Shurangama Mantra
Shurangama Mantra
Shurangama Mantra
Namaḥ sarva buddha bodhi-satve-bhyaḥ.
Namaḥ saptānāṃ samyak-saṃbuddha koṭīnāṃ
sa-śrāvaka saṃghānāṃ. Namo loke arhattāṃ.
Namaḥ srotāpannānāṃ. Namaḥ
sakṛdāgāmināṃ.
Namaḥ anāgāmināṃ. Namo loke
samyag-gatānāṃ samyak-prati-pannānāṃ.
Namo
devarṣiṇāṃ. Namaḥ siddha-vidyā-dhāra-rṣiṇāṃ,
śāpānugraha-samarthānāṃ. Namo brahmaṇe.
Nama indrāya. Namo bhagavate rudrāya
umāpati-sahīyāya. Namo bhagavate
nārāyaṇāya,
lakṣmi paṃca-mahā-mudrā namas-kṛtāya.
Namo bhagavate mahā-kālāya,
tripura-nagara-vidrāpaṇa-karāya, adhi-muktaka
śmaśāna-vāsine, mātṛ-gaṇa namas-kṛtāya.
Namo bhagavate tathāgata kulāya. Namo
bhagavate padma kulāya. Namo bhagavate
vajra
kulāya. Namo bhagavate maṇi kulāya. Namo
bhagavate gaja-kulāya. Namo bhagavate
dṛḍha-śūra-sena-pra-haraṇa-rājāya, tathāgatāya
arhate samyak-saṃbuddhāya. Namo bhagavate
Amitābhāya, tathāgatāya arhate
samyak-saṃbuddhāya. Namo bhagavate
akṣobhyāya, tathāgatāya arhate
samyak-saṃbuddhāya. Namo bhagavate
bhaiṣajya-guru-vaiḍūrya-prabha-rājāya,
tathāgatāya arhate samyak-saṃbuddhāya.
Namo bhagavate saṃpuṣpita-sālendra-rājāya,
tathāgatāya arhate samyak-saṃbuddhāya.
Namo bhagavate Śākyamunaye, tathāgatāya
arhate samyak-saṃbuddhāya. Namo bhagavate
ratna-kusuma-ketu-rājāya, tathāgatāya arhate
samyak-saṃbuddhāya. Teṣāṃ namas-kṛtva
imāṃ
bhagavata stathāgatoṣṇīṣaṃ, sitātapatraṃ
namāparājitaṃ pratyaṅgirāṃ. Sarva bhūta-
graha
nigraha-karaṇīṃ. Para vidyā cchedanīṃ.
Akālaṃ-mṛtyu pari-trāṇa-karīṃ. Sarva
bandhana
mokṣaṇīṃ. Sarva duṣṭa duḥ-svapna nivāraṇīṃ.
Caturaśītīnāṃ graha sahasrāṇāṃ
vi-dhvaṃsana-karīṃ. Aṣṭā-viṃśatināṃ
nakṣatrāṇāṃ pra-sādana-karīṃ. Aṣṭānāṃ
mahā-grahāṇāṃ vi-dhvaṃsana-karīṃ. Sarva
śatrū
nivāraṇīṃ. Ghoraṃ duḥ-svapnānāṃ ca nāśanīṃ.
Viṣa śastra agni uttaraṇīṃ. Aparājitaṃ
mahā-ghorāṃ, mahā-balāṃ mahā-caṇḍāṃ
mahā-dīptaṃ mahā-tejaṃ, mahā-śvetāṃ
mahā-jvalaṃ mahā-balā pāṇḍara-vāsinī, ārya-
tārā
bhṛkuṭīṃ ceva vijaya vajra-maleti vi-śrutāṃ,
padmaṃkaṃ vajra-jihva ca mālā-cevāparājita,
vajrā daṇḍīṃ viśālā ca śanta vaideva-pūjitāṃ,
saumya-rūpaṃ mahā-śvetā, ārya-tārā mahā-
bala
aparā vajra śaṅkalā ceva, vajra kaumāri
kulan-dharī, vajra hastā ca mahā-vidyā kāṃcana
mālikā, kusuṃbhā ratna ceva vairocanā
kulāthadāṃ uṣṇīṣa, vi-jṛmbha-māṇā ca savajra
kanaka prabha locana, vajrā tuṇḍī ca śvetā ca
kamalākṣī śaśī-prabha, ityete mudrā gaṇā,
sarve rakṣaṃ kurvantu mama sarva satvānāṃ
ca.
Oṃ ṛṣi-gaṇa praśastāya sarva tathāgatoṣṇīṣāya
hūṃ trūṃ. Jambhana-kara hūṃ trūṃ.
Stambhana-kara hūṃ trūṃ.
Mohana-kara hūṃ trūṃ. Mathana-kara hūṃ
trūṃ.
Para-vidyā saṃ-bhakṣaṇa-kara hūṃ trūṃ.
Sarva duṣṭānāṃ stambhana-kara hūṃ trūṃ.
