01

Download as txt, pdf, or txt
Download as txt, pdf, or txt
You are on page 1of 323
At a glance
Powered by AI
The passage discusses Mandapaala's conversation with his sons about his wife Jarita and his duties. It also talks about Arjuna asking Shakra for all weapons and going to the river banks with Vasudeva and the fire god after their conversation.

Mandapaala's sons question him about his duties towards Jarita and each of his sons. Mandapaala explains that he has no choice or control in the situation with Jarita.

Arjuna asked Shakra for all weapons belonging to the Pandavas.

%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % machine-readable Text of the mahaabhaarata % based on the poona critical edition % produced by muneo tokunaga % kyoto, japan

% completed on november 14, 1991 % the first revised version(v1): september 16, 1994 % %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % ITRANS conversion questions to: Avinash Chopde <[email protected]> %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% नारायणं नमस्कृत्य नरं चैव नरोत्तमम् . देवीं सरस्वतीं चैव ततो जयमुदीरयेत् .. ..\\ \noindent लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपते र्द्वादशवार्षिके सत्रे 1 .. 1..\\ समासीनानभ्यगच्छद्ब्रह्मर्षीन्संशितव्रतान् . विनयावनतो भूत्वा कदा चित्सूतनन्दनः .. 2..\\ तमाश्रममनुप्राप्तं नैमिषारण्यवासिनः . चित्राः श्रोतुं कथास्तत्र परिवव्रुस्तपस्विनः .. 3..\\ अभिवाद्य मुनींस्तांस्तु सर्वानेव कृताञ्जलिः . अपृच्छत्स तपोवृद्धिं सद्भिश्चैवाभिनन्दितः .. 4..\\ अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु . निर्दिष्टमासनं भेजे विनयाल्लोमहर्षणिः .. 5..\\ सुखासीनं ततस्तं तु विश्रान्तमुपलक्ष्य च . अथापृच्छदृषिस्तत्र कश्चित्प्रस्तावयन्कथाः .. 6..\\ कृत आगम्यते सौते क्व चायं विहृतस्त्वया . कालः कमलपत्राक्ष शंसैतत्पृच्छतो मम .. 7..\\ सूत जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः . समीपे पार्थिवेन्द्रस्य सम्यक्पारिक्षितस्य च .. 8..\\ कृष्णद्वैपायन प्रोक्ताः सुपुण्या विविधाः कथाः . कथिताश्चापि विधिवद्या वैशम्पायनेन वै .. 9..\\ श्रुत्वाहं ता विचित्रार्था महाभारत संश्रिताः . बहूनि सम्परिक्रम्य तीर्थान्यायतनानि च .. 10..\\ समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम् . गतवानस्मि तं देशं युद्धं यत्राभवत्पुरा . पाण्डवानां कुरूणां च सर्वेषां च महीक्षिताम् .. 11..\\ दिदृक्षुरागतस्तस्मात्समीपं भवताम् इह . आयुष्मन्तः सर्व एव ब्रह्मभूता हि मे मताः .. 12..\\ अस्मिन्यज्ञे महाभागाः सूर्यपावक वर्चसः . कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः . भवन्त आसते स्वस्था ब्रवीमि किमहं द्विजाः .. 13..\\ पुराणसंश्रिताः पुण्याः कथा वा धर्मसंश्रिताः . इतिवृत्तं नरेन्द्राणामृषीणां च महात्मनाम् .. 14..\\ र्सयः द्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणा . सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम् .. 15..\\ तस्याख्यान वरिष्ठस्य विचित्रपदपर्वणः . सूक्ष्मार्थ न्याययुक्तस्य वेदार्थैर्भूषितस्य च .. 16..\\

भारतस्येतिहासस्य पुण्यां ग्रन्थार्थ संयुताम् . संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम् .. 17..\\ जनमेजयस्य यां राज्ञो वैशम्पायन उक्तवान् . यथावत्स ऋषिस्तुष्ट्या सत्रे द्वैपायनाज्ञया .. 18..\\ वेदैश्चतुर्भिः समितां व्यासस्याद्भुत कर्मणः . संहितां श्रोतुमिच्छामो धर्म्यां पापभयापहाम् .. 19..\\ सूत आद्यं पुरुषमीशानं पुरुहूतं पुरु ष्टुतम् . ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम् .. 20..\\ असच्च सच्चैव च यद्विश्वं सदसतः परम् . परावराणां स्रष्टारं पुराणं परमव्ययम् .. 21..\\ मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम् . नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम् .. 22..\\ महर्षेः पूजितस्येह सर्वलोके महात्मनः . प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामित तेजसः .. 23..\\ आचख्युः कवयः के चित्सम्प्रत्याचक्षते परे . आख्यास्यन्ति तथैवान्ये इतिहासमिमं भुवि .. 24..\\ इदं तु त्रिषु लोकेषु महज्ज्ञानं प्रतिष्ठितम् . विस्तरैश्च समासैश्च धार्यते यद्द्विजातिभिः .. 25..\\ अलङ्कृतं शुभैः शब्दैः समयैर्दिव्यमानुषैः . छन्दो वृत्तैश्च विविधैरन्वितं विदुषां प्रियम् .. 26..\\ निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसावृते . बृहदण्डमभूदेकं प्रजानां बीजमक्षयम् .. 27..\\ युगस्यादौ निमित्तं तन्महद्दिव्यं प्रचक्षते . यस्मिंस्तच्छ्रूयते सत्यं ज्योतिर्ब्रह्म सनातनम् .. 28..\\ अद्भुतं चाप्यचिन्त्यं च सर्वत्र समतां गतम् . अव्यक्तं कारणं सूक्ष्मं यत्तत्सदसदात्मकम् .. 29..\\ यस्मात्पितामहो जज्ञे प्रभुरेकः प्रजापतिः . ब्रह्मा सुरगुरुः स्थाणुर्मनुः कः परमेष्ठ्यथ .. 30..\\ प्राचेतसस्तथा दक्षो दष्क पुत्राश् च सप्त ये . ततः प्रजानां पतयः प्राभवन्नेकविंशतिः .. 31..\\ पुरुषश्चाप्रमेयात्मा यं सर्वमृषयो विदुः . विश्वे देवास्तथादित्या वसवोऽथाश्विनावपि .. 32..\\ यक्षाः साध्याः पिशाचाश्च गुह्यकाः पितरस्तथा . ततः प्रसूता विद्वांसः शिष्टा ब्रह्मर्षयोऽमलाः .. 33..\\ राजर्षयश्च बहवः सर्वैः समुदिता गुणैः . आपो द्यौः पृथिवी वायुरन्तरिक्षं दिशस्तथा .. 34..\\ संवत्सरर्तवो मासाः पक्षाहो रात्रयः क्रमात् . यच्चान्यदपि तत्सर्वं सम्भूतं लोकसाक्षिकम् .. 35..\\ यदिदं दृश्यते किं चिद्भूतं स्थावरजङ्गमम् . पुनः सङ्क्षिप्यते सर्वं जगत्प्राप्ते युगक्षये .. 36..\\ यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये . दृश्यन्ते तानि तान्येव तथा भावा युगादिषु .. 37..\\ एवमेतदनाद्यन्तं भूतसंहार कारकम् . अनादि निधनं लोके चक्रं सम्परिवर्तते .. 38..\\ त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च . त्रयस्त्रिंशच्च देवानां सृष्टिः सङ्क्षेप लक्षणा .. 39..\\ दिवः पुत्रो बृहद्भानुश्चक्षुरात्मा विभावसुः . सविता च ऋचीकोऽर्को भानुराशा वहो रविः .. 40..\\ पुत्रा विवस्वतः सर्वे मह्यस्तेषां तथावरः . देव भ्राट्तनयस्तस्य तस्मात्सुभ्राडिति स्मृतः .. 41..\\ सुभ्राजस्तु त्रयः पुत्राः प्रजावन्तो बहुश्रुताः . दश ज्योतिः शतज्योतिः सहस्रज्योतिरात्मवान् .. 42..\\ दश पुत्रसहस्राणि दश ज्योतेर्महात्मनः . ततो दशगुणाश्चान्ये शतज्योतेरिहात्मजाः .. 43..\\ भूयस्ततो दशगुणाः सहस्रज्योतिषः सुताः . तेभ्योऽयं कुरुवंशश्च यदूनां भरतस्य च .. 44..\\ ययातीक्ष्वाकु वंशश्च राजर्षीणां च सर्वशः .

सम्भूता बहवो वंशा भूतसर्गाः सविस्तराः .. 45..\\ भूतस्थानानि सर्वाणि रहस्यं विविधं च यत् . वेद योगं सविज्ञानं धर्मोऽर्थः काम एव च .. 46..\\ धर्मकामार्थ शास्त्राणि शास्त्राणि विविधानि च . लोकयात्रा विधानं च सम्भूतं दृष्टवानृषिः .. 47..\\ इतिहासाः सवैयाख्या विविधाः श्रुतयोऽपि च . इह सर्वमनुक्रान्तमुक्तं ग्रन्थस्य लक्षणम् .. 48..\\ विस्तीर्यैतन्महज्ज्ञानमृषिः सङ्क्षेपमब्रवीत् . इष्टं हि विदुषां लोके समास व्यास धारणम् .. 49..\\ मन्वादि भारतं के चिदास्तीकादि तथापरे . तथोपरिचराद्यन्ये विप्राः सम्यगधीयते .. 50..\\ विविधं संहिता ज्ञानं दीपयन्ति मनीषिणः . व्याख्यातुं कुशलाः के चिद्ग्रन्थं धारयितुं परे .. 51..\\ तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम् . इतिहासमिमं चक्रे पुण्यं सत्यवती सुतः .. 52..\\ पराशरात्मजो विद्वान्ब्रह्मर्षिः संशितव्रतः . मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः .. 53..\\ क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा . त्रीनग्नीनिव कौरव्याञ्जनयामास वीर्यवान् .. 54..\\ उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरमेव च . जगाम तपसे धीमान्पुनरेवाश्रमं प्रति .. 55..\\ तेषु जातेषु वृद्धेषु गतेषु परमां गतिम् . अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः .. 56..\\ जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः . शशास शिष्यमासीनं वैशम्पायनमन्तिके .. 57..\\ स सदस्यैः सहासीनः श्रावयामास भारतम् . कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः .. 58..\\ विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम् . क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोऽब्रवीत् .. 59..\\ वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम् . दुर्वृत्तं धार्तराष्ट्राणामुक्तवान्भगवानृषिः .. 60..\\ चतुर्विंशतिसाहस्रीं चक्रे भारत संहिताम् . उपाख्यानैर्विना तावद्भारतं प्रोच्यते बुधैः .. 61..\\ ततोऽध्यर्धशतं भूयः सङ्क्षेपं कृतवानृषिः . अनुक्रमणिमध्यायं वृत्तान्तानां सपर्वणाम् .. 62..\\ इदं द्वैपायनः पूर्वं पुत्रमध्यापयच्छुकम् . ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ प्रभुः .. 63..\\ नारदोऽश्रावयद्देवानसितो देवलः पितॄन् . गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः .. 64..\\ दुर्योधनो मन्युमयो महाद्रुमः स्कन्धः कर्णः शकुनिस्तस्य शाखाः . दुःशासनः पुष्पफले समृद्धे मूलं राजा धृतराष्ट्रोऽमनीषी .. 65..\\ युधिष्ठिरो धर्ममयो महाद्रुमः स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः . माद्री सुतौ पुष्पफले समृद्धे मूलं कृष्णो ब्रह्म च ब्राह्मणाश् च .. 66..\\ पाण्डुर्जित्वा बहून्देशान्युधा विक्रमणेन च . अरण्ये मृगया शीलो न्यवसत्सजनस्तदा .. 67..\\ मृगव्यवाय निधने कृच्छ्रां प्राप स आपदम् . जन्मप्रभृति पार्थानां तत्राचार विधिक्रमः .. 68..\\ मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रति . धर्मस्य वायोः शक्रस्य देवयोश्च तथाश्विनोः .. 69..\\ तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः . मेध्यारण्येषु पुण्येषु महतामाश्रमेषु च .. 70..\\ ऋषिभिश्च तदानीता धार्तराष्ट्रान्प्रति स्वयम् . शिशवश्चाभिरूपाश्च जटिला ब्रह्मचारिणः .. 71..\\ पुत्राश्च भ्रातरश्चेमे शिष्याश्च सुहृदश्च वः . पाण्डवा एत इत्युक्त्वा मुनयोऽन्तर्हितास्ततः .. 72..\\ तांस्तैर्निवेदितान्दृष्ट्वा पाण्डवान्कौरवास्तदा .

शिष्टाश्च वर्णाः पौरा ये ते हर्षाच्चुक्रुशुर्भृशम् .. 73..\\ आहुः के चिन्न तस्यैते तस्यैत इति चापरे . यदा चिरमृतः पाण्डुः कथं तस्येति चापरे .. 74..\\ स्वागतं सर्वथा दिष्ट्या पाण्डोः पश्याम सन्ततिम् . उच्यतां स्वागतमिति वाचोऽश्रूयन्त सर्वशः .. 75..\\ तस्मिन्नुपरते शब्दे दिशः सर्वा विनादयन् . अन्तर्हितानां भूतानां निस्वनस्तुमुलोऽभवत् .. 76..\\ पुष्पवृष्टिं शुभा गन्धाः शङ्खदुन्दुभिनिस्वनाः . आसन्प्रवेशे पार्थानां तदद्भुतमिवाभवत् .. 77..\\ तत्प्रीत्या चैव सर्वेषां पौराणां हर्षसम्भवः . शब्द आसीन्महांस्तत्र दिवस्पृक्कीर्तिवर्धनः .. 78..\\ तेऽप्यधीत्याखिलान्वेदाञ्शास्त्राणि विविधानि च . न्यवसन्पाण्डवास्तत्र पूजिता अकुतोभयाः .. 79..\\ युधिष्ठिरस्य शौचेन प्रीताः प्रकृतयोऽभवन् . धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च .. 80..\\ गुरुशुश्रूषया कुन्त्या यमयोर्विनयेन च . तुतोष लोकः सकलस्तेषां शौर्यगुणेन च .. 81..\\ समवाये ततो राज्ञां कन्यां भर्तृस्वयंवराम् . प्राप्तवानर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम् .. 82..\\ ततः प्रभृति लोकेऽस्मिन्पूज्यः सर्वधनुष्मताम् . आदित्य इव दुष्प्रेक्ष्यः समरेष्वपि चाभवत् .. 83..\\ स सर्वान्पार्थिवाञ्जित्वा सर्वांश्च महतो गणान् . आजहारार्जुनो राज्ञे राजसूयं महाक्रतुम् .. 84..\\ अन्नवान्दक्षिणावांश्च सर्वैः समुदितो गुणैः . युधिष्ठिरेण सम्प्राप्तो राजसूयो महाक्रतुः .. 85..\\ सुनयाद्वासुदेवस्य भीमार्जुनबलेन च . घातयित्वा जरासन्धं चैद्यं च बलगर्वितम् .. 86..\\ दुर्योधनमुपागच्छन्नर्हणानि ततस्ततः . मणिकाञ्चनरत्नानि गोहस्त्यश्वधनानि च .. 87..\\ समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा श्रियम् . ईर्ष्या समुत्थः सुमहांस्तस्य मन्युरजायत .. 88..\\ विमानप्रतिमां चापि मयेन सुकृतां सभाम् . पाण्डवानामुपहृतां स दृष्ट्वा पर्यतप्यत .. 89..\\ यत्रावहसितश्चासीत्प्रस्कन्दन्निव सम्भ्रमात् . प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवत् .. 90..\\ स भोगान्विविधान्भुञ्जन्रत्नानि विविधानि च . कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः .. 91..\\ अन्वजानादतो द्यूतं धृतराष्ट्रः सुतप्रियः . तच्छ्रुत्वा वासुदेवस्य कोपः समभवन्महान् .. 92..\\ नातिप्रीति मनाश्चासीद्विवादांश्चान्वमोदत . द्यूतादीननयान्घोरान्प्रवृद्धांश्चाप्युपैक्षत .. 93..\\ निरस्य विदुरं द्रोणं भीष्मं शारद्वतं कृपम् . विग्रहे तुमुले तस्मिन्नहन्क्षत्रं परस्परम् .. 94..\\ जयत्सु पाण्डुपुत्रेषु श्रुत्वा सुमहदप्रियम् . दुर्योधन मतं ज्ञात्वा कर्णस्य शकुनेस्तथा . धृतराष्ट्रश्चिरं ध्यात्वा सञ्जयं वाक्यमब्रवीत् .. 95..\\ शृणु सञ्जय मे सर्वं न मेऽसूयितुमर्हसि . श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः .. 96..\\ न विग्रहे मम मतिर्न च प्रीये कुरु क्षये . न मे विशेषः पुत्रेषु स्वेषु पाण्डुसुतेषु च .. 97..\\ वृद्धं मामभ्यसूयन्ति पुत्रा मन्युपरायणाः . अहं त्वचक्षुः कार्पण्यात्पुत्र प्रीत्या सहामि तत् . मुह्यन्तं चानुमुह्यामि दुर्योधनमचेतनम् .. 98..\\ राजसूये श्रियं दृष्ट्वा पाण्डवस्य महौजसः . तच्चावहसनं प्राप्य सभारोहण दर्शने .. 99..\\ अमर्षितः स्वयं जेतुमशक्तः पाण्डवान्रणे . निरुत्साहश्च सम्प्राप्तुं श्रियमक्षत्रियो यथा . गान्धारराजसहितश्छद्म द्यूतममन्त्रयत् .. 100..\\ तत्र यद्यद्यथा ज्ञातं मया सञ्जय तच्छृणु . श्रुत्वा हि मम वाक्यानि बुद्ध्या युक्तानि तत्त्वतः .

ततो ज्ञास्यसि मां सौते प्रज्ञा चक्षुषमित्युत .. 101..\\ यदाश्रौषं धनुरायम्य चित्रं विद्धं लक्ष्यं पातितं वै पृथिव्याम् . कृष्णां हृतां पश्यतां सर्वराज्ञां तदा नाशंसे विजयाय सञ्जय .. 102..\\ यदाश्रौषं द्वारकायां सुभद्रां प्रसह्योढां माधवीम् अर्जुनेन . इन्द्रप्रस्थं वृष्णिवीरौ च यातौ तदा नाशंसे विजयाय सञ्जय .. 103..\\ यदाश्रौषं देवराजं प्रवृष्टं शरैर्दिव्यैर्वारितं चार्जुनेन . अग्निं तथा तर्पितं खाण्डवे च तदा नाशंसे विजयाय सञ्जय .. 104..\\ यदाश्रौषं हृतराज्यं युधिष्ठिरं पराजितं सौबलेनाक्षवत्याम् . अन्वागतं भ्रातृभिरप्रमेयैस् तदा नाशंसे विजयाय सञ्जय .. 105..\\ यदाश्रौषं द्रौपदीमश्रुकण्ठीं सभां नीतां दुःखितामेकवस्त्राम् . रजस्वलां नाथवतीमनाथवत् तदा नाशंसे विजयाय सञ्जय .. 106..\\ यदाश्रौषं विविधास्तात चेष्टा धर्मात्मनां प्रस्थितानां वनाय . ज्येष्ठप्रीत्या क्लिश्यतां पाण्डवानां तदा नाशंसे विजयाय सञ्जय .. 107..\\ यदाश्रौषं स्नातकानां सहस्रैर् अन्वागतं धर्मराजं वनस्थम् . भिक्षाभुजां ब्राह्मणानां महात्मनां तदा नाशंसे विजयाय सञ्जय .. 108..\\ यदाश्रौषमर्जुनो देवदेवं किरात रूपं त्र्यम्बकं तोष्य युद्धे . अवाप तत्पाशुपतं महास्त्रं तदा नाशंसे विजयाय सञ्जय .. 109..\\ यदाश्रौषं त्रिदिवस्थं धनञ्जयं शक्रात्साक्षाद्दिव्यमस्त्रं यथावत् . अधीयानं शंसितं सत्यसन्धं तदा नाशंसे विजयाय सञ्जय .. 110..\\ यदाश्रौषं वैश्रवणेन सार्धं समागतं भीममन्यांश्च पार्थान् . तस्मिन्देशे मानुषाणाम् अगम्ये तदा नाशंसे विजयाय सञ्जय .. 111..\\ यदाश्रौषं घोषयात्रा गतानां बन्धं गन्धर्वैर्मोक्षणं चार्जुनेन . स्वेषां सुतानां कर्ण बुद्धौ रतानां तदा नाशंसे विजयाय सञ्जय .. 112..\\ यदाश्रौषं यक्षरूपेण धर्मं समागतं धर्मराजेन सूत . प्रश्नानुक्तान्विब्रुवन्तं च सम्यक् तदा नाशंसे विजयाय सञ्जय .. 113..\\ यदाश्रौषं मामकानां वरिष्ठान् धनञ्जयेनैक रथेन भग्नान् . विराट राष्ट्रे वसता महात्मना तदा नाशंसे विजयाय सञ्जय .. 114..\\ यदाश्रौषं सत्कृतां मत्स्यराज्ञा सुतां दत्तामुत्तरामर्जुनाय . तां चार्जुनः प्रत्यगृह्णात्सुतार्थे तदा नाशंसे विजयाय सञ्जय .. 115..\\ यदाश्रौषं निर्जितस्याधनस्य प्रव्राजितस्य स्वजनात्प्रच्युतस्य . अक्षौहिणीः सप्त युधिष्ठिरस्य

तदा नाशंसे विजयाय सञ्जय .. 116..\\ यदाश्रौषं नरनारायणौ तौ कृष्णार्जुनौ वदतो नारदस्य . अहं द्रष्टा ब्रह्मलोके सदेति तदा नाशंसे विजयाय सञ्जय .. 117..\\ यदाश्रौषं माधवं वासुदेवं सर्वात्मना पाण्डवार्थे निविष्टम् . यस्येमां गां विक्रममेकमाहुस् तदा नाशंसे विजयाय सञ्जय .. 118..\\ यदाश्रौषं कर्णदुर्योधनाभ्यां बुद्धिं कृतां निग्रहे केशवस्य . तं चात्मानं बहुधा दर्शयानं तदा नाशंसे विजयाय सञ्जय .. 119..\\ यदाश्रौषं वासुदेवे प्रयाते रथस्यैकामग्रतस्तिष्ठमानाम् . आर्तां पृथां सान्त्वितां केशवेन तदा नाशंसे विजयाय सञ्जय .. 120..\\ यदाश्रौषं मन्त्रिणं वासुदेवं तथा भीष्मं शान्तनवं च तेषाम् . भारद्वाजं चाशिषोऽनुब्रुवाणं तदा नाशंसे विजयाय सञ्जय .. 121..\\ यदाश्रौषं कर्ण उवाच भीष्मं नाहं योत्स्ये युध्यमाने त्वयीति . हित्वा सेनामपचक्राम चैव तदा नाशंसे विजयाय सञ्जय .. 122..\\ यदाश्रौषं वासुदेवार्जुनौ तौ तथा धनुर्गाण्डिवमप्रमेयम् . त्रीण्युग्रवीर्याणि समागतानि तदा नाशंसे विजयाय सञ्जय .. 123..\\ यदाश्रौषं कश्मलेनाभिपन्ने रथोपस्थे सीदमानेऽर्जुने वै . कृष्णं लोकान्दर्शयानं शरीरे तदा नाशंसे विजयाय सञ्जय .. 124..\\ यदाश्रौषं भीष्मममित्रकर्शनं निघ्नन्तमाजावयुतं रथानाम् . नैषां कश्चिद्वध्यते दृश्यरूपस् तदा नाशंसे विजयाय सञ्जय .. 125..\\ यदाश्रौषं भीष्ममत्यन्तशूरं हतं पार्थेनाहवेष्वप्रधृष्यम् . शिखण्डिनं पुरतः स्थापयित्वा तदा नाशंसे विजयाय सञ्जय .. 126..\\ यदाश्रौषं शरतल्पे शयानं वृद्धं वीरं सादितं चित्रपुङ्खैः . भीष्मं कृत्वा सोमकानल्पशेषांस् तदा नाशंसे विजयाय सञ्जय .. 127..\\ यदाश्रौषं शान्तनवे शयाने पानीयार्थे चोदितेनार्जुनेन . भूमिं भित्त्वा तर्पितं तत्र भीष्मं तदा नाशंसे विजयाय सञ्जय .. 128..\\ यदाश्रौषं शुक्रसूर्यौ च युक्तौ कौन्तेयानामनुलोमौ जयाय . नित्यं चास्माञ्श्वापदा व्याभषन्तस् तदा नाशंसे विजयाय सञ्जय .. 129..\\ यदा द्रोणो विविधानस्त्रमार्गान् विदर्शयन्समरे चित्रयोधी . न पाण्डवाञ्श्रेष्ठतमान्निहन्ति तदा नाशंसे विजयाय सञ्जय .. 130..\\ यदाश्रौषं चास्मदीयान्महारथान् व्यवस्थितानर्जुनस्यान्तकाय . संसप्तकान्निहतानर्जुनेन

तदा नाशंसे विजयाय सञ्जय .. 131..\\ यदाश्रौषं व्यूहमभेद्यमन्यैर् भारद्वाजेनात्त शस्त्रेण गुप्तम् . भित्त्वा सौभद्रं वीरमेकं प्रविष्टं तदा नाशंसे विजयाय सञ्जय .. 132..\\ यदाभिमन्युं परिवार्य बालं सर्वे हत्वा हृष्टरूपा बभूवुः . महारथाः पार्थमशक्नुवन्तस् तदा नाशंसे विजयाय सञ्जय .. 133..\\ यदाश्रौषमभिमन्युं निहत्य हर्षान्मूढान्क्रोशतो धार्तराष्ट्रान् . क्रोधं मुक्तं सैन्धवे चार्जुनेन तदा नाशंसे विजयाय सञ्जय .. 134..\\ यदाश्रौषं सैन्धवार्थे प्रतिज्ञां प्रतिज्ञातां तद्वधायार्जुनेन . सत्यां निस्तीर्णां शत्रुमध्ये च तेन तदा नाशंसे विजयाय सञ्जय .. 135..\\ यदाश्रौषं श्रान्तहये धनञ्जये मुक्त्वा हयान्पाययित्वोपवृत्तान् . पुनर्युक्त्वा वासुदेवं प्रयातं तदा नाशंसे विजयाय सञ्जय .. 136..\\ यदाश्रौषं वाहनेष्वाश्वसत्सु रथोपस्थे तिष्ठता गाण्डिवेन . सर्वान्योधान्वारितानर्जुनेन तदा नाशंसे विजयाय सञ्जय .. 137..\\ यदाश्रौषं नागबलैर्दुरुत्सहं द्रोणानीकं युयुधानं प्रमथ्य . यातं वार्ष्णेयं यत्र तौ कृष्ण पार्थौ तदा नाशंसे विजयाय सञ्जय .. 138..\\ यदाश्रौषं कर्णमासाद्य मुक्तं वधाद्भीमं कुत्सयित्वा वचोभिः . धनुष्कोट्या तुद्य कर्णेन वीरं तदा नाशंसे विजयाय सञ्जय .. 139..\\ यदा द्रोणः कृतवर्मा कृपश् च कर्णो द्रौणिर्मद्रराजश्च शूरः . अमर्षयन्सैन्धवं वध्यमानं तदा नाशंसे विजयाय सञ्जय .. 140..\\ यदाश्रौषं देवराजेन दत्तां दिव्यां शक्तिं व्यंसितां माधवेन . घटोत्कचे राक्षसे घोररूपे तदा नाशंसे विजयाय सञ्जय .. 141..\\ यदाश्रौषं कर्ण घटोत्कचाभ्यां युद्धे मुक्तां सूतपुत्रेण शक्तिम् . यया वध्यः समरे सव्यसाची तदा नाशंसे विजयाय सञ्जय .. 142..\\ यदाश्रौषं द्रोणमाचार्यमेकं धृष्टद्युम्नेनाभ्यतिक्रम्य धर्मम् . रथोपस्थे प्रायगतं विशस्तं तदा नाशंसे विजयाय सञ्जय .. 143..\\ यदाश्रौषं द्रौणिना द्वैरथस्थं माद्रीपुत्रं नकुलं लोकमध्ये . समं युद्धे पाण्डवं युध्यमानं तदा नाशंसे विजयाय सञ्जय .. 144..\\ यदा द्रोणे निहते द्रोणपुत्रो नारायणं दिव्यमस्त्रं विकुर्वन् . नैषामन्तं गतवान्पाण्डवानां तदा नाशंसे विजयाय सञ्जय .. 145..\\ यदाश्रौषं कर्णमत्यन्तशूरं हतं पार्थेनाहवेष्वप्रधृष्यम् . तस्मिन्भ्रातॄणां विग्रहे देव गुह्ये

तदा नाशंसे विजयाय सञ्जय .. 146..\\ यदाश्रौषं द्रोणपुत्रं कृपं च दुःशासनं कृतवर्माणमुग्रम् . युधिष्ठिरं शून्यमधर्षयन्तं तदा नाशंसे विजयाय सञ्जय .. 147..\\ यदाश्रौषं निहतं मद्रराजं रणे शूरं धर्मराजेन सूत . सदा सङ्ग्रामे स्पर्धते यः स कृष्णं तदा नाशंसे विजयाय सञ्जय .. 148..\\ यदाश्रौषं कलहद्यूतमूलं मायाबलं सौबलं पाण्डवेन . हतं सङ्ग्रामे सहदेवेन पापं तदा नाशंसे विजयाय सञ्जय .. 149..\\ यदाश्रौषं श्रान्तमेकं शयानं ह्रदं गत्वा स्तम्भयित्वा तदम्भः . दुर्योधनं विरथं भग्नदर्पं तदा नाशंसे विजयाय सञ्जय .. 150..\\ यदाश्रौषं पाण्डवांस्तिष्ठमानान् गङ्गा ह्रदे वासुदेवेन सार्धम् . अमर्षणं धर्षयतः सुतं मे तदा नाशंसे विजयाय सञ्जय .. 151..\\ यदाश्रौषं विविधांस्तात मार्गान् गदायुद्धे मण्डलं सञ्चरन्तम् . मिथ्या हतं वासुदेवस्य बुद्ध्या तदा नाशंसे विजयाय सञ्जय .. 152..\\ यदाश्रौषं द्रोणपुत्रादिभिस्तैर् हतान्पाञ्चालान्द्रौपदेयांश्च सुप्तान् . कृतं बीभत्समय शस्यं च कर्म तदा नाशंसे विजयाय सञ्जय .. 153..\\ यदाश्रौषं भीमसेनानुयातेन अश्वत्थाम्ना परमास्त्रं प्रयुक्तम् . क्रुद्धेनैषीकमवधीद्येन गर्भं तदा नाशंसे विजयाय सञ्जय .. 154..\\ यदाश्रौषं ब्रह्मशिरोऽर्जुनेन मुक्तं स्वस्तीत्यस्त्रमस्त्रेण शान्तम् . अश्वत्थाम्ना मणिरत्नं च दत्तं तदा नाशंसे विजयाय सञ्जय .. 155..\\ यदाश्रौषं द्रोणपुत्रेण गर्भे वैराट्या वै पात्यमाने महास्त्रे . द्वैपायनः केशवो द्रोणपुत्रं परस्परेणाभिशापैः शशाप .. 156..\\ शोच्या गान्धारी पुत्रपौत्रैर्विहीना तथा वध्वः पितृभिर्भ्रातृभिश् च . कृतं कार्यं दुष्करं पाण्डवेयैः प्राप्तं राज्यमसपत्नं पुनस्तैः .. 157..\\ कष्टं युद्धे दश शेषाः श्रुता मे त्रयोऽस्माकं पाण्डवानां च सप्त . द्व्यूना विंशतिराहताक्षौहिणीनां तस्मिन्सङ्ग्रामे विग्रहे क्षत्रियाणाम् .. 158..\\ तमसा त्वभ्यवस्तीर्णो मोह आविशतीव माम् . सञ्ज्ञां नोपलभे सूत मनो विह्वलतीव मे .. 159..\\ इत्युक्त्वा धृतराष्ट्रोऽथ विलप्य बहुदुःखितः . मूर्च्छितः पुनराश्वस्तः सञ्जयं वाक्यमब्रवीत् .. 160..\\ सञ्जयैवं गते प्राणांस्त्यक्तुमिच्छामि माचिरम् . स्तोकं ह्यपि न पश्यामि फलं जीवितधारणे .. 161..\\ तं तथा वादिनं दीनं विलपन्तं महीपतिम् . गावल्गणिरिदं धीमान्महार्थं वाक्यमब्रवीत् .. 162..\\ श्रुतवानसि वै राज्ञो महोत्साहान्महाबलान् . द्वैपायनस्य वदतो नारदस्य च धीमतः .. 163..\\ महत्सु राजवंशेषु गुणैः समुदितेषु च .

