक्यैकरवो महान्।

आकाशधा ुपर्यन्तघोषो घोषव ां वरिः ।। ७६।।

थ ाभू नैरात्म्यभू कोतटरनिरिः ।

शून्य ावातदवृषभो गम्भीरोदारगजयनिः ।। ७७।।

धमयशङ्खो महाशब्दो धमयगण्डी महारणिः ।

अप्रत तष्ठ तनवायणो दशतदग्धमयदन्द


ु क्षु भिः ।। ७८।।

अरूपो रूपवान् अग्र्यो नानारूपो मनोमर्िः ।

सवयरूपावभासश्रीरशेषप्रत तबम्बधृक्।। ७९।।

अप्रधृष्यो महेशाख्यस्त्रैधा क
ु महेश्वरिः ।

समुस्थच्छर ार्यमागयिो धमयके ुमयहोदर्िः ।। ८०।।

िैलोक्यैककु माराङ्गिः ितवरो वृद्धिः प्रजापत िः ।

द्वातिं शल्लिणधरिः कान्तस्त्रैलोक्यसुन्दरिः ।। ८१।।

लोकज्ञानगुणाचार्ो लोकाचार्ो तवशारदिः ।

नाथस्त्रा ा तिलोकाप्तिः शरणं ाय्यनुत्तरिः ।। ८२।।

गगनाभोगसं भोगिः सवयज्ञज्ञानसागरिः ।

अतवद्याण्डकोशसं भेत्ता भवपञ्जरदारणिः ।। ८३।।

शतम ाशेषसं क्लेशिः सं साराणयवपारगिः ।

ज्ञानाक्षभषेकमुकुटिः सम्यक्सं बुद्धभूषणिः ।। ८४।।

तिदुिः खदुिः खशमनस्त्र्यन्तो ऽनन्तक्षस्त्रमुतक्तगिः ।

सवायवरणतनमुयक्त आकाशसम ां ग िः ।। ८५।।

10
सवयक्लेशमला ी स्त्र्यध्वानध्वगत ं ग िः ।

सवयसत्त्वमहानागो गुणशेखरशेखरिः ।। ८६।।

सवोपक्षधतवतनमुयक्तो व्योमवत्मयतन सुस्थि िः ।

महाक्षचन्तामक्षणधरिः सवयरत्नोत्तमो तवभुिः ।। ८७।।

महाकल्प रुिः स्फी ो महाभद्रघटोत्तमिः ।

सवयसत्त्वाथयकृत्क ाय तह ैषी सत्त्ववत्सलिः ।। ८८।।

शुभाशुभज्ञिः कालज्ञिः समर्ज्ञिः समर्ी तवभुिः ।

सत्त्वेक्षिर्ज्ञो वेलज्ञो तवमुतक्तिर्कोतवदिः ।। ८९।।

गुणी गुणज्ञो धमयज्ञिः प्रशस्तो मङ्गलोदर्िः ।

सवयमङ्गलमाङ्गल्यिः कीत यलक्ष्म


य ीर्यशिः शुभिः ।। ९०।।

महोत्सवो महाश्वासो महानन्दो महारत िः ।

सत्कारिः सत्कृ त भूयत िः प्रमोदिः श्रीर्यशस्पत िः ।। ९१।।

वरेण्यो वरदिः श्रेष्ठिः शरण्यिः शरणोत्तमिः ।

महाभर्ाररिः प्रवरो तनिः शेषभर्नाशनिः ।। ९२।।

क्षशखी क्षशखण्डी जतटलो जटी मौण्डी तकरीतटमान्।

पञ्चाननिः पञ्चक्षशखिः पञ्चचीरकशेखरिः ।। ९३।।

महाव्र धरो मौञ्जी ब्रह्मचारी व्र ोत्तमिः ।

महा पास्तपोतनष्ठिः स्ना को गौ मो ऽग्रणीिः ।। ९४।।

ब्रह्मतवद्ब्राह्मणो ब्रह्मा ब्रह्मतनवायणमाप्तवान्।

मुतक्तमोिो तवमोिाङ्गो तवमुतक्तिः शान्त ा क्षशविः ।। ९५।।

तनवायणं तनवृतय िः शास्थन्तिः श्रेर्ो तनर्ायणमन्तगिः ।

सुखदुिः खान्तकृ तन्नष्ठा वैराग्यमुपक्षधिर्िः ।। ९६।।

11
अजर्ो ऽनुपमो ऽव्यक्तो तनराभासो तनरञ्जनिः ।

तनष्कलिः सवयगो व्यापी सूक्ष्मो ऽबीजमनास्रविः ।। ९७।।

अरजो तवरजो तवमलो वान्तदोषो तनरामर्िः ।

सुप्रबुद्धो तवबुद्धात्मा सवयज्ञिः सवयतवत्परिः ।। ९८।।

तवज्ञानधमय ा ी ो ज्ञानमद्वर्रूपधृक्।

तनतवयकल्पो तनराभोगस्त्र्यध्वसं बुद्धकार्यकृ ्।। ९९।।

अनातदतनधनो बुद्ध आतदबुद्धो तनरिर्िः ।

ज्ञानैकचिुरमलो ज्ञानमूत यस्तथाग िः ।। १००।।

वागीश्वरो महावादी वातदराड् वातदपुङ्गविः ।

वद ां वरो वररष्ठो वातदक्षसंहो ऽपराक्षज िः ।। १०१।।

समन्तदशी प्रामोद्यस्तेजोमाली सुदशयनिः ।

श्रीवत्सिः सुप्रभो दीतप्तभायभासुरकरद्युत िः ।। १०२।।

महाक्षभषग्वरिः श्रेष्ठिः शल्यह ाय तनरुत्तरिः ।

अशेषभैषज्य रुिः क्लेशव्याक्षधमहाररपुिः ।। १०३।।

िैलोक्यत लकिः कान्तिः श्रीमान्नििमण्डलिः ।

दशतदग्व्योमपर्यन्तो धमयध्वजमहोच्छर र्िः ।। १०४।।

जगच्छिैकतवपुलो मैिीकरुणमण्डलिः ।

पद्मन श्व
त रिः श्रीमान् रत्नच्छिो महातवभुिः ।। १०५।।

सवयबद्ध
ु महाराजिः सवयबद्ध
ु ात्मभावधृक्।

सवयबद्ध
ु महार्ोगिः सवयबद्ध
ु ै कशासनिः ।। १०६।।

वज्ररत्नाक्षभषेकश्रीिः सवयरत्नाक्षधपेश्वरिः ।

सवयलोके श्वरपत िः सवयवज्रधराक्षधपिः ।। १०७।।

12