Sarva yakṣa rākṣasa grahāṇāṃ,
vi-dhvaṃ sana-kara hūṃ trūṃ. Caturaśītīnāṃ
graha sahasrāṇāṃ, vi-dhvaṃsana-kara hūṃ
trūṃ.
Aṣṭā-viṃśatīnāṃ nakṣatrānāṃ
pra-sādana-kara hūṃ trūṃ. Aṣṭānāṃ
mahā-grahāṇāṃ utsādana-kara hūṃ trūṃ.
Rakṣa rakṣa māṃ. Bhagavan stathāgatoṣṇīṣa
sitātapatra mahā vajroṣṇīṣa, mahā pratyaṅgire
mahā sahasra-bhuje sahasra-śīrṣe, koṭī-śata
sahasra-netre, abhedya jvalitā-taṭaka,
mahā-vajrodāra tri-bhuvana maṇḍala.
Oṃ svastir bhavatu māṃ mama.
Rāja-bhayā cora-bhayā udaka-bhayā agni-
bhayā,
viṣa-bhayā śastra-bhayā para-cakra-bhayā
dur-bhikṣa-bhayā, aśani-bhayā akāla-mṛtyu-
bhayā
dharaṇī-bhūmi-kampā-bhayā ulkā-pāta-bhayā,
rāja-daṇḍa-bhayā suparṇi-bhayā nāga-bhayā
vidyu-bhayā. Deva-grahā nāga-grahā yakṣa-
grahā
rākṣasa-grahā preta-grahā, piśāca-grahā
bhūta-grahā kumbhaṇḍa-grahā pūtana-grahā,
kaṭa-pūtana-grahā skanda-grahā apasmāra-
grahā
utmāda-grahā, cchāya-grahā revati-grahā
jamika-grahā kaṇṭha-kamini-grahā. Ojāhāriṇyā
garbhāhāriṇyā jātāhāriṇyā jīvitāhāriṇyā,
rudhirāhāriṇyā vasāhāriṇyā māṃsāhāriṇyā
medāhāriṇyā, majjāhāriṇyā vāntāhāriṇyā
aśucyāhāriṇyā ciccāhāriṇyā, teṣāṃ sarveṣāṃ.
Sarva grahāṇāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
Pari-brajāka kṛtāṃ vidyāṃ cchinda-yāmi kīla-
yāmi.
Ḍāka-ḍākinī kṛtāṃ vidyāṃ cchinda-yāmi kīla-
yāmi.
Mahā-paśupati rudra kṛtāṃ vidyāṃ cchinda-
yāmi
kīla-yāmi. Nārāyaṇā paṃca mahā mudrā kṛtāṃ
vidyāṃ cchinda-yāmi kīla-yāmi. Tatva garuḍa
sahīyāya kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
Mahā-kāla mātṛgaṇa sahīyāya kṛtāṃ vidyāṃ
cchinda-yāmi kīla-yāmi. Kāpālika kṛtāṃ vidyāṃ
cchinda-yāmi kīla-yāmi. Jayakarā madhukara
sarvārtha-sādhaka kṛtāṃ, vidyāṃ cchinda-yāmi
kīla-yāmi. Catur-bhaginī bhratṛ-paṃcama
sahīyāya
kṛtāṃ, vidyāṃ cchinda-yāmi kīla-yāmi.
Bhṛṅgi-riṭika nandi-keśvara gaṇapati sahīya
kṛtāṃ,
vidyāṃ cchinda-yāmi kīla-yāmi. Nagna-śramaṇa
kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Arhanta
kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Vīta-rāga
kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Vajra-
pāṇi
guhyakādhipati kṛtāṃ vidyāṃ cchinda-yāmi
kīla-yāmi. Rakṣa rakṣa māṃ.
Bhagavata stathāgatoṣṇīṣaṃ sitātapatraṃ
namo-stute. Asitānalārka prabha-sphuṭa
vikasitātapatre. Jvala jvala dhaka-dhaka
vidhaka-vidhaka dara dara vidara vidara,
cchinda
cchinda bhinda bhinda, hūṃ hūṃ phaṭ! phaṭ!
svāhā. Hehe phaṭ. Amogha phaṭ. Apratihata
phaṭ.
Vara-prada phaṭ. Asura vidrāpaka phaṭ.
Sarva deve-bhyaḥ phaṭ. Sarva nāge-bhyaḥ phaṭ.
Sarva yakṣe-bhyaḥ phaṭ. Sarva rākṣase-bhyaḥ
phaṭ. Sarva garuḍe-bhyaḥ phaṭ. Sarva
gāndharve-bhyaḥ phaṭ. Sarva asure-bhyaḥ phaṭ.
Sarva kindare-bhyaḥ phaṭ. Sarva mahorage-
bhyaḥ
phaṭ. Sarva manuṣe-bhyaḥ phaṭ.