जातान्दिव्यास्त्रविदुषः शक्र प्रतिमतेजसः .. 164..\\ धर्मेण पृथिवीं जित्वा यज्ञैरिष्ट्वाप्त दक्षिणैः . अस्मिँल्लोके यशः प्राप्य ततः कालवशं गताः .. 165..\\ वैन्यं महारथं वीरं सृञ्जयं जयतां वरम् . सुहोत्रं रन्ति देवं च कक्षीवन्तं तथौशिजम् .. 166..\\ बाह्लीकं दमनं शैब्यं शर्यातिमजितं जितम् . विश्वामित्रममित्रघ्नमम्बरीषं महाबलम् .. 167..\\ मरुत्तं मनुमिक्ष्वाकुं गयं भरतमेव च . रामं दाशरथिं चैव शशबिन्दुं भगीरथम् .. 168..\\ ययातिं शुभकर्माणं देवैर्यो याजितः स्वयम् . चैत्ययूपाङ्किता भूमिर्यस्येयं सवनाकरा .. 169..\\ इति राज्ञां चतुर्विंशन्नारदेन सुरर्षिणा . पुत्रशोकाभितप्ताय पुरा शैब्याय कीर्तिताः .. 170..\\ तेभ्यश्चान्ये गताः पूर्वं राजानो बलवत्तराः . महारथा महात्मानः सर्वैः समुदिता गुणैः .. 171..\\ पूरुः कुरुर्यदुः शूरो विष्वगश्वो महाधृतिः . अनेना युवनाश्वश्च ककुत्स्थो विक्रमी रघुः .. 172..\\ विजिती वीति होत्रश्च भवः श्वेतो बृहद्गुरुः . उशीनरः शतरथः कङ्को दुलिदुहो द्रुमः .. 173..\\ दम्भोद्भवः परो वेनः सगरः सङ्कृतिर्निमिः . अजेयः परशुः पुण्ड्रः शम्भुर्देवावृधोऽनघः .. 174..\\ देवाह्वयः सुप्रतिमः सुप्रतीको बृहद्रथः . महोत्साहो विनीतात्मा सुक्रतुर्नैषधो नलः .. 175..\\ सत्यव्रतः शान्तभयः सुमित्रः सुबलः प्रभुः . जानु जङ्घोऽनरण्योऽर्कः प्रिय भृत्यः शुभव्रतः .. 176..\\ बलबन्धुर्निरामर्दः केतुशृङ्गो बृहद्बलः . धृष्टकेतुर्बृहत्केतुर्दीप्तकेतुर्निरामयः .. 177..\\ अविक्षित्प्रबलो धूर्तः कृतबन्धुर्दृढेषुधिः . महापुराणः सम्भाव्यः प्रत्यङ्गः परहा श्रुतिः .. 178..\\ एते चान्ये च बहवः शतशोऽथ सहस्रशः . श्रूयन्तेऽयुतशश्चान्ये सङ्ख्याताश्चापि पद्मशः .. 179..\\ हित्वा सुविपुलान्भोगान्बुद्धिमन्तो महाबलाः . राजानो निधनं प्राप्तास्तव पुत्रैर्महत्तमाः .. 180..\\ येषां दिव्यानि कर्माणि विक्रमस्त्याग एव च . माहात्म्यमपि चास्तिक्यं सत्यता शौचमार्जवम् .. 181..\\ विद्वद्भिः कथ्यते लोके पुराणैः कवि सत्तमैः . सर्वर्द्धि गुणसम्पन्नास्ते चापि निधनं गताः .. 182..\\ तव पुत्रा दुरात्मानः प्रतप्ताश्चैव मन्युना . लुब्धा दुर्वृत्त भूयिष्ठा न ताञ्शोचितुमर्हसि .. 183..\\ श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः . येषां शास्त्रानुगा बुद्धिर्न ते मुह्यन्ति भारत .. 184..\\ निग्रहानुग्रहौ चापि विदितौ ते नराधिप . नात्यन्तमेवानुवृत्तिः श्रूयते पुत्र रक्षणे .. 185..\\ भवितव्यं तथा तच्च नातः शोचितुमर्हसि . दैवं प्रज्ञा विशेषेण को निवर्तितुमर्हति .. 186..\\ विधातृविहितं मार्गं न कश् चिदतिवर्तते . कालमूलमिदं सर्वं भावाभावौ सुखासुखे .. 187..\\ कालः पचति भूतानि कालः संहरति प्रजाः . निर्दहन्तं प्रजाः कालं कालः शमयते पुनः .. 188..\\ कालो विकुरुते भावान्सर्वाँल्लोके शुभाशुभान् . कालः सङ्क्षिपते सर्वाः प्रजा विसृजते पुनः . कालः सर्वेषु भूतेषु चरत्यविधृतः समः .. 189..\\ अतीतानागता भावा ये च वर्तन्ति साम्प्रतम् . तान्कालनिर्मितान्बुद्ध्वा न सञ्ज्ञां हातुमर्हसि .. 190..\\ s अत्रोपनिषदं पुण्यां कृष्णद्वैपायनोऽब्रवीत् . भारताध्ययनात्पुण्यादपि पादमधीयतः . श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः .. 191..\\

देवर्षयो ह्यत्र पुण्या ब्रह्म राजर्षयस्तथा . कीर्त्यन्ते शुभकर्माणस्तथा यक्षमहोरगाः .. 192..\\ भगवान्वासुदेवश्च कीर्त्यतेऽत्र सनातनः . स हि सत्यमृतं चैव पवित्रं पुण्यमेव च .. 193..\\ शाश्वतं ब्रह्म परमं ध्रुवं ज्योतिः सनातनम् . यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः .. 194..\\ असत्सत्सदसच्चैव यस्माद्देवात्प्रवर्तते . सन्ततिश्च प्रवृत्तिश्च जन्ममृत्युः पुनर्भवः .. 195..\\ अध्यात्मं श्रूयते यच्च पञ्च भूतगुणात्मकम् . अव्यक्तादि परं यच्च स एव परिगीयते .. 196..\\ यत्तद्यति वरा युक्ता ध्यानयोगबलान्विताः . प्रतिबिम्बमिवादर्शे पश्यन्त्यात्मन्यवस्थितम् .. 197..\\ श्रद्दधानः सदोद्युक्तः सत्यधर्मपरायणः . आसेवन्निममध्यायं नरः पापात्प्रमुच्यते .. 198..\\ अनुक्रमणिमध्यायं भारतस्येममादितः . आस्तिकः सततं शृण्वन्न कृच्छ्रेष्ववसीदति .. 199..\\ उभे सन्ध्ये जपन्किं चित्सद्यो मुच्येत किल्बिषात् . अनुक्रमण्या यावत्स्यादह्ना रात्र्या च सञ्चितम् .. 200..\\ भारतस्य वपुर्ह्येतत्सत्यं चामृतमेव च . नव नीतं यथा दध्नो द्विपदां ब्राह्मणो यथा .. 201..\\ ह्रदानामुदधिः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् . यथैतानि वरिष्ठानि तथा भरतमुच्यते .. 202..\\ यश्चैनं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः . अक्षय्यमन्नपानं तत्पितॄंस्तस्योपतिष्ठति .. 203..\\ इतिहास पुराणाभ्यां वेदं समुपबृंहयेत् . बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति .. 204..\\ कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते . भ्रूण हत्या कृतं चापि पापं जह्यान्न संशयः .. 205..\\ य इमं शुचिरध्यायं पठेत्पर्वणि पर्वणि . अधीतं भारतं तेन कृत्स्नं स्यादिति मे मतिः .. 206..\\ यश्चेमं शृणुयान्नित्यमार्षं श्रद्धासमन्वितः . स दीर्घमायुः कीर्तिं च स्वर्गतिं चाप्नुयान्नरः .. 207..\\ चत्वार एकतो वेदा भारतं चैकमेकतः . समागतैः सुरर्षिभिस्तुलामारोपितं पुरा . महत्त्वे च गुरुत्वे च ध्रियमाणं ततोऽधिकम् .. 208..\\ महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते . निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते .. 209..\\ तपो न कल्कोऽध्ययनं न कल्कः स्वाभाविको वेद विधिर्न कल्कः . प्रसह्य वित्ताहरणं न कल्कस् तान्येव भावोपहतानि कल्कः .. 210..\\ \medskip\hrule\medskip\centerline{\Largedvng 2} र्सयग् समन्तपञ्चकमिति यदुक्तं सूतनन्दन . एतत्सर्वं यथान्यायं श्रोतुमिच्छामहे वयम् .. 1..\\ s शुश्रूषा यदि वो विप्रा ब्रुवतश्च कथाः शुभाः . समन्तपञ्चकाख्यं च श्रोतुमर्हथ सत्तमाः .. 2..\\ त्रेता द्वापरयोः सन्धौ रामः शस्त्रभृतां वरः . असकृत्पार्थिवं क्षत्रं जघानामर्ष चोदितः .. 3..\\ स सर्वं क्षत्रमुत्साद्य स्ववीर्येणानल द्युतिः . समन्तपञ्चके पञ्च चकार रुधिरह्रदान् .. 4..\\ स तेषु रुधिराम्भःसु ह्रदेषु क्रोधमूर्च्छितः . पितॄन्सन्तर्पयामास रुधिरेणेति नः श्रुतम् .. 5..\\ अथर्चीकादयोऽभ्येत्य पितरो ब्राह्मणर्षभम् . तं क्षमस्वेति सिषिधुस्ततः स विरराम ह .. 6..\\ तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम् .

समन्तपञ्चकमिति पुण्यं तत्परिकीर्तितम् .. 7..\\ येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते . तेनैव नाम्ना तं देशं वाच्यमाहुर्मनीषिणः .. 8..\\ अन्तरे चैव सम्प्राप्ते कलिद्वापरयोरभूत् . समन्तपञ्चके युद्धं कुरुपाण्डवसेनयोः .. 9..\\ तस्मिन्परमधर्मिष्ठे देशे भूदोषवर्जिते . अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया .. 10..\\ एवं नामाभिनिर्वृत्तं तस्य देशस्य वै द्विजाः . पुण्यश्च रमणीयश्च स देशो वः प्रकीर्तितः .. 11..\\ तदेतत्कथितं सर्वं मया वो मुनिसत्तमाः . यथा देशः स विख्यातस्त्रिषु लोकेषु विश्रुतः .. 12..\\ र्सयग् अक्षौहिण्य इति प्रोक्तं यत्त्वया सूतनन्दन . एतदिच्छामहे श्रोतुं सर्वमेव यथातथम् .. 13..\\ अक्षौहिण्याः परीमाणं रथाश्वनरदन्तिनाम् . यथावच्चैव नो ब्रूहि सर्वं हि विदितं तव .. 14..\\ s एको रथो जगश्चैको नराः पञ्च पदातयः . त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते .. 15..\\ पत्तिं तु त्रिगुणामेतामाहुः सेनामुखं बुधाः . त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते .. 16..\\ त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः . स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः .. 17..\\ चमूस्तु पृतनास्तिस्रस्तिस्रश्चम्वस्त्वनीकिनी . अनीकिनीं दशगुणां प्राहुरक्षौहिणीं बुधाः .. 18..\\ अक्षौहिण्याः प्रसङ्ख्यानं रथानां द्विजसत्तमाः . सङ्ख्या गणित तत्त्वज्ञैः सहस्राण्येकविंशतिः .. 19..\\ शतान्युपरि चैवाष्टौ तथा भूयश्च सप्ततिः . गजानां तु परीमाणमेतदेवात्र निर्दिशेत् .. 20..\\ ज्ञेयं शतसहस्रं तु सहस्राणि तथा नव . नराणामपि पञ्चाशच्छतानि त्रीणि चानघाः .. 21..\\ पञ्च षष्टिसहस्राणि तथाश्वानां शतानि च . दशोत्तराणि षट्प्राहुर्यथावदिह सङ्ख्यया .. 22..\\ एतामक्षौहिणीं प्राहुः सङ्ख्या तत्त्वविदो जनाः . यां वः कथितवानस्मि विस्तरेण द्विजोत्तमाः .. 23..\\ एतया सङ्ख्यया ह्यासन्कुरुपाण्डवसेनयोः . अक्षौहिण्यो द्विजश्रेष्ठाः पिण्डेनाष्टादशैव ताः .. 24..\\ समेतास्तत्र वै देशे तत्रैव निधनं गताः . कौरवान्कारणं कृत्वा कालेनाद्भुत कर्मणा .. 25..\\ अहानि युयुधे भीष्मो दशैव परमास्त्रवित् . अहानि पञ्च द्रोणस्तु ररक्ष कुरु वाहिनीम् .. 26..\\ अहनी युयुधे द्वे तु कर्णः परबलार्दनः . शल्योऽर्धदिवसं त्वासीद्गदायुद्धमतः परम् .. 27..\\ तस्यैव तु दिनस्यान्ते हार्दिक्य द्रौणिगौतमाः . प्रसुप्तं निशि विश्वस्तं जघ्नुर्यौधिष्ठिरं बलम् .. 28..\\ यत्तु शौनक सत्रे तु भारताख्यान विस्तरम् . आख्यास्ये तत्र पौलोममाख्यानं चादितः परम् .. 29..\\ विचित्रार्थपदाख्यानमनेकसमयान्वितम् . अभिपन्नं नरैः प्राज्ञैर्वैराग्यमिव मोक्षिभिः .. 30..\\ आत्मेव वेदितव्येषु प्रियेष्विव च जीवितम् . इतिहासः प्रधानार्थः श्रेष्ठः सर्वागमेष्वयम् .. 31..\\ इतिहासोत्तमे ह्यस्मिन्नर्पिता बुद्धिरुत्तमा . खरव्यञ्जनयोः कृत्स्ना लोकवेदाश्रयेव वाक् .. 32..\\ अस्य प्रज्ञाभिपन्नस्य विचित्रपदपर्वणः . भारतस्येतिहासस्य श्रूयतां पर्व सङ्ग्रहः .. 33..\\ पर्वानुक्रमणी पूर्वं द्वितीयं पर्व सङ्ग्रहः .

पौष्यं पौलोममास्तीकमादिवंशावतारणम् .. 34..\\ ततः सम्भव पर्वोक्तमद्भुतं देवनिर्मितम् . दाहो जतु गृहस्यात्र हैडिम्बं पर्व चोच्यते .. 35..\\ ततो बकवधः पर्व पर्व चैत्ररथं ततः . ततः स्वयंवरं देव्याः पाञ्चाल्याः पर्व चोच्यते .. 36..\\ क्षत्रधर्मेण निर्मित्य ततो वैवाहिकं स्मृतम् . विदुरागमनं पर्व राज्यलम्भस्तथैव च .. 37..\\ अर्जुनस्य वनेवासः सुभद्राहरणं ततः . सुभद्राहरणादूर्ध्वं ज्ञेयं हरणहारिकम् .. 38..\\ ततः खाण्डव दाहाख्यं तत्रैव मय दर्शनम् . सभा पर्व ततः प्रोक्तं मन्त्रपर्व ततः परम् .. 39..\\ जरासन्ध वधः पर्व पर्व दिग्विजयस्तथा . पर्व दिग्विजयादूर्ध्वं राजसूयिकमुच्यते .. 40..\\ ततश्चार्घाभिहरणं शिशुपाल वधस्ततः . द्यूतपर्व ततः प्रोक्तमनुद्यूतमतः परम् .. 41..\\ तत आरण्यकं पर्व किर्मीरवध एव च . ईश्वरार्जुनयोर्युद्धं पर्व कैरात सञ्ज्ञितम् .. 42..\\ इन्द्रलोकाभिगमनं पर्व ज्ञेयमतः परम् . तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः .. 43..\\ जटासुरवधः पर्व यक्षयुद्धमतः परम् . तथैवाजगरं पर्व विज्ञेयं तदनन्तरम् .. 44..\\ मार्कण्डेय समस्या च पर्वोक्तं तदनन्तरम् . संवादश्च ततः पर्व द्रौपदी सत्यभामयोः .. 45..\\ घोषयात्रा ततः पर्व मृगस्वप्नभयं ततः . व्रीहि द्रौणिकमाख्यानं ततोऽनन्तरमुच्यते .. 46..\\ द्रौपदी हरणं पर्व सैन्धवेन वनात्ततः . कुण्डलाहरणं पर्व ततः परमिहोच्यते .. 47..\\ आरणेयं ततः पर्व वैराटं तदनन्तरम् . कीचकानां वधः पर्व पर्व गोग्रहणं ततः .. 48..\\ अभिमन्युना च वैराट्याः पर्व वैवाहिकं स्मृतम् . उद्योगपर्व विज्ञेयमत ऊर्ध्वं महाद्भुतम् .. 49..\\ ततः सञ्जय यानाख्यं पर्व ज्ञेयमतः परम् . प्रजागरं ततः पर्व धृतराष्ट्रस्य चिन्तया .. 50..\\ पर्व सानत्सुजातं च गुह्यमध्यात्मदर्शनम् . यानसन्धिस्ततः पर्व भगवद्यानमेव च .. 51..\\ ज्ञेयं विवाद पर्वात्र कर्णस्यापि महात्मनः . निर्याणं पर्व च ततः कुरुपाण्डवसेनयोः .. 52..\\ रथातिरथ सङ्ख्या च पर्वोक्तं तदनन्तरम् . उलूक दूतागमनं पर्वामर्ष विवर्धनम् .. 53..\\ अम्बोपाख्यानमपि च पर्व ज्ञेयमतः परम् . भीष्माभिषेचनं पर्व ज्ञेयमद्भुतकारणम् .. 54..\\ जम्बू खण्ड विनिर्माणं पर्वोक्तं तदनन्तरम् . भूमिपर्व ततो ज्ञेयं द्वीपविस्तर कीर्तनम् .. 55..\\ पर्वोक्तं भगवद्गीता पर्व भीस्म वधस्ततः . द्रोणाभिषेकः पर्वोक्तं संशप्तक वधस्ततः .. 56..\\ अभिमन्युवधः पर्व प्रतिज्ञा पर्व चोच्यते . जयद्रथवधः पर्व घटोत्कच वधस्ततः .. 57..\\ ततो द्रोण वधः पर्व विज्ञेयं लोमहर्षणम् . मोक्षो नारायणास्त्रस्य पर्वानन्तरमुच्यते .. 58..\\ कर्ण पर्व ततो ज्ञेयं शल्य पर्व ततः परम् . ह्रद प्रवेशनं पर्व गदायुद्धमतः परम् .. 59..\\ सारस्वतं ततः पर्व तीर्थवंशगुणान्वितम् . अत ऊर्ध्वं तु बीभत्सं पर्व सौप्तिकमुच्यते .. 60..\\ ऐषीकं पर्व निर्दिष्टमत ऊर्ध्वं सुदारुणम् . जलप्रदानिकं पर्व स्त्री पर्व च ततः परम् .. 61..\\ श्राद्धपर्व ततो ज्ञेयं कुरूणाम् और्ध्वदेहिकम् . आभिषेचनिकं पर्व धर्मराजस्य धीमतः .. 62..\\ चार्वाक निग्रहः पर्व रक्षसो ब्रह्मरूपिणः . प्रविभागो गृहाणां च पर्वोक्तं तदनन्तरम् .. 63..\\ शान्ति पर्व ततो यत्र राजधर्मानुकीर्तनम् .

आपद्धर्मश्च पर्वोक्तं मोक्षधर्मस्ततः परम् .. 64..\\ ततः पर्व परिज्ञेयमानुशासनिकं परम् . स्वर्गारोहणिकं पर्व ततो भीष्मस्य धीमतः .. 65..\\ तत आश्वमेधिकं पर्व सर्वपापप्रणाशनम् . अनुगीता ततः पर्व ज्ञेयमध्यात्मवाचकम् .. 66..\\ पर्व चाश्रमवासाख्यं पुत्रदर्शनमेव च . नारदागमनं पर्व ततः परमिहोच्यते .. 67..\\ मौसलं पर्व च ततो घोरं समनुवर्ण्यते . महाप्रस्थानिकं पर्व स्वर्गारोहणिकं ततः .. 68..\\ हरि वंशस्ततः पर्व पुराणं खिल सञ्ज्ञितम् . भविष्यत्पर्व चाप्युक्तं खिलेष्वेवाद्भुतं महत् .. 69..\\ एतत्पर्व शतं पूर्णं व्यासेनोक्तं महात्मना . यथावत्सूतपुत्रेण लोमहर्षणिना पुनः .. 70..\\ कथितं नैमिषारण्ये पर्वाण्यष्टादशैव तु . समासो भारतस्यायं तत्रोक्तः पर्व सङ्ग्रहः .. 71..\\ पौष्ये पर्वणि माहात्म्यमुत्तङ्कस्योपवर्णितम् . पौलोमे भृगुवंशस्य विस्तारः परिकीर्तितः .. 72..\\ आस्तीके सर्वनागानां गरुडस्य च सम्भवः . क्षीरोदमथनं चैव जन्मोच्छैः श्रवसस्तथा .. 73..\\ यजतः सर्पसत्रेण राज्ञः पारिक्षितस्य च . कथेयमभिनिर्वृत्ता भारतानां महात्मनाम् .. 74..\\ विविधाः सम्भवा राज्ञामुक्ताः सम्भव पर्वणि . अन्येषां चैव विप्राणामृषेर्द्वैपायनस्य च .. 75..\\ अंशावतरणं चात्र देवानां परिकीर्तितम् . दैत्यानां दानवानां च यक्षाणां च महौजसाम् .. 76..\\ नागानामथ सर्पाणां गन्धर्वाणां पतत्रिणाम् . अन्येषां चैव भूतानां विविधानां समुद्भवः .. 77..\\ वसूनां पुनरुत्पत्तिर्भागीरथ्यां महात्मनाम् . शन्तनोर्वेश्मनि पुनस्तेषां चारोहणं दिवि .. 78..\\ तेजोऽंशानां च सङ्घाताद्भीष्मस्याप्यत्र सम्भवः . राज्यान्निवर्तनं चैव ब्रह्मचर्य व्रते स्थितिः .. 79..\\ प्रतिज्ञा पालनं चैव रक्षा चित्राङ्गदस्य च . हते चित्राङ्गदे चैव रक्षा भ्रातुर्यवीयसः .. 80..\\ विचित्रवीर्यस्य तथा राज्ये सम्प्रतिपादनम् . धर्मस्य नृषु सम्भूतिरणी माण्डव्य शापजा .. 81..\\ कृष्णद्वैपायनाच्चैव प्रसूतिर्वरदानजा . धृतराष्ट्रस्य पाण्डोश्च पाण्डवानां च सम्भवः .. 82..\\ वारणावत यात्रा च मन्त्रो दुर्योधनस्य च . विदुरस्य च वाक्येन सुरुङ्गोपक्रम क्रिया .. 83..\\ पाण्डवानां वने घोरे हिडिम्बायाश्च दर्शनम् . घटोत्कचस्य चोत्पत्तिरत्रैव परिकीर्तिता .. 84..\\ अज्ञातचर्या पाण्डूनां वासो ब्राह्मण वेश्मनि . बकस्य निधनं चैव नागराणां च विस्मयः .. 85..\\ अङ्गारपर्णं निर्जित्य गङ्गाकूलेऽर्जुनस्तदा . भ्रातृभिः सहितः सर्वैः पाञ्चालानभितो ययौ .. 86..\\ तापत्यमथ वासिष्ठमौर्वं चाख्यानमुत्तमम् . पञ्चेन्द्राणामुपाख्यानमत्रैवाद्भुतमुच्यते .. 87..\\ पञ्चानामेकपत्नीत्वे विमर्शो द्रुपदस्य च . द्रौपद्या देव विहितो विवाहश्चाप्यमानुषः .. 88..\\ विदुरस्य च सम्प्राप्तिर्दर्शनं केशवस्य च . खाण्डव प्रस्थवासश्च तथा राज्यार्ध शासनम् .. 89..\\ नारदस्याज्ञया चैव द्रौपद्याः समयक्रिया . सुन्दोपसुन्दयोस्तत्र उपाख्यानं प्रकीर्तितम् .. 90..\\ पार्थस्य वनवासश्च उलूप्या पथि सङ्गमः . पुण्यतीर्थानुसंयानं बभ्रु वाहन जन्म च .. 91..\\ द्वारकायां सुभद्रा च कामयानेन कामिनी . वासुदेवस्यानुमते प्राप्ता चैव किरीटिना .. 92..\\ हरणं गृह्य सम्प्राप्ते कृष्णे देवकिनन्दने . सम्प्राप्तिश्चक्रधनुषोः खाण्डवस्य च दाहनम् .. 93..\\ अभिमन्योः सुभद्रायां जन्म चोत्तमतेजसः .

मयस्य मोक्षो ज्वलनाद्भुजङ्गस्य च मोक्षणम् . महर्षेर्मन्दपालस्य शार्ङ्ग्यं तनयसम्भवः .. 94..\\ इत्येतदाधि पर्वोक्तं प्रथमं बहुविस्तरम् . अध्यायानां शते द्वे तु सङ्खाते परमर्षिणा . अष्टादशैव चाध्याया व्यासेनोत्तम तेजसा .. 95..\\ सप्त श्लोकसहस्राणि तथा नव शतानि च . श्लोकाश्च चतुराशीतिर्दृष्टो ग्रन्थो महात्मना .. 96..\\ द्वितीयं तु सभा पर्व बहु वृत्तान्तमुच्यते . सभा क्रिया पाण्डवानां किङ्कराणां च दर्शनम् .. 97..\\ लोकपाल सभाख्यानं नारदाद्देव दर्शनात् . राजसूयस्य चारम्भो जरासन्ध वधस्तथा .. 98..\\ गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मोक्षणम् . राजसूयेऽर्घ संवादे शिशुपाल वधस्तथा .. 99..\\ यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षान्वितस्य च . दुर्योधनस्यावहासो भीमेन च सभा तले .. 100..\\ यत्रास्य मन्युरुद्भूतो येन द्यूतमकारयत् . यत्र धर्मसुतं द्यूते शकुनिः कितवोऽजयत् .. 101..\\ यत्र द्यूतार्णवे मग्नान्द्रौपदी नौरिवार्णवात् . तारयामास तांस्तीर्णाञ्ज्ञात्वा दुर्योधनो नृपः . पुनरेव ततो द्यूते समाह्वयत पाण्डवान् .. 102..\\ एतत्सर्वं सभा पर्व समाख्यातं महात्मना . अध्यायाः सप्ततिर्ज्ञेयास्तथा द्वौ चात्र सङ्ख्यया .. 103..\\ श्लोकानां द्वे सहस्रे तु पञ्च श्लोकशतानि च . श्लोकाश्चैकादश ज्ञेयाः पर्वण्यस्मिन्प्रकीर्तिताः .. 104..\\ अतः परं तृतीयं तु ज्ञेयमारण्यकं महत् . पौरानुगमनं चैव धर्मपुत्रस्य धीमतः .. 105..\\ वृष्णीनामागमो यत्र पाञ्चालानां च सर्वशः . यत्र सौभवधाख्यानं किर्मीरवध एव च . अस्त्रहेतोर्विवासश्च पार्थस्यामित तेजसः .. 106..\\ महादेवेन युद्धं च किरात वपुषा सह . दर्शनं लोकपालानां स्वर्गारोहणमेव च .. 107..\\ दर्शनं बृहदश्वस्य महर्षेर्भावितात्मनः . युधिष्ठिरस्य चार्तस्य व्यसने परिदेवनम् .. 108..\\ नलोपाख्यानमत्रैव धर्मिष्ठं करुणोदयम् . दमयन्त्याः स्थितिर्यत्र नलस्य व्यसनागमे .. 109..\\ वनवास गतानां च पाण्डवानां महात्मनाम् . स्वर्गे प्रवृत्तिराख्याता लोमशेनार्जुनस्य वै .. 110..\\ तीर्थयात्रा तथैवात्र पाण्डवानां महात्मनाम् . जटासुरस्य तत्रैव वधः समुपवर्ण्यते .. 111..\\ नियुक्तो भीमसेनश्च द्रौपद्या गन्धमादने . यत्र मन्दारपुष्पार्थं नलिनीं तामधर्षयत् .. 112..\\ यत्रास्य सुमहद्युद्धमभवत्सह राक्षसैः . यक्षैश्चापि महावीर्यैर्मणिमत्प्रमुखैस्तथा .. 113..\\ आगस्त्यमपि चाख्यानं यत्र वातापि भक्षणम् . लोपामुद्राभिगमनमपत्यार्थमृषेरपि .. 114..\\ ततः श्येनकपोतीयमुपाख्यानमनन्तरम् . इन्द्रोऽग्निर्यत्र धर्मश्च अजिज्ञासञ्शिबिं नृपम् .. 115..\\ ऋश्य शृङ्गस्य चरितं कौमार ब्रह्मचारिणः . जामदग्न्यस्य रामस्य चरितं भूरि तेजसः .. 116..\\ कार्तवीर्य वधो यत्र हैहयानां च वर्ण्यते . सौकन्यमपि चाख्यानं च्यवनो यत्र भार्गवः .. 117..\\ शर्याति यज्ञे नासत्यौ कृतवान्सोमपीथिनौ . ताभ्यां च यत्र स मुनिर्यौवनं प्रतिपादितः .. 118..\\ जन्तूपाख्यानमत्रैव यत्र पुत्रेण सोमकः . पुत्रार्थमयजद्राजा लेभे पुत्रशतं च सः .. 119..\\ अष्टावक्रीयमत्रैव विवादे यत्र बन्दिनम् . विजित्य सागरं प्राप्तं पितरं लब्धवानृषिः .. 120..\\ अवाप्य दिव्यान्यस्त्राणि गुर्वर्थे सव्यसाचिना . निवातकवचैर्युद्धं हिरण्यपुरवासिभिः .. 121..\\ समागमश्च पार्थस्य भ्रातृभिर्गन्धमादने .

घोषयात्रा च गन्धर्वैर्यत्र युद्धं किरीटिनः .. 122..\\ पुनरागमनं चैव तेषां द्वैतवनं सरः . जयद्रथेनापहारो द्रौपद्याश्चाश्रमान्तरात् .. 123..\\ यत्रैनमन्वयाद्भीमो वायुवेगसमो जवे . मार्कण्डेय समस्यायामुपाख्यानानि भागशः .. 124..\\ सन्दर्शनं च कृष्णस्य संवादश्चैव सत्यया . व्रीहि द्रौणिकमाख्यानमैन्द्रद्युम्नं तथैव च .. 125..\\ सावित्र्यौद्दालकीयं च वैन्योपाख्यानमेव च . रामायणमुपाख्यानमत्रैव बहुविस्तरम् .. 126..\\ कर्णस्य परिमोषोऽत्र कुण्डलाभ्यां पुरन्दरात् . आरणेयमुपाख्यानं यत्र धर्मोऽन्वशात्सुतम् . जग्मुर्लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम् .. 127..\\ एतदारण्यकं पर्व तृतीयं परिकीर्तितम् . अत्राध्याय शते द्वे तु सङ्ख्याते परमर्षिणा . एकोन सप्ततिश्चैव तथाध्यायाः प्रकीर्तिताः .. 128..\\ एकादश सहस्राणि श्लोकानां षट्शतानि च . चतुःषष्टिस्तथा श्लोकाः पर्वैतत्परिकीर्तितम् .. 129..\\ अतः परं निबोधेदं वैराटं पर्व विस्तरम् . विराटनगरं गत्वा श्मशाने विपुलां शमीम् . दृष्ट्वा संनिदधुस्तत्र पाण्डवा आयुधान्युत .. 130..\\ यत्र प्रविश्य नगरं छद्मभिर्न्यवसन्त ते . दुरात्मनो वधो यत्र कीचकस्य वृकोदरात् .. 131..\\ गोग्रहे यत्र पार्थेन निर्जिताः कुरवो युधि . गोधनं च विराटस्य मोक्षितं यत्र पाण्डवैः .. 132..\\ विराटेनोत्तरा दत्ता स्नुषा यत्र किरीटिनः . अभिमन्युं समुद्दिश्य सौभद्रमरिघातिनम् .. 133..\\ चतुर्थमेतद्विपुलं वैराटं पर्व वर्णितम् . अत्रापि परिसङ्ख्यातमध्यायानां महात्मना .. 134..\\ सप्तषष्टिरथो पूर्णा श्लोकाग्रमपि मे शृणु . श्लोकानां द्वे सहस्रे तु श्लोकाः पञ्चाशदेव तु . पर्वण्यस्मिन्समाख्याताः सङ्ख्यया परमर्षिणा .. 135..\\ उद्योगपर्व विज्ञेयं पञ्चमं शृण्वतः परम् . उपप्लव्ये निविष्टेषु पाण्डवेषु जिगीषया . दुर्योधनोऽर्जुनश्चैव वासुदेवमुपस्थितौ .. 136..\\ साहाय्यमस्मिन्समरे भवान्नौ कर्तुमर्हति . इत्युक्ते वचने कृष्णो यत्रोवाच महामतिः .. 137..\\ अयुध्यमानमात्मानं मन्त्रिणं पुरुषर्षभौ . अक्षौहिणीं वा सैन्यस्य कस्य वा किं ददाम्यहम् .. 138..\\ वव्रे दुर्योधनः सैन्यं मन्दात्मा यत्र दुर्मतिः . अयुध्यमानं सचिवं वव्रे कृष्णं धनञ्जयः .. 139..\\ सञ्जयं प्रेषयामास शमार्थं पाण्डवान्प्रति . यत्र दूतं महाराजो धृतराष्ट्रः प्रतापवान् .. 140..\\ श्रुत्वा च पाण्डवान्यत्र वासुदेव पुरोगमान् . प्रजागरः सम्प्रजज्ञे धृतराष्ट्रस्य चिन्तया .. 141..\\ विदुरो यत्र वाक्यानि विचित्राणि हितानि च . श्रावयामास राजानं धृतराष्ट्रं मनीषिणम् .. 142..\\ तथा सनत्सुजातेन यत्राध्यात्ममनुत्तमम् . मनस्तापान्वितो राजा श्रावितः शोकलालसः .. 143..\\ प्रभाते राजसमितौ सञ्जयो यत्र चाभिभोः . ऐकात्म्यं वासुदेवस्य प्रोक्तवानर्जुनस्य च .. 144..\\ यत्र कृष्णो दयापन्नः सन्धिमिच्छन्महायशाः . स्वयमागाच्छमं कर्तुं नगरं नागसाह्वयम् .. 145..\\ प्रत्याख्यानं च कृष्णस्य राज्ञा दुर्योधनेन वै . शमार्थं याचमानस्य पक्षयोरुभयोर्हितम् .. 146..\\ कर्णदुर्योधनादीनां दुष्टं विज्ञाय मन्त्रितम् . योगेश्वरत्वं कृष्णेन यत्र राजसु दर्शितम् .. 147..\\ रथमारोप्य कृष्णेन यत्र कर्णोऽनुमन्त्रितः . उपायपूर्वं शौण्डीर्यात्प्रत्याख्यातश्च तेन सः .. 148..\\ ततश्चाप्यभिनिर्यात्रा रथाश्वनरदन्तिनाम् . नगराद्धास्तिन पुराद्बलसङ्ख्यानमेव च .. 149..\\

यत्र राज्ञा उलूकस्य प्रेषणं पाण्डवान्प्रति . श्वो भाविनि महायुद्धे दूत्येन क्रूर वादिना . रथातिरथ सङ्ख्यानमम्बोपाख्यानमेव च .. 150..\\ एतत्सुबहु वृत्तान्तं पञ्चमं पर्व भारते . उद्योगपर्व निर्दिष्टं सन्धिविग्रहसंश्रितम् .. 151..\\ अध्यायाः सङ्ख्यया त्वत्र षडशीति शतं स्मृतम् . श्लोकानां षट्सहस्राणि तावन्त्येव शतानि च .. 152..\\ श्लोकाश्च नवतिः प्रोक्तास्तथैवाष्टौ महात्मना . व्यासेनोदार मतिना पर्वण्यस्मिंस्तपोधनाः .. 153..\\ अत ऊर्ध्वं विचित्रार्थं भीष्म पर्व प्रचक्षते . जम्बू खण्ड विनिर्माणं यत्रोक्तं सञ्जयेन ह .. 154..\\ यत्र युद्धमभूद्घोरं दशाहान्यतिदारुणम् . यत्र यौधिष्ठिरं सैन्यं विषादमगमत्परम् .. 155..\\ कश्मलं यत्र पार्थस्य वासुदेवो महामतिः . मोहजं नाशयामास हेतुभिर्मोक्षदर्शनैः .. 156..\\ शिखण्डिनं पुरस्कृत्य यत्र पार्थो महाधनुः . विनिघ्नन्निशितैर्बाणै रथाद्भीष्ममपातयत् .. 157..\\ षष्ठमेतन्महापर्व भारते परिकीर्तितम् . अध्यायानां शतं प्रोक्तं सप्त दश तथापरे .. 158..\\ पञ्च श्लोकसहस्राणि सङ्ख्ययाष्टौ शतानि च . श्लोकाश्च चतुराशीतिः पर्वण्यस्मिन्प्रकीर्तिताः . व्यासेन वेदविदुषा सङ्ख्याता भीष्म पर्वणि .. 159..\\ द्रोण पर्व ततश्चित्रं बहु वृत्तान्तमुच्यते . यत्र संशप्तकाः पार्थमपनिन्यू रणाजिरात् .. 160..\\ भगदत्तो महाराजो यत्र शक्रसमो युधि . सुप्रतीकेन नागेन सह शस्तः किरीटिना .. 161..\\ यत्राभिमन्युं बहवो जघ्नुर्लोकमहारथाः . जयद्रथमुखा बालं शूरमप्राप्तयौवनम् .. 162..\\ हतेऽभिमन्यौ क्रुद्धेन यत्र पार्थेन संयुगे . अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः . संशप्तकावशेषं च कृतं निःशेषमाहवे .. 163..\\ अलम्बुसः श्रुतायुश्च जलसन्धश्च वीर्यवान् . सौमदत्तिर्विराटश्च द्रुपदश्च महारथः . घटोत्कचादयश्चान्ये निहता द्रोण पर्वणि .. 164..\\ अश्वत्थामापि चात्रैव द्रोणे युधि निपातिते . अस्त्रं प्रादुश्चकारोग्रं नारायणममर्षितः .. 165..\\ सप्तमं भारते पर्व महदेतदुदाहृतम् . अत्र ते पृथिवीपालाः प्रायशो निधनं गताः . द्रोण पर्वणि ये शूरा निर्दिष्टाः पुरुषर्षभाः .. 166..\\ अध्यायानां शतं प्रोक्तमध्यायाः सप्ततिस्तथा . अष्टौ श्लोकसहस्राणि तथा नव शतानि च .. 167..\\ श्लोका नव तथैवात्र सङ्ख्यातास्तत्त्वदर्शिना . पाराशर्येण मुनिना सञ्चिन्त्य द्रोण पर्वणि .. 168..\\ अतः परं कर्ण पर्व प्रोच्यते परमाद्भुतम् . सारथ्ये विनियोगश्च मद्रराजस्य धीमतः . आख्यातं यत्र पौराणं त्रिपुरस्य निपातनम् .. 169..\\ प्रयाणे परुषश्चात्र संवादः कर्ण शल्ययोः . हंसकाकीयमाख्यानमत्रैवाक्षेप संहितम् .. 170..\\ अन्योन्यं प्रति च क्रोधो युधिष्ठिर किरीटिनोः . द्वैरथे यत्र पार्थेन हतः कर्णो महारथः .. 171..\\ अष्टमं पर्व निर्दिष्टमेतद्भारत चिन्तकैः . एकोन सप्ततिः प्रोक्ता अध्यायाः कर्ण पर्वणि . चत्वार्येव सहस्राणि नव श्लोकशतानि च .. 172..\\ अतः परं विचित्रार्थं शक्य पर्व प्रकीर्तितम् . हतप्रवीरे सैन्ये तु नेता मद्रेश्वरोऽभवत् .. 173..\\ वृत्तानि रथयुद्धानि कीर्त्यन्ते यत्र भागशः . विनाशः कुरुमुख्यानां शल्य पर्वणि कीर्त्यते .. 174..\\ शल्यस्य निधनं चात्र धर्मराजान्महारथात् . गदायुद्धं तु तुमुलमत्रैव परिकीर्तितम् . सरस्वत्याश्च तीर्थानां पुण्यता परिकीर्तिता .. 175..\\