सवयबद्ध
ु महाक्षचत्तिः सवयबुद्धमनोगत िः ।

सवयबद्ध
ु महाकार्िः सवयबद्ध
ु सरस्व ी।। १०८।।

वज्रसूर्यमहालोको वज्रेन्दतु वमलप्रभिः ।

तवरागातदमहारागो तवश्ववणोज्ज्वलप्रभिः ।। १०९।।

सम्बुद्धवज्रपर्यङ्को बुद्धसं गीत धमयधक


ृ ्।

बुद्धपद्मोभविः श्रीमान् सवयज्ञज्ञानकोषधृक्।। ११०।।

तवश्वमार्ाधरो राजा बुद्धतवद्याधरो महान्।

वज्र ीक्ष्णो महाखड्गो तवशुद्धिः परमािरिः ।। १११।।

दुिः खच्छे दमहार्ानो वज्रधमयमहार्ुधिः ।

क्षजनक्षजग्वज्रगाम्भीर्ो वज्रबुतद्धर्यथाथयतव ्।। ११२।।

सवयपारतम ापूरी सवयभूतमतवभूषणिः ।

तवशुद्धधमयनरै ात्म्यिः सम्यग्ज्ञानेन्दहृु त्प्रभिः ।। ११३।।

मार्ाजालमहोद्योगिः सवय न्त्राक्षधपिः परिः ।

अशेषवज्रपर्यङ्को तनिः शेषज्ञानकार्धृक्।। ११४।।

समन्तभद्रिः सुमत िः क्षित गभो जगद्धृत िः ।

सवयबद्ध
ु महागभो तवश्वतनमायणचक्रधृक्।। ११५।।

सवयभावस्वभावाग्र्यिः सवयभावस्वभावधृक्।

अनुत्पादधमाय तवश्वाथयिः सवयधमयस्वभावधृक्।। ११६।।

एकिणमहाप्राज्ञिः सवयधमायवबोधधृक्।

सवयधमायक्षभसमर्ो भू ान्तमुतनरग्रधीिः ।। ११७।।

स्थस्ततम िः सुप्रसन्नात्मा सम्यक्सं बुद्धबोक्षधधृक्।

प्रत्यििः सवयबुद्धानां ज्ञानाक्षचिःय सुप्रभास्वरिः ।। ११८।।

13
इष्टाथयसाधकिः परिः सवायपार्तवशोधकिः ।

सवयसत्त्वोत्तमो नाथिः सवयसत्त्वप्रमोचकिः ।। ११९।।

क्लेशसं ग्रामशूरैकिः अज्ञानररपुदपयहा।

धीशृङ्गारधरिः श्रीमान् वीरबीभत्सरूपधृक्।। १२०।।

बाहुदण्डश ािेपपदतनिेपनत्तयनिः ।

श्रीमच्छ भुजाभोगगगनाभोगनत्तयनिः ।। १२१।।

एकपाद लाक्रान्तमहीमण्ड ले स्थि िः ।

ब्रह्माण्डक्षशखराक्रान्तपादाङ्गुष्ठनखे स्थि िः ।। १२२।।

एकाथो ऽद्वर्धमायथयिः परमाथो ऽतवनश्वरिः ।

नानातवज्ञतप्तरूपाथयक्षश्चत्ततवज्ञानसन्तत िः ।। १२३।।

अशेषभावाथयरत िः शून्य ारत रग्रधीिः ।

भवरागाद्य ी श्च भविर्महारत िः ।। १२४।।

शुद्धशुभ्राभ्रधवलिः शरच्चिांशुसुप्रभिः ।

बालाकय मण्डलच्छार्ो महारागनखप्रभिः ।। १२५।।

इिनीलाग्रसच्चीरो महानीलकचाग्रधृक्।

महामक्षणमर्ूखश्रीबुद्ध
य तनमायणभूषणिः ।। १२६।।

लोकधा ुश ाकम्पी ऋतद्धपादमहाक्रमिः ।

महािृत धरस्तत्त्वश्च ुिः िृत समाक्षधराट्।। १२७।।

बोध्यङ्गकु सुमामोदस्तथाग गुणोदक्षधिः ।

अष्टाङ्गमागयनर्तव ् सम्यक्सं बुद्धमागयतव ्।। १२८।।

सवयसत्त्वमहासङ्गो तनिः सङ्गो गगनोपमिः ।

सवयसत्त्वमनोजा िः सवयसत्त्वमनोजविः ।। १२९।।

14
सवयसत्त्वेक्षिर्ाथयज्ञिः सवयसत्त्वमनोहरिः ।

पञ्चस्कन्धाथय त्त्वज्ञिः पञ्चस्कन्धतवशुद्धधृक्।। १३०।।

सवयतनर्ायणकोतटििः सवयतनर्ायणकोतवदिः ।

सवयतनर्ायणमागयििः सवयतनर्ायणदेशकिः ।। १३१।।

द्वादशाङ्गभवोत्खा ो द्वादशाकारशुद्धधृक्।

च ुिः सत्यनर्ाकारिः अष्टज्ञानावबोधधृक्।। १३२।।

द्वादशाकारसत्याथयिः षोडशाकार त्त्वतव ्।

तवं शत्याकारसं बोक्षधतवयबद्ध


ु िः सवयतवत्परिः ।। १३३।।

अमेर्बुद्धतनमायणकार्कोतटतवभावकिः ।

सवयिणाक्षभसमर्िः सवयक्षचत्तिणाथयतव ।् । १३४।।

नानार्ाननर्ोपार्जगदथयतवभावकिः ।

र्ानति र्तनर्ाय एकर्ानफले स्थि िः ।। १३५।।

क्लेशधा तु वशुद्धात्मा कमयधा ुिर्ङ्करिः ।

ओघोदक्षधसमुत्तीणो र्ोगकान्तारतनिः सृ िः ।। १३६।।

क्लेशोपक्लेशसं क्लेशसुप्रहीणसवासनिः ।

प्रज्ञोपार्महाकरुणाअमोघजगदथयकृ ्।। १३७।।

सवयसंज्ञाप्रहीणाथो तवज्ञानाथो तनरोधधृक्।

सवयसत्त्वमनोतवषर्िः सवयसत्त्वमनोगत िः ।। १३८।।

सवयसत्त्वमनोन्तिस्तस्थच्चत्तसम ाङ्ग िः ।

सवयसत्त्वमनोह्लादी सवयसत्त्वमनोरत िः ।। १३९।।

क्षसद्धान्तो तवभ्रमापे िः सवयभ्रास्थन्ततववक्षजय िः ।

तनिः सक्षन्दग्धमत स्त्र्यथयिः सवायथयक्षस्त्रगुणात्मकिः ।। १४०।।