Sarva amanuṣe-bhyaḥ phaṭ. Sarva bhūte-bhyaḥ
phaṭ. Sarva piśāce-bhyaḥ phaṭ. Sarva
kumbhaṇḍe-bhyaḥ phaṭ. Sarva pūtane-bhyaḥ
phaṭ. Sarva kaṭa-pūtane-bhyaḥ phaṭ.
Sarva dur-laṅghite-bhyaḥ phaṭ. Sarva
duṣ-prekṣite-bhyaḥ phaṭ. Sarva jvare-bhyaḥ
phaṭ.
Sarva apasmāre-bhyaḥ phaṭ. Sarva
śramaṇe-bhyaḥ phaṭ. Sarva tirthike-bhyaḥ phaṭ.
Sarva utmāde-bhyaḥ phaṭ. Sarva
vidyā-rājācārye-bhyaḥ phaṭ. Jayakarā
madhukara
sarvārtha-sādhake-bhyaḥ phaṭ. Sarva
vidyācārye-bhyaḥ phaṭ. Catur bhaginī-bhyaḥ
phaṭ.
Vajra kaumāri kulan-dharī mahā-vidyā-
rājebhyaḥ
phaṭ. Mahā-pratyaṅgire-bhyaḥ phaṭ. Vajra
śaṅkalāya phaṭ. Mahā-pratyaṅgira-rājāya phaṭ.
Mahā-kālāya mahā-mātṛ-gaṇa namas-kṛtāya
phaṭ.
Vaiṣṇuvīye phaṭ. Brahmaṇīye phaṭ. Agnīye phaṭ.
Mahā-kālīye phaṭ. Kāla-daṇḍīye phaṭ.
Indrīye phaṭ. Raudrīye phaṭ. Cāmuṇḍīye phaṭ.
Kāla-rātrīye phaṭ. Kāpālīye phaṭ.
Adhi-muktaka śmaśāna vāsinīye phaṭ.
Yeke-citta satva mama.
Duṣṭa-cittā pāpa-cittā raudra-cittā vi-dveṣa
amaitra-cittā. Utpāda-yanti kīla-yanti mantra-
yanti
japanti juhvanti. Ojāhārā garbhāhārā
rudhirāhārā
vasāhārā, majjāhārā jātāhārā jīvitāhārā
malyāhārā,
gandhāhārā puṣpāhārā phalāhārā sasyāhārā.
Pāpa-cittā duṣṭa-cittā raudra-cittā. Yakṣa-graha
rākṣasa-graha preta-graha piśāca-graha,
bhūta-graha kumbhaṇḍa-graha
skanda-graha utmāda-graha, cchāya-graha
apasmāra-graha ḍāka-ḍākinī-graha, revati-
graha
jamika-graha śakuni-graha mantra-nandika-
graha,
lamvika-graha hanu kaṇṭha-pāṇi-graha. Jvara
ekāhikā dvaitīyakā straitīyakā catur-thakā.
Nitya-jvarā viṣama-jvarā vātikā paittikā,
śleṣmikā san-nipatikā sarva-jvarā.
Śirortti ardhavabhedaka arocaka, akṣi-rogaṃ
nasa-rogaṃ mukha-rogaṃ hṛd-rogaṃ
gala-grahaṃ, karṇa-śūlaṃ danta-śūlaṃ
hṛdaya-śūlaṃ marma-śūlaṃ, pārśva-śūlaṃ
pṛṣṭha-śūlaṃ udara-śūlaṃ kaṇṭī-śūlaṃ,
vasti-śūlaṃ ūru-śūlaṃ jāṅgha-śūlaṃ hasta-
śūlaṃ,
pāda-śūlaṃ sarvāṅga-pratyaṅga-śūlaṃ.
Bhūta vetāḍa ḍāka-ḍākinī jvara. Dadru kāṇḍu
kiṭibhalota vaisarpa-lohāliṅga, śūṣa trasa gara
viṣa-yoga, agni udaka mara vaira kāntāra
akālaṃ-mṛtyu. Traibuka trai-laṭaka vṛścika sarpa
nakula, siṃgha vyāghra ṛkṣa tarakṣa mṛga,
sva-para jīva teṣāṃ sarveṣāṃ. Sitātapatraṃ
mahā-vajroṣṇīṣaṃ mahā-pratyaṅgiraṃ.
Yāvadvā-daśa yojanābhyantareṇa,
sīmā-bandhaṃ karomi, diśā-bandhaṃ karomi,
pāra-vidyā-bandhaṃ karomi, tejo-bandhaṃ
karomi, hasta-bandhaṃ karomi, pāda-bandhaṃ
karomi, sarvāṅga-pratyaṅga-bandhaṃ karomi.
Tadyathā: Oṃ anale anale viśade viśade
vīra vajra-dhare, bandha bandhani,
vajra-pāṇi phaṭ! hūṃ trūṃ phaṭ! svāhā.
Namaḥ stathāgatāya sugatāya arhate
samyak-saṃ buddhāya,
siddhyantu mantra-pada svāhā.
– Stathāgatoṣṇīṣaṃ Sitātapatraṃ Aparājitaṃ
Pratyaṅgiraṃ Dhāraṇī