नवमं पर्व निर्दिष्टमेतदद्भुतमर्थवत् . एकोन षष्टिरध्यायास्तत्र सङ्ख्या विशारदैः .. 176..\\ सङ्ख्याता बहु वृत्तान्ताः श्लोकाग्रं चात्र शस्यते . त्रीणि श्लोकसहस्राणि द्वे शते विंशतिस्तथा . मुनिना सम्प्रणीतानि कौरवाणां यशो भृताम् .. 177..\\ अतः परं प्रवक्ष्यामि सौप्तिकं पर्व दारुणम् . भग्नोरुं यत्र राजानं दुर्योधनममर्षणम् .. 178..\\ व्यपयातेषु पार्थेषु त्रयस्तेऽभ्याययू रथाः . कृतवर्मा कृपो द्रौणिः सायाह्ने रुधिरोक्षिताः .. 179..\\ प्रतिजज्ञे दृढक्रोधो द्रौणिर्यत्र महारथः . अहत्वा सर्वपाञ्चालान्धृष्टद्युम्नपुरोगमान् . पाण्डवांश्च सहामात्यान्न विमोक्ष्यामि दंशनम् .. 180..\\ प्रसुप्तान्निशि विश्वस्तान्यत्र ते पुरुषर्षभाः . पाञ्चालान्सपरीवाराञ्जघ्नुर्द्रौणिपुरोगमाः .. 181..\\ यत्रामुच्यन्त पार्थास्ते पञ्च कृष्ण बलाश्रयात् . सात्यकिश्च महेष्वासः शेषाश्च निधनं गताः .. 182..\\ द्रौपदी पुत्रशोकार्ता पितृभ्रातृवधार्दिता . कृतानशन सङ्कल्पा यत्र भर्तॄनुपाविशत् .. 183..\\ द्रौपदी वचनाद्यत्र भीमो भीमपराक्रमः . अन्वधावत सङ्क्रुद्धो भरद्वाजं गुरोः सुतम् .. 184..\\ भीमसेन भयाद्यत्र दैवेनाभिप्रचोदितः . अपाण्डवायेति रुषा द्रौणिरस्त्रमवासृजत् .. 185..\\ मैवमित्यब्रवीत्कृष्णः शमयंस्तस्य तद्वचः . यत्रास्त्रमस्त्रेण च तच्छमयामास फाल्गुनः .. 186..\\ द्रौणिद्वैपायनादीनां शापाश्चान्योन्य कारिताः . तोयकर्मणि सर्वेषां राज्ञामुदकदानिके .. 187..\\ गूढोत्पन्नस्य चाख्यानं कर्णस्य पृथयात्मनः . सुतस्यैतदिह प्रोक्तं दशमं पर्व सौप्तिकम् .. 188..\\ अष्टादशास्मिन्नध्यायाः पर्वण्युक्ता महात्मना . श्लोकाग्रमत्र कथितं शतान्यष्टौ तथैव च .. 189..\\ श्लोकाश्च सप्ततिः प्रोक्ता यथावदभिसङ्ख्यया . सौप्तिकैषीक सम्बन्धे पर्वण्यमितबुद्धिना .. 190..\\ अत ऊर्ध्वमिदं प्राहुः स्त्री पर्व करुणोदयम् . विलापो वीर पत्नीनां यत्रातिकरुणः स्मृतः . क्रोधावेशः प्रसादश्च गान्धारी धृतराष्ट्रयोः .. 191..\\ यत्र तान्क्षत्रियाञ्शूरान्दिष्टान्ताननिवर्तिनः . पुत्रान्भ्रातॄन्पितॄंश्चैव ददृशुर्निहतान्रणे .. 192..\\ यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः . राज्ञां तानि शरीराणि दाहयामास शास्त्रतः .. 193..\\ एतदेकादशं प्रोक्तं पर्वातिकरुणं महत् . सप्त विंशतिरध्यायाः पर्वण्यस्मिन्नुदाहृताः .. 194..\\ श्लोकाः सप्तशतं चात्र पञ्च सप्ततिरुच्यते . सङ्खया भारताख्यानं कर्त्रा ह्यत्र महात्मना . प्रणीतं सज्जन मनो वैक्लव्याश्रु प्रवर्तकम् .. 195..\\ अतः परं शान्ति पर्व द्वादशं बुद्धिवर्धनम् . यत्र निर्वेदमापन्नो धर्मराजो युधिष्ठिरः . घातयित्वा पितॄन्भ्रातॄन्पुत्रान्सम्बन्धिबान्धवान् .. 196..\\ शान्ति पर्वणि धर्माश्च व्याख्याताः शरतल्पिकाः . राजभिर्वेदितव्या ये सम्यङ्नयबुभुत्सुभिः .. 197..\\ आपद्धर्माश्च तत्रैव कालहेतु प्रदर्शकाः . यान्बुद्ध्वा पुरुषः सम्यक्सर्वज्ञत्वमवाप्नुयात् . मोक्षधर्माश्च कथिता विचित्रा बहुविस्तराः .. 198..\\ द्वादशं पर्व निर्दिष्टमेतत्प्राज्ञजनप्रियम् . पर्वण्यत्र परिज्ञेयमध्यायानां शतत्रयम् . त्रिंशच्चैव तथाध्याया नव चैव तपोधनाः .. 199..\\ श्लोकानां तु सहस्राणि कीर्तितानि चतुर्दश . पञ्च चैव शतान्याहुः पञ्चविंशतिसङ्ख्यया .. 200..\\ अत ऊर्ध्वं तु विज्ञेयमानुशासनमुत्तमम् . यत्र प्रकृतिमापन्नः श्रुत्वा धर्मविनिश्चयम् . भीष्माद्भागीरथी पुत्रात्कुरुराजो युधिष्ठिरः .. 201..\\

व्यवहारोऽत्र कार्त्स्न्येन धर्मार्थीयो निदर्शितः . विविधानां च दानानां फलयोगाः पृथग्विधाः .. 202..\\ तथा पात्रविशेषाश्च दानानां च परो विधिः . आचार विधियोगश्च सत्यस्य च परा गतिः .. 203..\\ एतत्सुबहु वृत्तान्तमुत्तमं चानुशासनम् . भीष्मस्यात्रैव सम्प्राप्तिः स्वर्गस्य परिकीर्तिता .. 204..\\ एतत्त्रयोदशं पर्व धर्मनिश्चय कारकम् . अध्यायानां शतं चात्र षट्चत्वारिंशदेव च . श्लोकानां तु सहस्राणि षट्सप्तैव शतानि च .. 205..\\ तत आश्वमेधिकं नाम पर्व प्रोक्तं चतुर्दशम् . तत्संवर्तमरुत्तीयं यत्राख्यानमनुत्तमम् .. 206..\\ सुवर्णकोशसम्प्राप्तिर्जन्म चोक्तं परिक्षितः . दग्धस्यास्त्राग्निना पूर्वं कृष्णात्सञ्जीवनं पुनः .. 207..\\ चर्यायां हयमुत्सृष्टं पाण्डवस्यानुगच्छतः . तत्र तत्र च युद्धानि राजपुत्रैरमर्षणैः .. 208..\\ चित्राङ्गदायाः पुत्रेण पुत्रिकाया धनञ्जयः . सङ्ग्रामे बभ्रु वाहेन संशयं चात्र दर्शितः . अश्वमेधे महायज्ञे नकुलाख्यानमेव च .. 209..\\ इत्याश्वमेधिकं पर्व प्रोक्तमेतन्महाद्भुतम् . अत्राध्याय शतं त्रिंशत्त्रयोऽध्यायाश्च शब्दिताः .. 210..\\ त्रीणि श्लोकसहस्राणि तावन्त्येव शतानि च . विंशतिश्च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना .. 211..\\ तत आश्रमवासाक्यं पर्व पञ्चदशं स्मृतम् . यत्र राज्यं परित्यज्य गान्धारी सहितो नृपः . धृतराष्ट्राश्रमपदं विदुरश्च जगाम ह .. 212..\\ यं दृष्ट्वा प्रस्थितं साध्वी पृथाप्यनुययौ तदा . पुत्रराज्यं परित्यज्य गुरुशुश्रूषणे रता .. 213..\\ यत्र राजा हतान्पुत्रान्पौत्रानन्यांश्च पार्थिवान् . लोकान्तर गतान्वीरानपश्यत्पुनरागतान् .. 214..\\ ऋषेः प्रसादात्कृष्णस्य दृष्ट्वाश्चर्यमनुत्तमम् . त्यक्त्वा शोकं सदारश्च सिद्धिं परमिकां गतः .. 215..\\ यत्र धर्मं समाश्रित्य विदुरः सुगतिं गतः . सञ्जयश्च महामात्रो विद्वान्गावल्गणिर्वशी .. 216..\\ ददर्श नारदं यत्र धर्मराजो युधिष्ठिरः . नारदाच्चैव शुश्राव वृष्णीनां कदनं महत् .. 217..\\ एतदाश्रमवासाख्यं पूर्वोक्तं सुमहाद्भुतम् . द्विचत्वारिंशदध्यायाः पर्वैतदभिसङ्ख्यया .. 218..\\ सहस्रमेकं श्लोकानां पञ्च श्लोकशतानि च . षडेव च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना .. 219..\\ अतः परं निबोधेदं मौसलं पर्व दारुणम् . यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्श सहा युधि . ब्रह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः .. 220..\\ आपाने पानगलिता दैवेनाभिप्रचोदिताः . एरका रूपिभिर्वज्रैर्निजघ्नुरितरेतरम् .. 221..\\ यत्र सर्वक्षयं कृत्वा तावुभौ राम केशवौ . नातिचक्रमतुः कालं प्राप्तं सर्वहरं समम् .. 222..\\ यत्रार्जुनो द्वारवतीमेत्य वृष्णिविनाकृताम् . दृष्ट्वा विषादमगमत्परां चार्तिं नरर्षभः .. 223..\\ स सत्कृत्य यदुश्रेष्ठं मातुलं शौरिमात्मनः . ददर्श यदुवीराणामापने वैशसं महत् .. 224..\\ शरीरं वासुदेवस्य रामस्य च महात्मनः . संस्कारं लम्भयामास वृष्णीनां च प्रधानतः .. 225..\\ स वृद्धबालमादाय द्वारवत्यास्ततो जनम् . ददर्शापदि कष्टायां गाण्डीवस्य पराभवम् .. 226..\\ सर्वेषां चैव दिव्यानामस्त्राणामप्रसन्नताम् . नाशं वृष्णिकलत्राणां प्रभावानामनित्यताम् .. 227..\\ दृष्ट्वा निवेदमापन्नो व्यास वाक्यप्रचोदितः . धर्मराजं समासाद्य संन्यासं समरोचयत् .. 228..\\ इत्येतन्मौसलं पर्व षोडशं परिकीर्तितम् . अध्यायाष्टौ समाख्याताः श्लोकानां च शतत्रयम् .. 229..\\

महाप्रस्थानिकं तस्मादूर्ध्वं सप्त दशं स्मृतम् . यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः . द्रौपद्या सहिता देव्या सिद्धिं परमिकां गताः .. 230..\\ अत्राध्यायास्त्रयः प्रोक्ताः श्लोकानां च शतं तथा . विंशतिश्च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना .. 231..\\ स्वर्गपर्व ततो ज्ञेयं दिव्यं यत्तदमानुषम् . अध्यायाः पञ्च सङ्ख्याता पर्वैतदभिसङ्ख्यया . श्लोकानां द्वे शते चैव प्रसङ्ख्याते तपोधनाः .. 232..\\ अष्टादशैवमेतानि पर्वाण्युक्तान्यशेषतः . खिलेषु हरिवंशश्च भविष्यच्च प्रकीर्तितम् .. 233..\\ एतदखिलमाख्यातं भारतं पर्व सङ्ग्रहात् . अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया . तन्महद्दारुणं युद्धमहान्यष्टादशाभवत् .. 234..\\ यो विद्याच्चतुरो वेदान्साङ्गोपनिषदान्द्विजः . न चाख्यानमिदं विद्यान्नैव स स्याद्विचक्षणः .. 235..\\ श्रुत्वा त्विदमुपाख्यानं श्राव्यमन्यन्न रोचते . पुंः कोकिलरुतं श्रुत्वा रूक्षा ध्वाङ्क्षस्य वागिव .. 236..\\ इतिहासोत्तमादस्माज्जायन्ते कवि बुद्धयः . पञ्चभ्य इव भूतेभ्यो लोकसंविधयस्त्रयः .. 237..\\ अस्याख्यानस्य विषये पुराणं वर्तते द्विजाः . अन्तरिक्षस्य विषये प्रजा इव चतुर्विधाः .. 238..\\ क्रिया गुणानां सर्वेषामिदमाख्यानमाश्रयः . इन्द्रियाणां समस्तानां चित्रा इव मनः क्रियाः .. 239..\\ अनाश्रित्यैतदाख्यानं कथा भुवि न विद्यते . आहारमनपाश्रित्य शरीरस्येव धारणम् .. 240..\\ इदं सर्वैः कवि वरैराख्यानमुपजीव्यते . उदयप्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः .. 241..\\ द्वैपायनौष्ठ पुटनिःसृतमप्रमेयं पुण्यं पवित्रमथ पापहरं शिवं च . यो भारतं समधिगच्छति वाच्यमानं किं तस्य पुष्कर जलैरभिषेचनेन .. 242..\\ आख्यानं तदिदमनुत्तमं महार्थं विन्यस्तं महदिह पर्व सङ्ग्रहेण . श्रुत्वादौ भवति नृणां सुखावगाहं विस्तीर्णं लवणजलं यथा प्लवेन .. 243..\\ \medskip\hrule\medskip\centerline{\Largedvng 3} सूत \noindent जनमेजयः पारिक्षितः सह भ्रातृभिः कुरुक्षेत्रे दीर्घसत्त्रमुपास्ते 1 तस्य भ्रातरस्त्रयः श्रुतसेनोग्रसेनो भीमसेन इति 2 .. 1.. तेषु तत्सत्रमुपासीनेषु तत्र श्वाभ्यागच्छत्सारमेयः 1 सजनमेजयस्य भ्रातृभिरभिहतो रोरूयमाणो मातुः समीपमुपागच्छत् 2 .. 2.. तं माता रोरूयमाणमुवाच 1 किं रोदिषि 2 केनास्यभिहत इति 3 .. 3.. स एवमुक्तो मातरं प्रत्युवाच 1 जनमेजयस्य भ्रातृभिरभिहतोऽस्मीति 2

.. 4.. तं माता प्रत्युवाच 1 व्यक्तं त्वया तत्रापराद्धं येनास्यभिहत इति 2 .. 5.. स तां पुनरुवाच 1 नापराध्यामि किं चित् 2 नावेक्षे हवींषि नावलिह इति 3 .. 6.. तच्छ्रुत्वा तस्य माता सरमा पुत्रशोकार्ता तत्सत्रमुपागच्छद्यत्र सजनमे जयः सह भ्रातृभिर्दीर्घसत्रमुपास्ते 1 .. 7.. स तया क्रुद्धया तत्रोक्तः 1 अयं मे पुत्रो न किं चिदपराध्यति 2 किमर्थमभिहत इति 3 यस्माच्चायमभिहतोऽनपकारी तस्माददृष्टं त्वां भयमागमिष्यतीति 4 .. 8.. सजनमेजय एवमुक्तो देव शुन्या सरमया दृढं सम्भ्रान्तो विषण्णश्चासीत् 1 .. 9.. स तस्मिन्सत्रे समाप्ते हास्तिनपुरं प्रत्येत्य पुरोहितमनुरूपमन्विच्छमानः p अरं यत्नमकरोद्यो मे पापकृत्यां शमयेदिति 1 .. 10.. स कदा चिन्मृगयां यातः पारिक्षितो जनमेजयः कस्मिंश्चित्स्वविषयोद्देशे आश्रममपश्यत् 1 .. 11.. तत्र कश्चिदृषिरासां चक्रे श्रुतश्रवा नाम 1 तस्याभिमतः पुत्र आस्ते सोमश्रवा नाम 2 .. 12.. तस्य तं पुत्रमभिगम्य जनमेजयः पारिक्षितः पौरोहित्याय वव्रे 1 .. 13.. स नमस्कृत्य तमृषिमुवाच 1 भगवन्नयं तव पुत्रो मम पुरोहितोऽस्त्विति 2 .. 14.. स एवमुक्तः प्रत्युवाच 1 भो जनमेजय पुत्रोऽयं मम सर्प्यां जातः 2 महातपस्वी स्वाध्यायसम्पन्नो मत्तपो वीर्यसम्भृतो मच्छुक्रं पीतवत्यास्तस् याः कुक्षौ संवृद्धः 3 समर्थोऽयं भवतः सर्वाः पापकृत्याः शमयितुमन्तरेण महादेव कृत्याम् 4 अस्य त्वेकमुपांशु व्रतम्

5 यदेनं कश्चिद्ब्राह्मणः कं चिदर्थमभियाचेत्तं तस्मै दद्यादयम् 6 यद्येतदुत्सहसे ततो नयस्वैनमिति 7 .. 15.. तेनैवमुत्को जनमेजयस्तं प्रत्युवाच 1 भगवंस्तथा भविष्यतीति 2 .. 16.. स तं पुरोहितमुपादायोपावृत्तो भ्रातॄनुवाच 1 मयायं वृत उपाध्यायः 2 यदयं ब्रूयात्तत्कार्यमविचारयद्भिरिति 3 .. 17.. तेनैवमुक्ता भ्रातरस्तस्य तथा चक्रुः 1 स तथा भ्रातॄन्सन्दिश्य तक्षशिलां प्रत्यभिप्रतस्थे 2 तं च देशं वशे स्थापयामास 3 .. 18.. एतस्मिन्नन्तरे कश्चिदृषिर्धौम्यो नामायोदः 1 .. 19.. स एकं शिष्यमारुणिं पाञ्चाल्यं प्रेषयामास 1 गच्छ केदारखण्डं बधानेति 2 .. 20.. स उपाध्यायेन सन्दिष्ट आरुणिः पाञ्चाल्यस्तत्र गत्वा तत्केदारखण्डं बद्धुं नाशक्नोत् 1 .. 21.. स क्लिश्यमानोऽपश्यदुपायम् 1 भवत्वेवं करिष्यामीति 2 .. 22.. स तत्र संविवेश केदारखण्डे 1 शयाने तस्मिंस्तदुदकं तस्थौ 2 .. 23.. ततः कदा चिदुपाध्याय आयोदो धौम्यः शिष्यानपृच्छत् 1 क्व आरुणिः पाञ्चाल्यो गत इति 2 .. 24.. ते प्रत्यूचुः 1 भगवतैव प्रेषितो गच्छ केदारखण्डं बधानेति 2 .. 25.. स एवमुक्तस्ताञ्शिष्यान्प्रत्युवाच 1 तस्मात्सर्वे तत्र गच्छामो यत्र स इति

2 .. 26.. स तत्र गत्वा तस्याह्वानाय शब्दं चकार 1 भो आरुणे पाञ्चाल्य क्वासि 2 वत्सैहीति 3 .. 27.. स तच्छ्रुत्वा आरुणिरुपाध्याय वाक्यं तस्मात्केदारखण्डात्सहसोत्थाय तमुपाध् यायमुपतस्थे 1 प्रोवाच चैनम् 2 अयमस्म्यत्र केदारखण्डे निःसरमाणमुदकमवारणीयं संरोद्धुं संविष्टो b हगवच्छब्दं श्रुत्वैव सहसा विदार्य केदारखण्डं भगवन्तमुपस्थितः 3 तदभिवादये भगवन्तम् 4 आज्ञापयतु भवान् 5 किं करवाणीति 6 .. 28.. तमुपाध्यायोऽब्रवीत् 1 यस्माद्भवान्केदारखण्डमवदार्योत्थितस्तस्माद्भवानुद्दालक एव नाम्ना भविष्य तीति 2 .. 29.. स उपाध्यायेनानुगृहीतः 1 यस्मात्त्वया मद्वचोऽनुष्ठितं तस्माच्छ्रेयोऽवाप्स्यसीति 2 सर्वे च ते वेदाः प्रतिभास्यन्ति सर्वाणि च धर्मशास्त्राणीति 3 .. 30.. स एवमुक्त उपाध्यायेनेष्टं देशं जगाम 1 .. 31.. अथापरः शिष्यस्तस्यैवायोदस्य दौम्यस्योपमन्युर्नाम 1 .. 32.. तमुपाध्यायः प्रेषयामास 1 वत्सोपमन्यो गा रक्षस्वेति 2 .. 33.. स उपाध्याय वचनादरक्षद्गाः 1 स चाहनि गा रक्षित्वा दिवसक्षयेऽभ्यागम्योपाध्यायस्याग्रतः स्थित्वा नमश् चक्रे 2 .. 34.. तमुपाध्यायः पीवानमपश्यत् 1 उवाच चैनम् 2 वत्सोपमन्यो केन वृत्तिं कल्पयसि 3

पीवानसि दृढमिति 4 .. 35.. स उपाध्यायं प्रत्युवाच 1 भैक्षेण वृत्तिं कल्पयामीति 2 .. 36.. तमुपाध्यायः प्रत्युवाच 1 ममानिवेद्य भैक्षं नोपयोक्तव्यमिति 2 .. 37.. स तथेत्युक्त्वा पुनररक्षद्गाः 1 रक्षित्वा चागम्य तथैवोपाध्यायस्याग्रतः स्थित्वा नमश् चक्रे 2 .. 38.. तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वोवाच 1 वत्सोपमन्यो सर्वमशेषतस्ते भैक्षं गृह्णामि 2 केनेदानीं वृत्तिं कल्पयसीति 3 .. 39.. स एवमुक्त उपाध्यायेन प्रत्युवाच 1 भगवते निवेद्य पूर्वमपरं चरामि 2 तेन वृत्तिं कल्पयामीति 3 .. 40.. तमुपाध्यायः प्रत्युवाच 1 नैषा न्याय्या गुरुवृत्तिः 2 अन्येषामपि वृत्त्युपरोधं करोष्येवं वर्तमानः 3 लुब्धोऽसीति 4 .. 41.. स तथेत्युक्त्वा गा अरक्षत् 1 रक्षित्वा च पुनरुपाध्याय गृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश् चक्र् ए 2 .. 42.. तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वा पुनरुवाच 1 अहं ते सर्वं भैक्षं गृह्णामि न चान्यच्चरसि 2 पीवानसि 3 केन वृत्तिं कल्पयसीति 4 .. 43.. स उपाध्यायं प्रत्युवाच 1 भो एतासां गवां पयसा वृत्तिं कल्पयामीति 2

.. 44.. तमुपाध्यायः प्रत्युवाच 1 नैतन्न्याय्यं पय उपयोक्तुं भवतो मयाननुज्ञातमिति 2 .. 45.. स तथेति प्रतिज्ञाय गा रक्षित्वा पुनरुपाध्याय गृहानेत्य पुरोरग्रतः स्थित् वा नमश् चक्रे 1 .. 46.. तमुपाध्यायः पीवानमेवापश्यत् 1 उवाच चैनम् 2 भैक्षं नाश्नासि न चान्यच्चरसि 3 पयो न पिबसि 4 पीवानसि 5 केन वृत्तिं कल्पयसीति 6 .. 47.. स एवमुक्त उपाध्यायं प्रत्युवाच 1 भोः फेनं पिबामि यमिमे वत्सा मातॄणां स्तनं पिबन्त उद्गिरन्तीति 2 .. 48.. तमुपाध्यायः प्रत्युवाच 1 एते त्वदनुकम्पया गुणवन्तो वत्साः प्रभूततरं फेनमुद्गिरन्ति 2 तदेवमपि वत्सानां वृत्त्युपरोधं करोष्येवं वर्तमानः 3 फेनमपि भवान्न पातुमर्हतीति 4 .. 49.. स तथेति प्रतिज्ञाय निराहारस्ता गा अरक्षत् 1 तथा प्रतिषिद्धो भैक्षं नाश्नाति न चान्यच्चरति 2 पयो न पिबति 3 फेनं नोपयुङ्क्ते 4 .. 50.. स कदा चिदरण्ये क्षुधार्तोऽर्कपत्राण्यभक्षयत् 1 .. 51.. स तैरर्कपत्रैर्भक्षितैः क्षार कटूष्ण विपाकिभिश्चक्षुष्युपहतोऽन्धो .अभवत् 1 सोऽन्धोऽपि चङ्क्रम्यमाणः कूपेऽपतत् 2 .. 52.. अथ तस्मिन्ननागच्छत्युपाध्यायः शिष्यानवोचत् 1 मयोपमन्युः सर्वतः प्रतिषिद्धः 2 स नियतं कुपितः

3 ततो नागच्छति चिरगतश् चेति 4 .. 53.. स एवमुक्त्वा गत्वारण्यमुपमन्योराह्वानं चक्रे 1 भो उपमन्यो क्वासि 2 वत्सैहीति 3 .. 54.. स तदाह्वानमुपाध्यायाच्छ्रुत्वा प्रत्युवाचोच्चैः 1 अयमस्मि भो उपाध्याय कूपे पतित इति 2 .. 55.. तमुपाध्यायः प्रत्युवाच 1 कथमसि कूपे पतित इति 2 .. 56.. स तं प्रत्युवाच 1 अर्कपत्राणि भक्षयित्वान्धी भूतोऽस्मि 2 अतः कूपे पतित इति 3 .. 57.. तमुपाध्यायः प्रत्युवाच 1 अश्विनौ स्तुहि 2 तौ त्वां चक्षुष्मन्तं करिष्यतो देव भिषजाविति 3 .. 58.. स एवमुक्त उपाध्यायेन स्तोतुं प्रचक्रमे देवावश्विनौ वाग्भिरृग्भिः 1 .. 59..\\ प्रपूर्वगौ पूर्वजौ चित्रभानू गिरा वा शंसामि तपनावनन्तौ . दिव्यौ सुपर्णौ विरजौ विमानाव् अधिक्षियन्तौ भुवनानि विश्वा .. 60..\\ हिरण्मयौ शकुनी साम्परायौ नासत्य दस्रौ सुनसौ वैजयन्तौ . शुक्रं वयन्तौ तरसा सुवेमाव् अभि व्ययन्तावसितं विवस्वत् .. 61..\\ ग्रस्तां सुपर्णस्य बलेन वर्तिकाम् अमुञ्चतामश्विनौ सौभगाय . तावत्सुवृत्तावनमन्त मायया सत्तमा गा अरुणा उदावहन् .. 62..\\ षष्टिश्च गावस्त्रिशताश् च धेनव एकं वत्सं सुवते तं दुहन्ति . नाना गोष्ठा विहिता एकदोहनास् तावश्विनौ दुहतो घर्ममुक्थ्यम् .. 63..\\ एकां नाभिं सप्तशता अराः श्रिताः प्रधिष्वन्या विंशतिरर्पिता अराः . अनेमि चक्रं परिवर्ततेऽजरं मायाश्विनौ समनक्ति चर्षणी .. 64..\\ एकं चक्रं वर्तते द्वादशारं प्रधि षण्णाभिमेकाक्षममृतस्य धारणम् .

यस्मिन्देवा अधि विश्वे विषक्तास् तावश्विनौ मुञ्चतो मा विषीदतम् .. 65..\\ अश्विनाविन्द्रममृतं वृत्तभूयौ तिरोधत्तामश्विनौ दासपत्नी . भित्त्वा गिरिमश्विनौ गामुदाचरन्तौ तद्वृष्टमह्ना प्रथिता वलस्य .. 66..\\ युवां दिशो जनयथो दशाग्रे समानं मूर्ध्नि रथया वियन्ति . तासां यातमृषयोऽनुप्रयान्ति देवा मनुष्याः क्षितिमाचरन्ति .. 67..\\ युवां वर्णान्विकुरुथो विश्वरूपांस् तेऽधिक्षियन्ति भुवनानि विश्वा . ते भानवोऽप्यनुसृताश् चरन्ति देवा मनुष्याः क्षितिमाचरन्ति .. 68..\\ तौ नासत्यावश्विनावामहे वां स्रजं च यां बिभृथः पुष्करस्य . तौ नासत्यावमृतावृतावृधाव् ऋते देवास्तत्प्रपदेन सूते .. 69..\\ मुखेन गर्भं लभतां युवानौ गतासुरेतत्प्रपदेन सूते . सद्यो जातो मातरमत्ति गर्भस्ताव् अश्विनौ मुञ्चथो जीवसे गाः .. 70..\\ \noindent एवं तेनाभिष्टुतावश्विनावाजग्मतुः 1 आहतुश् चैनम् 2 प्रीतौ स्वः 3 एष तेऽपूपः 4 अशानैनमिति 5 .. 71.. स एवमुतः प्रत्युवाच 1 नानृतमूचतुर्भवन्तौ 2 न त्वहमेतमपूपमुपयोक्तुमुत्सहे अनिवेद्य गुरव इति 3 .. 72.. ततस्तमश्विनावूचतुः 1 आवाभ्यां पुरस्ताद्भवत उपाध्यायेनैवमेवाभिष्टुताभ्यामपूपः प्रीताभ्यां दत्त् अः 2 उपयुक्तश्च स तेनानिवेद्य गुरवे 3 त्वमपि तथैव कुरुष्व यथा कृतमुपाध्यायेनेति 4 .. 73.. स एवमुक्तः पुनरेव प्रत्युवाचैतौ 1 प्रत्यनुनये भवन्तावश्विनौ 2 नोत्सहेऽहमनिवेद्योपाध्यायायोपयोक्तुमिति 3 .. 74.. तमश्विनावाहतुः 1

प्रीतौ स्वस्तवानया गुरुवृत्त्या 2 उपाध्यायस्य ते कार्ष्णायसा दन्ताः 3 भवतो हिरण्मया भविष्यन्ति 4 चक्षुष्मांश्च भविष्यसि 5 श्रेयश्चावाप्स्यसीति 6 .. 75.. स एवमुक्तोऽश्विभ्यां लब्धचक्षुरुपाध्याय सकाशमागम्योपाध्यायमभिवाद्या चचक्षे 1 स चास्य प्रीतिमानभूत् 2 .. 76.. आह चैनम् 1 यथाश्विनावाहतुस्तथा त्वं श्रेयोऽवाप्स्यसीति 2 सर्वे च ते वेदाः प्रतिभास्यन्तीति 3 .. 77.. एषा तस्यापि परीक्षोपमन्योः 1 .. 78.. अथापरः शिष्यस्तस्यैवायोदस्य धौम्यस्य वेदो नाम 1 .. 79.. तमुपाध्यायः सन्दिदेश 1 वत्स वेद इहास्यताम् 2 भवता मद्गृहे कं चित्कालं शुश्रूषमाणेन भवितव्यम् 3 श्रेयस्ते भविष्यतीति 4 .. 80.. स तथेत्युक्त्वा गुरु कुले दीर्घकालं गुरुशुश्रूषणपरोऽवसत् 1 गौरिव नित्यं गुरुषु धूर्षु नियुज्यमानः शीतोष्णक्षुत्तृष्णा दुःखसहः सर्वत्राप्रतिकूलः 2 .. 81.. तस्य महता कालेन गुरुः परितोषं जगाम 1 तत्परितोषाच्च श्रेयः सर्वज्ञतां चावाप 2 एषा तस्यापि परीक्षा वेदस्य 3 .. 82.. स उपाध्यायेनानुज्ञातः समावृत्तस्तस्माद्गुरु कुलवासाद्गृहाश्रमं प्रत्यपद्य त 1 तस्यापि स्वगृहे वसतस्त्रयः शिष्या बभूवुः 2 .. 83.. स शिष्यान्न किं चिदुवाच 1

कर्म वा क्रियतां गुरुशुश्रूषा वेति 2 दुःखाभिज्ञो हि गुरु कुलवासस्य शिष्यान्परिक्लेशेन योजयितुं नेयेष 3 .. 84.. अथ कस्य चित्कालस्य वेदं ब्राह्मणं जनमेजयः पौष्यश्च क्षत्रियावुपेत्य् ओपाध्यायं वरयां चक्रतुः 1 .. 85.. स कदा चिद्याज्य कार्येणाभिप्रस्थित उत्तङ्कं नाम शिष्यं नियोजयामास 1 भो उत्तङ्क यत्किं चिदस्मद्गृहे परिहीयते यदिच्छाम्यहमपरिहीणं भव ता क्रियमाणमिति 2 .. 86.. स एवं प्रतिसमादिश्योत्तङ्कं वेदः प्रवासं जगाम 1 .. 87.. अथोत्तङ्को गुरुशुश्रूषुर्गुरु नियोगमनुतिष्ठमानस्तत्र गुरु कुले वसति स्म 1 .. 88.. स वसंस्तत्रोपाध्याय स्त्रीभिः सहिताभिराहूयोक्तः 1 उपाध्यायिनी ते ऋतुमती 2 उपाध्यायश्च प्रोषितः 3 अस्या यथायमृतुर्वन्ध्यो न भवति तथा क्रियताम् 4 एतद्विषीदतीति 5 .. 89.. स एवमुक्तस्ताः स्त्रियः प्रत्युवाच 1 न मया स्त्रीणां वचनादिदमकार्यं कार्यम् 2 न ह्यहमुपाध्यायेन सन्दिष्टः 3 अकार्यमपि त्वया कार्यमिति 4 .. 90.. तस्य पुनरुपाध्यायः कालान्तरेण गृहानुपजगाम तस्मात्प्रवासात् 1 स तद्वृत्तं तस्याशेषमुपलभ्य प्रीतिमानभूत् 2 .. 91.. उवाच चैनम् 1 वत्सोत्तङ्क किं ते प्रियं करवाणीति 2 धर्मतो हि शुश्रूषितोऽस्मि भवता 3 तेन प्रीतिः परस्परेण नौ संवृद्धा 4 तदनुजाने भवन्तम् 5 सर्वामेव सिद्धिं प्राप्स्यसि 6 गम्यताम् इति 7

.. 92.. स एवमुक्तः प्रत्युवाच 1 किं ते प्रियं करवाणीति 2 एवं ह्याहुः 3 .. 93.. यश्चाधर्मेण विब्रूयाद्यश्चाधर्मेण पृच्छति 1 .. 94.. तयोरन्यतरः प्रइति विद्वेषं चाधिगच्छति 1 सोऽहमनुज्ञातो भवता इच्छामीष्टं ते गुर्वर्थमुपहर्तुमिति 2 .. 95.. तेनैवमुक्त उपाध्यायः प्रत्युवाच 1 वत्सोत्तङ्क उष्यतां तावदिति 2 .. 96.. स कदा चित्तमुपाध्यायमाहोत्तङ्कः 1 आज्ञापयतु भवान् 2 किं ते प्रियमुपहरामि गुर्वर्थमिति 3 .. 97.. तमुपाध्यायः प्रत्युवाच 1 वत्सोत्तङ्क बहुशो मां चोदयसि गुर्वर्थमुपहरेयमिति 2 तद्गच्छ 3 एनां प्रविश्योपाध्यायनीं पृच्छ किमुपहरामीति 4 एषा यद्ब्रवीति तदुपहरस्वेति 5 .. 98.. स एवमुक्तोपाध्यायेनोपाध्यायिनीमपृच्छत् 1 भवत्युपाध्यायेनास्म्यनुज्ञातो गृहं गन्तुम् 2 तदिच्छामीष्टं ते गुर्वर्थमुपहृत्यानृणो गन्तुम् 3 तदाज्ञापयतु भवती 4 किमुपहरामि गुर्वर्थमिति 5 .. 99.. सैवमुक्तोपाध्यायिन्युत्तङ्कं प्रत्युवाच 1 गच्छ पौष्यं राजानम् 2 भिक्षस्व तस्य क्षत्रियया पिनद्धे कुण्डले 3 ते आनयस्व 4 इतश्चतुर्थेऽहनि पुण्यकं भविता 5

ताभ्यामाबद्धाभ्यां ब्राह्मणान्परिवेष्टुमिच्छामि 6 शोभमाना यथा ताभ्यां कुण्डलाभ्यां तस्मिन्नहनि सम्पादयस्व 7 श्रेयो हि ते स्यात्क्षणं कुर्वत इति 8 .. 100.. स एवमुक्त उपाध्यायिन्या प्रातिष्ठतोत्तङ्कः 1 स पथि गच्छन्नपश्यदृषभमतिप्रमाणं तमधिरूढं च पुरुषमतिप् रमाणमेव 2 .. 101.. स पुरुष उत्तङ्कमभ्यभाषत 1 उत्तङ्कैतत्पुरीषमस्य ऋषभस्य भक्षस्वेति 2 .. 102.. स एवमुक्तो नैच्छति 1 .. 103.. तमाह पुरुषो भूयः 1 भक्षयस्वोत्तङ्क 2 मा विचारय 3 उपाध्यायेनापि ते भक्षितं पूर्वमिति 4 .. 104.. स एवमुक्तो बाढमित्युक्त्वा तदा तदृषभस्य पुरीषं मूत्रं च भक्षयित्व् ओत्तङ्कः प्रतस्थे यत्र स क्षत्रियः पौष्यः 1 .. 105.. तमुपेत्यापश्यदुत्तङ्क आसीनम् 1 स तमुपेत्याशीर्भिरभिनन्द्योवाच 2 अर्थी भवन्तमुपगतोऽस्मीति 3 .. 106.. स एनमभिवाद्योवाच 1 भगवन्पौष्यः खल्वहम् 2 किं करवाणीति 3 .. 107.. तमुवाचोत्तङ्कः 1 गुर्वर्थे कुण्डलाभ्यामर्थ्यागतोऽस्मीति ये ते क्षत्रियया पिनद्धे कुण्डले ते bh अवान्दातुमर्हतीति 2 .. 108.. तं पौष्यः प्रत्युवाच 1 प्रविश्यान्तःपुरं क्षत्रिया याच्यताम् इति 2 .. 109.. स तेनैवमुक्तः प्रविश्यान्तःपुरं क्षत्रियां नापश्यत्