15
पञ्चस्कन्धाथयक्षस्त्रकालिः सवयिणतवभावकिः ।

एकिणाक्षभसम्बुद्धिः सवयबुद्धस्वभावधृक्।। १४१।।

अनङ्गकार्िः कार्ाग्र्यिः कार्कोतटतवभावकिः ।

अशेषरूपसं दशी रत्नके ुमयहामक्षणिः ।। १४२।।

सवयसंबुद्धबोद्धव्यो बुद्धबोक्षधरनुत्तरिः ।

अनिरो मन्त्रर्ोतनमयहामन्त्रकु लिर्िः ।। १४३।।

सवयमन्त्राथयजनको महातबन्दुरनिरिः ।

पञ्चािरो महाशून्यो तबन्दुशन्य


ू िः श ािरिः ।। १४४।।

सवायकारो तनराकारिः षोडशाधायधतय बन्दुधक


ृ ्।

अकलिः कलना ी श्च ुथयध्यानकोतटधृक्।। १४५।।

सवयध्यानकलाक्षभज्ञिः समाक्षधकु लगोितव ्।

समाक्षधकार्िः कार्ाग्र्यिः सवयसंभोगकार्राट् ।। १४६।।

तनमायणकार्िः कार्ाग्र्यो बुद्धतनमायणवं शधृक्।

दशतदस्थग्वश्वतनमायणो र्थावज्जगदथयकृ ्।। १४७।।

देवात देवो देवेििः सुरेिो दानवाक्षधपिः ।

अमरेििः सुरगुरुिः प्रमथिः प्रमथेश्वरिः ।। १४८।।

उत्तीणयभवकान्तार एकिः शास्ता जगद्गुरुिः ।

प्रख्या दशतदग्लोको धमयदानपत मयहान्।। १४९।।

मैिीसन्नाहसन्नद्धिः करुणावमयवतमय िः ।

प्रज्ञाखड्गो धनुबायणिः क्लेशाज्ञानरणं जहिः ।। १५०।।

माराररमायरक्षजद्वीरश्च ुमायरभर्ान्तकृ ्।

सवयमारचमूजे ा सं बुद्धो लोकनार्किः ।। १५१।।

16
वन्द्यिः पूज्यो ऽक्षभवाद्यश्च माननीर्श्च तनत्यशिः ।

अचयनीर् मो मान्यो नमस्यिः परमो गुरुिः ।। १५२।।

िैलोक्यैकक्रमगत व्योमपर्यन्ततवक्रमिः ।

िैतवद्यिः श्रोतिर्िः पू िः षडक्षभज्ञिः षडनुिृत िः ।। १५३।।

बोक्षधसत्त्वो महासत्त्वो लोका ी ो महतद्धय किः ।

प्रज्ञापारतम ातनष्ठिः प्रज्ञा त्त्वत्वमाग िः ।। १५४।।

आत्मतवत्परतवत्सवयिः सवीर्ो ह्यग्रपुद्गलिः ।

सवोपमामत क्रान्तो ज्ञेर्ो ज्ञानाक्षधपिः परिः ।। १५५।।

धमयदानपत िः श्रेष्ठश्च म
ु ुयद्राथयदेशकिः ।

पर्ुयपास्य मो जग ां तनर्ायणिर्र्ातर्नाम्।। १५६।।

परमाथयतवशुद्धश्रीस्त्रैलोक्यसुभगो महान्।

सवयसम्पत्करिः श्रीमान् मञ्जुश्रीिः श्रीम ां वरिः ।। १५७।।

नमस्ते वरदवज्राग्र्य भू कोटे नमो ऽस्तु ।े

नमस्ते शून्य ागभय बुद्धबोधे नमो ऽस्तु े।। १५८।।

बुद्धराग नमस्ते ऽस्तु बुद्धकाम नमो नमिः ।

बुद्धप्री े नमस्तुभ्यं बुद्धमोद नमो नमिः ।। १५९।।

बुद्धस्थि नमस्तुभ्यं बुद्धहास नमो नमिः ।

बुद्धवाच नमस्तुभ्यं बुद्धभाव नमो नमिः ।। १६०।।

अभवोभव नमस्तुभ्यं नमस्ते बुद्धसं भव।

गगनोभव नमस्तुभ्यं नमस्ते ज्ञानसं भव।। १६१।।

मार्ाजाल नमस्तुभ्यं नमस्ते बुद्धनाटक।

नमस्ते सवयसवतभ्यो ज्ञानकार् नमो ऽस्तु ।े । १६२।।

17
ओं सवयधमायभावस्वभावतवशुद्धवज्र अ आ अं अिः ।

प्रकृ त पररशुद्धािः सवयधमाय र्दु

सवय थाग ज्ञानकार्मञ्जुश्रीपररशुतद्ध ामुपादार्ेत

अ आिः सवय थाग हृदर् हर हर। ओं हं ह्ीिः

भगवञ्ज्ञानमूत यवागीश्वर महावाच सवयधमयगगनामलसुपररशुद्धधमयधा ुज्ञानगभय आिः ।

अथ वज्रधरिः श्रीमान् हृष्ट ष्ट


ु िः कृ ाञ्जक्षलिः ।

प्रणम्य नाथं सं बुद्धं भगवन्तं थाग म्।। १६३।।

अन्यैश्च बहुक्षभनायथैगह्य
ुय ेिैवज्र
य पाक्षणक्षभिः ।

स साधं क्रोधराजानैिः प्रोवाचोच्चैररदं वचिः ।। १६४।।

अनुमोदामहे नाथ साधु साधु सुभातष म्।

कृ ो ऽिाकं महान् अथयिः सम्यक्सं बोक्षधप्रापकिः ।। १६५।।

जग श्चाप्यनाथस्य तवमुतक्तफलकातिणिः ।

श्रेर्ोमागो तवशुद्धो ऽर्ं मार्ाजालनर्ोतद िः ।। १६६।।

गम्भीरोदारवैपुल्यो महाथो जगदथयकृ ।्

बुद्धानां तवषर्ो ह्येष सम्यक्सं बुद्धभातष िः ।। १६७।।

इत्यार्यमार्ाजाला ् षोडशसाहक्षस्रकान्महार्ोग न्त्रान्तिः पात समाक्षधजालपटलाद्


भगवत्तथाग शाक्यमुतनभातष ा भगव ो मञ्जुश्रीज्ञानसत्त्वस्य परमाथाय नामसं गीत िः पररसमाप्ता।।

