सामग्री पर जाएँ

कङ्गुनी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्गुनी, स्त्री, (कंग्वा नीयते कङ्गुशब्देन ज्ञायते इत्यर्थः । कङ्ग + नी + बाहुलकात् कर्म्मणि डः । गौरादित्वात् ङीष् ।) धान्यविशेषः । काड्गनि इति भाषा । तत्पर्य्यायः । प्रियङ्गुः २ कङ्गुः ३ चीनकः ४ पीततण्डुलः ५ अत्यन्तसुकुमारः ६ । अस्या गुणाः । मधुरत्वम् । रुचिकारित्वम् । कषायत्वम् । स्वादुत्वम् । शीतलत्वम् । वातकारि- त्वम् । पित्तदाहनाशित्वम् । रूक्षत्वम् । भग्नास्थि- बन्धकारित्वञ्च । इति राजनिर्घण्टः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्गुनी¦ स्त्री कङ्ग्वा कङ्गुशब्देन नीयते ज्ञायते नी--बा॰ कर्मणिड गौरा॰ ङीष्। (काङ्गनी) धान्यभेदे राजनि॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्गुनी¦ f. (-नी) A sort of Panick; see the last.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्गुनी f. Celastrus Paniculatus Bhpr.

कङ्गुनी f. = कङ्गुL.

"https://sa.wiktionary.org/w/index.php?title=कङ्गुनी&oldid=494361" इत्यस्माद् प्रतिप्राप्तम्