1 .. 110.. स पौष्यं पुनरुवाच 1 न युक्तं भवता वयमनृतेनोपचरितुम् 2 न हि ते क्षत्रियान्तःपुरे संनिहिता 3 नैनां पश्यामीति 4 .. 111.. स एवमुक्तः पौष्यस्तं प्रत्युवाच 1 सम्प्रति भवानुच्छिष्टः 2 स्मर तावत् 3 न हि सा क्षत्रिया उच्छिष्टेनाशुचिना वा शक्या द्रष्टुम् 4 पतिव्रतात्वादेषा नाशुचेर्दर्शनमुपैतीति 5 .. 112.. अथैवमुक्त उत्तङ्कः स्मृत्वोवाच 1 अस्ति खलु मयोच्छिष्टेनोपस्पृष्टं शीघ्रं गच्छता चेति 2 .. 113.. तं पौष्यः प्रत्युवाच 1 एतत्तदेवं हि 2 न गच्छतोपस्पृष्टं भवति न स्थितेनेति 3 .. 114.. अथोत्तङ्कस्तथेत्युक्त्वा प्राङ्मुख उपविश्य सुप्रक्षालित पाणिपादवदनोऽशब् दाभिर्हृदयङ्गमाभिरद्भिरुपस्पृश्य त्रिः पीत्वा द्विः प्रमृज्य खान्यद्भि रुपस्पृश्यान्तःपुरं प्रविश्य तां क्षत्रियामपश्यत् 1 .. 115.. सा च दृष्ट्वैवोत्तङ्कमभ्युत्थायाभिवाद्योवाच 1 स्वागतं ते भगवन् 2 आज्ञापय किं करवाणीति 3 .. 116.. स तामुवाच 1 एते कुण्डले गुर्वर्थं मे भिक्षिते दातुमर्हसीति 2 .. 117.. सा प्रीता तेन तस्य सद्भावेन पात्रमयमनतिक्रमणीयश्चेति मत्वा ते कुण्डले अवमुच्यास्मै प्रायच्छत् 1 .. 118.. आह चैनम् 1 एते कुण्डले तक्षको नागराजः प्रार्थयति 2 अप्रमत्तो नेतुमर्हसीति

3 .. 119.. स एवमुक्तस्तां क्षत्रियां प्रत्युवाच 1 भवति सुनिर्वृत्ता भव 2 न मां शक्तस्तक्षको नागराजो धर्षयितुमिति 3 .. 120.. स एवमुक्त्वा तां क्षत्रियामामन्त्र्य पौष्य सकाशमागच्छत् 1 .. 121.. स तं दृष्ट्वोवाच 1 भोः पौष्य प्रीतोऽस्मीति 2 .. 122.. तं पौष्यः प्रत्युवाच 1 भगवंश्चिरस्य पात्रमासाद्यते 2 भवांश्च गुणवानतिथिः 3 तत्करिये श्राद्धम् 4 क्षणः क्रियताम् इति 5 .. 123.. तमुत्तङ्कः प्रत्युवाच 1 कृतक्षण एवास्मि 2 शीघ्रमिच्छामि यथोपपन्नमन्नमुपहृतं भवतेति 3 .. 124.. स तथेत्युक्त्वा यथोपपन्नेनान्नेनैनं भोजयामास 1 .. 125.. अथोत्तङ्कः शीतमन्नं सकेशं दृष्ट्वाशुच्येतदिति मत्वा पौष्यमुवाच 1 यस्मान्मे अशुच्यन्नं ददासि तस्मदन्धो भविष्यसीति 2 .. 126.. तं पौष्यः प्रत्युवाच 1 यस्मात्त्वमप्यदुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति 2 .. 127.. सोऽथ पौष्यस्तस्याशुचि भावमन्नस्यागमयामास 1 .. 128.. अथ तदन्नं मुक्तकेश्या स्त्रियोपहृतं सकेशमशुचि मत्वोत्तङ्कं प्रसाद यामास 1 भगवन्नज्ञानादेतदन्नं सकेशमुपहृतं शीतं च 2 तत्क्षामये भवन्तम् 3 न भवेयमन्ध इति 4

.. 129.. तमुत्तङ्कः प्रत्युवाच 1 न मृषा ब्रवीमि 2 भूत्वा त्वमन्धो नचिरादनन्धो भविष्यसीति 3 ममापि शापो न भवेद्भवता दत्त इति 4 .. 130.. तं पौष्यः प्रत्युवाच 1 नाहं शक्तः शापं प्रत्यादातुम् 2 न हि मे मन्युरद्याप्युपशमं गच्छति 3 किं चैतद्भवता न ज्ञायते यथा 4 .. 131..\\ नावनीतं हृदयं ब्राह्मणस्य वाचि क्षुरो निहितस्तीक्ष्णधारः . विपरीतमेतदुभयं क्षत्रियस्य वान्नावनीती हृदयं तीक्ष्णधारम् .. 132..\\ \noindent इति 1 तदेवङ्गते न शक्तोऽहं तीक्ष्णहृदयत्वात्तं शापमन्यथा कर्तुम् 2 गम्यताम् इति 3 .. 133.. तमुत्तङ्कः प्रत्युवाच 1 भवताहमन्नस्याशुचि भावमागमय्य प्रत्यनुनीतः 2 प्राक्च तेऽभिहितम् 3 यस्माददुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति 4 दुष्टे चान्ने नैष मम शापो भविष्यतीति 5 .. 134.. साधयामस्तावदित्युक्त्वा प्रातिष्ठतोत्तङ्कस्ते कुण्डले गृहीत्वा 1 .. 135.. सोऽपश्यत्पथि नग्नं श्रमणमागच्छन्तं मुहुर्मुहुर्दृश्यमानमदृश्य मानं च 1 अथोत्तङ्कस्ते कुण्डले भूमौ निक्षिप्योदकार्थं प्रचक्रमे 2 .. 136.. एतस्मिन्नन्तरे स श्रमणस्त्वरमाण उपसृत्य ते कुण्डले गृहीत्वा प्राद्रवत् 1 तमुत्तङ्कोऽभिसृत्य जग्राह 2 स तद्रूपं विहाय तक्षक रूपं कृत्वा सहसा धरण्यां विवृतं महाबिलं विवेश 3 .. 137.. प्रविश्य च नागलोकं स्वभवनमगच्छत्

1 तमुत्तङ्कोऽन्वाविवेश तेनैव बिलेन 2 प्रविश्य च नागानस्तुवदेभिः श्लोकैः 3 .. 138..\\ य ऐरावत राजानः सर्पाः समितिशोभनाः . वर्षन्त इव जीमूताः सविद्युत्पवनेरिताः .. 139..\\ सुरूपाश्च विरूपाश्च तथा कल्माषकुण्डलाः . आदित्यवन्नाकपृष्ठे रेजुरैरावतोद्भवाः .. 140..\\ बहूनि नागवर्त्मानि गङ्गायास्तीर उत्तरे . इच्छेत्कोऽर्कांशु सेनायां चर्तुमैरावतं विना .. 141..\\ शतान्यशीतिरष्टौ च सहस्राणि च विंशतिः . सर्पाणां प्रग्रहा यान्ति धृतराष्ट्रो यदेजति .. 142..\\ ये चैनमुपसर्पन्ति ये च दूरं परं गताः . अहमैरावत ज्येष्ठभ्रातृभ्योऽकरवं नमः .. 143..\\ यस्य वासः कुरुक्षेत्रे खाण्डवे चाभवत्सदा . तं काद्रवेयमस्तौषं कुण्डलार्थाय तक्षकम् .. 144..\\ तक्षकश्चाश्वसेनश्च नित्यं सहचरावुभौ . कुरुक्षेत्रे निवसतां नदीमिक्षुमतीम् अनु .. 145..\\ जघन्यजस्तक्षकस्य श्रुतसेनेति यः श्रुतः . अवसद्यो महद्द्युम्नि प्रार्थयन्नागमुख्यताम् . करवाणि सदा चाहं नमस्तस्मै महात्मने .. 146..\\ \noindent एवं स्तुवन्नपि नागान्यदा ते कुण्डले नालभदथापश्यत्स्त्रियौ तन्त्रे अधिरोप्य् अ पटं वयन्त्यौ 1 .. 147.. तस्मिंश्च तन्त्रे कृष्णाः सिताश्च तन्तवः 1 चक्रं चापश्यत्षड्भिः कुमारैः परिवर्त्यमानम् 2 पुरुषं चापश्यद्दर्शनीयम् 3 .. 148.. स तान्सर्वास्तुष्टावैभिर्मन्त्रवादश्लोकैः 1 .. 149..\\ त्रीण्यर्पितान्यत्र शतानि मध्ये षष्टिश्च नित्यं चरति ध्रुवेऽस्मिन् . चक्रे चतुर्विंशतिपर्व योगे षड् यत्कुमाराः परिवर्तयन्ति .. 150..\\ तन्त्रं चेदं विश्वरूपं युवत्यौ वयतस्तन्तून्सततं वर्तयन्त्यौ . कृष्णान्सितांश् चैव विवर्तयन्त्यौ भूतान्यजस्रं भुवनानि चैव .. 151..\\ वज्रस्य भर्ता भुवनस्य गोप्ता वृत्रस्य हन्ता नमुचेर्निहन्ता . कृष्णे वसानो वसने महात्मा सत्यानृते यो विविनक्ति लोके .. 152..\\ यो वाजिनं गर्भमपां पुराणं वैश्वानरं वाहनमभ्युपेतः . नमः सदास्मै जगदीश्वराय लोकत्रयेशाय पुरन्दराय .. 153..\\ \noindent ततः स एनं पुरुषः प्राह 1 प्रीतोऽस्मि तेऽहमनेन स्तोत्रेण 2 किं ते प्रियं करवाणीति

3 .. 154.. स तमुवाच 1 नागा मे वशमीयुरिति 2 .. 155.. स एनं पुरुषः पुनरुवाच 1 एतमश्वमपाने धमस्वेति 2 .. 156.. स तमश्वमपानेऽधमत् 1 अथाश्वाद्धम्यमानात्सर्वस्रोतोभ्यः सधूमा अर्चिषोऽग्नेर्निष्पेतुः 2 .. 157.. ताभिर्नागलोको धूपितः 1 .. 158.. अथ ससम्भ्रमस्तक्षकोऽग्नितेजो भयविषण्णस्ते कुण्डले गृहीत्वा सहसा स्व भवनान्निष्क्रम्योत्तङ्कमुवाच 1 एते कुण्डले प्रतिगृह्णातु भवानिति 2 .. 159.. स ते प्रतिजग्राहोत्तङ्कः 1 कुण्डले प्रतिगृह्याचिन्तयत् 2 अद्य तत्पुण्यकमुपाध्यायिन्याः 3 दूरं चाहमभ्यागतः 4 कथं नु खलु सम्भावयेयमिति 5 .. 160.. तत एनं चिन्तयानमेव स पुरुष उवाच 1 उत्तङ्क एनमश्वमधिरोह 2 एष त्वां क्षणादेवोपाध्याय कुलं प्रापयिष्यतीति 3 .. 161.. स तथेत्युक्त्वा तमश्वमधिरुह्य प्रत्याजगामोपाध्याय कुलम् 1 उपाध्यायिनी च स्नाता केशानावपयन्त्युपविष्टोत्तङ्को नागच्छतीति शापायास्य मनो दधे 2 .. 162.. अथोत्तङ्कः प्रविश्योपाध्यायिनीमभ्यवादयत् 1 ते चास्यै कुण्डले प्रायच्छत् 2 .. 163.. सा चैनं प्रत्युवाच 1 उत्तङ्क देशे कालेऽभ्यागतः 2 स्वागतं ते वत्स

3 मनागसि मया न शप्तः 4 श्रेयस्तवोपस्थितम् 5 सिद्धमाप्नुहीति 6 .. 164.. अथोत्तङ्क उपाध्यायमभ्यवादयत् 1 तमुपाध्यायः प्रत्युवाच 2 वत्सोत्तङ्क स्वागतं ते 3 किं चिरं कृतमिति 4 .. 165.. तमुत्तङ्क उपाध्यायं प्रत्युवाच 1 भोस्तक्षकेण नागराजेन विघ्नः कृतोऽस्मिन्कर्मणि 2 तेनास्मि नागलोकं नीतः 3 .. 166.. तत्र च मया दृष्टे स्त्रियौ तन्त्रेऽधिरोप्य पटं वयन्त्यौ 1 तस्मिंश्च तन्त्रे कृष्णाः सिताश्च तन्तवः 2 किं तत् 3 .. 167.. तत्र च मया चक्रं दृष्टं द्वादशारम् 1 षट्चैनं कुमाराः परिवर्तयन्ति 2 तदपि किम् 3 .. 168.. पुरुषश्चापि मया दृष्टः 1 स पुनः कः 2 .. 169.. अश्वश्चातिप्रमाण युक्तः 1 स चापि कः 2 .. 170.. पथि गच्छता मयर्षभो दृष्टः 1 तं च पुरुषोऽधिरूढः 2 तेनास्मि सोपचारमुक्तः 3 उत्तङ्कास्यर्षभस्य पुरीषं भक्षय 4 उपाध्यायेनापि ते भक्षितमिति 5 ततस्तद्वचनान्मया तदृषभस्य पुरीषमुपयुक्तम् 6

तदिच्छामि भवतोपदिष्टं किं तदिति 7 .. 171.. तेनैवमुक्त उपाध्यायः प्रत्युवाच 1 ये ते स्त्रियौ धाता विधाता च 2 ये च ते कृष्णाः सिताश्च तन्तवस्ते रात्र्यहनी 3 .. 172.. यदपि तच्चक्रं द्वादशारं षट्कुमाराः परिवर्तयन्ति ते ऋतवः षट्सं वत्सरश् चक्रम् 1 यः पुरुषः स पर्जन्यः 2 योऽश्वः सोऽग्निः 3 .. 173.. य ऋषभस्त्वया पथि गच्छता दृष्टः स ऐरावतो नागराजः 1 यश्चैनमधिरूढः सेन्द्रः 2 यदपि ते पुरीषं भक्षितं तस्य ऋषभस्य तदमृतम् 3 .. 174.. तेन खल्वसि न व्यापन्नस्तस्मिन्नागभवने 1 स चापि मम सखा इन्द्रः 2 .. 175.. तदनुग्रहात्कुण्डले गृहीत्वा पुनरभ्यागतोऽसि 1 तत्सौम्य गम्यताम् 2 अनुजाने भवन्तम् 3 श्रेयोऽवाप्स्यसीति 4 .. 176.. स उपाध्यायेनानुज्ञात उत्तङ्कः क्रुद्धस्तक्षकस्य प्रतिचिकीर्षमाणो हास्तिनपु रं प्रतस्थे 1 .. 177..\\ स हास्तिनपुरं प्राप्य नचिराद्द्विजसत्तमः . समागच्छत राजानमुत्तङ्को जनमेजयम् .. 178..\\ पुरा तक्षशिलातस्तं निवृत्तमपराजितम् . सम्यग्विजयिनं दृष्ट्वा समन्तान्मन्त्रिभिर्वृतम् .. 179..\\ तस्मै जयाशिषः पूर्वं यथान्यायं प्रयुज्य सः . उवाचैनं वचः काले शब्दसम्पन्नया गिरा .. 180..\\ अन्यस्मिन्करणीये त्वं कार्ये पार्थिव सत्तम . बाल्यादिवान्यदेव त्वं कुरुषे नृपसत्तम .. 181..\\ एवमुक्तस्तु विप्रेण स राजा प्रत्युवाच ह . जनमेजयः प्रसन्नात्मा सम्यक्सम्पूज्य तं मुनिम् .. 182..\\ आसां प्रजानां परिपालनेन स्वं क्षत्रधर्मं परिपालयामि . प्रब्रूहि वा किं क्रियतां द्विजेन्द्र शुश्रूषुरस्म्यद्य वचस्त्वदीयम् .. 183..\\ स एवमुक्तस्तु नृपोत्तमेन द्विजोत्तमः पुण्यकृतां वरिष्ठः . उवाच राजानमदीनसत्त्वं

स्वमेव कार्यं नृपतेश् च यत्तत् .. 184..\\ तक्षकेण नरेन्द्रेन्द्र येन ते हिंसितः पिता . तस्मै प्रतिकुरुष्व त्वं पन्नगाय दुरात्मने .. 185..\\ कार्यकालं च मन्येऽहं विधिदृष्टस्य कर्मणः . तद्गच्छापचितिं राजन्पितुस्तस्य महात्मनः .. 186..\\ तेन ह्यनपराधी स दष्टो दुष्टान्तरात्मना . पञ्चत्वमगमद्राजा वर्जाहत इव द्रुमः .. 187..\\ बलदर्प समुत्सिक्तस्तक्षकः पन्नगाधमः . अकार्यं कृतवान्पापो योऽदशत्पितरं तव .. 188..\\ राजर्षिर्वंशगोप्तारममर प्रतिमं नृपम् . जघान काश्यपं चैव न्यवर्तयत पापकृत् .. 189..\\ दग्धुमर्हसि तं पापं ज्वलिते हव्यवाहने . सर्वसत्रे महाराज त्वयि तद्धि विधीयते .. 190..\\ एवं पितुश्चापचितिं गतवांस्त्वं भविष्यसि . मम प्रियं च सुमहत्कृतं राजन्भविष्यति .. 191..\\ कर्मणः पृथिवीपाल मम येन दुरात्मना . विघ्नः कृतो महाराज गुर्वर्थं चरतोऽनघ .. 192..\\ एतच्छ्रुत्वा तु नृपतिस्तक्षकस्य चुकोप ह . उत्तङ्क वाक्यहविषा दीप्तोऽग्निर्हविषा यथा .. 193..\\ अपृच्छच्च तदा राजा मन्त्रिणः स्वान्सुदुःखितः . उत्तङ्कस्यैव सांनिध्ये पितुः स्वर्गगतिं प्रति .. 194..\\ तदैव हि स राजेन्द्रो दुःखशोकाप्लुतोऽभवत् . यदैव पितरं वृत्तमुत्तङ्कादशृणोत्तदा .. 195..\\ \medskip\hrule\medskip\centerline{\Largedvng 4} \noindent लोमहर्षण पुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपत् एर्द्वादश वार्षिके सत्रे ऋषीनभ्यागतानुपतस्थे 1 .. 1.. पौराणिकः पुराणे कृतश्रमः स तान्कृताञ्जलिरुवाच 1 किं भवन्तः श्रोतुमिच्छन्ति 2 किमहं ब्रुवाणीति 3 .. 2.. तमृषय ऊचुः 1 परमं लोमहर्षणे प्रक्ष्यामस्त्वां वक्ष्यसि च नः शुश्रूषतां कथा योग् अम् 2 तद्भगवांस्तु तावच्छौनकोऽग्निशरणमध्यास्ते 3 .. 3..\\ योऽसौ दिव्याः कथा वेद देवतासुरसङ्कथाः . मनुष्योरगगन्धर्वकथा वेद स सर्वशः .. 4..\\ स चाप्यस्मिन्मखे सौते विद्वान्कुलपतिर्द्विजः . दक्षो धृतव्रतो धीमाञ्शास्त्रे चारण्यके गुरुः .. 5..\\ सत्यवादी शम परस्तपस्वी नियतव्रतः . सर्वेषामेव नो मान्यः स तावत्प्रतिपाल्यताम् .. 6..\\ तस्मिन्नध्यासति गुरावासनं परमार्चितम् . ततो वक्ष्यसि यत्त्वां स प्रक्ष्यति द्विजसत्तमः .. 7..\\ सूत एवमस्तु गुरौ तस्मिन्नुपविष्टे महात्मनि . तेन पृष्टः कथाः पुण्या वक्ष्यामि विविधाश्रयाः .. 8..\\ सोऽथ विप्रर्षभः कार्यं कृत्वा सर्वं यथाक्रमम् . देवान्वाग्भिः पितॄनद्भिस्तर्पयित्वाजगाम ह .. 9..\\ यत्र ब्रह्मर्षयः सिद्धास्त आसीना यतव्रताः .

यज्ञायतनमाश्रित्य सूतपुत्र पुरःसराः .. 10..\\ ऋत्विक्ष्वथ सदस्येषु स वै गृहपतिस्ततः . उपविष्टेषूपविष्टः शौनकोऽथाब्रवीदिदम् .. 11..\\ \medskip\hrule\medskip\centerline{\Largedvng 5} zaunaka पुराणमखिलं तात पिता तेऽधीतवान्पुरा . कच्चित्त्वमपि तत्सर्वमधीषे लोमहर्षणे .. 1..\\ पुराणे हि कथा दिव्या आदिवंशाश्च धीमताम् . कथ्यन्ते ताः पुरास्माभिः श्रुताः पूर्वं पितुस्तव .. 2..\\ तत्र वंशमहं पूर्वं श्रोतुमिच्छामि भार्गवम् . कथयस्व कथामेतां कल्याः स्म श्रवणे तव .. 3..\\ s यदधीतं पुरा सम्यग्द्विजश्रेष्ठ महात्मभिः . वैशम्पायन विप्राद्यैस्तैश्चापि कथितं पुरा .. 4..\\ यदधीतं च पित्रा मे सम्यक्चैव ततो मया . तत्तावच्छृणु यो देवैः सेन्द्रैः साग्निमरुद्गणैः . पूजितः प्रवरो वंशो भृगूणां भृगुनन्दन .. 5..\\ इमं वंशमहं ब्रह्मन्भार्गवं ते महामुने . निगदामि कथा युक्तं पुराणाश्रय संयुतम् .. 6..\\ भृगोः सुदयितः पुत्रश्च्यवनो नाम भार्गवः . च्यवनस्यापि दायादः प्रमतिर्नाम धार्मिकः . प्रमतेरप्यभूत्पुत्रो घृताच्यां रुरुरित्युत .. 7..\\ रुरोरपि सुतो जज्ञे शुनको वेदपारगः . प्रमद्वरायां धर्मात्मा तव पूर्वपितामहात् .. 8..\\ तपस्वी च यशस्वी च श्रुतवान्ब्रह्मवित्तमः . धर्मिष्ठः सत्यवादी च नियतो नियतेन्द्रियः .. 9..\\ z सूतपुत्र यथा तस्य भार्गवस्य महात्मनः . च्यवनत्वं परिख्यातं तन्ममाचक्ष्व पृच्छतः .. 10..\\ s भृगोः सुदयिता भार्या पुलोमेत्यभिविश्रुता . तस्यां गर्भः समभवद्भृगोर्वीर्यसमुद्भवः .. 11..\\ तस्मिन्गर्भे सम्भृतेऽथ पुलोमायां भृगूद्वह . समये समशीलिन्यां धर्मपत्न्यां यशस्विनः .. 12..\\ अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां वरे . आश्रमं तस्य रक्षोऽथ पुलोमाभ्याजगाम ह .. 13..\\ तं प्रविश्याश्रमं दृष्ट्वा भृगोर्भार्यामनिन्दिताम् . हृच्छयेन समाविष्टो विचेताः समपद्यत .. 14..\\ अभ्यागतं तु तद्रक्षः पुलोमा चारुदर्शना . न्यमन्त्रयत वन्येन फलमूलादिना तदा .. 15..\\ तां तु रक्षस्ततो ब्रह्मन्हृच्छयेनाभिपीडितम् . दृष्ट्वा हृष्टमभूत्तत्र जिहीर्षुस्तामनिन्दिताम् .. 16..\\ अथाग्निशरणेऽपश्यज्ज्वलितं जातवेदसम् . तमपृच्छत्ततो रक्षः पावकं ज्वलितं तदा .. 17..\\ शंस मे कस्य भार्येयमग्ने पृष्ट ऋतेन वै . सत्यस्त्वमसि सत्यं मे वद पावकपृच्छते .. 18..\\ मया हीयं पूर्ववृता भार्यार्थे वरवर्णिनी . पश्चात्त्विमां पिता प्रादाद्भृगवेऽनृतकारिणे .. 19..\\ सेयं यदि वरारोहा भृगोर्भार्या रहोगता . तथा सत्यं समाख्याहि जिहीर्षाम्याश्रमादिमाम् .. 20..\\ मन्युर्हि हृदयं मेऽद्य प्रदहन्निव तिष्ठति . मत्पुर्व भार्यां यदिमां भृगुः प्राप सुमध्यमाम् .. 21..\\ तद्रक्ष एवमामन्त्र्य ज्वलितं जातवेदसम् .

शङ्कमानो भृगोर्भार्यां पुनः पुनरपृच्छत .. 22..\\ त्वमग्ने सर्वभूतानामन्तश्चरसि नित्यदा . साक्षिवत्पुण्यपापेषु सत्यं ब्रूहि कवे वचः .. 23..\\ मत्पूर्वभार्यापहृता भृगुणानृत कारिणा . सेयं यदि तथा मे त्वं सत्यमाख्यातुमर्हसि .. 24..\\ श्रुत्वा त्वत्तो भृगोर्भार्यां हरिष्याम्यहमाश्रमात् . जातवेदः पश्यतस्ते वद सत्यां गिरं मम .. 25..\\ तस्य तद्वचनं श्रुत्वा सप्तार्चिर्दुःखितो भृशम् . भीतोऽनृताच्च शापाच्च भृगोरित्यब्रवीच्छनैः .. 26..\\ \medskip\hrule\medskip\centerline{\Largedvng 6} s अग्नेरथ वचः श्रुत्वा तद्रक्षः प्रजहार ताम् . ब्रह्मन्वराहरूपेण मनोमारुतरंहसा .. 1..\\ ततः स गर्भो निवसन्कुक्षौ भृगुकुलोद्वह . रोषान्मातुश्च्युतः कुक्षेश् च्यवनस्तेन सोऽभवत् .. 2..\\ तं दृष्ट्वा मातुरुदराच्च्युतमादित्यवर्चसम् . तद्रक्षो भस्मसाद्भूतं पपात परिमुच्य ताम् .. 3..\\ सा तमादाय सुश्रोणी ससार भृगुनन्दनम् . च्यवनं भार्गवं ब्रह्मन्पुलोमा दुःखमूर्च्छिता .. 4..\\ तां ददर्श स्वयं ब्रह्मा सर्वलोकपितामहः . रुदतीं बाष्पपूर्णाक्षीं भृगोर्भार्यामनिन्दिताम् . सान्त्वयामास भगवान्वधूं ब्रह्मा पितामहः .. 5..\\ अश्रुबिन्दूद्भवा तस्याः प्रावर्तत महानदी . अनुवर्तती सृतिं तस्या भृगोः पत्न्या यशस्विनः .. 6..\\ तस्या मार्गं सृतवतीं दृष्ट्वा तु सरितं तदा . नाम तस्यास्तदा नद्याश्चक्रे लोकपितामहः . वधू सरेति भगवांश्च्यवनस्याश्रमं प्रति .. 7..\\ स एवं च्यवनो जज्ञे भृगोः पुत्रः प्रतापवान् . तं ददर्श पिता तत्र च्यवनं तां च भामिनीम् .. 8..\\ स पुलोमां ततो भार्यां पप्रच्छ कुपितो भृगुः . केनासि रक्षसे तस्मै कथितेह जिहीर्षवे . न हि त्वां वेद तद्रक्षो मद्भार्यां चारुहासिनीम् .. 9..\\ तत्त्वमाख्याहि तं ह्यद्य शप्तुमिच्छाम्यहं रुषा . बिभेति को न शापान्मे कस्य चायं व्यतिक्रमः .. 10..\\ p अग्निना भगवांस्तस्मै रक्षसेऽहं निवेदिता . ततो मामनयद्रक्षः क्रोशन्तीं कुररीम् इव .. 11..\\ साहं तव सुतस्यास्य तेजसा परिमोक्षिता . भस्मीभूतं च तद्रक्षो मामुत्सृज्य पपात वै .. 12..\\ सूत इति श्रुत्वा पुलोमाया भृगुः परममन्युमान् . शशापाग्निमभिक्रुद्धः सर्वभक्षो भविष्यसि .. 13..\\ \medskip\hrule\medskip\centerline{\Largedvng 7} सूत शप्तस्तु भृगुणा वह्निः क्रुद्धो वाक्यमथाब्रवीत् . किमिदं साहसं ब्रह्मन्कृतवानसि साम्प्रतम् .. 1..\\ धर्मे प्रयतमानस्य सत्यं च वदतः समम् . पृष्टो यदब्रुवं सत्यं व्यभिचारोऽत्र को मम .. 2..\\ पृष्टो हि साक्षी यः साक्ष्यं जानमानोऽन्यथा वदेत् . स पूर्वानात्मनः सप्त कुले हन्यात्तथा परान् .. 3..\\ यश्च कार्यार्थतत्त्वज्ञो जानमानो न भाषते . सोऽपि तेनैव पापेन लिप्यते नात्र संशयः .. 4..\\ शक्तोऽहमपि शप्तुं त्वां मान्यास्तु ब्राह्मणा मम . जानतोऽपि च ते व्यक्तं कथयिष्ये निबोध तत् .. 5..\\

योगेन बहुधात्मानं कृत्वा तिष्ठामि मूर्तिषु . अग्निहोत्रेषु सत्रेषु क्रियास्वथ मखेषु च .. 6..\\ वेदोक्तेन विधानेन मयि यद्धूयते हविः . देवताः पितरश्चैव तेन तृप्ता भवन्ति वै .. 7..\\ आपो देवगणाः सर्वे आपः पितृगणास्तथा . दर्शश्च पौर्णमासश्च देवानां पितृभिः सह .. 8..\\ देवताः पितरस्तस्मात्पितरश्चापि देवताः . एकीभूताश्च पूज्यन्ते पृथक्त्वेन च पर्वसु .. 9..\\ देवताः पितरश्चैव जुह्वते मयि यत्सदा . त्रिदशानां पितॄणां च मुखमेवमहं स्मृतः .. 10..\\ अमावास्यां च पितरः पौर्णमास्यां च देवताः . मन्मुखेनैव हूयन्ते भुञ्जते च हुतं हविः . सर्वभक्षः कथं तेषां भविष्यामि मुखं त्वहम् .. 11..\\ चिन्तयित्वा ततो वह्निश्चक्रे संहारमात्मनः . द्विजानामग्निहोत्रेषु यज्ञसत्र क्रियासु च .. 12..\\ निरों कारवषट्काराः स्वधा स्वाहा विवर्जिताः . विनाङ्गिना प्रजाः सर्वास्तत आसन्सुदुःखिताः .. 13..\\ अथर्षयः समुद्विग्ना देवान्गत्वाब्रुवन्वचः . अग्निनाशात्क्रिया भ्रंशाद्भ्रान्ता लोकास्त्रयोऽनघाः . विधध्वमत्र यत्कार्यं न स्यात्कालात्ययो यथा .. 14..\\ अथर्षयश्च देवाश्च ब्राह्मणमुपगम्य तु . अग्नेरावेदयञ्शापं क्रिया संहारमेव च .. 15..\\ भृगुणा वै महाभाग शप्तोऽग्निः कारणान्तरे . कथं देव मुखो भूत्वा यज्ञभागाग्र भुक्तथा . हुतभुक्सर्वलोकेषु सर्वभक्षत्वमेष्यति .. 16..\\ श्रुत्वा तु तद्वचस्तेषामग्निमाहूय लोककृत् . उवाच वचनं श्लक्ष्णं भूतभावनमव्ययम् .. 17..\\ लोकानामिह सर्वेषां त्वं कर्ता चान्त एव च . त्वं धारयसि लोकांस्त्रीन्क्रियाणां च प्रवर्तकः . स तथा कुरु लोकेश नोच्छिद्येरन्क्रिया यथा .. 18..\\ कस्मादेवं विमूढस्त्वमीश्वरः सन्हुताशनः . त्वं पवित्रं यदा लोके सर्वभूतगतश् च ह .. 19..\\ न त्वं सर्वशरीरेण सर्वभक्षत्वमेष्यसि . उपादानेऽर्चिषो यास्ते सर्वं धक्ष्यन्ति ताः शिखिन् .. 20..\\ यथा सूर्यांशुभिः स्पृष्टं सर्वं शुचि विभाव्यते . तथा त्वदर्चिर्निर्दग्धं सर्वं शुचि भविष्यति .. 21..\\ तदग्ने त्वं महत्तेजः स्वप्रभावाद्विनिर्गतम् . स्वतेजसैव तं शापं कुरु सत्यमृषेर्विभो . देवानां चात्मनो भागं गृहाण त्वं मुखे हुतम् .. 22..\\ एवमस्त्विति तं वह्निः प्रत्युवाच पितामहम् . जगाम शासनं कर्तुं देवस्य परमेष्ठिनः .. 23..\\ देवर्षयश्च मुदितास्ततो जग्मौर्यथागतम् . ऋषयश्च यथापूर्वं क्रियाः सर्वाः प्रचक्रिरे .. 24..\\ दिवि देवा मुमुदिरे भूतसङ्घाश्च लौकिकाः . अग्निश्च परमां प्रीतिमवाप हतकल्मषः .. 25..\\ एवमेष पुरावृत्त इतिहासोऽग्निशापजः . पुलोमस्य विनाशश्च च्यवनस्य च सम्भवः .. 26..\\ \medskip\hrule\medskip\centerline{\Largedvng 8} s स चापि च्यवनो ब्रह्मन्भार्गवोऽजनयत्सुतम् . सुकन्यायां महात्मानं प्रमतिं दीप्ततेजसम् .. 1..\\ प्रमतिस्तु रुरुं नाम घृताच्यां समजीजनत् . रुरुः प्रमद्वरायां तु शुनकं समजीजनत् .. 2..\\ तस्य ब्रह्मन्रुरोः सर्वं चरितं भूरि तेजसः . विस्तरेण प्रवक्ष्यामि तच्छृणु त्वमशेषतः .. 3..\\ ऋषिरासीन्महान्पूर्वं तपो विद्या समन्वितः . स्थूलकेश इति ख्यातः सर्वभूतहिते रतः .. 4..\\ एतस्मिन्नेव काले तु मेनकायां प्रजज्ञिवान् . गन्धर्वराजो विप्रर्षे विश्वावसुरिति श्रुतः .. 5..\\

अथाप्सरा मेनका सा तं गर्भं भृगुनन्दन . उत्ससर्ज यथाकालं स्थूलकेशाश्रमं प्रति .. 6..\\ उत्सृज्य चैव तं गर्भं नद्यास्तीरे जगाम ह . कन्याममर गर्भाभां ज्वलन्तीमिव च श्रिया .. 7..\\ तां ददर्श समुत्सृष्टां नदीतीरे महानृषिः . स्थूलकेशः स तेजस्वी विजने बन्धुवर्जिताम् .. 8..\\ स तां दृष्ट्वा तदा कन्यां स्थूलकेशो द्विजोत्तमः . जग्राहाथ मुनिश्रेष्ठः कृपाविष्टः पुपोष च . ववृधे सा वरारोहा तस्याश्रमपदे शुभा .. 9..\\ प्रमदाभ्यो वरा सा तु सर्वरूपगुणान्विता . ततः प्रमद्वरेत्यस्या नाम चक्रे महानृषिः .. 10..\\ तामाश्रमपदे तस्य रुरुर्दृष्ट्वा प्रमद्वराम् . बभूव किल धर्मात्मा मदनानुगतात्मवान् .. 11..\\ पितरं सखिभिः सोऽथ वाचयामास भार्गवः . प्रमतिश्चाभ्ययाच्छ्रुत्वा स्थूलकेशं यशस्विनम् .. 12..\\ ततः प्रादात्पिता कन्यां रुरवे तां प्रमद्वराम् . विवाहं स्थापयित्वाग्रे नक्षत्रे भगदैवते .. 13..\\ ततः कति पयाहस्य विवाहे समुपस्थिते . सखीभिः क्रीडती सार्धं सा कन्या वरवर्णिनी .. 14..\\ नापश्यत प्रसुप्तं वै भुजगं तिर्यगायतम् . पदा चैनं समाक्रामन्मुमूर्षुः कालचोदिता .. 15..\\ स तस्याः सम्प्रमत्तायाश्चोदितः कालधर्मणा . विषोपलिप्तान्दशनान्भृशमङ्गे न्यपातयत् .. 16..\\ सा दष्टा सहसा भूमौ पतिता गतचेतना . व्यसुरप्रेक्षणीयापि प्रेक्षणीयतमाकृतिः .. 17..\\ प्रसुप्तेवाभवच्चापि भुवि सर्पविषार्दिता . भूयो मनोहरतरा बभूव तनुमध्यमा .. 18..\\ ददर्श तां पिता चैव ते चैवान्ये तपस्विनः . विचेष्टमानां पतितां भूतले पद्मवर्चसम् .. 19..\\ ततः सर्वे द्विज वराः समाजग्मुः कृपान्विताः . स्वस्त्यात्रेयो महाजानुः कुशिकः शङ्खमेखलः .. 20..\\ भारद्वाजः कौणकुत्स आर्ष्टिषेणोऽथ गौतमः . प्रमतिः सह पुत्रेण तथान्ये वनवासिनः .. 21..\\ तां ते कन्यां व्यसुं दृष्ट्वा भुजगस्य विषार्दिताम् . रुरुदुः कृपयाविष्टा रुरुस्त्वार्तो बहिर्ययौ .. 22..\\ \medskip\hrule\medskip\centerline{\Largedvng 9} सूत तेषु तत्रोपविष्टेषु ब्राह्मणेषु समन्ततः . रुरुश्चुक्रोश गहनं वनं गत्वा सुदुःखितः .. 1..\\ शोकेनाभिहतः सोऽथ विलपन्करुणं बहु . अब्रवीद्वचनं शोचन्प्रियां चिन्त्य प्रमद्वराम् .. 2..\\ शेते सा भुवि तन्वङ्गी मम शोकविवर्धिनी . बान्धवानां च सर्वेषां किं नु दुःखमतः परम् .. 3..\\ यदि दत्तं तपस्तप्तं गुरवो वा मया यदि . सम्यगाराधितास्तेन सञ्जीवतु मम प्रिया .. 4..\\ यथा जन्मप्रभृति वै यतात्माहं धृतव्रतः . प्रमद्वरा तथाद्यैव समुत्तिष्ठतु भामिनी .. 5..\\ देवदूत अभिधत्से ह यद्वाचा रुरो दुःखेन तन्मृषा . न तु मर्त्यस्य धर्मात्मन्नायुरस्ति गतायुषः .. 6..\\ गतायुरेषा कृपणा गन्धर्वाप्सरसोः सुता . तस्माच्छोके मनस्तात मा कृथास्त्वं कथं चन .. 7..\\ उपायश्चात्र विहितः पूर्वं देवैर्महात्मभिः . तं यदीच्छसि कर्तुं त्वं प्राप्स्यसीमां प्रमद्वराम् .. 8..\\ r