18
|| āryamañjuśrīnāmasaṁgītiḥ || saṁkṣiptamātr̥kā ||

|| namo mañjuśrīkumārabhūtāya ||

atha vajradharaḥ śrīmān durdāntadamakaḥ paraḥ |

trilokavijayī vīro guhyarāṭ kuliśeśvaraḥ || 1 ||

vibuddhapuṇḍarīkākṣaḥ protphullakamalānanaḥ |

prollālayan vajravaraṁ svakareṇa muhur muhuḥ || 2

bhr̥kuṭītaraṅgapramukhair anantair vajrapāṇibhiḥ |

durdāntadamakair vīrair vīrabībhatsarūpibhiḥ || 3 ||

ullālayadbhiḥ svakaraiḥ prasphuradvajrakoṭibhiḥ |


prajñopāyamahākaruṇājagadarthakaraiḥ paraiḥ || 4 ||

hr̥ṣṭatuṣṭāśayair muditaiḥ krodhavigraharūpibhiḥ |

buddhakr̥tyakarair nāthaiḥ sārdhaṁ praṇatavigrahaiḥ || 5 ||

praṇamya nāthaṁ saṁbuddhaṁ bhagavantaṁ tathāgatam |

kr̥tāñjalipuṭo bhūtvā idam āha sthito 'grataḥ || 6 ||

maddhitāya mamārthāya anukampāya me vibho |

māyājālābhisaṁbodher yathā lābhī bhavāmy aham || 7 ||

ajñānapaṅkamagnānāṁ kleśavyākulacetasām |

hitāya sarvasattvānām anuttaraphalāptaye || 8 ||

prakāśayatu saṁbuddho bhagavāñ śāstā jagadguruḥ |

mahāsamayatattvajña indriyāśayavit paraḥ || 9 ||

bhagavañ jñānakāyasya mahoṣṇīṣasya gīṣpateḥ |

mañjuśrījñānasattvasya jñānamūrteḥ svayaṁbhuvaḥ || 10 ||

19
gambhīrārthām udārārthāṁ mahārthām asamāṁ śivām |

ādimadhyāntakalyāṇīṁ nāmasaṁgītim uttamām || 11 ||

yātītair bhāṣitā buddhair bhāṣiṣyante hy anāgatāḥ |

pratyutpannāś ca saṁbuddhā yāṁ bhāṣante punaḥ punaḥ || 12 ||

māyājālamahātantre yā cāsmin sampragīyate |

mahāvajradharair hr̥ṣṭair ameyair mantradhāribhiḥ || 13 ||

ahaṁ caināṁ dhārayiṣyāmy ā niryāṇād dr̥ḍhāśayaḥ |

yathā bhavāmy ahaṁ nātha sarvasaṁbuddhaguhyadhr̥k || 14 ||

prakāśayiṣye sattvānāṁ yathāśayaviśeṣataḥ |

aśeṣakleśanāśāya aśeṣājñānahānaye || 15 ||

evam adhyeṣya guhyendro vajrapāṇis tathāgatam |

kr̥tāñjalipuṭo bhūtvā prahvakāyaḥ sthito 'grataḥ || 16 ||

atha śākyamunir bhagavān saṁbuddho dvipadottamaḥ |

nirṇamayyāyatāṁ sphītāṁ svajihvāṁ svamukhāc chubhām || 17 ||

smitaṁ saṁdarśya lokānām apāyatrayaśodhanam |

trailokyābhāsakaraṇaṁ caturmārāriśāsanam || 18 ||

trilokam āpūrayantyā brāhmyā madhurayā girā |

pratyabhāṣata guhyendraṁ vajrapāṇiṁ mahābalam || 19 ||

sādhu vajradhara śrīman sādhu te vajrapāṇaye |

yat tvaṁ jagaddhitārthāya mahākaruṇayānvitaḥ || 20 ||

mahārthāṁ nāmasaṁgītiṁ pavitrām aghanāśanīm |

mañjuśrījñānakāyasya mattaḥ śrotuṁ samudyataḥ || 21 ||

tat sādhu deśayāmy eṣa ahaṁ te guhyakādhipa |

śr̥ṇu tvam ekāgramanās tat sādhu bhagavann iti || 22 ||

20
atha śākyamunir bhagavān sakalaṁ mantrakulaṁ mahat |

mantravidyādharakulaṁ vyavalokya kulatrayam || 23 ||

lokalokottarakulaṁ lokālokakulaṁ mahat |

mahāmudrākulaṁ cāgryaṁ mahoṣṇīṣakulaṁ mahat || 24 ||

imāṁ ṣaṇmantrarājānasaṁyuktām advayodayām |

anutpādadharmiṇīṁ gāthāṁ bhāṣate sma girāṁ pateḥ || 25 ||

a ā i ī u ū e ai o au aṁ aḥ sthito hr̥di |

jñānamūrtir ahaṁ buddho buddhānāṁ tryadhvavartinām || 26 ||

oṁ vajratīkṣṇaduḥkhacchedaprajñājñānamūrtaye |

jñānakāyavāgīśvarārapacanāya te namaḥ || 27 ||

tadyathā bhagavān buddhaḥ saṁbuddho 'kārasaṁbhavaḥ |

akāraḥ sarvavarṇāgryo mahārthaḥ paramākṣaraḥ || 28 ||

mahāprāṇo hy anutpādo vāgudāhāravarjitaḥ |

sarvābhilāpahetvagryaḥ sarvavāksuprabhāsvaraḥ || 29 ||

mahāmahamahārāgaḥ sarvasattvaratiṁkaraḥ |

mahāmahamahādveṣaḥ sarvakleśamahāripuḥ || 30 ||

mahāmahamahāmoho mūḍhadhīmohasūdanaḥ |

mahāmahamahākrodho mahākrodharipur mahān || 31 ||

mahāmahamahālobhaḥ sarvalobhaniṣūdanaḥ |

mahākāmo mahāsaukhyo mahāmodo mahāratiḥ || 32 ||

mahārūpo mahākāyo mahāvarṇo mahāvapuḥ |

mahānāmā mahodāro mahāvipulamaṇḍalaḥ || 33 ||

mahāprajñāyudhadharo mahākleśāṅkuśo 'graṇīḥ |

mahāyaśā mahākīrtir mahājyotir mahādyutiḥ || 34 ||

21
mahāmāyādharo vidvān mahāmāyārthasādhakaḥ |

mahāmāyāratirato mahāmāyendrajālikaḥ || 35 ||

mahādānapatiḥ śreṣṭho mahāśīladharo 'graṇīḥ |

mahākṣāntidharo dhīro mahāvīryaparākramaḥ || 36 ||

mahādhyānasamādhistho mahāprajñāśarīradhr̥k |

mahābalo mahopāyaḥ praṇidhir jñānasāgaraḥ || 37 ||

mahāmaitrīmayo 'meyo mahākāruṇiko 'gradhīḥ |

mahāprājño mahādhīmān mahopāyo mahākr̥tī || 38 ||

mahār̥ddhibalopeto mahāvego mahājavaḥ |

maharddhiko maheśākhyo mahābalaparākramaḥ || 39 ||

mahābhavādrisaṁbhettā mahāvajradharo ghanaḥ |

mahākrūro mahāraudro mahābhayabhayaṁkaraḥ || 40 ||