क उपायः कृतो देवैर्ब्रूहि तत्त्वेन खेचर . करिष्ये तं तथा श्रुत्वा त्रातुमर्हति मां भवान् .. 9..\\ d आयुषोऽर्धं प्रयच्छस्व कन्यायै भृगुनन्दन . एवमुत्थास्यति रुरो तव भार्या प्रमद्वरा .. 10..\\ r आयुषोऽर्धं प्रयच्छामि कन्यायै खेचरोत्तम . शृङ्गाररूपाभरणा उत्तिष्ठतु मम प्रिया .. 11..\\ s ततो गन्धर्वराजश्च देवदूतश् च सत्तमौ . धर्मराजमुपेत्येदं वचनं प्रत्यभाषताम् .. 12..\\ धर्मराजायुषोऽर्धेन रुरोर्भार्या प्रमद्वरा . समुत्तिष्ठतु कल्याणी मृतैव यदि मन्यसे .. 13..\\ dh प्रमद्वरा रुरोर्भार्या देवदूत यदीच्छसि . उत्तिष्ठत्वायुषोऽर्धेन रुरोरेव समन्विता .. 14..\\ s एवमुक्ते ततः कन्या सोदतिष्ठत्प्रमद्वरा . रुरोस्तस्यायुषोऽर्धेन सुप्तेव वरवर्णिनी .. 15..\\ एतद्दृष्टं भविष्ये हि रुरोरुत्तमतेजसः . आयुषोऽतिप्रवृद्धस्य भार्यार्थेऽर्धं ह्रसत्विति .. 16..\\ तत इष्टेऽहनि तयोः पितरौ चक्रतुर्मुदा . विवाहं तौ च रेमाते परस्परहितैषिणौ .. 17..\\ स लब्ध्वा दुर्लभां भार्यां पद्मकिञ्जल्क सप्रभाम् . व्रतं चक्रे विनाशाय जिह्मगानां धृतव्रतः .. 18..\\ स दृष्ट्वा जिह्मगान्सर्वांस्तीव्रकोपसमन्वितः . अभिहन्ति यथासन्नं गृह्य प्रहरणं सदा .. 19..\\ स कदा चिद्वनं विप्रो रुरुरभ्यागमन्महत् . शयानं तत्र चापश्यड्डुण्डुभं वयसान्वितम् .. 20..\\ तत उद्यम्य दण्डं स कालदण्डोपमं तदा . अभ्यघ्नद्रुषितो विप्रस्तमुवाचाथ डुण्डुभः .. 21..\\ नापराध्यामि ते किं चिदहमद्य तपोधन . संरम्भात्तत्किमर्थं मामभिहंसि रुषान्वितः .. 22..\\ \medskip\hrule\medskip\centerline{\Largedvng 10} r मम प्राणसमा भार्या दष्टासीद्भुजगेन ह . तत्र मे समयो घोर आत्मनोरग वै कृतः .. 1..\\ हन्यां सदैव भुजगं यं यं पश्येयमित्युत . ततोऽहं त्वां जिघांसामि जीवितेन विमोक्ष्यसे .. 2..\\ दु अन्ये ते भुजगा विप्र ये दशन्तीह मानवान् . डुण्डुभानहि गन्धेन न त्वं हिंसितुमर्हसि .. 3..\\ एकानर्थान्पृथगर्थानेकदुःखान्पृथक्सुखान् . डुण्डुभान्धर्मविद्भूत्वा न त्वं हिंसितुमर्हसि .. 4..\\ सूत

इति श्रुत्वा वचस्तस्य भुजगस्य रुरुस्तदा . नावदीद्भयसंविग्न ऋषिं मत्वाथ डुण्डुभम् .. 5..\\ उवाच चैनं भगवान्रुरुः संशमयन्निव . कामया भुजग ब्रूहि कोऽसीमां विक्रियां गतः .. 6..\\ दु अहं पुरा रुरो नाम्ना ऋषिरासं सहस्रपात् . सोऽहं शापेन विप्रस्य भुजगत्वमुपागतः .. 7..\\ रु किमर्थं शप्तवान्क्रुद्धो द्विजस्त्वां भुजगोत्तम . कियन्तं चैव कालं ते वपुरेतद्भविष्यति .. 8..\\ \medskip\hrule\medskip\centerline{\Largedvng 11} दु सखा बभूव मे पूर्वं खगमो नाम वै द्विजः . भृशं संशितवाक्तात तपोबलसमन्वितः .. 1..\\ स मया क्रीडता बाल्ये कृत्वा तार्णमथोरगम् . अग्निहोत्रे प्रसक्तः सन्भीषितः प्रमुमोह वै .. 2..\\ लब्ध्वा च स पुनः सञ्ज्ञां मामुवाच तपोधनः . निर्दहन्निव कोपेन सत्यवाक्संशितव्रतः .. 3..\\ यथा वीर्यस्त्वया सर्पः कृतोऽयं मद्विभीषया . तथा वीर्यो भुजङ्गस्त्वं मम कोपाद्भविष्यसि .. 4..\\ तस्याहं तपसो वीर्यं जानमानस्तपोधन . भृशमुद्विग्नहृदयस्तमवोचं वनौकसम् .. 5..\\ प्रयतः सम्भ्रमाच्चैव प्राञ्जलिः प्रणतः स्थितः . सखेति हसतेदं ते नर्मार्थं वै कृतं मया .. 6..\\ क्षन्तुमर्हसि मे ब्रह्मञ्शापोऽयं विनिवर्त्यताम् . सोऽथ मामब्रवीद्दृष्ट्वा भृशमुद्विग्नचेतसम् .. 7..\\ मुहुरुष्णं विनिःश्वस्य सुसम्भ्रान्तस्तपोधनः . नानृतं वै मया प्रोक्तं भवितेदं कथं चन .. 8..\\ यत्तु वक्ष्यामि ते वाक्यं शृणु तन्मे धृतव्रत . श्रुत्वा च हृदि ते वाक्यमिदमस्तु तपोधन .. 9..\\ उत्पत्स्यति रुरुर्नाम प्रमतेरात्मजः शुचिः . तं दृष्ट्वा शापमोक्षस्ते भविता नचिरादिव .. 10..\\ स त्वं रुरुरिति ख्यातः प्रमतेरात्मजः शुचिः . स्वरूपं प्रतिलभ्याहमद्य वक्ष्यामि ते हितम् .. 11..\\ अहिंसा परमो धर्मः सर्वप्राणभृतां स्मृतः . तस्मात्प्राणभृतः सर्वान्न हिंस्याद्ब्राह्मणः क्व चित् .. 12..\\ ब्राह्मणः सौम्य एवेह जायतेति परा श्रुतिः . वेदवेदाङ्गवित्तात सर्वभूताभय प्रदः .. 13..\\ अहिंसा सत्यवचनं क्षमा चेति विनिश्चितम् . ब्राह्मणस्य परो धर्मो वेदानां धरणादपि .. 14..\\ क्षत्रियस्य तु यो धर्मः स नेहेष्यति वै तव . दण्डधारणमुग्रत्वं प्रजानां परिपालनम् .. 15..\\ तदिदं क्षत्रियस्यासीत्कर्म वै शृणु मे रुरो . जनमेजयस्य धर्मात्मन्सर्पाणां हिंसनं पुरा .. 16..\\ परित्राणं च भीतानां सर्पाणां ब्राह्मणादपि . तपो वीर्यबलोपेताद्वेदवेदाङ्गपारगात् . आस्तीकाद्द्विजमुख्याद्वै सर्पसत्त्रे द्विजोत्तम .. 17..\\ \medskip\hrule\medskip\centerline{\Largedvng 12} रु कथं हिंसितवान्सर्पान्क्षत्रियो जनमेजयः . सर्पा वा हिंसितास्तात किमर्थं द्विजसत्तम .. 1..\\ किमर्थं मोक्षिताश्चैव पन्नगास्तेन शंस मे . आस्तीकेन तदाचक्ष्व श्रोतुमिच्छाम्यशेषतः .. 2..\\

र्सि श्रोष्यसि त्वं रुरो सर्वमास्तीक चरितं महत् . ब्राह्मणानां कथयतामित्युक्त्वान्तरधीयत .. 3..\\ s रुरुश्चापि वनं सर्वं पर्यधावत्समन्ततः . तमृषिं द्रष्टुमन्विच्छन्संश्रान्तो न्यपतद्भुवि .. 4..\\ लब्धसञ्ज्ञो रुरुश्चायात्तच्चाचख्यौ पितुस्तदा . पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत् .. 5..\\ \medskip\hrule\medskip\centerline{\Largedvng 13} किमर्थं राजशार्दूल स राजा जनमेजयः . सर्पसत्रेण सर्पाणां गतोऽन्तं तद्वदस्व मे .. 1..\\ आस्तीकश्च द्विजश्रेष्ठः किमर्थं जपतां वरः . मोक्षयामास भुजगान्दीप्तात्तस्माद्धुताशनात् .. 2..\\ कस्य पुत्रः स राजासीत्सर्पसत्रं य आहरत् . स च द्विजातिप्रवरः कस्य पुत्रो वदस्व मे .. 3..\\ s महदाख्यानमास्तीकं यत्रैतत्प्रोच्यते द्विज . सर्वमेतदशेषेण शृणु मे वदतां वर .. 4..\\ z श्रोतुमिच्छाम्यशेषेण कथामेतां मनोरमाम् . आस्तीकस्य पुराणस्य ब्राह्मणस्य यशस्विनः .. 5..\\ s इतिहासमिमं वृद्धाः पुराणं परिचक्षते . कृष्णद्वैपायन प्रोक्तं नैमिषारण्यवासिनः .. 6..\\ पूर्वं प्रचोदितः सूतः पिता मे लोमहर्षणः . शिष्यो व्यासस्य मेधावी ब्राह्मणैरिदमुक्तवान् .. 7..\\ तस्मादहमुपश्रुत्य प्रवक्ष्यामि यथातथम् . इदमास्तीकमाख्यानं तुभ्यं शौनक पृच्छते .. 8..\\ आस्तीकस्य पिता ह्यासीत्प्रजापतिसमः प्रभुः . ब्रह्म चारी यताहारस्तपस्युग्रे रतः सदा .. 9..\\ जरत्कारुरिति ख्यात ऊर्ध्वरेता महानृषिः . यायावराणां धर्मज्ञः प्रवरः संशितव्रतः .. 10..\\ अटमानः कदा चित्स स्वान्ददर्श पितामहान् . लम्बमानान्महागर्ते पादैरूर्ध्वैरधोमुखान् .. 11..\\ तानब्रवीत्स दृष्ट्वैव जरत्कारुः पितामहान् . के भवन्तोऽवलम्बन्ते गर्तेऽस्मिन्वा अधोमुखाः .. 12..\\ वीरणस्तम्बके लग्नाः सर्वतः परिभक्षिते . मूषकेन निगूढेन गर्तेऽस्मिन्नित्यवासिना .. 13..\\ पितरः यायावरा नाम वयमृषयः संशितव्रताः . सन्तानप्रक्षयाद्ब्रह्मन्नधो गच्छाम मेदिनीम् .. 14..\\ अस्माकं सन्ततिस्त्वेको जरत्कारुरिति श्रुतः . मन्दभाग्योऽल्पभाग्यानां तप एव समास्थितः .. 15..\\ न सपुत्राञ्जनयितुं दारान्मूढश्चिकीर्षति . तेन लम्बामहे गर्ते सन्तानप्रक्षयादिह .. 16..\\ अनाथास्तेन नाथेन यथा दुष्कृतिनस्तथा . कस्त्वं बन्धुरिवास्माकमनुशोचसि सत्तम .. 17..\\ ज्ञातुमिच्छामहे ब्रह्मन्को भवानिह धिष्ठितः . किमर्थं चैव नः शोच्याननुकम्पितुमर्हसि .. 18..\\

j मम पूर्वे भवन्तो वै पितरः सपितामहाः . ब्रूत किं करवाण्यद्य जरत्कारुरहं स्वयम् .. 19..\\ p यतस्व यत्नवांस्तात सन्तानाय कुलस्य नः . आत्मनोऽर्थेऽस्मदर्थे च धर्म इत्येव चाभिभो .. 20..\\ न हि धर्मफलैस्तात न तपोभिः सुसञ्चितैः . तां गतिं प्राप्नुवन्तीह पुत्रिणो यां व्रजन्ति ह .. 21..\\ तद्दारग्रहणे यत्नं सन्तत्यां च मनः कुरु . पुत्रकास्मन्नियोगात्त्वमेतन्नः परमं हितम् .. 22..\\ j न दारान्वै करिष्यामि सदा मे भावितं मनः . भवतां तु हितार्थाय करिष्ये दारसङ्ग्रहम् .. 23..\\ समयेन च कर्ताहमनेन विधिपूर्वकम् . तथा यद्युपलप्स्यामि करिष्ये नान्यथा त्वहम् .. 24..\\ सनाम्नी या भवित्री मे दित्सिता चैव बन्धुभिः . भैक्षवत्तामहं कन्यामुपयंस्ये विधानतः .. 25..\\ दरिद्राय हि मे भार्यां को दास्यति विशेषतः . प्रतिग्रहीष्ये भिक्षां तु यदि कश्चित्प्रदास्यति .. 26..\\ एवं दारक्रिया हेतोः प्रयतिष्ये पितामहाः . अनेन विधिना शश्वन्न करिष्येऽहमन्यथा .. 27..\\ तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै . शाश्वतं स्थानमासाद्य मोदन्तां पितरो मम .. 28..\\ s ततो निवेशाय तदा स विप्रः संशितव्रतः . महीं चचार दारार्थी न च दारानविन्दत .. 29..\\ स कदा चिद्वनं गत्वा विप्रः पितृवचः स्मरन् . चुक्रोश कन्या भिक्षार्थी तिस्रो वाचः शनैरिव .. 30..\\ तं वासुकिः प्रत्यगृह्णादुद्यम्य भगिनीं तदा . न स तां प्रतिजग्राह न सनाम्नीति चिन्तयन् .. 31..\\ सनाम्नीमुद्यतां भार्यां गृह्णीयाम् इति तस्य हि . मनो निविष्टमभवज्जरत्कारोर्महात्मनः .. 32..\\ तमुवाच महाप्राज्ञो जरत्कारुर्महातपाः . किंनाम्नी भगिनीयं ते ब्रूहि सत्यं भुजङ्गम .. 33..\\ वा जरत्कारो जरत्कारुः स्वसेयमनुजा मम . त्वदर्थं रक्षिता पूर्वं प्रतीच्छेमां द्विजोत्तम .. 34..\\ s मात्रा हि भुजगाः शप्ताः पूर्वं ब्रह्म विदां वर . जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः .. 35..\\ तस्य शापस्य शान्त्यर्थं प्रददौ पन्नगोत्तमः . स्वसारमृषये तस्मै सुव्रताय तपस्विने .. 36..\\ स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा . आस्तीको नाम पुत्रश्च तस्यां जज्ञे महात्मनः .. 37..\\ तपस्वी च महात्मा च वेदवेदाङ्गपारगः . समः सर्वस्य लोकस्य पितृमातृभयापहः .. 38..\\ अथ कालस्य महतः पाण्डवेयो नराधिपः . आजहार महायज्ञं सर्पसत्रमिति श्रुतिः .. 39..\\

तस्मिन्प्रवृत्ते सत्रे तु सर्पाणामन्तकाय वै . मोचयामास तं शापमास्तीकः सुमहायशाः .. 40..\\ नागांश्च मातुलांश्चैव तथा चान्यान्स बान्धवान् . पितॄंश्च तारयामास सन्तत्या तपसा तथा . व्रतैश्च विविधैर्ब्रह्म स्वाध्यायैश्चानृणोऽभवत् .. 41..\\ देवांश्च तर्पयामास यज्ञैर्विविधदक्षिणैः . ऋषींश्च ब्रह्मचर्येण सन्तत्या च पितामहान् .. 42..\\ अपहृत्य गुरुं भारं पितॄणां संशितव्रतः . जरत्कारुर्गतः स्वर्गं सहितः स्वैः पितामहैः .. 43..\\ आस्तीकं च सुतं प्राप्य धर्मं चानुत्तमं मुनिः . जरत्कारुः सुमहता कालेन स्वर्गमीयिवान् .. 44..\\ एतदाख्यानमास्तीकं यथावत्कीर्तितं मया . प्रब्रूहि भृगुशार्दूल किं भूयः कथ्यताम् इति .. 45..\\ \medskip\hrule\medskip\centerline{\Largedvng 14} zaunaka सौते कथय तामेतां विस्तरेण कथां पुनः . आस्तीकस्य कवेः साधोः शुश्रूषा परमा हि नः .. 1..\\ मधुरं कथ्यते सौम्य श्लक्ष्णाक्षर पदं त्वया . प्रीयामहे भृशं तात पितेवेदं प्रभाषसे .. 2..\\ अस्मच्छुश्रूषणे नित्यं पिता हि निरतस्तव . आचष्टैतद्यथाख्यानं पिता ते त्वं तथा वद .. 3..\\ s आयुस्यमिदमाख्यानमास्तीकं कथयामि ते . यथा श्रुतं कथयतः सकाशाद्वै पितुर्मया .. 4..\\ पुरा देवयुगे ब्रह्मन्प्रजापतिसुते शुभे . आस्तां भगिन्यौ रूपेण समुपेतेऽद्भुतेऽनघे .. 5..\\ ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता च ह . प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः . कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः .. 6..\\ वरातिसर्वं श्रुत्वैव कश्यपादुत्तमं च ते . हर्षादप्रतिमां प्रीतिं प्रापतुः स्म वरस्त्रियौ .. 7..\\ वव्रे कद्रूः सुतान्नागान्सहस्रं तुल्यतेजसः . द्वौ पुत्रौ विनता वव्रे कद्रू पुत्राधिकौ बले . ओजसा तेजसा चैव विक्रमेणाधिकौ सुतौ .. 8..\\ तस्यै भर्ता वरं प्रादादध्यर्थं पुत्रमीप्सितम् . एवमस्त्विति तं चाह कश्यपं विनता तदा .. 9..\\ कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ . कद्रूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यतेजसाम् .. 10..\\ धार्यौ प्रयत्नतो गर्भावित्युक्त्वा स महातपाः . ते भार्ये वरसंहृष्टे कश्यपो वनमाविशत् .. 11..\\ कालेन महता कद्रूरण्डानां दशतीर्दश . जनयामास विप्रेन्द्र द्वे अण्डे विनता तदा .. 12..\\ तयोरण्डानि निदधुः प्रहृष्टाः परिचारिकाः . सोपस्वेदेषु भाण्डेषु पञ्चवर्षशतानि च .. 13..\\ ततः पञ्चशते काले कद्रू पुत्रा निविःसृताः . अण्डाभ्यां विनतायास्तु मिथुनं न व्यदृश्यत .. 14..\\ ततः पुत्रार्थिणी देवी व्रीडिता सा तपस्विनी . अण्डं बिभेद विनता तत्र पुत्रमदृक्षत .. 15..\\ पूर्वार्ध कायसम्पन्नमितरेणाप्रकाशता . सपुत्रो रोषसम्पन्नः शशापैनामिति श्रुतिः .. 16..\\ योऽहमेवं कृतो मातस्त्वया लोभपरीतया . शरीरेणासमग्रोऽद्य तस्माद्दासी भविष्यसि .. 17..\\ पञ्चवर्षशतान्यस्या यया विस्पर्धसे सह . एष च त्वां सुतो मातर्दास्यत्वान्मोक्षयिष्यति .. 18..\\ यद्येनमपि मातस्त्वं मामिवाण्ड विभेदनात् . न करिष्यस्यदेहं वा व्यङ्गं वापि तपस्विनम् .. 19..\\ प्रतिपालयितव्यस्ते जन्म कालोऽस्य धीरया .

विशिष्ट बलमीप्सन्त्या पञ्चवर्षशतात्परः .. 20..\\ एवं शप्त्वा ततः पुत्रो विनतामन्तरिक्षगः . अरुणो दृष्यते ब्रह्मन्प्रभातसमये सदा .. 21..\\ गरुडोऽपि यथाकालं जज्ञे पन्नगसूदनः . स जातमात्रो विनतां परित्यज्य खमाविशत् .. 22..\\ आदास्यन्नात्मनो भोज्यमन्नं विहितमस्य यत् . विधात्रा भृगुशार्दूल क्षुधितस्य बुभुक्षतः .. 23..\\ \medskip\hrule\medskip\centerline{\Largedvng 15} s एतस्मिन्नेव काले तु भगिन्यौ ते तपोधन . अपश्यतां समायान्तमुच्चैःश्रवसमन्तिकात् .. 1..\\ यं तं देवगणाः सर्वे हृष्टरूपा अपूजयन् . मथ्यमानेऽमृते जातमश्वरत्नमनुत्तमम् .. 2..\\ महौघबलमश्वानामुत्तमं जवतां वरम् . श्रीमन्तमजरं दिव्यं सर्वलक्षणलक्षितम् .. 3..\\ z कथं तदमृतं देवैर्मथितं क्व च शंस मे . यत्र जज्ञे महावीर्यः सोऽश्वराजो महाद्युतिः .. 4..\\ s ज्वलन्तमचलं मेरुं तेजोराशिमनुत्तमम् . आक्षिपन्तं प्रभां भानोः स्वशृङ्गैः काञ्चनोज्ज्वलैः .. 5..\\ काञ्चनाभरणं चित्रं देवगन्धर्वसेवितम् . अप्रमेयमनाधृष्यमधर्मबहुलैर्जनैः .. 6..\\ व्यालैराचरितं घोरैर्दिव्यौषधिविदीपितम् . नाकमावृत्य तिष्ठन्तमुच्छ्रयेण महागिरिम् .. 7..\\ अगम्यं मनसाप्यन्यैर्नदी वृक्षसमन्वितम् . नाना पतगसङ्घैश्च नादितं सुमनोहरैः .. 8..\\ तस्य पृष्ठमुपारुह्य बहुरत्नाचितं शुभम् . अनन्त कल्पमुद्विद्धं सुराः सर्वे महौजसः .. 9..\\ ते मन्त्रयितुमारब्धास्तत्रासीना दिवौकसः . अमृतार्थे समागम्य तपो नियमसंस्थिताः .. 10..\\ तत्र नारायणो देवो ब्राह्मणमिदमब्रवीत् . चिन्तयत्सु सुरेष्वेवं मन्त्रयत्सु च सर्वशः .. 11..\\ देवैरसुरसङ्घैश्च मथ्यतां कलशोदधिः . भविष्यत्यमृतं तत्र मथ्यमाने महोदधौ .. 12..\\ सर्वौषधीः समावाप्य सर्वरत्नानि चैव हि . मन्थध्वमुदधिं देवा वेत्स्यध्वममृतं ततः .. 13..\\ \medskip\hrule\medskip\centerline{\Largedvng 16} s ततोऽभ्रशिखराकारैर्गिरिशृङ्गैरलङ्कृतम् . मन्दरं पर्वत वरं लता जालसमावृतम् .. 1..\\ नानाविहगसङ्घुष्टं नाना दंष्ट्रि समाकुलम् . किंनरैरप्सरोभिश् च देवैरपि च सेवितम् .. 2..\\ एकादश सहस्राणि योजनानां समुच्छ्रितम् . अधो भूमेः सहस्रेषु तावत्स्वेव प्रतिष्ठितम् .. 3..\\ तमुद्धर्तुं न शक्ता वै सर्वे देवगणास्तदा . विष्णुमासीनमभ्येत्य ब्रह्माणं चेदमब्रुवन् .. 4..\\ भवन्तावत्र कुरुतां बुद्धिं नैःश्रेयसीं पराम् . मन्दरोद्धरणे यत्नः क्रियतां च हिताय नः .. 5..\\ तथेति चाब्रवीद्विष्णुर्ब्रह्मणा सह भार्गव . ततोऽनन्तः समुत्थाय ब्रह्मणा परिचोदितः . नारायणेन चाप्युक्तस्तस्मिन्कर्मणि वीर्यवान् .. 6..\\ अथ पर्वतराजानं तमनन्तो महाबलः . उज्जहार बलाद्ब्रह्मन्सवनं सवनौकसम् .. 7..\\

ततस्तेन सुराः सार्धं समुद्रमुपतस्थिरे . तमूचुरमृतार्थाय निर्मथिष्यामहे जलम् .. 8..\\ अपां पतिरथोवाच ममाप्यंशो भवेत्ततः . सोढास्मि विपुलं मर्दं मन्दरभ्रमणादिति .. 9..\\ ऊचुश्च कूर्मराजानमकूपारं सुरासुराः . गिरेरधिष्ठानमस्य भवान्भवितुमर्हति .. 10..\\ कूर्मेण तु तथेत्युक्त्वा पृष्ठमस्य समर्पितम् . तस्य शैलस्य चाग्रं वै यन्त्रेणेन्द्रोऽभ्यपीडयत् .. 11..\\ मन्थानं मन्दरं कृत्वा तथा नेत्रं च वासुकिम् . देवा मथितुमारब्धाः समुद्रं निधिमम्भसाम् . अमृतार्थिनस्ततो ब्रह्मन्सहिता दैत्यदानवाः .. 12..\\ एकमन्तमुपाश्लिष्टा नागराज्ञो महासुराः . विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः .. 13..\\ अनन्तो भगवान्देवो यतो नारायणस्ततः . शिर उद्यम्य नागस्य पुनः पुनरवाक्षिपत् .. 14..\\ वासुकेरथ नागस्य सहसाक्षिप्यतः सुरैः . सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात् .. 15..\\ ते धूमसङ्घाः सम्भूता मेघसङ्घाः सविद्युतः . अभ्यवर्षन्सुरगणाञ्श्रमसन्ताप कर्शितान् .. 16..\\ तस्माच्च गिरिकूटाग्रात्प्रच्युताः पुष्पवृष्टयः . सुरासुरगणान्माल्यैः सर्वतः समवाकिरन् .. 17..\\ बभूवात्र महाघोषो महामेघरवोपमः . उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः .. 18..\\ तत्र नाना जलचरा विनिष्पिष्टा महाद्रिणा . विलयं समुपाजग्मुः शतशो लवणाम्भसि .. 19..\\ वारुणानि च भूतानि विविधानि महीधरः . पातालतलवासीनि विलयं समुपानयत् .. 20..\\ तस्मिंश्च भ्राम्यमाणेऽद्रौ सङ्घृष्यन्तः परस्परम् . न्यपतन्पतगोपेताः पर्वताग्रान्महाद्रुमाः .. 21..\\ तेषां सङ्घर्षजश्चाग्निरर्चिर्भिः प्रज्वलन्मुहुः . विद्युद्भिरिव नीलाभ्रमावृणोन्मन्दरं गिरिम् .. 22..\\ ददाह कुञ्जरांश्चैव सिंहांश्चैव विनिःसृतान् . विगतासूनि सर्वाणि सत्त्वानि विविधानि च .. 23..\\ तमग्निममर श्रेष्ठः प्रदहन्तं ततस्ततः . वारिणा मेघजेनेन्द्रः शमयामास सर्वतः .. 24..\\ ततो नानाविधास्तत्र सुस्रुवुः सागराम्भसि . महाद्रुमाणां निर्यासा बहवश्चौषधी रसाः .. 25..\\ तेषाममृतवीर्याणां रसानां पयसैव च . अमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात् .. 26..\\ अथ तस्य समुद्रस्य तज्जातमुदकं पयः . रसोत्तमैर्विमिश्रं च ततः क्षीरादभूद्घृतम् .. 27..\\ ततो ब्रह्माणमासीनं देवा वरदमब्रुवन् . श्रान्ताः स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतं च तत् .. 28..\\ ऋते नारायणं देवं दैत्या नागोत्तमास्तथा . चिरारब्धमिदं चापि सागरस्यापि मन्थनम् .. 29..\\ ततो नारायणं देवं ब्रह्मा वचनमब्रवीत् . विधत्स्वैषां बलं विष्णो भवानत्र परायणम् .. 30..\\ विस्नु बलं ददामि सर्वेषां कर्मैतद्ये समास्थिताः . क्षोभ्यतां कलशः सर्वैर्मन्दरः परिवर्त्यताम् .. 31..\\ सूत नारायण वचः श्रुत्वा बलिनस्ते महोदधेः . तत्पयः सहिता भूयश्चक्रिरे भृशमाकुलम् .. 32..\\ ततः शतसहस्रांशुः समान इव सागरात् . प्रसन्नभाः समुत्पन्नः सोमः शीतांशुरुज्ज्वलः .. 33..\\ श्रीरनन्तरमुत्पन्ना घृतात्पाण्डुरवासिनी .

सुरा देवी समुत्पन्ना तुरगः पाण्डुरस्तथा .. 34..\\ कौस्तुभश्च मणिर्दिव्य उत्पन्नोऽमृतसम्भवः . मरीचिविकचः श्रीमान्नारायण उरोगतः .. 35..\\ श्रीः सुरा चैव सोमश्च तुरगश्च मनोजवः . यतो देवास्ततो जग्मुरादित्यपथमाश्रिताः .. 36..\\ धन्वन्तरिस्ततो देवो वपुष्मानुदतिष्ठत . श्वेतं कमण्डलुं बिभ्रदमृतं यत्र तिष्ठति .. 37..\\ एतदत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः . अमृतार्थे महान्नादो ममेदमिति जल्पताम् .. 38..\\ ततो नारायणो मायामास्थितो मोहिनीं प्रभुः . स्त्री रूपमद्भुतं कृत्वा दानवानभिसंश्रितः .. 39..\\ ततस्तदमृतं तस्यै ददुस्ते मूढचेतसः . स्त्रियै दानव दैतेयाः सर्वे तद्गतमानसाः .. 40..\\ \medskip\hrule\medskip\centerline{\Largedvng 17} s अथावरण मुख्यानि नानाप्रहरणानि च . प्रगृह्याभ्यद्रवन्देवान्सहिता दैत्यदानवाः .. 1..\\ ततस्तदमृतं देवो विष्णुरादाय वीर्यवान् . जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभुः .. 2..\\ ततो देवगणाः सर्वे पपुस्तदमृतं तदा . विष्णोः सकाशात्सम्प्राप्य सम्भ्रमे तुमुले सति .. 3..\\ ततः पिबत्सु तत्कालं देवेष्वमृतमीप्सितम् . राहुर्विबुधरूपेण दानवः प्रापिबत्तदा .. 4..\\ तस्य कण्ठमनुप्राप्ते दानवस्यामृते तदा . आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया .. 5..\\ ततो भगवता तस्य शिरश्छिन्नमलङ्कृतम् . चक्रायुधेन चक्रेण पिबतोऽमृतमोजसा .. 6..\\ तच्छैलशृङ्गप्रतिमं दानवस्य शिरोमहत् . चक्रेणोत्कृत्तमपतच्चालयद्वसुधातलम् .. 7..\\ ततो वैरविनिर्बन्धः कृतो राहुमुखेन वै . शाश्वतश्चन्द्रसूर्याभ्यां ग्रसत्यद्यापि चैव तौ .. 8..\\ विहाय भगवांश्चापि स्त्री रूपमतुलं हरिः . नानाप्रहरणैर्भीमैर्दानवान्समकम्पयत् .. 9..\\ ततः प्रवृत्तः सङ्ग्रामः समीपे लवणाम्भसः . सुराणामसुराणां च सर्वघोरतरो महान् .. 10..\\ प्रासाः सुविपुलास्तीक्ष्णा न्यपतन्त सहस्रशः . तोमराश्च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च .. 11..\\ ततोऽसुराश्चक्रभिन्ना वमन्तो रुधिरं बहु . असि शक्तिगदा रुग्णा निपेतुर्धरणीतले .. 12..\\ छिन्नानि पट्टिशैश्चापि शिरांसि युधि दारुणे . तप्तकाञ्चनजालानि निपेतुरनिशं तदा .. 13..\\ रुधिरेणावलिप्ताङ्गा निहताश्च महासुराः . अद्रीणामिव कूटानि धातुरक्तानि शेरते .. 14..\\ हाहाकारः समभवत्तत्र तत्र सहस्रशः . अन्योन्यं छिन्दतां शस्त्रैरादित्ये लोहितायति .. 15..\\ परिघैश्चायसैः पीतैः संनिकर्षे च मुष्टिभिः . निघ्नतां समरेऽन्योन्यं शब्दो दिवमिवास्पृशत् .. 16..\\ छिन्धि भिन्धि प्रधावध्वं पातयाभिसरेति च . व्यश्रूयन्त महाघोराः शब्दास्तत्र समन्ततः .. 17..\\ एवं सुतुमुले युद्धे वर्तमाने भयावहे . नरनारायणौ देवौ समाजग्मतुराहवम् .. 18..\\ तत्र दिव्यं धनुर्दृष्ट्वा नरस्य भगवानपि . चिन्तयामास वै चक्रं विष्णुर्दानव सूदनम् .. 19..\\ ततोऽम्बराच्चिन्तित मात्रमागतं महाप्रभं चक्रममित्रतापनम् . विभावसोस्तुल्यमकुण्ठमण्डलं सुदर्शनं भीममजय्यमुत्तमम् .. 20..\\ तदागतं ज्वलितहुताशनप्रभं भयङ्करं करिकरबाहुरच्युतः .