mahāvidyottamo nātho mahāmantrottamo guruḥ |

mahāyānanayārūḍho mahāyānanayottamaḥ || 41 ||

mahāvairocano buddho mahāmaunī mahāmuniḥ |

mahāmantranayodbhūto mahāmantranayātmakaḥ || 42 ||

daśapāramitāprāpto daśapāramitāśrayaḥ |

daśapāramitāśuddhir daśapāramitānayaḥ || 43 ||

daśabhūmīśvaro nātho daśabhūmipratiṣṭhitaḥ |

daśajñānaviśuddhātmā daśajñānaviśuddhadhr̥k || 44 ||

daśākāro daśārthārtho munīndro daśabalo vibhuḥ |

aśeṣaviśvārthakaro daśākāravaśī mahān || 45 ||

anādir niṣprapañcātmā śuddhātmā tathatātmakaḥ |

bhūtavādī yathāvādī tathākārī ananyavāk || 46 ||

22
advayo 'dvayavādī ca bhūtakoṭivyavasthitaḥ |

nairātmyasiṁhanirnādī kutīrthyamr̥gabhīkaraḥ || 47 ||

sarvatrago 'moghagatis tathāgatamanojavaḥ |

jino jitārir vijayī cakravartī mahābalaḥ || 48 ||

gaṇamukhyo gaṇācāryo gaṇeśo gaṇapatir vaśī |

mahānubhāvo dhaureyo 'nanyaneyo mahānayaḥ || 49 ||

vāgīśo vākpatir vāgmī vācaspatir anantagīḥ |

satyavāk satyavādī ca catuḥsatyopadeśakaḥ || 50 ||

avaivartiko hy anāgāmī khaḍgaḥ pratyekanāyakaḥ |

nānāniryāṇaniryāto mahābhūtaikakāraṇaḥ || 51||

arhan kṣīṇāsravo bhikṣur vītarāgo jitendriyaḥ |

kṣemaprāpto 'bhayaprāptaḥ śītībhūto hy anāvilaḥ || 52 ||

vidyācaraṇasaṁpannaḥ sugato lokavit paraḥ |

nirmamo nirahaṁkāraḥ satyadvayanayasthitaḥ || 53 ||

saṁsārapārakoṭisthaḥ kr̥takr̥tyaḥ sthale sthitaḥ |

kaivalyajñānaniṣṭhyūtaḥ prajñāśastro vidāraṇaḥ || 54 ||

saddharmo dharmarāḍ bhāsvān lokālokakaraḥ paraḥ |

dharmeśvaro dharmarājaḥ śreyomārgopadeśakaḥ || 55 ||

siddhārthaḥ siddhasaṅkalpaḥ sarvasaṅkalpavarjitaḥ |

nirvikalpo 'kṣayo dhātur dharmadhātuḥ paro 'vyayaḥ || 56 ||

puṇyavān puṇyasaṁbhāro jñānaṁ jñānākaraṁ mahat |

jñānavān sadasajjñānī saṁbhāradvayasaṁbhr̥taḥ || 57 ||

śāśvato viśvarāḍ yogī dhyānaṁ dhyeyo dhiyāṁ patiḥ |

pratyātmavedyo hy acalaḥ paramādyas trikāyadhr̥k || 58 ||

23
pañcakāyātmako buddhaḥ pañcajñānātmako vibhuḥ |

pañcabuddhātmamukuṭaḥ pañcacakṣur asaṅgadhr̥k || 59 ||

janakaḥ sarvabuddhānāṁ buddhaputraḥ paro varaḥ |

prajñābhavodbhavo yonir dharmayonir bhavāntakr̥t || 60 ||

ghanaikasāro vajrātmā sadyojāto jagatpatiḥ |

gaganodbhavaḥ svayambhūḥ prajñājñānānalo mahān || 61 ||

vairocano mahādīptir jñānajyotir virocanaḥ |

jagatpradīpo jñānolko mahātejāḥ prabhāsvaraḥ || 62 ||

vidyārājo 'gramantreśo mantrarājo mahārthakr̥t |

mahoṣṇīṣo 'dbhutoṣṇīṣo viśvadarśī viyatpatiḥ || 63 ||

sarvabuddhātmabhāvāgryo jagadānandalocanaḥ |

viśvarūpī vidhātā ca pūjyo mānyo mahār̥ṣiḥ || 64 ||

kulatrayadharo mantrī mahāsamayamantradhr̥k |

ratnatrayadharaḥ śreṣṭhas triyānottamadeśakaḥ || 65 ||

amoghapāśo vijayī vajrapāśo mahāgrahaḥ |

vajrāṅkuśo mahāpāśo vajrabhairavabhīkaraḥ || 66 ||

krodharāṭ ṣaṇmukho bhīmaḥ ṣaṇnetraḥ ṣaḍbhujo balī |

daṁṣṭrākarālaḥ kaṅkālo halāhalaḥ śatānanaḥ || 67 ||

yamāntako vighnarājo vajravego bhayaṅkaraḥ |

vighuṣṭavajro hr̥dvajro māyāvajro mahodaraḥ || 68 ||

kuliśeśo vajrayonir vajramaṇḍo nabhopamaḥ |

acalaikajaṭāṭopo gajacarmapaṭārdradhr̥k || 69 ||

hāhākāro mahāghoro hīhīkāro bhayānakaḥ |

aṭṭahāso mahāhāso vajrahāso mahāravaḥ || 70 ||

24
vajrasattvo mahāsattvo vajrarājo mahāsukhaḥ |

vajracaṇḍo mahāmodo vajrahūṁkārahūṁkr̥tiḥ || 71 ||

vajrabāṇāyudhadharo vajrakhaḍgo nikr̥ntanaḥ |

viśvavajradharo vajrī ekavajrī raṇañjahaḥ || 72 ||

vajrajvālākarālākṣo vajrajvālāśiroruhaḥ |

vajrāveśo mahāveśaḥ śatākṣo vajralocanaḥ || 73 ||

vajraromāṅkuratanur vajraromaikavigrahaḥ |

vajrakoṭinakhārambho vajrasāraghanacchaviḥ || 74 ||

vajramālādharaḥ śrīmān vajrābharaṇabhūṣitaḥ |

hāhāṭṭahāso nirghoṣo vajraghoṣaḥ ṣaḍakṣaraḥ || 75 ||

mañjughoṣo mahānādas trailokyaikaravo mahān |

ākāśadhātuparyantaghoṣo ghoṣavatāṁ varaḥ || 76 ||

tathatābhūtanairātmyabhūtakoṭir anakṣaraḥ |

śūnyatāvādivr̥ṣabho gambhīrodāragarjanaḥ || 77 ||

dharmaśaṅkho mahāśabdo dharmagaṇḍī mahāraṇaḥ |

apratiṣṭhitanirvāṇo daśadigdharmadundubhiḥ || 78 ||

arūpo rūpavān agryo nānārūpo manomayaḥ |

sarvarūpāvabhāsaśrīr aśeṣapratibimbadhr̥k || 79 ||

apradhr̥ṣyo maheśākhyas traidhātukamaheśvaraḥ |

samucchritāryamārgastho dharmaketur mahodayaḥ || 80 ||

trailokyaikakumārāṅgaḥ sthaviro vr̥ddhaḥ prajāpatiḥ |

dvātriṁśallakṣaṇadharaḥ kāntas trailokyasundaraḥ || 81 ||