मुमोच वै चपलमुदग्रवेगवन् महाप्रभं परनगरावदारणम् .. 21..\\ तदन्तकज्वलनसमानवर्चसं पुनः पुनर्न्यपतत वेगवत्तदा . विदारयद्दितिदनुजान्सहस्रशः करेरितं पुरुषवरेण संयुगे .. 22..\\ दहत्क्व चिज्ज्वलन इवावलेलिहत् प्रसह्य तानसुरगणान्न्यकृन्तत . प्रवेरितं वियति मुहुः क्षितौ तदा पपौ रणे रुधिरमथो पिशाचवत् .. 23..\\ अथासुरा गिरिभिरदीनचेतसो मुहुर्मुहुः सुरगणमर्दयंस्तदा . महाबला विगलितमेघवर्चसः सहस्रशो गगनमभिप्रपद्य ह .. 24..\\ अथाम्बराद्भयजननाः प्रपेदिरे सपादपा बहुविध मेघरूपिणः . महाद्रयः प्रविगलिताग्र सानवः परस्परं द्रुतमभिहत्य सस्वनाः .. 25..\\ ततो मही प्रविचलिता सकानना महाद्रिपाताभिहता समन्ततः . परस्परं भृशमभिगर्जतां मुहू रणाजिरे भृशमभिसम्प्रवर्तिते .. 26..\\ नरस्ततो वरकनकाग्र भूषणैर् महेषुभिर्गगनपथं समावृणोत् . विदारयन्गिरिशिखराणि पत्रिभिर् महाभयेऽसुर गणविग्रहे तदा .. 27..\\ ततो महीं लवणजलं च सागरं महासुराः प्रविविशुरर्दिताः सुरैः . वियद्गतं ज्वलितहुताशनप्रभं सुदर्शनं परिकुपितं निशाम्य च .. 28..\\ ततः सुरैर्विजयमवाप्य मन्दरः स्वमेव देशं गमितः सुपूजितः . विनाद्य खं दिवमपि चैव सर्वशस् ततो गताः सलिलधरा यथागतम् .. 29..\\ ततोऽमृतं सुनिहितमेव चक्रिरे सुराः परां मुदमभिगम्य पुष्कलाम् . ददौ च तं निधिममृतस्य रक्षितुं किरीटिने बलभिदथामरैः सह .. 30..\\ \medskip\hrule\medskip\centerline{\Largedvng 18} सू एतत्ते सर्वमाख्यातममृतं मथितं यथा . यत्र सोऽश्वः समुत्पन्नः श्रीमानतुलविक्रमः .. 1..\\ यं निशाम्य तदा कद्रूर्विनतामिदमब्रवीत् . उच्चैःश्रवा नु किं वर्णो भद्रे जानीहि माचिरम् .. 2..\\ वि श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे . ब्रूहि वर्णं त्वमप्यस्य ततोऽत्र विपणावहे .. 3..\\ क कृष्ण वालमहं मन्ये हयमेनं शुचिस्मिते . एहि सार्धं मया दीव्य दासी भावाय भामिनि .. 4..\\ सू एवं ते समयं कृत्वा दासी भावाय वै मिथः . जग्मतुः स्वगृहानेव श्वो द्रक्ष्याव इति स्म ह .. 5..\\

ततः पुत्रसहस्रं तु कद्रूर्जिह्मं चिकीर्षती . आज्ञापयामास तदा वाला भूत्वाञ्जन प्रभाः .. 6..\\ आविशध्वं हयं क्षिप्रं दासी न स्यामहं यथा . तद्वाक्यं नान्वपद्यन्त ताञ्शशाप भुजङ्गमान् .. 7..\\ सर्पसत्रे वर्तमाने पावको वः प्रधक्ष्यति . जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः .. 8..\\ शापमेनं तु शुश्राव स्वयमेव पितामहः . अतिक्रूरं समुद्दिष्टं कद्र्वा दैवादतीव हि .. 9..\\ सार्धं देवगणैः सर्वैर्वाचं ताम् अन्वमोदत . बहुत्वं प्रेक्ष्य सर्पाणां प्रजानां हितकाम्यया .. 10..\\ तिग्मवीर्यविषा ह्येते दन्द शूका महाबलाः . तेषां तीक्ष्णविषत्वाद्धि प्रजानां च हिताय वै . प्रादाद्विषहणीं विद्यां काश्यपाय महात्मने .. 11..\\ \medskip\hrule\medskip\centerline{\Largedvng 19} सू ततो रजन्यां व्युष्टायां प्रभात उदिते रवौ . कद्रूश्च विनता चैव भगिन्यौ ते तपोधन .. 1..\\ अमर्षिते सुसंरब्धे दास्ये कृतपणे तदा . जग्मतुस्तुरगं द्रष्टुमुच्छैः श्रवसमन्तिकात् .. 2..\\ ददृशाते तदा तत्र समुद्रं निधिमम्भसाम् . तिमिङ्गिलझषाकीर्णं मकरैरावृतं तथा .. 3..\\ सत्त्वैश्च बहुसाहस्रैर्नानारूपैः समावृतम् . उग्रैर्नित्यमनाधृष्यं कूर्मग्राहसमाकुलम् .. 4..\\ आकरं सर्वरत्नानामालयं वरुणस्य च . नागानामालयं रम्यमुत्तमं सरितां पतिम् .. 5..\\ पातालज्वलनावासमसुराणां च बन्धनम् . भयङ्करं च सत्त्वानां पयसां निधिमर्णवम् .. 6..\\ शुभं दिव्यममर्त्यानाममृतस्याकरं परम् . अप्रमेयमचिन्त्यं च सुपुण्य जलमद्भुतम् .. 7..\\ घोरं जलचराराव रौद्रं भैरवनिस्वनम् . गम्भीरावर्त कलिलं सर्वभूतभयङ्करम् .. 8..\\ वेलादोलानिल चलं क्षोभोद्वेग समुत्थितम् . वीचीहस्तैः प्रचलितैर्नृत्यन्तमिव सर्वशः .. 9..\\ चन्द्र वृद्धिक्षयवशादुद्वृत्तोर्मि दुरासदम् . पाञ्चजन्यस्य जननं रत्नाकरमनुत्तमम् .. 10..\\ गां विन्दता भगवता गोविन्देनामितौजसा . वराहरूपिणा चान्तर्विक्षोभित जलाविलम् .. 11..\\ ब्रह्मर्षिणा च तपता वर्षाणां शतमत्रिणा . अनासादित गाधं च पातालतलमव्ययम् .. 12..\\ अध्यात्मयोगनिद्रां च पद्मनाभस्य सेवतः . युगादि कालशयनं विष्णोरमिततेजसः .. 13..\\ वडवामुखदीप्ताग्नेस्तोयहव्यप्रदं शुभम् . अगाध पारं विस्तीर्णमप्रमेयं सरित्पतिम् .. 14..\\ महानदीभिर्बह्वीभिः स्पर्धयेव सहस्रशः . अभिसार्यमाणमनिशं ददृशाते महार्णवम् .. 15..\\ गम्भीरं तिमिमकरोग्र सङ्कुलं तं गर्जन्तं जलचर राव रौद्रनादैः . विस्तीर्णं ददृशतुरम्बरप्रकाशं तेऽगाधं निधिमुरुमम्भसाम् अनन्तम् .. 16..\\ इत्येवं झषमकरोर्मि सङ्कुलं तं गम्भीरं विकसितमम्बरप्रकाशम् . पातालज्वलनशिखा विदीपितं तं पश्यन्त्यौ द्रुतमभिपेततुस्तदानीम् .. 17..\\ \medskip\hrule\medskip\centerline{\Largedvng 20} सू तं समुद्रमतिक्रम्य कद्रूर्विनतया सह . न्यपतत्तुरगाभ्याशे नचिरादिव शीघ्रगा .. 1..\\ निशाम्य च बहून्वालान्कृष्णान्पुच्छं समाश्रितान् .

विनतां विषण्णवदनां कद्रूर्दास्ये न्ययोजयत् .. 2..\\ ततः सा विनता तस्मिन्पणितेन पराजिता . अभवद्दुःखसन्तप्ता दासी भावं समास्थिता .. 3..\\ एतस्मिन्नन्तरे चैव गरुडः काल आगते . विना मात्रा महातेजा विदार्याण्डमजायत .. 4..\\ अग्निराशिरिवोद्भासन्समिद्धोऽति भयङ्करः . प्रवृद्धः सहसा पक्षी महाकायो नभोगतः .. 5..\\ तं दृष्ट्वा शरणं जग्मुः प्रजाः सर्वा विभावसुम् . प्रणिपत्याब्रुवंश्चैनमासीनं विश्वरूपिणम् .. 6..\\ अग्ने मा त्वं प्रवर्धिष्ठाः कच्चिन्नो न दिधक्षसि . असौ हि राशिः सुमहान्समिद्धस्तव सर्पति .. 7..\\ आ नैतदेवं यथा यूयं मन्यध्वमसुरार्दनाः . गरुडो बलवानेष मम तुल्यः स्वतेजसा .. 8..\\ सू एवमुक्तास्तगो गत्वा गरुडं वाग्भिरस्तुवन् . अदूरादभ्युपेत्यैनं देवाः सर्षिगणास्तदा .. 9..\\ त्वमृषिस्त्वं महाभागस्त्वं देवः पतगेश्वरः . त्वं प्रभुस्तपन प्रख्यस्त्वं नस्त्राणमनुत्तमम् .. 10..\\ बलोर्मिमान्साधुरदीनसत्त्वः समृद्धिमान्दुष्प्रसहस्त्वमेव . तपः श्रुतं सर्वमहीन कीर्ते अनागतं चोपगतं च सर्वम् .. 11..\\ त्वमुत्तमः सर्वमिदं चराचरं गभस्तिभिर्भानुरिवावभाससे . समाक्षिपन्भानुमतः प्रभां मुहुस् त्वमन्तकः सर्वमिदं ध्रुवाध्रुवम् .. 12..\\ दिवाकरः परिकुपितो यथा दहेत् प्रजास्तथा दहसि हुताशनप्रभ . भयङ्करः प्रलय इवाग्निरुत्थितो विनाशयन्युगपरिवर्तनान्त कृत् .. 13..\\ स्वगेश्वरं शरणमुपस्थिता वयं महौजसं वितिमिरमभ्रगोचरम् . महाबलं गरुडमुपेत्य खेचरं परावरं वरदमजय्य विक्रमम् .. 14..\\ एवं स्तुतः सुपर्णस्तु देवैः सर्षिगणैस्तदा . तेजसः प्रतिसंहारमात्मनः स चकार ह .. 15..\\ \medskip\hrule\medskip\centerline{\Largedvng 21} सू ततः कामगमः पक्षी महावीर्यो महाबलः . मातुरन्तिकमागच्छत्परं तीरं महोदधेः .. 1..\\ यत्र सा विनता तस्मिन्पणितेन पराजिता . अतीव दुःखसन्तप्ता दासी भावमुपागता .. 2..\\ ततः कदा चिद्विनतां प्रवणां पुत्र संनिधौ . काल आहूय वचनं कद्रूरिदमभाषत .. 3..\\ नागानामालयं भद्रे सुरम्यं रमणीयकम् . समुद्रकुक्षावेकान्ते तत्र मां विनते वह .. 4..\\ ततः सुपर्णमाता तामवहत्सर्पमातरम् . पन्नगान्गरुडश्चापि मातुर्वचनचोदितः .. 5..\\ स सूर्यस्याभितो याति वैनतेयो विहङ्गमः . सूर्यरश्मि परीताश्च मूर्च्छिताः पन्नगाभवन् . तदवस्थान्सुतान्दृष्ट्वा कद्रूः शक्रमथास्तुवत् .. 6..\\ नमस्ते देवदेवेश नमस्ते बलसूदन . नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते .. 7..\\ सर्पाणां सूर्यतप्तानां वारिणा त्वं प्लवो भव .

त्वमेव परमं त्राणमस्माकममरोत्तम .. 8..\\ ईशो ह्यसि पयः स्रष्टुं त्वमनल्पं पुरन्दर . त्वमेव मेघस्त्वं वायुस्त्वमग्निर्वैद्युतोऽम्बरे .. 9..\\ त्वमभ्रघनविक्षेप्ता त्वामेवाहुर्पुनर्घनम् . त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः .. 10..\\ स्रष्टा त्वमेव लोकानां संहर्ता चापराजितः . त्वं ज्योतिः सर्वभूतानां त्वमादित्यो विभावसुः .. 11..\\ त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः . त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम् .. 12..\\ त्वं सर्वममृतं देव त्वं सोमः परमार्चितः . त्वं मुहूर्तस्तिथिश्च त्वं लवस्त्वं वै पुनः क्षण .. 13..\\ शुक्लस्त्वं बहुलश्चैव कला काष्ठा त्रुटिस्तथा . संवत्सरर्षवो मासा रजन्यश्च दिनानि च .. 14..\\ त्वमुत्तमा सगिरि वना वसुन्धरा सभास्करं वितिमिरमम्बरं तथा . महोदधिः सतिमि तिमिङ्गिलस्तथा महोर्मिमान्बहु मकरो झषालयः .. 15..\\ महद्यशस्त्वमिति सदाभिपूज्यसे मनीषिभिर्मुदितमना महर्षिभिः . अभिष्टुतः पिबसि च सोममध्वरे वषट्कृतान्यपि च हवींषि भूतये .. 16..\\ त्वं विप्रैः सततमिहेज्यसे फलार्थं वेदाङ्गेष्वतुलबलौघ गीयसे च . त्वद्धेतोर्यजन परायणा द्विजेन्द्रा वेदाङ्गान्यभिगमयन्ति सर्ववेदैः .. 17..\\ \medskip\hrule\medskip\centerline{\Largedvng 22} सू एवं स्तुतस्तदा कद्र्वा भगवान्हरिवाहनः . नीलजीमूतसङ्घातैर्व्योम सर्वं समावृणोत् .. 1..\\ ते मेघा मुमुचुस्तोयं प्रभूतं विद्युदुज्ज्वलाः . परस्परमिवात्यर्थं गर्जन्तः सततं दिवि .. 2..\\ सङ्घातितमिवाकाशं जलदैः सुमहाद्भुतैः . सृजद्भिरतुलं तोयमजस्रं सुमहारवैः .. 3..\\ सम्प्रनृत्तमिवाकाशं धारोर्मिभिरनेकशः . मेघस्तनित निर्घोषमम्बरं समपद्यत .. 4..\\ नागानामुत्तमो हर्शस्तदा वर्षति वासवे . आपूर्यत मही चापि सलिलेन समन्ततः .. 5..\\ \medskip\hrule\medskip\centerline{\Largedvng 23} सू सुपर्णेनोह्यमानास्ते जग्मुस्तं देशमाशु वै . सागराम्बुपरिक्षिप्तं पक्षिसङ्घ निनादितम् .. 1..\\ विचित्रफलपुष्पाभिर्वनराजिभिरावृतम् . भवनैरावृतं रम्यैस्तथा पद्माकरैरपि .. 2..\\ प्रसन्नसलिलैश्चापि ह्रदैश्चित्रैर्विभूषितम् . दिव्यगन्धवहैः पुण्यैर्मारुतैरुपवीजितम् .. 3..\\ उपजिघ्रद्भिराकाशं वृक्षैर्मलयजैरपि . शोभितं पुष्पवर्षाणि मुञ्चद्भिर्मारुतोद्धुतैः .. 4..\\ किरद्भिरिव तत्रस्थान्नागान्पुष्पाम्बुवृष्टिभिः . मनः संहर्षणं पुण्यं गन्धर्वाप्सरसां प्रियम् . नानापक्षिरुतं रम्यं कद्रू पुत्र प्रहर्षणम् .. 5..\\ तत्ते वनं समासाद्य विजह्रुः पन्नगा मुदा . अब्रुवंश्च महावीर्यं सुपर्णं पतगोत्तमम् .. 6..\\ वहास्मानपरं द्वीपं सुरम्यं विपुलोदकम् . त्वं हि देशान्बहून्रम्यान्पतन्पश्यसि खेचर .. 7..\\ स विचिन्त्याब्रवीत्पक्षी मातरं विनतां तदा . किं कारणं मया मातः कर्तव्यं सर्पभाषितम् .. 8..\\ वि

दासी भूतास्म्यनार्याया भगिन्याः पतगोत्तम . पणं वितथमास्थाय सर्पैरुपधिना कृतम् .. 9..\\ सू तस्मिंस्तु कथिते मात्रा कारणे गगने चरः . उवाच वचनं सर्पांस्तेन दुःखेन दुःखितः .. 10..\\ किमाहृत्य विदित्वा वा किं वा कृत्वेह पौरुषम् . दास्याद्वो विप्रमुच्येयं सत्यं शंसत लेलिहाः .. 11..\\ श्रुत्वा तमब्रुवन्सर्पा आहरामृतमोजसा . ततो दास्याद्विप्रमोक्षो भविता तव खेचर .. 12..\\ \medskip\hrule\medskip\centerline{\Largedvng 24} सू इत्युक्तो गरुडः सर्पैर्ततो मातरमब्रवीत् . गच्छाम्यमृतमाहर्तुं भक्ष्यमिच्छामि वेदितुम् .. 1..\\ वि समुद्रकुक्षावेकान्ते निषादालयमुत्तमम् . सहस्राणामनेकानां तान्भुक्त्वामृतमानय .. 2..\\ न तु ते ब्राह्मणं हन्तुं कार्या बुद्धिः कदा चन . अवध्यसर्वभूतानां ब्राह्मणो ह्यनलोपमः .. 3..\\ अग्निरर्को विषं शस्त्रं विप्रो भवति कोपितः . भूतानामग्रभुग्विप्रो वर्णश्रेष्ठः पिता गुरुः .. 4..\\ ग यथाहमभिजानीयां ब्राह्मणं लक्षणैः शुभैः . तन्मे कारणतो मातः पृच्छतो वक्तुमर्हसि .. 5..\\ वि यस्ते कण्ठमनुप्राप्तो निगीर्णं बडिशं यथा . दहेदङ्गारवत्पुत्र तं विद्याद्बाह्मणर्षभम् .. 6..\\ सू प्रोवाच चैनं विनता पुत्रहार्दादिदं वचः . जानन्त्यप्यतुलं वीर्यमाशीर्वादसमन्वितम् .. 7..\\ पक्षौ ते मारुतः पातु चन्द्रः पृष्ठं तु पुत्रक . शिरस्तु पातु ते वह्निर्भास्करः सर्वमेव तु .. 8..\\ अहं च ते सदा पुत्र शान्ति स्वस्ति परायणा . अरिष्टं व्रज पन्थानं वत्स कार्यार्थसिद्धये .. 9..\\ ततः स मातुर्वचनं निशम्य वितत्य पक्षौ नभ उत्पपात . ततो निषादान्बलवानुपागमद् बुभुक्षितः काल इवान्तको महान् .. 10..\\ स तान्निषादानुपसंहरंस्तदा रजः समुद्धूय नभःस्पृशं महत् . समुद्रकुक्षौ च विशोषयन्पयः समीपगान्भूमिधरान्विचालयन् .. 11..\\ ततः सचक्रे महदाननं तदा निषादमार्गं प्रतिरुध्य पक्षिराट् . ततो निषादास्त्वरिताः प्रवव्रजुर् यतो मुखं तस्य भुजङ्गभोजितः .. 12..\\ तदाननं विवृतमतिप्रमाणवत् समभ्ययुर्गगनमिवार्दिताः खगाः . सहस्रशः पवनरजोऽभ्रमोहिता

महानिल प्रचलित पादपे वने .. 13..\\ ततः खगो वदनममित्रतापनः समाहरत्परिचपलो महाबलः . निषूदयन्बहुविध मत्स्यभक्षिणो बुभुक्षितो गगनचरेश्वरस्तदा .. 14..\\ \medskip\hrule\medskip\centerline{\Largedvng 25} सू तस्य कण्ठमनुप्राप्तो ब्राह्मणः सह भार्यया . दहन्दीप्त इवाङ्गारस्तमुवाचान्तरिक्षगः .. 1..\\ द्विजोत्तम विनिर्गच्छ तूर्णमास्यादपावृतान् . न हि मे ब्राह्मणो वध्यः पापेष्वपि रतः सदा .. 2..\\ ब्रुवाणमेवं गरुडं ब्राह्मणः समभाषत . निषादी मम भार्येयं निर्गच्छतु मया सह .. 3..\\ g एतामपि निषादीं त्वं परिगृह्याशु निष्पत . तूर्णं सम्भावयात्मानमजीर्णं मम तेजसा .. 4..\\ s ततः स विप्रो निष्क्रान्तो निषादी सहितस्तदा . वर्धयित्वा च गरुडमिष्टं देशं जगाम ह .. 5..\\ सहभार्ये विनिष्क्रान्ते तस्मिन्विप्रे स पक्षिराट् . वितत्य पक्षावाकाशमुत्पपात मनोजवः .. 6..\\ ततोऽपश्यत्स पितरं पृष्ठश्चाख्यातवान्पितुः . अहं हि सर्पैः प्रहितः सोममाहर्तुमुद्यतः . मातुर्दास्य विमोक्षार्थमाहरिष्ये तमद्य वै .. 7..\\ मात्रा चास्मि समादिष्टो निषादान्भक्षयेति वै . न च मे तृप्तिरभवद्भक्षयित्वा सहस्रशः .. 8..\\ तस्माद्भोक्तव्यमपरं भगवन्प्रदिशस्व मे . यद्भुक्त्वामृतमाहर्तुं समर्थः स्यामहं प्रभो .. 9..\\ kazyapa आसीद्विभावसुर्नाम महर्षिः कोपनो भृशम् . भ्राता तस्यानुजश्चासीत्सुप्रतीको महातपाः .. 10..\\ स नेच्छति धनं भ्रात्रा सहैकस्थं महामुनिः . विभागं कीर्तयत्येव सुप्रतीकोऽथ नित्यशः .. 11..\\ अथाब्रवीच्च तं भ्राता सुप्रतीकं विभावसुः . विभागं बहवो मोहात्कर्तुमिच्छन्ति नित्यदा . ततो विभक्ता अन्योन्यं नाद्रियन्तेऽर्थमोहिताः .. 12..\\ ततः स्वार्थपरान्मूढान्पृथग्भूतान्स्वकैर्धनैः . विदित्वा भेदयन्त्येतानमित्रा मित्ररूपिणः .. 13..\\ विदित्वा चापरे भिन्नानन्तरेषु पतन्त्यथ . भिन्नानामतुलो नाशः क्षिप्रमेव प्रवर्तते .. 14..\\ तस्माच्चैव विभागार्थं न प्रशंसन्ति पण्डिताः . गुरु शास्त्रे निबद्धानामन्योन्यमभिशङ्किनाम् .. 15..\\ नियन्तुं न हि शक्यस्त्वं भेदनो धनमिच्छसि . यस्मात्तस्मात्सुप्रतीक हस्तित्वं समवाप्स्यसि .. 16..\\ शप्तस्त्वेवं सुप्रतीको विभावसुमथाब्रवीत् . त्वमप्यन्तर्जलचरः कच्छपः सम्भविष्यसि .. 17..\\ एवमन्योन्यशापात्तौ सुप्रतीक विभावसू . गजकच्छपतां प्राप्तावर्थार्थं मूढचेतसौ .. 18..\\ रोषदोषानुषङ्गेण तिर्यग्योनिगतावपि . परस्परद्वेषरतौ प्रमाण बलदर्पितौ .. 19..\\ सरस्यस्मिन्महाकायौ पूर्ववैरानुसारिणौ . तयोरेकतरः श्रीमान्समुपैति महागजः .. 20..\\ तस्य बृंहित शब्देन कूर्मोऽप्यन्तर्जले शयः .

उत्थितोऽसौ महाकायः कृत्स्नं सङ्क्षोभयन्सरः .. 21..\\ तं दृष्ट्वावेष्टित करः पतत्येष गजो जलम् . दन्तहस्ताग्र लाङ्गूलपादवेगेन वीर्यवान् .. 22..\\ तं विक्षोभयमाणं तु सरो बहु झषाकुलम् . कूर्मोऽप्यभ्युद्यत शिरा युद्धायाभ्येति वीर्यवान् .. 23..\\ षडुच्छ्रितो योजनानि गजस्तद्द्विगुणायतः . कूर्मस्त्रियोजनोत्सेधो दशयोजनमण्डलः .. 24..\\ तावेतौ युद्धसंमत्तौ परस्परजयैषिणौ . उपयुज्याशु कर्मेदं साधयेप्सितमात्मनः .. 25..\\ सू स तच्छ्रुत्वा पितुर्वाक्यं भीमवेगोऽन्तरिक्षगः . नखेन जगमेकेन कूर्ममेकेन चाक्षिपत् .. 26..\\ समुत्पपात चाकाशं तत उच्चैर्विहङ्गमः . सोऽलम्ब तीर्थमासाद्य देव वृक्षानुपागमत् .. 27..\\ ते भीताः समकम्पन्त तस्य पक्षानिलाहताः . न नो भञ्ज्यादिति तदा दिव्याः कनकशाखिनः .. 28..\\ प्रचलाङ्गान्स तान्दृष्ट्वा मनोरथफलाङ्कुरान् . अन्यानतुलरूपाङ्गानुपचक्राम खेचरः .. 29..\\ काञ्चनै राजतैश्चैव फलैर्वैडूर्य शाखिनः . सागराम्बुपरिक्षिप्तान्भ्राजमानान्महाद्रुमान् .. 30..\\ तमुवाच खग श्रेष्ठं तत्र रोहिण पादपः . अतिप्रवृद्धः सुमहानापतन्तं मनोजवम् .. 31..\\ यैषा मम महाशाखा शतयोजनमायता . एतामास्थाय शाखां त्वं खादेमौ गजकच्छपौ .. 32..\\ ततो द्रुमं पतगसहस्रसेवितं महीधर प्रतिमवपुः प्रकम्पयन् . खगोत्तमो द्रुतमभिपत्य वेगवान् बभञ्ज तामविरल पत्रसंवृताम् .. 33..\\ \medskip\hrule\medskip\centerline{\Largedvng 26} s स्पृष्टमात्रा तु पद्भ्यां स गरुडेन बलीयसा . अभज्यत तरोः शाखा भग्नां चैनामधारयत् .. 1..\\ तां भग्नां स महाशाखां स्मयन्समवलोकयन् . अथात्र लम्बतोऽपश्यद्वालखिल्यानधोमुखान् .. 2..\\ स तद्विनाशसन्त्रासादनुपत्य खगाधिपः . शाखामास्येन जग्राह तेषामेवान्ववेक्षया . शनैः पर्यपतत्पक्षी पर्वतान्प्रविशातयन् .. 3..\\ एवं सोऽभ्यपतद्देशान्बहून्सगज कच्छपः . दयार्थं वालखिल्यानां न च स्थानमविन्दत .. 4..\\ स गत्वा पर्वतश्रेष्ठं गन्धमादनमव्ययम् . ददर्श कश्यपं तत्र पितरं तपसि स्थितम् .. 5..\\ ददर्श तं पिता चापि दिव्यरूपं विहङ्गमम् . तेजो वीर्यबलोपेतं मनोमारुतरंहसम् .. 6..\\ शैलशृङ्गप्रतीकाशं ब्रह्मदण्डमिवोद्यतम् . अचिन्त्यमनभिज्ञेयं सर्वभूतभयङ्करम् .. 7..\\ मायावीर्यधरं साक्षादग्निमिद्धमिवोद्यतम् . अप्रधृष्यमजेयं च देवदानवराक्षसैः .. 8..\\ भेत्तारं गिरिशृङ्गाणां नदी जलविशोषणम् . लोकसंलोडनं घोरं कृतान्तसमदर्शनम् .. 9..\\ तमागतमभिप्रेक्ष्य भगवान्कश्यपस्तदा . विदित्वा चास्य सङ्कल्पमिदं वचनमब्रवीत् .. 10..\\ पुत्र मा साहसं कार्षीर्मा सद्यो लप्स्यसे व्यथाम् . मा त्वा दहेयुः सङ्क्रुद्धा वालखिल्या मरीचिपाः .. 11..\\ प्रसादयामास स तान्कश्यपः पुत्रकारणात् . वालखिल्यांस्तपःसिद्धानिदमुद्दिश्य कारणम् .. 12..\\ प्रजाहितार्थमारम्भो गरुडस्य तपोधनाः . चिकीर्षति महत्कर्म तदनुज्ञातुमर्हथ .. 13..\\

एवमुक्ता भगवता मुनयस्ते समभ्ययुः . मुक्त्वा शाखां गिरिं पुण्यं हिमवन्तं तपोऽर्थिनः .. 14..\\ ततस्तेष्वपयातेषु पितरं विनतात्मजः . शाखा व्याक्षिप्तवदनः पर्यपृच्छत कश्यपम् .. 15..\\ भगवन्क्व विमुञ्चामि तरुशाखामिमाम् अहम् . वर्जितं ब्राह्मणैर्देशमाख्यातु भगवान्मम .. 16..\\ ततो निष्पुरुषं शैलं हिमसंरुद्ध कन्दरम् . अगम्यं मनसाप्यन्यैस्तस्याचख्यौ स कश्यपः .. 17..\\ तं पर्वत महाकुक्षिमाविश्य मनसा खगाः . जवेनाभ्यपतत्तार्क्ष्यः सशाखा गजकच्छपः .. 18..\\ न तां वध्रः परिणहेच्छतचर्मा महानणुः . शाखिनो महतीं शाखां यां प्रगृह्य ययौ खगः .. 19..\\ ततः स शतसाहस्रं योजनान्तरमागतः . कालेन नातिमहता गरुडः पततां वरः .. 20..\\ स तं गत्वा क्षणेनैव पर्वतं वचनात्पितुः . अमुञ्चन्महतीं शाखां सस्वनां तत्र खेचरः .. 21..\\ पक्षानिलहतश्चास्य प्राकम्पत स शैलराट् . मुमोच पुष्पवर्षं च समागलित पादपः .. 22..\\ शृङ्गाणि च व्यशीर्यन्त गिरेस्तस्य समन्ततः . मणिकाञ्चनचित्राणि शोभयन्ति महागिरिम् .. 23..\\ शाखिनो बहवश्चापि शाखयाभिहतास्तया . काञ्चनैः कुसुमैर्भान्ति विद्युत्वन्त इवाम्बुदाः .. 24..\\ ते हेमविकचा भूयो युक्ताः पर्वतधातुभिः . व्यराजञ्शाखिनस्तत्र सूर्यांशुप्रतिरञ्जिताः .. 25..\\ ततस्तस्य गिरेः शृङ्गमास्थाय स खगोत्तमः . भक्षयामास गरुडस्तावुभौ गजकच्छपौ .. 26..\\ ततः पर्वतकूटाग्रादुत्पपात मनोजवः . प्रावर्तन्ताथ देवानामुत्पाता भयवेदिनः .. 27..\\ इन्द्रस्य वर्जं दयितं प्रजज्वाल व्यथान्वितम् . सधूमा चापतत्सार्चिर्दिवोल्का नभसश्च्युता .. 28..\\ तथा वसूनां रुद्राणामादित्यानां च सर्वशः . साध्यानां मरुतां चैव ये चान्ये देवता गणाः . स्वं स्वं प्रहरणं तेषां परस्परमुपाद्रवत् .. 29..\\ अभूतपूर्वं सङ्ग्रामे तदा देवासुरेऽपि च . ववुर्वाताः सनिर्घाताः पेतुरुल्काः समन्ततः .. 30..\\ निरभ्रमपि चाकाशं प्रजगर्ज महास्वनम् . देवानामपि यो देवः सोऽप्यवर्षदसृक्तदा .. 31..\\ मम्लुर्माल्यानि देवानां शेमुस्तेजांसि चैव हि . उत्पातमेघा रौद्राश्च ववर्षुः शोणितं बहु . रजांसि मुकुटान्येषामुत्थितानि व्यधर्षयन् .. 32..\\ ततस्त्राससमुद्विग्नः सह देवैः शतक्रतुः . उत्पातान्दारुणान्पश्यन्नित्युवाच बृहस्पतिम् .. 33..\\ किमर्थं भगवन्घोरा महोत्पाताः समुत्थिताः . न च शत्रुं प्रपश्यामि युधि यो नः प्रधर्षयेत् .. 34..\\ ब्र्ह् तवापराधाद्देवेन्द्र प्रमादाच्च शतक्रतो . तपसा वालखिल्यानां भूतमुत्पन्नमद्भुतम् .. 35..\\ कश्यपस्य मुनेः पुत्रो विनतायाश्च खेचरः . हर्तुं सोममनुप्राप्तो बलवान्कामरूपवान् .. 36..\\ समर्थो बलिनां श्रेष्ठो हर्तुं सोमं विहङ्गमः . सर्वं सम्भावयाम्यस्मिन्नसाध्यमपि साधयेत् .. 37..\\ s श्रुत्वैतद्वचनं शक्रः प्रोवाचामृत रक्षिणः . महावीर्यबलः पक्षी हर्तुं सोममिहोद्यतः .. 38..\\ युष्मान्सम्बोधयाम्येष यथा स न हरेद्बलात् . अतुलं हि बलं तस्य बृहस्पतिरुवाच मे .. 39..\\

तच्छ्रुत्वा विबुधा वाक्यं विस्मिता यत्नमास्थिताः . परिवार्यामृतं तस्थुर्वज्री चेन्द्रः शतक्रतुः .. 40..\\ धारयन्तो महार्हाणि कवचानि मनस्विनः . काञ्चनानि विचित्राणि वैडूर्य विकृतानि च .. 41..\\ विविधानि च शस्त्राणि घोररूपाण्यनेकशः . शिततीक्ष्णाग्र धाराणि समुद्यम्य सहस्रशः .. 42..\\ सविस्फुलिङ्गज्वालानि सधूमानि च सर्वशः . चक्राणि परिघांश्चैव त्रिशूलानि परश्वधान् .. 43..\\ शक्तीश्च विविधास्तीक्ष्णाः करवालांश्च निर्मलान् . स्वदेहरूपाण्यादाय गदाश्चोग्रप्रदर्शनाः .. 44..\\ तैः शस्त्रैर्भानुमद्भिस्ते दिव्याभरणभूषिताः . भानुमन्तः सुरगणास्तस्थुर्विगतकल्मषाः .. 45..\\ अनुपम बलवीर्यतेजसो धृतमनसः परिरक्षणेऽमृतस्य . असुरपुरविदारणाः सुरा ज्वलनसमिद्ध वपुः प्रकाशिनः .. 46..\\ इति समरवरं सुरास्थितं परिघसहस्रशतैः समाकुलम् . विगलितमिव चाम्बरान्तरे तपन मरीचिविभासितं बभौ .. 47..\\ \medskip\hrule\medskip\centerline{\Largedvng 27} z कोऽपराधो महेन्द्रस्य कः प्रमादश्च सूतज . तपसा वालखिल्यानां सम्भूतो गरुडः कथम् .. 1..\\ कश्यपस्य द्विजातेश्च कथं वै पक्षिराट्सुतः . अधृष्यः सर्वभूतानामवध्यश्चाभवत्कथम् .. 2..\\ कथं च कामचारी स कामवीर्यश्च खेचरः . एतदिच्छाम्यहं श्रोतुं पुराणे यदि पठ्यते .. 3..\\ s विषयोऽयं पुराणस्य यन्मां त्वं परिपृच्छसि . शृणु मे वदतः सर्वमेतत्सङ्क्षेपतो द्विज .. 4..\\ यजतः पुत्र कामस्य कश्यपस्य प्रजापतेः . साहाय्यमृषयो देवा गन्धर्वाश्च ददुः किल .. 5..\\ तत्रेध्मानयने शक्रो नियुक्तः कश्यपेन ह . मुनयो वालखिल्याश्च ये चान्ये देवता गणाः .. 6..\\ शक्रस्तु वीर्यसदृशमिध्म भारं गिरिप्रभम् . समुद्यम्यानयामास नातिकृच्छ्रादिव प्रभुः .. 7..\\ अथापश्यदृषीन्ह्रस्वानङ्गुष्ठोदर पर्वणः . पलाशवृन्तिकामेकां सहितान्वहतः पथि .. 8..\\ प्रलीनान्स्वेष्विवाङ्गेषु निराहारांस्तपोधनान् . क्लिश्यमानान्मन्दबलान्गोष्पदे सम्प्लुतोदके .. 9..\\ तांश्च सर्वान्स्मयाविष्टो वीर्योन्मत्तः पुरन्दरः . अवहस्यात्यगाच्छीघ्रं लङ्घयित्वावमन्य च .. 10..\\ तेऽथ रोषसमाविष्टाः सुभृशं जातमन्यवः . आरेभिरे महत्कर्म तदा शक्र भयङ्करम् .. 11..\\ जुहुवुस्ते सुतपसो विधिवज्जातवेदसम् . मन्त्रैरुच्चावचैर्विप्रा येन कामेन तच्छृणु .. 12..\\ कामवीर्यः कामगमो देवराजभयप्रदः . इन्द्रोऽन्यः सर्वदेवानां भवेदिति यतव्रताः .. 13..\\ इन्द्राच्छतगुणः शौर्ये वीर्ये चैव मनोजवः . तपसो नः फलेनाद्य दारुणः सम्भवत्विति .. 14..\\ तद्बुद्ध्वा भृशसन्तप्तो देवराजः शतक्रतुः . जगाम शरणं तत्र कश्यपं संशितव्रतम् .. 15..\\ तच्छ्रुत्वा देवराजस्य कश्यपोऽथ प्रजापतिः . वालखिल्यानुपागम्य कर्मसिद्धिमपृच्छत .. 16..\\ एवमस्त्विति तं चापि प्रत्यूचुः सत्यवादिनः . तान्कश्यप उवाचेदं सान्त्वपूर्वं प्रजापतिः .. 17..\\