lokajñānaguṇācāryo lokācāryo viśāradaḥ |

nāthas trātā trilokāptaḥ śaraṇaṁ tāyy anuttaraḥ || 82 ||

25
gaganābhogasaṁbhogaḥ sarvajñajñānasāgaraḥ |

avidyāṇḍakośasaṁbhettā bhavapañjaradāraṇaḥ || 83 ||

śamitāśeṣasaṁkleśaḥ saṁsārārṇavapāragaḥ |

jñānābhiṣekamukuṭaḥ samyaksaṁbuddhabhūṣaṇaḥ || 84 ||

triduḥkhaduḥkhaśamanas tryanto 'nantas trimuktigaḥ |

sarvāvaraṇanirmukta ākāśasamatāṁ gataḥ || 85 ||

sarvakleśamalātītas tryadhvānadhvagatiṁ gataḥ |

sarvasattvamahānāgo guṇaśekharaśekharaḥ || 86 ||

sarvopadhivinirmukto vyomavartmani susthitaḥ |

mahācintāmaṇidharaḥ sarvaratnottamo vibhuḥ || 87 ||

mahākalpataruḥ sphīto mahābhadraghaṭottamaḥ |

sarvasattvārthakr̥t kartā hitaiṣī sattvavatsalaḥ || 88 ||

śubhāśubhajñaḥ kālajñaḥ samayajñaḥ samayī vibhuḥ |

sattvendriyajño velajño vimuktitrayakovidaḥ || 89 ||

guṇī guṇajño dharmajñaḥ praśasto maṅgalodayaḥ |

sarvamaṅgalamāṅgalyaḥ kīrtir lakṣmīr yaśaḥ śubhaḥ || 90 ||

mahotsavo mahāśvāso mahānando mahāratiḥ |

satkāraḥ satkr̥tir bhūtiḥ pramodaḥ śrīr yaśaspatiḥ || 91 ||

vareṇyo varadaḥ śreṣṭhaḥ śaraṇyaḥ śaraṇottamaḥ |

mahābhayāriḥ pravaro niḥśeṣabhayanāśanaḥ || 92 ||

śikhī śikhaṇḍī jaṭilo jaṭī mauṇḍī kirīṭimān |

pañcānanaḥ pañcaśikhaḥ pañcacīrakaśekharaḥ || 93 ||

mahāvratadharo mauñjī brahmacārī vratottamaḥ |

mahātapās taponiṣṭhaḥ snātako gautamo 'graṇīḥ || 94 ||

26
brahmavid brāhmaṇo brahmā brahmanirvāṇam āptavān |

muktir mokṣo vimokṣāṅgo vimuktiḥ śāntatā śivaḥ || 95 ||

nirvāṇaṁ nirvr̥tiḥ śāntiḥ śreyo niryāṇam antagaḥ |

sukhaduḥkhāntakr̥n niṣṭhā vairāgyam upadhikṣayaḥ || 96 ||

ajayo 'nupamo 'vyakto nirābhāso nirañjanaḥ |

niṣkalaḥ sarvago vyāpī sūkṣmo ’bījam anāsravaḥ || 97 ||

arajo virajo vimalo vāntadoṣo nirāmayaḥ |

suprabuddho vibuddhātmā sarvajñaḥ sarvavit paraḥ || 98 ||

vijñānadharmatātīto jñānam advayarūpadhr̥k |

nirvikalpo nirābhogas tryadhvasaṁbuddhakāryakr̥t || 99 ||

anādinidhano buddha ādibuddho niranvayaḥ |

jñānaikacakṣur amalo jñānamūrtis tathāgataḥ || 100 ||

vāgīśvaro mahāvādī vādirāḍ vādipuṅgavaḥ |

vadatāṁ varo variṣṭho vādisiṁho 'parājitaḥ || 101 ||

samantadarśī prāmodyas tejomālī sudarśanaḥ |

śrīvatsaḥ suprabho dīptir bhābhāsurakaradyutiḥ || 102 ||

mahābhiṣagvaraḥ śreṣṭhaḥ śalyahartā niruttaraḥ |

aśeṣabhaiṣajyataruḥ kleśavyādhimahāripuḥ || 103 ||

trailokyatilakaḥ kāntaḥ śrīmān nakṣatramaṇḍalaḥ |

daśadigvyomaparyanto dharmadhvajamahocchrayaḥ || 104 ||

jagacchatraikavipulo maitrīkaruṇamaṇḍalaḥ |

padmanarteśvaraḥ śrīmān ratnacchatro mahāvibhuḥ || 105 ||

sarvabuddhamahārājaḥ sarvabuddhātmabhāvadhr̥k |

sarvabuddhamahāyogaḥ sarvabuddhaikaśāsanaḥ || 106 ||

27
vajraratnābhiṣekaśrīḥ sarvaratnādhipeśvaraḥ |

sarvalokeśvarapatiḥ sarvavajradharādhipaḥ || 107 ||

sarvabuddhamahācittaḥ sarvabuddhamanogatiḥ |

sarvabuddhamahākāyaḥ sarvabuddhasarasvatī || 108 ||

vajrasūryamahāloko vajrenduvimalaprabhaḥ |

virāgādimahārāgo viśvavarṇojjvalaprabhaḥ || 109 ||

sambuddhavajraparyaṅko buddhasaṁgītidharmadhr̥k |

buddhapadmodbhavaḥ śrīmān sarvajñajñānakoṣadhr̥k || 110 ||

viśvamāyādharo rājā buddhavidyādharo mahān |

vajratīkṣṇo mahākhaḍgo viśuddhaḥ paramākṣaraḥ || 111 ||

duḥkhacchedamahāyāno vajradharmamahāyudhaḥ |

jinajig vajragāmbhīryo vajrabuddhir yathārthavit || 112 ||

sarvapāramitāpūrī sarvabhūmivibhūṣaṇaḥ |

viśuddhadharmanairātmyaḥ samyagjñānenduhr̥tprabhaḥ || 113 ||

māyājālamahodyogaḥ sarvatantrādhipaḥ paraḥ |

aśeṣavajraparyaṅko niḥśeṣajñānakāyadhr̥k || 114 ||

samantabhadraḥ sumatiḥ kṣitigarbho jagaddhr̥tiḥ |

sarvabuddhamahāgarbho viśvanirmāṇacakradhr̥k || 115 ||

sarvabhāvasvabhāvāgryaḥ sarvabhāvasvabhāvadhr̥k |

anutpādadharmā viśvārthaḥ sarvadharmasvabhāvadhr̥k || 116 ||

ekakṣaṇamahāprājñaḥ sarvadharmāvabodhadhr̥k |

sarvadharmābhisamayo bhūtāntamunir agradhīḥ || 117 ||

stimitaḥ suprasannātmā samyaksaṁbuddhabodhidhr̥k |

pratyakṣaḥ sarvabuddhānāṁ jñānārciḥ suprabhāsvaraḥ || 118 ||

28
iṣṭārthasādhakaḥ paraḥ sarvāpāyaviśodhakaḥ |

sarvasattvottamo nāthaḥ sarvasattvapramocakaḥ || 119 ||

kleśasaṁgrāmaśūraikaḥ ajñānaripudarpahā |

dhīśr̥ṅgāradharaḥ śrīmān vīrabībhatsarūpadhr̥k || 120 ||

bāhudaṇḍaśatākṣepapadanikṣepanarttanaḥ |
śrīmacchatabhujābhogagaganābhoganarttanaḥ || 121 ||