अयमिन्द्रस्त्रिभुवने नियोगाद्ब्रह्मणः कृतः . इन्द्रार्थं च भवन्तोऽपि यत्नवन्तस्तपोधनाः .. 18..\\ न मिथ्या ब्रह्मणो वाक्यं कर्तुमर्हथ सत्तमाः . भवतां च न मिथ्यायं सङ्कल्पो मे चिकीर्षितः .. 19..\\ भवत्वेष पतत्रीणामिन्द्रोऽतिबलसत्त्ववान् . प्रसादः क्रियतां चैव देवराजस्य याचतः .. 20..\\ एवमुक्ताः कश्यपेन वालखिल्यास्तपोधनाः . प्रत्यूचुरभिसम्पूज्य मुनिश्रेष्ठं प्रजापतिम् .. 21..\\ इन्द्रार्थोऽयं समारम्भः सर्वेषां नः प्रजापते . अपत्यार्थं समारम्भो भवतश्चायमीप्सितः .. 22..\\ तदिदं सफलं कर्म त्वया वै प्रतिगृह्यताम् . तथा चैव विधत्स्वात्र यथा श्रेयोऽनुपश्यसि .. 23..\\ एतस्मिन्नेव काले तु देवी दाक्षायणी शुभा . विनता नाम कल्याणी पुत्र कामा यशस्विनी .. 24..\\ तपस्तप्त्वा व्रतपरा स्नाता पुंसवने शुचिः . उपचक्राम भर्तारं तामुवाचाथ कश्यपः .. 25..\\ आरम्भः सफलो देवि भवितायं तवेप्सितः . जनयिष्यसि पुत्रौ द्वौ वीरौ त्रिभुवनेश्वरौ .. 26..\\ तपसा वालखिल्यानां मम सङ्कल्पजौ तथा . भविष्यतो महाभागौ पुत्रौ ते लोकपूजितौ .. 27..\\ उवाच चैनां भगवान्मारीचः पुनरेव ह . धार्यतामप्रमादेन गर्भोऽयं सुमहोदयः .. 28..\\ एकः सर्वपतत्रीणामिन्द्रत्वं कारयिष्यति . लोकसम्भावितो वीरः कामवीर्यो विहङ्गमः .. 29..\\ शतक्रतुमथोवाच प्रीयमाणः प्रजापतिः . त्वत्सहायौ खगावेतौ भ्रातरौ ते भविष्यतः .. 30..\\ नैताभ्यां भविता दोषः सकाशात्ते पुरन्दर . व्येतु ते शक्र सन्तापस्त्वमेवेन्द्रो भविष्यसि .. 31..\\ न चाप्येवं त्वया भूयः क्षेप्तया ब्रह्मवादिनः . न चावमान्या दर्पात्ते वाग्विषा भृशकोपनाः .. 32..\\ एवमुक्तो जगामेन्द्रो निर्विशङ्कस्त्रिविष्टपम् . विनता चापि सिद्धार्था बभूव मुदिता तदा .. 33..\\ जनयामास पुत्रौ द्वावरुणं गरुडं तथा . अरुणस्तयोस्तु विकल आदित्यस्य पुरःसरः .. 34..\\ पतत्रीणां तु गरुड इन्द्रत्वेनाभ्यषिच्यत . तस्यैतत्कर्म सुमहच्छ्रूयतां भृगुनन्दन .. 35..\\ \medskip\hrule\medskip\centerline{\Largedvng 28} s ततस्तमिन्द्विजश्रेष्ठ समुदीर्णे तथाविधे . गरुत्मान्पक्षिराट्तूर्णं सम्प्राप्तो विबुधान्प्रति .. 1..\\ तं दृष्ट्वातिबलं चैव प्राकम्पन्त समन्ततः . परस्परं च प्रत्यघ्नन्सर्वप्रहरणान्यपि .. 2..\\ तत्र चासीदमेयात्मा विद्युदग्निसमप्रभः . भौवनः सुमहावीर्यः सोमस्य परिरक्षिता .. 3..\\ स तेन पतगेन्द्रेण पक्षतुण्ड नखैः क्षतः . मुहूर्तमतुलं युद्धं कृत्वा विनिहतो युधि .. 4..\\ रजश्चोद्धूय सुमहत्पक्षवातेन खेचरः . कृत्वा लोकान्निरालोकांस्तेन देवानवाकिरत् .. 5..\\ तेनावकीर्णा रजसा देवा मोहमुपागमन् . न चैनं ददृशुश्छन्ना रजसामृत रक्षिणः .. 6..\\ एवं संलोडयामास गरुडस्त्रिदिवालयम् . पक्षतुण्ड प्रहारैश्च देवान्स विददार ह .. 7..\\ ततो देवः सहस्राक्षस्तूर्णं वायुमचोदयत् . विक्षिपेमां रजो वृष्टिं तवैतत्कर्म मारुत .. 8..\\ अथ वायुरपोवाह तद्रजस्तरसा बली . ततो वितिमिरे जाते देवाः शकुनिमार्दयन् .. 9..\\ ननाद चोच्चैर्बलवान्महामेघरवः खगः . वध्यमानः सुरगणैः सर्वभूतानि भीषयन् . उत्पपात महावीर्यः पक्षिराट्परवीरहा .. 10..\\

तमुत्पत्यान्तरिक्षस्थं देवानाम् उपरि स्थितम् . वर्मिणो विबुधाः सर्वे नानाशस्त्रैरवाकिरन् .. 11..\\ पट्टिशैः परिघैः शूलैर्गदाभिश्च सवासवाः . क्षुरान्तैर्ज्वलितैश्चापि चक्रैरादित्यरूपिभिः .. 12..\\ नानाशस्त्रविसर्गैश्च वध्यमानः समन्ततः . कुर्वन्सुतुमुलं युद्धं पक्षिरां न व्यकम्पत .. 13..\\ विनर्दन्निव चाकाशे वैनतेयः प्रतापवान् . पक्षाभ्यामुरसा चैव समन्ताद्व्याक्षिपत्सुरान् .. 14..\\ ते विक्षिप्तास्ततो देवाः प्रजग्मुर्गरुडार्दिताः . नखतुण्ड क्षताश्चैव सुस्रुवुः शोणितं बहु .. 15..\\ साध्याः प्राचीं सगन्धर्वा वसवो दक्षिणां दिशम् . प्रजग्मुः सहिता रुद्रैः पतगेन्द्र प्रधर्षिताः .. 16..\\ दिशं प्रतीचीमादित्या नासत्या उत्तरां दिशम् . मुहुर्मुहुः प्रेक्षमाणा युध्यमाना महौजसम् .. 17..\\ अश्वक्रन्देन वीरेण रेणुकेन च पक्षिणा . क्रथनेन च शूरेण तपनेन च खेचरः .. 18..\\ उलूकश्वसनाभ्यां च निमेषेण च पक्षिणा . प्ररुजेन च संयुद्धं चकार प्रलिहेन च .. 19..\\ तान्पक्षनखतुण्डाग्रैरभिनद्विनतासुतः . युगान्तकाले सङ्क्रुद्धः पिनाकीव महाबलः .. 20..\\ महावीर्या महोत्साहास्तेन ते बहुधा क्षताः . रेजुरभ्रघनप्रख्या रुधिरौघप्रवर्षिणः .. 21..\\ तान्कृत्वा पतगश्रेष्ठः सर्वानुत्क्रान्त जीवितान् . अतिक्रान्तोऽमृतस्यार्थे सर्वतोऽग्निमपश्यत .. 22..\\ आवृण्वानं महाज्वालमर्चिर्भिः सर्वतोऽम्बरम् . दहन्तमिव तीक्ष्णांशुं घोरं वायुसमीरितम् .. 23..\\ ततो नवत्या नवतीर्मुखानां कृत्वा तरस्वी गरुडो महात्मा . नदीः समापीय मुखैस्ततस्तैः सुशीघ्रमागम्य पुनर्जवेन .. 24..\\ ज्वलन्तमग्निं तममित्रतापनः समास्तरत्पत्ररथो नदीभिः . ततः प्रचक्रे वपुरन्यदल्पं प्रवेष्टु कामोऽग्निमभिप्रशाम्य .. 25..\\ \medskip\hrule\medskip\centerline{\Largedvng 29} s जाम्बूनदमयो भूत्वा मरीचिविकचोज्ज्वलः . प्रविवेश बलात्पक्षी वारिवेग इवार्णवम् .. 1..\\ सचक्रं क्षुर पर्यन्तमपश्यदमृतान्तिके . परिभ्रमन्तमनिशं तीक्ष्णधारमयस्मयम् .. 2..\\ ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम् . घोररूपं तदत्यर्थं यन्त्रं देवैः सुनिर्मितम् .. 3..\\ तस्यान्तरं स दृष्ट्वैव पर्यवर्तत खेचरः . अरान्तरेणाभ्यपतत्सङ्क्षिप्याङ्गं क्षणेन ह .. 4..\\ अधश्चक्रस्य चैवात्र दीप्तानलसमद्युती . विद्युज्जिह्वौ महाघोरौ दीप्तास्यौ दीप्तलोचनौ .. 5..\\ चक्षुर्विषौ महावीर्यौ नित्यक्रुद्धौ तरस्विनौ . रक्षार्थमेवामृतस्य ददर्श भुजगोत्तमौ .. 6..\\ सदा संरब्ध नयनौ सदा चानिमिषेक्षणौ . तयोरेकोऽपि यं पश्येत्स तूर्णं भस्मसाद्भवेत् .. 7..\\ तयोश्चक्षूंषि रजसा सुपर्णस्तूर्णमावृणोत् . अदृष्टरूपस्तौ चापि सर्वतः पर्यकालयत् .. 8..\\ तयोरङ्गे समाक्रम्य वैनतेयोऽन्तरिक्षगः . आछिनत्तरसा मध्ये सोममभ्यद्रवत्ततः .. 9..\\ समुत्पाट्यामृतं तत्तु वैनतेयस्ततो बली . उत्पपात जवेनैव यन्त्रमुन्मथ्य वीर्यवान् .. 10..\\ अपीत्वैवामृतं पक्षी परिगृह्याशु वीर्यवान् . अगच्छदपरिश्रान्त आवार्यार्क प्रभां खगः .. 11..\\ विष्णुना तु तदाकाशे वैनतेयः समेयिवान् .

तस्य नारायणस्तुष्टस्तेनालौल्येन कर्मणा .. 12..\\ तमुवाचाव्ययो देवो वरदोऽस्मीति खेचरम् . स वव्रे तव तिष्ठेयमुपरीत्यन्तरिक्षगः .. 13..\\ उवाच चैनं भूयोऽपि नारायणमिदं वचः . अजरश्चामरश्च स्याममृतेन विनाप्यहम् .. 14..\\ प्रतिगृह्य वरौ तौ च गरुडो विष्णुमब्रवीत् . भवतेऽपि वरं दद्मि वृणीतां भगवानपि .. 15..\\ तं वव्रे वाहनं कृष्णो गरुत्मन्तं महाबलम् . ध्वजं च चक्रे भगवानुपरि स्थास्यसीति तम् .. 16..\\ अनुपत्य खगं त्विन्द्रो वज्रेणाङ्गेऽभ्यताडयत् . विहङ्गमं सुरामित्रं हरन्तममृतं बलात् .. 17..\\ तमुवाचेन्द्रमाक्रन्दे गरुडः पततां वरः . प्रहसञ्श्लक्ष्णया वाचा तथा वज्रसमाहतः .. 18..\\ ऋषेर्मानं करिष्यामि वज्रं यस्यास्थि सम्भवम् . वज्रस्य च करिष्यामि तव चैव शतक्रतो .. 19..\\ एष पत्रं त्यजाम्येकं यस्यान्तं नोपलप्स्यसे . न हि वज्रनिपातेन रुजा मेऽस्ति कदा चन .. 20..\\ तत्र तं सर्वभूतानि विस्मितान्यब्रुवंस्तदा . सुरूपं पत्रमालक्ष्य सुपर्णोऽयं भवत्विति .. 21..\\ दृष्ट्वा तदद्भुतं चापि सहस्राक्षः पुरन्दरः . खगो महदिदं भूतमिति मत्वाभ्यभाषत .. 22..\\ बलं विज्ञातुमिच्छामि यत्ते परमनुत्तमम् . सख्यं चानन्तमिच्छामि त्वया सह खगोत्तम .. 23..\\ \medskip\hrule\medskip\centerline{\Largedvng 30} g सख्यं मेऽस्तु त्वया देव यथेच्छसि पुरन्दर . बलं तु मम जानीहि महच्चासह्यमेव च .. 1..\\ कामं नैतत्प्रशंसन्ति सन्तः स्वबलसंस्तवम् . गुणसङ्कीर्तनं चापि स्वयमेव शतक्रतो .. 2..\\ सखेति कृत्वा तु सखे पृष्टो वक्ष्याम्यहं त्वया . न ह्यात्मस्तव संयुक्तं वक्तव्यमनिमित्ततः .. 3..\\ सपर्वतवनामुर्वीं ससागरवनामिमाम् . पक्षनाड्यैकया शक्र त्वां चैवात्रावलम्बिनम् .. 4..\\ सर्वान्सम्पिण्डितान्वापि लोकान्सस्थाणु जङ्गमान् . वहेयमपरिश्रान्तो विद्धीदं मे महद्बलम् .. 5..\\ सूत इत्युक्तवचनं वीरं किरीटी श्रीमतां वरः . आह शौनक देवेन्द्रः सर्वभूतहितः प्रभुः .. 6..\\ प्रतिगृह्यतामिदानीं मे सख्यमानन्त्यमुत्तमम् . न कार्यं तव सोमेन मम सोमः प्रदीयताम् . अस्मांस्ते हि प्रबाधेयुर्येभ्यो दद्याद्भवानिमम् .. 7..\\ g किं चित्कारणमुद्दिश्य सोमोऽयं नीयते मया . न दास्यामि समादातुं सोमं कस्मै चिदप्यहम् .. 8..\\ यत्रेमं तु सहस्राक्ष निक्षिपेयमहं स्वयम् . त्वमादाय ततस्तूर्णं हरेथास्त्रिदशेश्वर .. 9..\\ z वाक्येनानेन तुष्टोऽहं यत्त्वयोक्तमिहाण्डज . यदिच्छसि वरं मत्तस्तद्गृहाण खगोत्तम .. 10..\\ s इत्युक्तः प्रत्युवाचेदं कद्रू पुत्राननुस्मरन् .

स्मृत्वा चैवोपधि कृतं मातुर्दास्य निमित्ततः .. 11..\\ ईशोऽहमपि सर्वस्य करिष्यामि तु तेऽर्थिताम् . भवेयुर्भुजगाः शक्र मम भक्ष्या महाबलाः .. 12..\\ तथेत्युक्त्वान्वगच्छत्तं ततो दानव सूदनः . हरिष्यामि विनिक्षिप्तं सोममित्यनुभाष्य तम् .. 13..\\ आजगाम ततस्तूर्णं सुपर्णो मातुरन्तिकम् . अथ सर्पानुवाचेदं सर्वान्परमहृष्टवत् .. 14..\\ इदमानीतममृतं निक्षेप्स्यामि कुशेषु वः . स्नाता मङ्गलसंयुक्तास्ततः प्राश्नीत पन्नगाः .. 15..\\ अदासी चैव मातेयमद्य प्रभृति चास्तु मे . यथोक्तं भवतामेतद्वचो मे प्रतिपादितम् .. 16..\\ ततः स्नातुं गताः सर्पाः प्रत्युक्त्वा तं तथेत्युत . शक्रोऽप्यमृतमाक्षिप्य जगाम त्रिदिवं पुनः .. 17..\\ अथागतास्तमुद्देशं सर्पाः सोमार्थिनस्तदा . स्नाताश्च कृतजप्याश्च प्रहृष्टाः कृतमङ्गलाः .. 18..\\ तद्विज्ञाय हृतं सर्पाः प्रतिमाया कृतं च तत् . सोमस्थानमिदं चेति दर्भांस्ते लिलिहुस्तदा .. 19..\\ ततो द्वैधी कृता जिह्वा सर्पाणां तेन कर्मणा . अभवंश्चामृतस्पर्शाद्धर्भास्तेऽथ पवित्रिणः .. 20..\\ ततः सुपर्णः परमप्रहृष्टवान् विहृत्य मात्रा सह तत्र कानने . भुजङ्गभक्षः परमार्चितः खगैर् अहीन कीर्तिर्विनताम् अनन्दयत् .. 21..\\ इमां कथां यः शृणुयान्नरः सदा पठेत वा द्विज जनमुख्यसंसदि . असंशयं त्रिदिवमियात्स पुण्यभान् महात्मनः पतगपतेः प्रकीर्तनात् .. 22..\\ \medskip\hrule\medskip\centerline{\Largedvng 31} z भुजङ्गमानां शापस्य मात्रा चैव सुतेन च . विनतायास्त्वया प्रोक्तं कारणं सूतनन्दन .. 1..\\ वरप्रदानं भर्त्रा च क्रद्रू विनतयोस्तथा . नामनी चैव ते प्रोक्ते पक्षिणोर्वैनतेययोः .. 2..\\ पन्नगानां तु नामानि न कीर्तयसि सूतज . प्राधान्येनापि नामानि श्रोतुमिच्छामहे वयम् .. 3..\\ s बहुत्वान्नामधेयानि भुजगानां तपोधन . न कीर्तयिष्ये सर्वेषां प्राधान्येन तु मे शृणु .. 4..\\ शेषः प्रथमतो जातो वासुकिस्तदनन्तरम् . ऐरावतस्तक्षकश्च कर्कोटक धनञ्जयौ .. 5..\\ कालियो मणिनागश्च नागश्चापूरणस्तथा . नागस्तथा पिञ्जरक एला पत्रोऽथ वामनः .. 6..\\ नीलानीलौ तथा नागौ कल्माषशबलौ तथा . आर्यकश्चादिकश्चैव नागश्च शल पोतकः .. 7..\\ सुमनोमुखो दधिमुखस्तथा विमलपिण्डकः . आप्तः कोटनकश्चैव शङ्खो वालशिखस्तथा .. 8..\\ निष्ठ्यूनको हेमगुहो नहुषः पिङ्गलस्तथा . बाह्यकर्णो हस्तिपदस्तथा मुद्गरपिण्डकः .. 9..\\ कम्बलाश्वतरौ चापि नागः कालीयकस्तथा . वृत्तसंवर्तकौ नागौ द्वौ च पद्माविति श्रुतौ .. 10..\\ नागः शङ्खनकश्चैव तथा च स्फण्डकोऽपरः . क्षेमकश्च महानागो नागः पिण्डारकस्तथा .. 11..\\ करवीरः पुष्पदंष्ट्र एळको बिल्वपाण्डुकः . मूषकादः शङ्खशिराः पूर्णदंष्ट्रो हरिद्रकः .. 12..\\ अपराजितो ज्योतिकश्च पन्नगः श्रीवहस्तथा . कौरव्यो धृतराष्ट्रश्च पुष्करः शल्यकस्तथा .. 13..\\ विरजाश्च सुबाहुश्च शालिपिण्डश्च वीर्यवान् .

हस्तिभद्रः पिठरको मुखरः कोण वासनः .. 14..\\ कुञ्जरः कुररश्चैव तथा नागः प्रभा करः . कुमुदः कुमुदाक्षश्च तित्तिरिर्हलिकस्तथा . कर्कराकर्करौ चोभौ कुण्डोदर महोदरौ .. 15..\\ एते प्राधान्यतो नागाः कीर्तिता द्विजसत्तम . बहुत्वान्नामधेयानामितरे न प्रकीर्तिताः .. 16..\\ एतेषां प्रसवो यश्च प्रसवस्य च सन्ततिः . असङ्ख्येयेति मत्वा तान्न ब्रवीमि द्विजोत्तम .. 17..\\ बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च . अशक्यान्येव सङ्ख्यातुं भुजगानां तपोधन .. 18..\\ \medskip\hrule\medskip\centerline{\Largedvng 32} z जाता वै भुजगास्तात वीर्यवन्तो दुरासदाः . शापं तं त्वथ विज्ञाय कृतवन्तो नु किं परम् .. 1..\\ s तेषां तु भगवाञ्शेषस्त्यक्त्वा कद्रूं महायशाः . तपो विपुलमातस्थे वायुभक्षो यतव्रतः .. 2..\\ गन्धमादनमासाद्य बदर्यां च तपो रतः . गोकर्णे पुष्करारण्ये तथा हिमवतस्तटे .. 3..\\ तेषु तेषु च पुण्येषु तीर्थेष्वायतनेषु च . एकान्तशीली नियतः सततं विजितेन्द्रियः .. 4..\\ तप्यमानं तपो घोरं तं ददर्श पितामहः . परिशुष्कमांसत्वक्स्नायुं जटाचीरधरं प्रभुम् .. 5..\\ तमब्रवीत्सत्यधृतिं तप्यमानं पितामहः . किमिदं कुरुषे शेषप्रजानां स्वस्ति वै कुरु .. 6..\\ त्वं हि तीव्रेण तपसा प्रजास्तापयसेऽनघ . ब्रूहि कामं च मे शेषयत्ते हृदि चिरं स्थितम् .. 7..\\ zesa सोदर्या मम सर्वे हि भ्रातरो मन्दचेतसः . सह तैर्नोत्सहे वस्तुं तद्भवाननुमन्यताम् .. 8..\\ अभ्यसूयन्ति सततं परस्परममित्रवत् . ततोऽहं तप आतिष्ठे नैतान्पश्येयमित्युत .. 9..\\ न मर्षयन्ति सततं विनतां ससुतां च ते . अस्माकं चापरो भ्राता वैनतेयः पितामह .. 10..\\ तं च द्विषन्ति तेऽत्यर्थं स चापि सुमहाबलः . वरप्रदानात्स पितुः कश्यपस्य महात्मनः .. 11..\\ सोऽहं तपः समास्थाय मोक्ष्यामीदं कलेवरम् . कथं मे प्रेत्य भावेऽपि न तैः स्यात्सह सङ्गमः .. 12..\\ ब्रह्मा जानामि शेषसर्वेषां भ्रातॄणां ते विचेष्टितम् . मातुश्चाप्यपराधाद्वै भ्रातॄणां ते महद्भयम् .. 13..\\ कृतोऽत्र परिहारश्च पूर्वमेव भुजङ्गम . भ्रातॄणां तव सर्वेषां न शोकं कर्तुमर्हसि .. 14..\\ वृणीष्व च वरं मत्तः शेषयत्तेऽभिकाङ्क्षितम् . दित्सामि हि वरं तेऽद्य प्रीतिर्मे परमा त्वयि .. 15..\\ दिष्ट्या च बुद्धिर्धर्मे ते निविष्टा पन्नगोत्तम . अतो भूयश्च ते बुद्धिर्धर्मे भवतु सुस्थिरा .. 16..\\ zesa एष एव वरो मेऽद्य काङ्क्षितः प्रपितामह . धर्मे मे रमतां बुद्धिः शमे तपसि चेश्वर .. 17..\\

br प्रीतोऽस्म्यनेन ते शेषदमेन प्रशमेन च . त्वया त्विदं वचः कार्यं मन्नियोगात्प्रजाहितम् .. 18..\\ इमां महीं शैलवनोपपन्नां ससागरां साकर पत्तनां च . त्वं शेषसम्यक्चलितां यथावत् सङ्गृह्य तिष्ठस्व यथाचला स्यात् .. 19..\\ zesa यथाह देवो वरदः प्रजापतिर् महीपतिर्भूतपतिर्जगत्पतिः . तथा महीं धारयितास्मि निश्चलां प्रयच्छ तां मे शिरसि प्रजापते .. 20..\\ ब्र् अधो महीं गच्छ भुजङ्गमोत्तम स्वयं तवैषा विवरं प्रदास्यति . इमां धरां धारयता त्वया हि मे महत्प्रियं शेषकृतं भविष्यति .. 21..\\ s तथेति कृत्वा विवरं प्रविश्य स प्रभुर्भुवो भुजग वराग्रजः स्थितः . बिभर्ति देवीं शिरसा महीमिमां समुद्रनेमिं परिगृह्य सर्वतः .. 22..\\ ब्र् शेषोऽसि नागोत्तम धर्मदेवो महीमिमां धारयसे यदेकः . अनन्त भोगः परिगृह्य सर्वां यथाहमेवं बलभिद्यथा वा .. 23..\\ s अधो भूमेर्वसत्येवं नागोऽनन्तः प्रतापवान् . धारयन्वसुधामेकः शासनाद्ब्रह्मणो विभुः .. 24..\\ सुपर्णं च सखायं वै भगवानमरोत्तमः . प्रादादनन्ताय तदा वैनतेयं पितामहः .. 25..\\ \medskip\hrule\medskip\centerline{\Largedvng 33} s मातुः सकाशात्तं शापं श्रुत्वा पन्नगसत्तमः . वासुकिश्चिन्तयामास शापोऽयं न भवेत्कथम् .. 1..\\ ततः स मन्त्रयामास भ्रातृभिः सह सर्वशः . ऐरावतप्रभृतिभिर्ये स्म धर्मपरायणाः .. 2..\\ वा अयं शापो यथोद्धिष्टो विदितं वस्तथानघाः . तस्य शापस्य मोक्षार्थं मन्त्रयित्वा यतामहे .. 3..\\ सर्वेषामेव शापानां प्रतिघातो हि विद्यते . न तु मात्राभिशप्तानां मोक्षो विद्येत पन्नगाः .. 4..\\ अव्ययस्याप्रमेयस्य सत्यस्य च तथाग्रतः . शप्ता इत्येव मे श्रुत्वा जायते हृदि वेपथुः .. 5..\\ नूनं सर्वविनाशोऽयमस्माकं समुदाहृतः .

न ह्येनां सोऽव्ययो देवः शपन्तीं प्रत्यषेधयत् .. 6..\\ तस्मात्संमन्त्रयामोऽत्र भुजगानामनामयम् . यथा भवेत सर्वेषां मा नः कालोऽत्यगादयम् .. 7..\\ अपि मन्त्रयमाणा हि हेतुं पश्याम मोक्षणे . यथा नष्टं पुरा देवा गूढमग्निं गुहा गतम् .. 8..\\ यथा स यज्ञो न भवेद्यथा वापि पराभवेत् . जनमेजयस्य सर्पाणां विनाशकरणाय हि .. 9..\\ s तथेत्युक्त्वा तु ते सर्वे काद्रवेयाः समागताः . समयं चक्रिरे तत्र मन्त्रबुद्धिविशारदाः .. 10..\\ एके तत्राब्रुवन्नागा वयं भूत्वा द्विजर्षभाः . जनमेजयं तं भिक्षामो यज्ञस्ते न भवेदिति .. 11..\\ अपरे त्वब्रुवन्नागास्तत्र पण्डितमानिनः . मन्त्रिणोऽस्य वयं सर्वे भविष्यामः सुसंमताः .. 12..\\ स नः प्रक्ष्यति सर्वेषु कार्येष्वर्थविनिश्चयम् . तत्र बुद्धिं प्रवक्ष्यामो यथा यज्ञो निवर्तते .. 13..\\ स नो बहुमतान्राजा बुद्ध्वा बुद्धिमतां वरः . यज्ञार्थं प्रक्ष्यति व्यक्तं नेति वक्ष्यामहे वयम् .. 14..\\ दर्शयन्तो बहून्दोषान्प्रेत्य चेह च दारुणान् . हेतुभिः कारणैश्चैव यथा यज्ञो भवेन्न सः .. 15..\\ अथ वा य उपाध्यायः क्रतौ तस्मिन्भविष्यति . सर्पसत्र विधानज्ञो राजकार्यहिते रतः .. 16..\\ तं गत्वा दशतां कश्चिद्भुजगः स मरिष्यति . तस्मिन्हते यज्ञकरे क्रतुः स न भविष्यति .. 17..\\ ये चान्ये सर्पसत्रज्ञा भविष्यन्त्यस्य ऋत्विजः . तांश्च सर्वान्दशिष्यामः कृतमेवं भविष्यति .. 18..\\ तत्रापरेऽमन्त्रयन्त धर्मात्मानो भुजङ्गमाः . अबुद्धिरेषा युष्माकं ब्रह्महत्या न शोभना .. 19..\\ सम्यक्सद्धर्ममूला हि व्यसने शान्तिरुत्तमा . अधर्मोत्तरता नाम कृत्स्नं व्यापादयेज्जगत् .. 20..\\ अपरे त्वब्रुवन्नागाः समिद्धं जातवेदसम् . वर्षैर्निर्वापयिष्यामो मेघा भूत्वा सविद्युतः .. 21..\\ स्रुग्भाण्डं निशि गत्वा वा अपरे भुजगोत्तमाः . प्रमत्तानां हरन्त्वाशु विघ्न एवं भविष्यति .. 22..\\ यज्ञे वा भुजगास्तस्मिञ्शतशोऽथ सहस्रशः . जनं दशन्तु वै सर्वमेवं त्रासो भविष्यति .. 23..\\ अथ वा संस्कृतं भोज्यं दूषयन्तु भुजङ्गमाः . स्वेन मूत्र पुरीषेण सर्वभोज्य विनाशिना .. 24..\\ अपरे त्वब्रुवंस्तत्र ऋत्विजोऽस्य भवामहे . यज्ञविघ्नं करिष्यामो दीयतां दक्षिणा इति . वश्यतां च गतोऽसौ नः करिष्यति यथेप्षितम् .. 25..\\ अपरे त्वब्रुवंस्तत्र जले प्रक्रीडितं नृपम् . गृहमानीय बध्नीमः क्रतुरेवं भवेन्न सः .. 26..\\ अपरे त्वब्रुवंस्तत्र नागाः सुकृतकारिणः . दशामैनं प्रगृह्याशु कृतमेवं भविष्यति . छिन्नं मूलमनर्थानां मृते तस्मिन्भविष्यति .. 27..\\ एषा वै नैष्ठिकी बुद्धिः सर्वेषामेव संमता . यथा वा मन्यसे राजंस्तत्क्षिप्रं संविधीयताम् .. 28..\\ इत्युक्त्वा समुदैक्षन्त वासुकिं पन्नगेश्वरम् . वासुकिश्चापि सञ्चिन्त्य तानुवाच भुजङ्गमान् .. 29..\\ नैषा वो नैष्ठिकी बुद्धिर्मता कर्तुं भुजङ्गमाः . सर्वेषामेव मे बुद्धिः पन्नगानां न रोचते .. 30..\\ किं त्वत्र संविधातव्यं भवतां यद्भवेद्धितम् . अनेनाहं भृशं तप्ये गुणदोषौ मदाश्रयौ .. 31..\\ \medskip\hrule\medskip\centerline{\Largedvng 34} s श्रुत्वा तु वचनं तेषां सर्वेषाम् इति चेति च .

वासुकेश्च वचः श्रुत्वा एलापत्रोऽब्रवीदिदम् .. 1..\\ न स यज्ञो न भविता न स राजा तथाविधः . जनमेजयः पाण्डवेयो यतोऽस्माकं महाभयम् .. 2..\\ दैवेनोपहतो राजन्यो भवेदिह पूरुषः . स दैवमेवाश्रयते नान्यत्तत्र परायणम् .. 3..\\ तदिदं दैवमस्माकं भयं पन्नगसत्तमाः . दैवमेवाश्रयामोऽत्र शृणुध्वं च वचो मम .. 4..\\ अहं शापे समुत्सृष्टे समश्रौषं वचस्तदा . मातुरुत्सङ्गमारूढो भयात्पन्नगसत्तमाः .. 5..\\ देवानां पन्नगश्रेष्ठास्तीक्ष्णास्तीक्ष्णा इति प्रभो . पितामहमुपागम्य दुःखार्तानां महाद्युते .. 6..\\ देवाः का हि लब्ध्वा प्रियान्पुत्राञ्शपेदेवं पितामह . ऋते कद्रूं तीक्ष्णरूपां देवदेव तवाग्रतः .. 7..\\ तथेति च वचस्तस्यास्त्वयाप्युक्तं पितामह . एतदिच्छाम विज्ञातुं कारणं यन्न वारिता .. 8..\\ ब्र् बहवः पन्नगास्तीक्ष्णा भीमवीर्या विषोल्बणाः . प्रजानां हितकामोऽहं न निवारितवांस्तदा .. 9..\\ ये दन्द शूकाः क्षुद्राश्च पापचारा विषोल्बणाः . तेषां विनाशो भविता न तु ये धर्मचारिणः .. 10..\\ यन्निमित्तं च भविता मोक्षस्तेषां महाभयात् . पन्नगानां निबोधध्वं तस्मिन्काले तथागते .. 11..\\ यायावर कुले धीमान्भविष्यति महानृषिः . जरत्कारुरिति ख्यातस्तेजस्वी नियतेन्द्रियः .. 12..\\ तस्य पुत्रो जरत्कारोरुत्पत्स्यति महातपाः . आस्तीको नामयज्ञं स प्रतिषेत्स्यति तं तदा . तत्र मोक्ष्यन्ति भुजगा ये भविष्यन्ति धार्मिकाः .. 13..\\ देवाः स मुनिप्रवरो देव जरत्कारुर्महातपाः . कस्यां पुत्रं महात्मानं जनयिष्यति वीर्यवान् .. 14..\\ ब्र् सनामायां सनामा स कन्यायां द्विजसत्तमः . अपत्यं वीर्यवान्देवा वीर्यवज्जनयिष्यति .. 15..\\ एलापत्र एवमस्त्विति तं देवाः पितामहमथाब्रुवन् . उक्त्वा चैवं गता देवाः स च देवः पितामहः .. 16..\\ सोऽहमेवं प्रपश्यामि वासुके भगिनीं तव . जरत्कारुरिति ख्यातां तां तस्मै प्रतिपादय .. 17..\\ भैक्षवद्भिक्षमाणाय नागानां भयशान्तये . ऋषये सुव्रताय त्वमेष मोक्षः श्रुतो मया .. 18..\\ \medskip\hrule\medskip\centerline{\Largedvng 35} s एलापत्रस्य तु वचः श्रुत्वा नागा द्विजोत्तम . सर्वे प्रहृष्टमनसः साधु साध्वित्यपूजयन् .. 1..\\ ततः प्रभृति तां कन्यां वासुकिः पर्यरक्षत . जरत्कारुं स्वसारं वै परं हर्षमवाप च .. 2..\\ ततो नातिमहान्कालः समतीत इवाभवत् . अथ देवासुराः सर्वे ममन्थुर्वरुणालयम् .. 3..\\

तत्र नेत्रमभून्नागो वासुकिर्बलिनां वरः . समाप्यैव च तत्कर्म पितामहमुपागमन् .. 4..\\ देवा वासुकिना सार्धं पितामहमथाब्रुवन् . भगवञ्शापभीतोऽयं वासुकिस्तप्यते भृशम् .. 5..\\ तस्येदं मानसं शल्यं समुद्धर्तुं त्वमर्हसि . जनन्याः शापजं देव ज्ञातीनां हितकाङ्क्षिणः .. 6..\\ हितो ह्ययं सदास्माकं प्रियकारी च नागराट् . कुरु प्रसादं देवेश शमयास्य मनो ज्वरम् .. 7..\\ ब्र् मयैवैतद्वितीर्णं वै वचनं मनसामराः . एलापत्रेण नागेन यदस्याभिहितं पुरा .. 8..\\ तत्करोत्वेष नागेन्द्रः प्राप्तकालं वचस्तथा . विनशिष्यन्ति ये पापा न तु ये धर्मचारिणः .. 9..\\ उत्पन्नः स जरत्कारुस्तपस्युग्रे रतो द्विजः . तस्यैष भगिनीं काले जरत्कारुं प्रयच्छतु .. 10..\\ यदेलापत्रेण वचस्तदोक्तं भुजगेन ह . पन्नगानां हितं देवास्तत्तथा न तदन्यथा .. 11..\\ s एतच्छ्रुत्वा स नागेन्द्रः पितामहवचस्तदा . सर्पान्बनूञ्जरत्कारौ नित्ययुक्तान्समादधत् .. 12..\\ जरत्कारुर्यदा भार्यामिच्छेद्वरयितुं प्रभुः . शीघ्रमेत्य ममाख्येयं तन्नः श्रेयो भविष्यति .. 13..\\ \medskip\hrule\medskip\centerline{\Largedvng 36} z जरत्कारुरिति प्रोक्तं यत्त्वया सूतनन्दन . इच्छाम्येतदहं तस्य ऋषेः श्रोतुं महात्मनः .. 1..\\ किं कारणं जरत्कारोर्नामैतत्प्रथितं भुवि . जरत्कारु निरुक्तं त्वं यथावद्वक्तुमर्हसि .. 2..\\ s जरेति क्षयमाहुर्वै दारुणं कारु सञ्ज्ञितम् . शरीरं कारु तस्यासीत्तत्स धीमाञ्शनैः शनैः .. 3..\\ क्षपयामास तीव्रेण तपसेत्यत उच्यते . जरत्कारुरिति ब्रह्मन्वासुकेर्भगिनी तथा .. 4..\\ एवमुक्तस्तु धर्मात्मा शौनकः प्राहसत्तदा . उग्रश्रवसमामन्त्र्य उपपन्नमिति ब्रुवन् .. 5..\\ s अथ कालस्य महतः स मुनिः संशितव्रतः . तपस्यभिरतो धीमान्न दारानभ्यकाङ्क्षत .. 6..\\ स ऊर्ध्वरेतास्तपसि प्रसक्तः स्वाध्यायवान्वीतभयक्लमः सन् . चचार सर्वां पृथिवीं महात्मा न चापि दारान्मनसाप्यकाङ्क्षत् .. 7..\\ ततोऽपरस्मिन्सम्प्राप्ते काले कस्मिंश् चिदेव तु . परिक्षिदिति विख्यातो राजा कौरववंशभृत् .. 8..\\ यथा पाण्डुर्महाबाहुर्धनुर्धर वरो भुवि . बभूव मृगया शीलः पुरास्य प्रपितामहः .. 9..\\ मृगान्विध्यन्वहारांश्च तरक्षून्महिषांस्तथा . अन्यांश्च विविधान्वन्यांश्चचार पृथिवीपतिः .. 10..\\ स कदा चिन्मृगं विद्ध्वा बाणेन नतपर्वणा . पृष्ठतो धनुरादाय ससार गहने वने .. 11..\\ यथा हि भगवान्रुद्रो विद्ध्वा यज्ञमृगं दिवि .