ekapādatalākrāntamahīmaṇḍatale sthitaḥ |
brahmāṇḍaśikharākrāntapādāṅguṣṭhanakhe sthitaḥ || 122 ||

ekārtho 'dvayadharmārthaḥ paramārtho 'vinaśvaraḥ |

nānāvijñaptirūpārthaś cittavijñānasantatiḥ || 123 ||

aśeṣabhāvārtharatiḥ śūnyatāratir agradhīḥ |

bhavarāgādyatītaś ca bhavatrayamahāratiḥ || 124 ||

śuddhaśubhrābhradhavalaḥ śaraccandrāṁśusuprabhaḥ |

bālārkamaṇḍalacchāyo mahārāganakhaprabhaḥ || 125 ||

indranīlāgrasaccīro mahānīlakacāgradhr̥k |

mahāmaṇimayūkhaśrīr buddhanirmāṇabhūṣaṇaḥ || 126 ||

lokadhātuśatākampī r̥ddhipādamahākramaḥ |

mahāsmr̥tidharas tattvaś catuḥsmr̥tisamādhirāṭ || 127 ||

bodhyaṅgakusumāmodas tathāgataguṇodadhiḥ |

aṣṭāṅgamārganayavit samyaksaṁbuddhamārgavit || 128 ||

sarvasattvamahāsaṅgo niḥsaṅgo gaganopamaḥ |

sarvasattvamanojātaḥ sarvasattvamanojavaḥ || 129 ||

sarvasattvendriyārthajñaḥ sarvasattvamanoharaḥ |

pañcaskandhārthatattvajñaḥ pañcaskandhaviśuddhadhr̥k || 130 ||

29
sarvaniryāṇakoṭisthaḥ sarvaniryāṇakovidaḥ |

sarvaniryāṇamārgasthaḥ sarvaniryāṇadeśakaḥ || 131 ||

dvādaśāṅgabhavotkhāto dvādaśākāraśuddhadhr̥k |

catuḥsatyanayākāraḥ aṣṭajñānāvabodhadhr̥k || 132 ||

dvādaśākārasatyārthaḥ ṣoḍaśākāratattvavit |

viṁśatyākārasaṁbodhir vibuddhaḥ sarvavit paraḥ || 133 ||

ameyabuddhanirmāṇakāyakoṭivibhāvakaḥ |

sarvakṣaṇābhisamayaḥ sarvacittakṣaṇārthavit || 134 ||

nānāyānanayopāyajagadarthavibhāvakaḥ |

yānatritayaniryāta ekayānaphale sthitaḥ || 135 ||

kleśadhātuviśuddhātmā karmadhātukṣayaṅkaraḥ |

oghodadhisamuttīrṇo yogakāntāraniḥsr̥taḥ || 136 ||

kleśopakleśasaṁkleśasuprahīṇasavāsanaḥ |

prajñopāyamahākaruṇā-amoghajagadarthakr̥t || 137 ||

sarvasaṁjñāprahīṇārtho vijñānārtho nirodhadhr̥k |

sarvasattvamanoviṣayaḥ sarvasattvamanogatiḥ || 138 ||

sarvasattvamanontasthas taccittasamatāṅgataḥ |

sarvasattvamanohlādī sarvasattvamanoratiḥ || 139 ||

siddhānto vibhramāpetaḥ sarvabhrāntivivarjitaḥ |

niḥsandigdhamatis tryarthaḥ sarvārthas triguṇātmakaḥ || 140 ||

pañcaskandhārthas trikālaḥ sarvakṣaṇavibhāvakaḥ |

ekakṣaṇābhisambuddhaḥ sarvabuddhasvabhāvadhr̥k || 141 ||

anaṅgakāyaḥ kāyāgryaḥ kāyakoṭivibhāvakaḥ |

aśeṣarūpasaṁdarśī ratnaketur mahāmaṇiḥ || 142 ||

30
sarvasaṁbuddhaboddhavyo buddhabodhir anuttaraḥ |

anakṣaro mantrayonir mahāmantrakulatrayaḥ || 143 ||

sarvamantrārthajanako mahābindur anakṣaraḥ |

pañcākṣaro mahāśūnyo binduśūnyaḥ śatākṣaraḥ || 144 ||

sarvākāro nirākāraḥ ṣoḍaśārdhārdhabindudhr̥k |

akalaḥ kalanātītaś caturthadhyānakoṭidhr̥k || 145 ||

sarvadhyānakalābhijñaḥ samādhikulagotravit |

samādhikāyaḥ kāyāgryaḥ sarvasaṁbhogakāyarāṭ || 146 ||

nirmāṇakāyaḥ kāyāgryo buddhanirmāṇavaṁśadhr̥k |

daśadigviśvanirmāṇo yathāvajjagadarthakr̥t || 147 ||

devātidevo devendraḥ surendro dānavādhipaḥ |

amarendraḥ suraguruḥ pramathaḥ pramatheśvaraḥ || 148 ||

uttīrṇabhavakāntāra ekaḥ śāstā jagadguruḥ |

prakhyātadaśadigloko dharmadānapatir mahān || 149 ||

maitrīsannāhasannaddhaḥ karuṇāvarmavarmitaḥ |

prajñākhaḍgo dhanurbāṇaḥ kleśājñānaraṇaṁjahaḥ || 150 ||

mārārir mārajid vīraś caturmārabhayāntakr̥t |

sarvamāracamūjetā saṁbuddho lokanāyakaḥ || 151 ||

vandyaḥ pūjyo 'bhivādyaś ca mānanīyaś ca nityaśaḥ |

arcanīyatamo mānyo namasyaḥ paramo guruḥ || 152 ||

trailokyaikakramagatir vyomaparyantavikramaḥ |

traividyaḥ śrotriyaḥ pūtaḥ ṣaḍabhijñaḥ ṣaḍanusmr̥tiḥ || 153 ||

bodhisattvo mahāsattvo lokātīto maharddhikaḥ |

prajñāpāramitāniṣṭhaḥ prajñātattvatvam āgataḥ || 154||

31
ātmavit paravit sarvaḥ sarvīyo hy agrapudgalaḥ |

sarvopamām atikrānto jñeyo jñānādhipaḥ paraḥ || 155 ||

dharmadānapatiḥ śreṣṭhaś caturmudrārthadeśakaḥ |

paryupāsyatamo jagatāṁ niryāṇatrayayāyinām || 156 ||

paramārthaviśuddhaśrīs trailokyasubhago mahān |

sarvasampatkaraḥ śrīmān mañjuśrīḥ śrīmatāṁ varaḥ || 157 ||

namas te varadavajrāgrya bhūtakoṭe namo 'stu te |

namas te śūnyatāgarbha buddhabodhe namo 'stu te || 158 ||

buddharāga namas te 'stu buddhakāma namo namaḥ |

buddhaprīte namas tubhyaṁ buddhamoda namo namaḥ || 159 ||

buddhasmita namas tubhyaṁ buddhahāsa namo namaḥ |

buddhavāca namas tubhyaṁ buddhabhāva namo namaḥ || 160 ||

abhavodbhava namas tubhyaṁ namas te buddhasaṁbhava |

gaganodbhava namas tubhyaṁ namas te jñānasaṁbhava || 161 ||

māyājāla namas tubhyaṁ namas te buddhanāṭaka |

namas te sarvasarvebhyo jñānakāya namo 'stu te || 162 ||

oṁ sarvadharmābhāvasvabhāvaviśuddhavajra a ā aṁ aḥ |

prakr̥tipariśuddhāḥ sarvadharmā yaduta


sarvatathāgatajñānakāyamañjuśrīpariśuddhitām upādāyeti

a āḥ sarvatathāgatahr̥daya hara hara | oṁ hūṁ hrīḥ

bhagavañ jñānamūrtivāgīśvara mahāvāca


sarvadharmagaganāmalasupariśuddhadharmadhātujñānagarbha āḥ |

atha vajradharaḥ śrīmān hr̥ṣṭatuṣṭaḥ kr̥tāñjaliḥ |

praṇamya nāthaṁ saṁbuddhaṁ bhagavantaṁ tathāgatam || 163 ||

32
anyaiś ca bahubhir nāthair guhyendrair vajrapāṇibhiḥ |

sa sārdhaṁ krodharājānaiḥ provācoccair idaṁ vacaḥ || 164 ||

anumodāmahe nātha sādhu sādhu subhāṣitam |

kr̥to 'smākaṁ mahān arthaḥ samyaksaṁbodhiprāpakaḥ || 165 ||

jagataś cāpy anāthasya vimuktiphalakāṅkṣiṇaḥ |

śreyomārgo viśuddho 'yaṁ māyājālanayoditaḥ || 166 ||

gambhīrodāravaipulyo mahārtho jagadarthakr̥t |

buddhānāṁ viṣayo hy eṣa samyaksaṁbuddhabhāṣitaḥ || 167 ||

ity āryamāyājālāt ṣoḍaśasāhasrikān mahāyogatantrāntaḥpātisamādhijālapaṭalād


bhagavattathāgataśākyamunibhāṣitā bhagavato mañjuśrījñānasattvasya paramārthā
nāmasaṁgītiḥ parisamāptā ||

33
34
Notes to the text

As a general principle:

Verses 1-42 are according to Anthony Tribe’s edition (2016).

The remaining verses are according to the edition by Banarsi Lal (1994).

The following are exceptions to the above:

Verse 5: -karaiḥ (Tribe), but other editions also apply the sandhi.

Verse 15: -hānaya iti (Tribe), I here followed Lal (the commentaries do not seem
to support Tribe’s choice of a hypermetrical verse, in my understanding).

Verse 16: prahvakāyasthito (Tribe); I thank Harunaga Isaacson for pointing out that
prahvakāyaḥ sthito is more natural, and supported by both Vilāsavajra’s
commentary, and the Amr̥takaṇikā.

Verse 23: mahad (Tribe), possibly a typographical error. See Lal’s edition.

Verse 27: Tribe divides the mantra words, but I think they should be read
together, in compound (and I believe this is supported by the commentarial
explanation).

Verse 28: tad yathā (Tribe), but I prefer the convention of writing tadyathā as one
unit.

Verse 32: nisūdanaḥ (Tribe), I prefer the orthography niṣūdana (adopted by Lal).

Verse 82: tāyī niruttaraḥ (Lal); but anuttaraḥ is given as the reading of Ka and Kha;
Pandey adopts anuttaraḥ, and I think it preferable for metrical reasons.

Verse 85: Lal has (śa) between brackets and ga as the reading; however, śa is what
other editors seem to prefer and, importantly, is supported by the Tibetan zhi.
Verse 96: antakaḥ (Lal); but antagaḥ is reported as the reading of Ka and Kha and
Ṅa, and the Tibetan ñe supports antagaḥ (or perhaps even, antikaḥ?), rather than
antakaḥ. Furthermore, I think that the Amr̥takaṇikā comments on this verse make
better sense if we assume that the author read antagaḥ.

35
Verse 97: note that the Tibetan sa bon bral means that ’bījam is understood as the
result of sandhi and thus equal to abījam; the Amr̥takaṇikā, on the other hand,
understands this as sūkṣmaḥ + bījam. In Sanskrit this distinction would not exist
while pronouncing the text, and actually even according to some conventions
both possibilities would be allowed in writing.

Verse 103: kleśavyādhir (Lal); but the Amr̥takaṇikā seems to read it in compound,
and the Tibetan appears to corroborate this (or, it could be translating
kleśavyādher).

Verse 105: -nr̥tyeśvaraḥ (Lal): but the Amr̥takaṇikā has narteśvara, and this
expression is attested elsewhere.

Verse 113: the Amr̥takaṇikā, in my understanding, may be reading nairātmya- in


compound; Davidson choice of nairātmyaṁ may thus be less convincing, although
certainly possible.

Verse 126: -nirvāṇabhūṣaṇaḥ (Lal): but the Tibetan sprul pa clearly represents
nirmāṇa. I thank Harunaga Isaacson for pointing out that the Amr̥takaṇikā also
supports reading nirmāṇa rather than nirvāṇa (by glossing the expression with
sarvadharmasukhamayabuddharūpatāspharaṇaṁ).

Verse 144: ṣaḍakṣaraḥ (Lal); the Amr̥takaṇikā commentary also reads ṣaḍakṣaraḥ;
the Tibetan, on the other hand, has brgya, and Lal reports śatākṣara as the reading
of Kha and Cha. Since I mean to offer a version closer to the short Tibetan
version, I have opted for śatākṣaraḥ.

36
References

Davidson, Ronald M. (1981), ed. and tr. "The Litany of Names of Manjusri. Text
and Translation of the Manjusrinamasamgiti", in: Tantric and Taoist Studies in
Honour of R. A. Stein, Mélanges Chinois et Bouddhique, vol. XX, (Brüssel 1981),
pp. 1-69.

Lal, Banarsi (1994), ed. Āryamañjuśrīnāmasaṁgīti with Amr̥takaṇikā-ṭippaṇī by


Bhikṣu Raviśrījñāna and Amr̥takaṇikodyota-nibandha of Vibhūticandra. CIHTS:
Sarnath.

Pandey, J.S. (1994), ed. Bauddhastotrasamgraha. Sarnath.

Tribe, (2016). Tantric Buddhist Practice in India. Vilāsavajra’s commentary on the


Mañjuśrī-nāmasaṁgīti. Routledge: Oxford and New York.

37

You might also like