अन्वगच्छद्धनुष्पाणिः पर्यन्वेषंस्ततस्ततः .. 12..\\ न हि तेन मृगो विद्धो जीवन्गच्छति वै वनम् . पूर्वरूपं तु तन्नूनमासीत्स्वर्गगतिं प्रति . परिक्षितस्तस्य राज्ञो विद्धो यन्नष्टवान्मृगः .. 13..\\ दूरं चापहृतस्तेन मृगेण स महीपतिः . परिश्रान्तः पिपासार्त आससाद मुनिं वने .. 14..\\ गवां प्रचारेष्वासीनं वत्सानां मुखनिःसृतम् . भूयिष्ठमुपयुञ्जानं फेनमापिबतां पयः .. 15..\\ तमभिद्रुत्य वेगेन स राजा संशितव्रतम् . अपृच्छद्धनुरुद्यम्य तं मुनिं क्षुच्छ्रमान्वितः .. 16..\\ भो भो ब्रह्मन्नहं राजा परिक्षिदभिमन्युजः . मया विद्धो मृगो नष्टः कच्चित्त्वं दृष्टवानसि .. 17..\\ स मुनिस्तस्य नोवाच किं चिन्मौन व्रते स्थितः . तस्य स्कन्धे मृतं सर्पं क्रुद्धो राजा समासजत् .. 18..\\ धनुष्कोट्या समुत्क्षिप्य स चैनं समुदैक्षत . न च किं चिदुवाचैनं शुभं वा यदि वाशुभम् .. 19..\\ स राजा क्रोधमुत्सृज्य व्यथितस्तं तथागतम् . दृष्ट्वा जगाम नगरमृषिस्त्वास्ते तथैव सः .. 20..\\ तरुणस्तस्य पुत्रोऽभूत्तिग्मतेजा महातपाः . शृङ्गी नाम महाक्रोधो दुष्प्रसादो महाव्रतः .. 21..\\ स देवं परमीशानं सर्वभूतहिते रतम् . ब्रह्माणमुपतस्थे वै काले काले सुसंयतः . स तेन समनुज्ञातो ब्रह्मणा गृहमीयिवान् .. 22..\\ सख्योक्तः क्रीडमानेन स तत्र हसता किल . संरम्भी कोपनोऽतीव विषकल्प ऋषेः सुतः . ऋषिपुत्रेण नर्मार्थं कृशेन द्विजसत्तमः .. 23..\\ तेजस्विनस्तव पिता तथैव च तपस्विनः . शवं स्कन्धेन वहति मा शृङ्गिन्गर्वितो भव .. 24..\\ व्याहरत्स्वृषिपुत्रेषु मा स्म किं चिद्वचो वदीः . अस्मद्विधेषु सिद्धेषु ब्रह्मवित्सु तपस्विषु .. 25..\\ क्व ते पुरुषमानित्वं क्व ते वाचस्तथाविधः . दर्पजाः पितरं यस्त्वं द्रष्टा शवधरं तथा .. 26..\\ \medskip\hrule\medskip\centerline{\Largedvng 37} s एवमुक्तः स तेजस्वी शृङ्गी कोपसमन्वितः . मृतधारं गुरुं श्रुत्वा पर्यतप्यत मन्युना .. 1..\\ स तं कृशमभिप्रेष्क्य सूनृतां वाचमुत्सृजन् . अपृच्छत कथं तातः स मेऽद्य मृतधारकः .. 2..\\ krza राज्ञा परिक्षिता तात मृगयां परिधावता . अवसक्तः पितुस्तेऽद्य मृतः स्कन्धे भुजङ्गमः .. 3..\\ zrngii किं मे पित्रा कृतं तस्य राज्ञोऽनिष्टं दुरात्मनः . ब्रूहि त्वं कृश तत्त्वेन पश्य मे तपसो बलम् .. 4..\\ k स राजा मृगयां यातः परिक्षिदभिमन्युजः . ससार मृगमेकाकी विद्ध्वा बाणेन पत्रिणा .. 5..\\ न चापश्यन्मृगं राजा चरंस्तस्मिन्महावने . पितरं ते स दृष्ट्वैव पप्रच्छानभिभाषिणम् .. 6..\\ तं स्थाणुभूतं तिष्ठन्तं क्षुत्पिपासा श्रमातुरः . पुनः पुनर्मृगं नष्टं पप्रच्छ पितरं तव .. 7..\\ स च मौन व्रतोपेतो नैव तं प्रत्यभाषत . तस्य राजा धनुष्कोट्या सर्पं स्कन्धे समासृजत् .. 8..\\

शृङ्गिंस्तव पिताद्यासौ तथैवास्ते यतव्रतः . सोऽपि राजा स्वनगरं प्रतियातो गजाह्वयम् .. 9..\\ s श्रुत्वैवमृषिपुत्रस्तु दिवं स्तब्ध्वेव विष्ठितः . कोपसंरक्त नयनः प्रज्वलन्निव मन्युना .. 10..\\ आविष्टः स तु कोपेन शशाप नृपतिं तदा . वार्युपस्पृश्य तेजस्वी क्रोधवेगबलात्कृतः .. 11..\\ zr योऽसौ वृद्धस्य तातस्य तथा कृच्छ्रगतस्य च . स्कन्धे मृतमवास्राक्षीत्पन्नगं राजकिल्बिषी .. 12..\\ तं पापमतिसङ्क्रुद्धस्तक्षकः पन्नगोत्तमः . आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः .. 13..\\ सप्तरात्रादितो नेता यमस्य सदनं प्रति . द्विजानामवमन्तारं कुरूणामयशः करम् .. 14..\\ s इति शप्त्वा नृपं क्रुद्धः शृङ्गी पितरमभ्ययात् . आसीनं गोचरे तस्मिन्वहन्तं शवपन्नगम् .. 15..\\ स तमालक्ष्य पितरं शृङ्गी स्खन्धगतेन वै . शवेन भुजगेनासीद्भूयः क्रोधसमन्वितः .. 16..\\ दुःखाच्चाश्रूणि मुमुचे पितरं चेदमब्रवीत् . श्रुत्वेमां धर्षणां तात तव तेन दुरात्मना .. 17..\\ राज्ञा परिक्षिता कोपादशपं तमहं नृपम् . यथार्हति स एवोग्रं शापं कुरु कुलाधमः .. 18..\\ सप्तमेऽहनि तं पापं तक्षकः पन्नगोत्तमः . वैवस्वतस्य भवनं नेता परमदारुणम् .. 19..\\ तमब्रवीत्पिता ब्रह्मंस्तथा कोपसमन्वितम् . न मे प्रियं कृतं तात नैष धर्मस्तपस्विनाम् .. 20..\\ वयं तस्य नरेन्द्रस्य विषये निवसामहे . न्यायतो रक्षितास्तेन तस्य पापं न रोचये .. 21..\\ सर्वथा वर्तमानस्य राज्ञो ह्यस्मद्विधैः सदा . क्षन्तव्यं पुत्र धर्मो हि हतो हन्ति न संशयः .. 22..\\ यदि राजा न रक्षेत पीडा वै नः परा भवेत् . न शक्नुयाम चरितुं धर्मं पुत्र यथासुखम् .. 23..\\ रक्ष्यमाणा वयं तात राजभिः शास्त्रदृष्टिभिः . चरामो विपुलं धर्मं तेषां चांशोऽस्ति धर्मतः .. 24..\\ परिक्षित्तु विशेषेण यथास्य प्रपितामहः . रक्षत्यस्मान्यथा राज्ञा रक्षितव्याः प्रजास्तथा .. 25..\\ तेनेह क्षुधितेनाद्य श्रान्तेन च तपस्विना . अजानता व्रतमिदं कृतमेतदसंशयम् .. 26..\\ तस्मादिदं त्वया बाल्यात्सहसा दुष्कृतं कृतम् . न ह्यर्हति नृपः शापमस्मत्तः पुत्र सर्वथा .. 27..\\ \medskip\hrule\medskip\centerline{\Largedvng 38} zr यद्येतत्साहसं तात यदि वा दुष्कृतं कृतम् . प्रियं वाप्यप्रियं वा ते वागुक्ता न मृषा मया .. 1..\\ नैवान्यथेदं भविता पितरेष ब्रवीमि ते . नाहं मृषा प्रब्रवीमि स्वैरेष्वपि कुतः शपन् .. 2..\\ zamiika जानाम्युग्रप्रभावं त्वां पुत्र सत्यगिरं तथा . नानृतं ह्युक्तपूर्वं ते नैतन्मिथ्या भविष्यति .. 3..\\ पित्रा पुत्रो वयःस्थोऽपि सततं वाच्य एव तु .

यथा स्याद्गुणसंयुक्तः प्राप्नुयाच्च महद्यशः .. 4..\\ किं पुनर्बाल एव त्वं तपसा भावितः प्रभो . वर्धते च प्रभवतां कोपोऽतीव महात्मनाम् .. 5..\\ सोऽहं पश्यामि वक्तव्यं त्वयि धर्मभृतां वर . पुत्रत्वं बालतां चैव तवावेक्ष्य च साहसम् .. 6..\\ स त्वं शम युतो भूत्वा वन्यमाहारमाहरन् . चर क्रोधमिमं त्यक्त्वा नैवं धर्मं प्रहास्यसि .. 7..\\ क्रोधो हि धर्मं हरति यतीनां दुःखसञ्चितम् . ततो धर्मविहीनानां गतिरिष्टा न विद्यते .. 8..\\ शम एव यतीनां हि क्षमिणां सिद्धिकारकः . क्षमावतामयं लोकः परश्चैव क्षमावताम् .. 9..\\ तस्माच्चरेथाः सततं क्षमा शीलो जितेन्द्रियः . क्षमया प्राप्स्यसे लोकान्ब्रह्मणः समनन्तरान् .. 10..\\ मया तु शममास्थाय यच्छक्यं कर्तुमद्य वै . तत्करिष्येऽद्य ताताहं प्रेषयिष्ये नृपाय वै .. 11..\\ मम पुत्रेण शप्तोऽसि बालेनाकृत बुद्धिना . ममेमां धर्षणां त्वत्तः प्रेक्ष्य राजन्नमर्षिणा .. 12..\\ s एवमादिश्य शिष्यं स प्रेषयामास सुव्रतः . परिक्षिते नृपतये दयापन्नो महातपाः .. 13..\\ सन्दिश्य कुशलप्रश्नं कार्यवृत्तान्तमेव च . शिष्यं गौर मुखं नाम शीलवन्तं समाहितम् .. 14..\\ सोऽभिगम्य ततः शीघ्रं नरेन्द्रं कुरुवर्धनम् . विवेश भवनं राज्ञः पूर्वं द्वाःस्थैर्निवेदितः .. 15..\\ पूजितश्च नरेन्द्रेण द्विजो गौर मुखस्ततः . आचख्यौ परिविश्रान्तो राज्ञे सर्वमशेषतः . शमीक वचनं घोरं यथोक्तं मन्त्रिसंनिधौ .. 16..\\ शमीको नाम राजेन्द्र विषये वर्तते तव . ऋषिः परमधर्मात्मा दान्तः शान्तो महातपाः .. 17..\\ तस्य त्वया नरव्याघ्र सर्पः प्राणैर्वियोजितः . अवसक्तो धनुष्कोट्या स्खन्धे भरतसत्तम . क्षान्तवांस्तव तत्कर्म पुत्रस्तस्य न चक्षमे .. 18..\\ तेन शप्तोऽसि राजेन्द्र पितुरज्ञातमद्य वै . तक्षकः सप्तरात्रेण मृत्युस्ते वै भविष्यति .. 19..\\ तत्र रक्षां कुरुष्वेति पुनः पुनरथाब्रवीत् . तदन्यथा न शक्यं च कर्तुं केन चिदप्युत .. 20..\\ न हि शक्नोति संयन्तुं पुत्रं कोपसमन्वितम् . ततोऽहं प्रेषितस्तेन तव राजन्हितार्थिना .. 21..\\ इति श्रुत्वा वचो घोरं स राजा कुरुनन्दनः . पर्यतप्यत तत्पापं कृत्वा राजा महातपाः .. 22..\\ तं च मौन व्रतधरं श्रुत्वा मुनिवरं तदा . भूय एवाभवद्राजा शोकसन्तप्त मानसः .. 23..\\ अनुक्रोशात्मतां तस्य शमीकस्यावधार्य तु . पर्यतप्यत भूयोऽपि कृत्वा तत्किल्बिषं मुनेः .. 24..\\ न हि मृत्युं तथा राजा श्रुत्वा वै सोऽन्वतप्यत . अशोचदमरप्रख्यो यथा कृत्वेह कर्म तत् .. 25..\\ ततस्तं प्रेषयामास राजा गौर मुखं तदा . भूयः प्रसादं भगवान्करोत्विति ममेति वै .. 26..\\ तस्मिंश्च गतमात्रे वै राजा गौर मुखे तदा . मन्त्रिभिर्मन्त्रयामास सह संविग्नमानसः .. 27..\\ निश्चित्य मन्त्रिभिश् चैव सहितो मन्त्रतत्त्ववित् . प्रासादं कारयामास एकस्तम्भं सुरक्षितम् .. 28..\\ रक्षां च विदधे तत्र भिषजश्चौषधानि च . ब्राह्मणान्सिद्धमन्त्रांश्च सर्वतो वै न्यवेशयत् .. 29..\\ राजकार्याणि तत्रस्थः सर्वाण्येवाकरोच्च सः . मन्त्रिभिः सहधर्मज्ञः समन्तात्परिरक्षितः .. 30..\\ प्राप्ते तु दिवसे तस्मिन्सप्तमे द्विजसत्तम . काश्यपोऽभ्यागमद्विद्वांस्तं राजानं चिकित्सितुम् .. 31..\\

श्रुतं हि तेन तदभूदद्य तं राजसत्तमम् . तक्षकः पन्नगश्रेष्ठो नेष्यते यमसादनम् .. 32..\\ तं दष्टं पन्नगेन्द्रेण करिष्येऽहमपज्वरम् . तत्र मेऽर्थश्च धर्मश् च भवितेति विचिन्तयन् .. 33..\\ तं ददर्श स नागेन्द्रस्तक्षकः काश्यपं पथि . गच्छन्तमेकमनसं द्विजो भूत्वा वयोऽतिगः .. 34..\\ तमब्रवीत्पन्नगेन्द्रः काश्यपं मुनिपुङ्गवम् . क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति .. 35..\\ k नृपं कुरु कुलोत्पन्नं परिक्षितमरिन्दमम् . तक्षकः पन्नगश्रेष्ठस्तेजसाद्य प्रधक्ष्यति .. 36..\\ तं दष्टं पन्नगेन्द्रेण तेनाग्निसमतेजसा . पाण्डवानां कुलकरं राजानममितौजसम् . गच्छामि सौम्य त्वरितं सद्यः कर्तुमपज्वरम् .. 37..\\ t अहं स तक्षको ब्रह्मंस्तं धक्ष्यामि महीपतिम् . निवर्तस्व न शक्तस्त्वं मया दष्टं चिकित्सितुम् .. 38..\\ k अहं तं नृपतिं नाग त्वया दष्टमपज्वरम् . करिष्य इति मे बुद्धिर्विद्या बलमुपाश्रितः .. 39..\\ \medskip\hrule\medskip\centerline{\Largedvng 39} तक्सक दष्टं यदि मयेह त्वं शक्तः किं चिच्चिकित्सितुम् . ततो वृक्षं मया दष्टमिमं जीवय काश्यप .. 1..\\ परं मन्त्रबलं यत्ते तद्दर्शय यतस्य च . न्यग्रोधमेनं धक्ष्यामि पश्यतस्ते द्विजोत्तम .. 2..\\ k दशनागेन्द्र वृक्षं त्वं यमेनमभिमन्यसे . अहमेनं त्वया दष्टं जीवयिष्ये भुजङ्गम .. 3..\\ s एवमुक्तः स नागेन्द्रः काश्यपेन महात्मना . अदशद्वृक्षमभ्येत्य न्यग्रोधं पन्नगोत्तमः .. 4..\\ स वृक्षस्तेन दष्टः सन्सद्य एव महाद्युते . आशीविषविषोपेतः प्रजज्वाल समन्ततः .. 5..\\ तं दग्ध्वा स नगं नागः कश्यपं पुनरब्रवीत् . कुरु यत्नं द्विजश्रेष्ठ जीवयैनं वनस्पतिम् .. 6..\\ भस्मीभूतं ततो वृक्षं पन्नगेन्द्रस्य तेजसा . भस्म सर्वं समाहृत्य काश्यपो वाक्यमब्रवीत् .. 7..\\ विद्या बलं पन्नगेन्द्रपश्य मेऽस्मिन्वनस्पतौ . अहं सञ्जीवयाम्येनं पश्यतस्ते भुजङ्गम .. 8..\\ ततः स भगवान्विद्वान्काश्यपो द्विजसत्तमः . भस्मराशीकृतं वृक्षं विद्यया समजीवयत् .. 9..\\ अङ्कुरं तं स कृतवांस्ततः पर्णद्वयान्वितम् . पलाशिनं शाखिनं च तथा विटपिनं पुनः .. 10..\\ तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मना . उवाच तक्षको ब्रह्मन्नेतदत्यद्भुतं त्वयि .. 11..\\ विप्रेन्द्र यद्विषं हन्या मम वा मद्विधस्य वा . कं त्वमर्थमभिप्रेप्सुर्यासि तत्र तपोधन .. 12..\\ यत्तेऽभिलषितं प्राप्तुं फलं तस्मान्नृपोत्तमात् .

अहमेव प्रदास्यामि तत्ते यद्यपि दुर्लभम् .. 13..\\ विप्र शापाभिभूते च क्षीणायुषि नराधिपे . घटमानस्य ते विप्र सिद्धिः संशयिता भवेत् .. 14..\\ ततो यशः प्रदीप्तं ते त्रिषु लोकेषु विश्रुतम् . विरश्मिरिव घर्मांशुरन्तर्धानमितो व्रजेत् .. 15..\\ k धनार्थी याम्यहं तत्र तन्मे दित्स भुजङ्गम . ततोऽहं विनिवर्तिष्ये गृहायोरग सत्तम .. 16..\\ t यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम् . अहं तेऽद्य प्रदास्यामि निवर्तस्व द्विजोत्तम .. 17..\\ s तक्षकस्य वचः श्रुत्वा काश्यपो द्विजसत्तमः . प्रदध्यौ सुमहातेजा राजानं प्रति बुद्धिमान् .. 18..\\ दिव्यज्ञानः स तेजस्वी ज्ञात्वा तं नृपतिं तदा . क्षीणायुषं पाण्डवेयमपावर्तत काश्यपः . लब्ध्वा वित्तं मुनिवरस्तक्षकाद्यावदीप्सितम् .. 19..\\ निवृत्ते काश्यपे तस्मिन्समयेन महात्मनि . जगाम तक्षकस्तूर्णं नगरं नागसाह्वयम् .. 20..\\ अथ शुश्राव गच्छन्स तक्षको जगतीपतिम् . मन्त्रागदैर्विषहरै रक्ष्यमाणं प्रयत्नतः .. 21..\\ स चिन्तयामास तदा मायायोगेन पार्थिवः . मया वञ्चयितव्योऽसौ क उपायो भवेदिति .. 22..\\ ततस्तापसरूपेण प्राहिणोत्स भुजङ्गमान् . फलपत्रोदकं गृह्य राज्ञे नागोऽथ तक्षकः .. 23..\\ t गच्छध्वं यूयमव्यग्रा राजानं कार्यवत्तया . फलपत्रोदकं नाम प्रतिग्राहयितुं नृपम् .. 24..\\ s ते तक्षक समादिष्टास्तथा चक्रुर्भुजङ्गमाः . उपनिन्युस्तथा राज्ञे दर्भानापः फलानि च .. 25..\\ तच्च सर्वं स राजेन्द्रः प्रतिजग्राह वीर्यवान् . कृत्वा च तेषां कार्याणि गम्यतामित्युवाच तान् .. 26..\\ गतेषु तेषु नागेषु तापसच्छद्म रूपिषु . अमात्यान्सुहृदश्चैव प्रोवाच स नराधिपः .. 27..\\ भक्षयन्तु भवन्तो वै स्वादूनीमानि सर्वशः . तापसैरुपनीतानि फलानि सहिता मया .. 28..\\ ततो राजा ससचिवः फलान्यादातुमैच्छत . यद्गृहीतं फलं राज्ञा तत्र कृमिरभूदणुः . ह्रस्वकः कृष्ण नयनस्ताम्रो वर्णेन शौनक .. 29..\\ स तं गृह्य नृपश्रेष्ठः सचिवानिदमब्रवीत् . अस्तमभ्येति सविता विषादद्य न मे भयम् .. 30..\\ सत्यवागस्तु स मुनिः कृमिको मां दशत्वयम् . तक्षको नाम भूत्वा वै तथा परिहृतं भवेत् .. 31..\\ ते चैनमन्ववर्तन्त मन्त्रिणः कालचोदिताः . एवमुक्त्वा स राजेन्द्रो ग्रीवायां संनिवेश्य ह . कृमिकं प्राहसत्तूर्णं मुमूर्षुर्नष्टचेतनः .. 32..\\ हसन्नेव च भोगेन तक्षकेणाभिवेष्टितः . तस्मात्फलाद्विनिष्क्रम्य यत्तद्राज्ञे निवेदितम् .. 33..\\ \medskip\hrule\medskip\centerline{\Largedvng 40}

s तं तथा मन्त्रिणो दृष्ट्वा भोगेन परिवेष्टितम् . विवर्णवदनाः सर्वे रुरुदुर्भृशदुःखिताः .. 1..\\ तं तु नादं ततः श्रुत्वा मन्त्रिणस्ते प्रदुद्रुवुः . अपश्यंश्चैव ते यान्तमाकाशे नागमद्भुतम् .. 2..\\ सीमन्तमिव कुर्वाणं नभसः पद्मवर्चसम् . तक्षकं पन्नगश्रेष्ठं भृशं शोकपरायणाः .. 3..\\ ततस्तु ते तद्गृहमग्निना वृतं प्रदीप्यमानं विषजेन भोगिनः . भयात्परित्यज्य दिशः प्रपेदिरे पपात तच्चाशनि ताडितं यथा .. 4..\\ ततो नृपे तक्षक तेजसा हते प्रयुज्य सर्वाः परलोकसत्क्रियाः . शुचिर्द्विजो राजपुरोहितस्तदा तथैव ते तस्य नृपस्य मन्त्रिणः .. 5..\\ नृपं शिशुं तस्य सुतं प्रचक्रिरे समेत्य सर्वे पुरवासिनो जनाः . नृपं यमाहुस्तममित्रघातिनं कुरुप्रवीरं जनमेजयं जनाः .. 6..\\ स बाल एवार्य मतिर्नृपोत्तमः सहैव तैर्मन्त्रिपुरोहितैस्तदा . शशास राज्यं कुरुपुङ्गवाग्रजो यथास्य वीरः प्रपितामहस्तथा .. 7..\\ ततस्तु राजानममित्रतापनं समीक्ष्य ते तस्य नृपस्य मन्त्रिणः . सुवर्णवर्माणमुपेत्य काशिपं वपुष्टमार्थं वरयां प्रचक्रमुः .. 8..\\ ततः स राजा प्रददौ वपुष्टमां कुरुप्रवीराय परीक्ष्य धर्मतः . स चापि तां प्राप्य मुदा युतोऽभवन् न चान्यनारीषु मनो दधे क्व चित् .. 9..\\ सरःसु फुल्लेषु वनेषु चैव ह प्रसन्नचेता विजहार वीर्यवान् . तथा स राजन्य वरो विजह्रिवान् यथोर्वशीं प्राप्य पुरा पुरूरवाः .. 10..\\ वपुष्टमा चापि वरं पतिं तदा प्रतीतरूपं समवाप्य भूमिपम् . भावेन रामा रमयां बभूव वै विहारकालेष्ववरोध सुन्दरी .. 11..\\ \medskip\hrule\medskip\centerline{\Largedvng 41} s एतस्मिन्नेव काले तु जरत्कारुर्महातपाः . चचार पृथिवीं कृत्स्नां यत्रसायं गृहो मुनिः .. 1..\\ चरन्दीक्षां महातेजा दुश्चरामकृतात्मभिः . तीर्थेष्वाप्लवनं कुर्वन्पुण्येषु विचचार ह .. 2..\\ वायुभक्षो निराहारः शुष्यन्नहरहर्मुनिः . स ददर्श पितॄन्गर्ते लम्बमानानधोमुखान् .. 3..\\ एकतन्त्ववशिष्टं वै वीरणस्तम्बमाश्रितान् . तं च तन्तुं शनैराखुमाददानं बिलाश्रयम् .. 4..\\ निराहारान्कृशान्दीनान्गर्तेऽऽर्तांस्त्राणमिच्छतः . उपसृत्य स तान्दीनान्दीनरूपोऽभ्यभाषत .. 5..\\ के भवन्तोऽवलम्बन्ते वीरणस्तम्बमाश्रिताः . दुर्बलं खादितैर्मूलैराखुना बिलवासिना .. 6..\\ वीरणस्तम्बके मूलं यदप्येकमिह स्थितम् . तदप्ययं शनैराखुरादत्ते दशनैः शितैः .. 7..\\ छेत्स्यतेऽल्पावशिष्टत्वादेतदप्यचिरादिव . ततः स्थ पतितारोऽत्र गर्ते अस्मिन्नधोमुखाः .. 8..\\ ततो मे दुःखमुत्पन्नं दृष्ट्वा युष्मानधोमुखान् .

कृच्छ्रामापदमापन्नान्प्रियं किं करवाणि वः .. 9..\\ तपसोऽस्य चतुर्थेन तृतीयेनापि वा पुनः . अर्धेन वापि निस्तर्तुमापदं ब्रूत माचिरम् .. 10..\\ अथ वापि समग्रेण तरन्तु तपसा मम . भवन्तः सर्व एवास्मात्काममेवं विधीयताम् .. 11..\\ पितरः ऋद्धो भवान्ब्रह्म चारी यो नस्त्रातुमिहेच्छति . न तु विप्राग्र्य तपसा शक्यमेतद्व्यपोहितुम् .. 12..\\ अस्ति नस्तात तपसः फलं प्रवदतां वर . सन्तानप्रक्षयाद्ब्रह्मन्पतामो निरयेऽशुचौ .. 13..\\ लम्बतामिह नस्तात न ज्ञानं प्रतिभाति वै . येन त्वां नाभिजानीमो लोके विख्यातपौरुषम् .. 14..\\ ऋद्धो भवान्महाभागो यो नः शोच्यान्सुदुःखितान् . शोचस्युपेत्य कारुण्याच्छृणु ये वै वयं द्विज .. 15..\\ यायावरा नाम वयमृषयः संशितव्रताः . लोकात्पुण्यादिह भ्रष्टाः सन्तानप्रक्षयाद्विभो .. 16..\\ प्रनष्टं नस्तपः पुण्यं न हि नस्तन्तुरस्ति वै . अस्ति त्वेकोऽद्य नस्तन्तुः सोऽपि नास्ति यथातथा .. 17..\\ मन्दभाग्योऽल्पभाग्यानां बन्धुः स खिल नः कुले . जरत्कारुरिति ख्यातो वेदवेदाङ्गपारगः . नियतात्मा महात्मा च सुव्रतः सुमहातपाः .. 18..\\ तेन स्म तपसो लोभात्कृच्छ्रमापादिता वयम् . न तस्य भार्या पुत्रो वा बान्धवो वास्ति कश् चन .. 19..\\ तस्माल्लम्बामहे गर्ते नष्टसञ्ज्ञा ह्यनाथवत् . स वक्तव्यस्त्वया दृष्ट्वा अस्माकं नाथवत्तया .. 20..\\ पितरस्तेऽवलम्बन्ते गर्ते दीना अधोमुखाः . साधु दारान्कुरुष्वेति प्रजायस्वेति चाभिभो . कुलतन्तुर्हि नः शिष्टस्त्वमेवैकस्तपोधन .. 21..\\ यत्तु पश्यसि नो ब्रह्मन्वीरणस्तम्बमाश्रितान् . एषोऽस्माकं कुलस्तम्ब आसीत्स्वकुलवर्धनः .. 22..\\ यानि पश्यसि वै ब्रह्मन्मूलानीहास्य वीरुधः . एते नस्तन्तवस्तात कालेन परिभक्षिताः .. 23..\\ यत्त्वेतत्पश्यसि ब्रह्मन्मूलमस्यार्धभक्षितम् . तत्र लम्बामहे सर्वे सोऽप्येकस्तप आस्थितः .. 24..\\ यमाखुं पश्यसि ब्रह्मन्काल एष महाबलः . स तं तपो रतं मन्दं शनैः क्षपयते तुदन् . जरत्कारुं तपो लुब्धं मन्दात्मानमचेतसम् .. 25..\\ न हि नस्तत्तपस्तस्य तारयिष्यति सत्तम . छिन्नमूलान्परिभ्रष्टान्कालोपहतचेतसः . नरकप्रतिष्ठान्पश्यास्मान्यथा दुष्कृतिनस्तथा .. 26..\\ अस्मासु पतितेष्वत्र सह पूर्वैः पितामहैः . छिन्नः कालेन सोऽप्यत्र गन्ता वै नरकं ततः .. 27..\\ तपो वाप्यथ वा यज्ञो यच्चान्यत्पावनं महत् . तत्सर्वं न समं तात सन्तत्येति सतां मतम् .. 28..\\ स तात दृष्ट्वा ब्रूयास्त्वं जरत्कारुं तपस्विनम् . यथादृष्टमिदं चास्मै त्वयाख्येयमशेषतः .. 29..\\ यथा दारान्प्रकुर्यात्सपुत्रांश्चोत्पादयेद्यथा . तथा ब्रह्मंस्त्वया वाच्यः सोऽस्माकं नाथवत्तया .. 30..\\ \medskip\hrule\medskip\centerline{\Largedvng 42} s एतच्छ्रुत्वा जरत्कारुर्दुःखशोकपरायणः . उवाच स्वान्पितॄन्दुःखाद्बाष्पसन्दिग्धया गिरा .. 1..\\ अहमेव जरत्कारुः किल्बिषी भवतां सुतः . तद्दण्डं धारयत मे दुष्कृतेरकृतात्मनः .. 2..\\ पितरः

पुत्र दिष्ट्यासि सम्प्राप्त इमं देशं यदृच्छया . किमर्थं च त्वया ब्रह्मन्न कृतो दारसङ्ग्रहः .. 3..\\ j ममायं पितरो नित्यं हृद्यर्थः परिवर्तते . ऊर्ध्वरेताः शरीरं वै प्रापयेयममुत्र वै .. 4..\\ एवं दृष्ट्वा तु भवतः शकुन्तानिव लम्बतः . मया निवर्तिता बुद्धिर्ब्रह्मचर्यात्पितामहाः .. 5..\\ करिष्ये वः प्रियं कामं निवेक्ष्ये नात्र संशयः . सनाम्नीं यद्यहं कन्यामुपलप्स्ये कदा चन .. 6..\\ भविष्यति च या का चिद्भैक्षवत्स्वयमुद्यता . प्रतिग्रहीता तामस्मि न भरेयं च याम् अहम् .. 7..\\ एवंविधमहं कुर्यां निवेशं प्राप्नुयां यदि . अन्यथा न करिष्ये तु सत्यमेतत्पितामहाः .. 8..\\ s एवमुक्त्वा तु स पितॄंश्चचार पृथिवीं मुनिः . न च स्म लभते भार्यां वृद्धोऽयमिति शौनक .. 9..\\ यदा निर्वेदमापन्नः पितृभिश्चोदितस्तथा . तदारण्यं स गत्वोच्चैश्चुक्रोश भृशदुःखितः .. 10..\\ यानि भूतानि सन्तीह स्थावराणि चराणि च . अन्तर्हितानि वा यानि तानि शृण्वन्तु मे वचः .. 11..\\ उग्रे तपसि वर्तन्तं पितरश्चोदयन्ति माम् . निविशस्वेति दुःखार्तास्तेषां प्रियचिकीर्षया .. 12..\\ निवेशार्थ्यखिलां भूमिं कन्या भैक्षं चरामि भोः . दरिद्रो दुःखशीलश्च पितृभिः संनियोजितः .. 13..\\ यस्य कन्यास्ति भूतस्य ये मयेह प्रकीर्तिताः . ते मे कन्यां प्रयच्छन्तु चरतः सर्वतोदिशम् .. 14..\\ मम कन्या सनाम्नी या भैक्षवच्चोद्यता भवेत् . भरेयं चैव यां नाहं तां मे कन्यां प्रयच्छत .. 15..\\ ततस्ते पन्नगा ये वै जरत्कारौ समाहिताः . तामादाय प्रवृत्तिं ते वासुकेः प्रत्यवेदयन् .. 16..\\ तेषां श्रुत्वा स नागेन्द्रः कन्यां तां समलङ्कृताम् . प्रगृह्यारण्यमगमत्समीपं तस्य पन्नगः .. 17..\\ तत्र तां भैक्षवत्कन्यां प्रादात्तस्मै महात्मने . नागेन्द्रो वासुकिर्ब्रह्मन्न स तां प्रत्यगृह्णत .. 18..\\ असनामेति वै मत्वा भरणे चाविचारिते . मोक्षभावे स्थितश्चापि द्वन्द्वी भूतः परिग्रहे .. 19..\\ ततो नाम स कन्यायाः पप्रच्छ भृगुनङ्गन . वासुके भरणं चास्या न कुर्यामित्युवाच ह .. 20..\\ \medskip\hrule\medskip\centerline{\Largedvng 43} s वासुकिस्त्वब्रवीद्वाक्यं जरत्कारुमृषिं तदा . सनामा तव कन्येयं स्वसा मे तपसान्विता .. 1..\\ भरिष्यामि च ते भार्यां प्रतीच्छेमां द्विजोत्तम . रक्षणं च करिष्येऽस्याः सर्वशक्त्या तपोधन .. 2..\\ प्रतिश्रुते तु नागेन भरिष्ये भगिनीम् इति . जरत्कारुस्तदा वेश्म भुजगस्य जगाम ह .. 3..\\ तत्र मन्त्रविदां श्रेष्ठस्तपोवृद्धो महाव्रतः . जग्राह पाणिं धर्मात्मा विधिमन्त्रपुरस्कृतम् .. 4..\\ ततो वासगृहं शुभ्रं पन्नगेन्द्रस्य संमतम् . जगाम भार्यामादाय स्तूयमानो महर्षिभिः .. 5..\\ शयनं तत्र वै कॢप्तं स्पर्ध्यास्तरण संवृतम् . तत्र भार्या सहायः स जरत्कारुरुवास ह .. 6..\\ स तत्र समयं चक्रे भार्यया सह सत्तमः . विप्रियं मे न कर्तव्यं न च वाच्यं कदा चन .. 7..\\ त्यजेयमप्रिये हि त्वां कृते वासं च ते गृहे .

एतद्गृहाण वचनं मया यत्समुदीरितम् .. 8..\\ ततः परमसंविग्ना स्वसा नागपतेस्तु सा . अतिदुःखान्विता वाचं तमुवाचैवमस्त्विति .. 9..\\ तथैव सा च भर्तारं दुःखशीलमुपाचरत् . उपायैः श्वेतकाकीयैः प्रियकामा यशस्विनी .. 10..\\ ऋतुकाले ततः स्नाता कदा चिद्वासुकेः स्वसा . भर्तारं तं यथान्यायमुपतस्थे महामुनिम् .. 11..\\ तत्र तस्याः समभवद्गर्भो ज्वलनसंनिभः . अतीव तपसा युक्तो वैश्वानरसमद्युतिः . शुक्लपक्षे यथा सोमो व्यवर्धत तथैव सः .. 12..\\ ततः कतिपयाहस्य जरत्कारुर्महातपाः . उत्सङ्गेऽस्याः शिरः कृत्वा सुष्वाप परिखिन्नवत् .. 13..\\ तस्मिंश्च सुप्ते विप्रेन्द्रे सवितास्तमियाद्गिरिम् . अह्नः परिक्षये ब्रह्मंस्ततः साचिन्तयत्तदा . वासुकेर्भगिनी भीता धर्मलोपान्मनस्विनी .. 14..\\ किं नु मे सुकृतं भूयाद्भर्तुरुत्थापनं न वा . दुःखशीलो हि धर्मात्मा कथं नास्यापराध्नुयाम् .. 15..\\ कोपो वा धर्मशीलस्य धर्मलोपोऽथ वा पुनः . धर्मलोपो गरीयान्वै स्यादत्रेत्यकरोन्मनः .. 16..\\ उत्थापयिष्ये यद्येनं ध्रुवं कोपं करिष्यति . धर्मलोपो भवेदस्य सन्ध्यातिक्रमणे ध्रुवम् .. 17..\\ इति निश्चित्य मनसा जरत्कारुर्भुजङ्गमा . तमृषिं दीप्ततपसं शयानमनलोपमम् . उवाचेदं वचः श्लक्ष्णं ततो मधुरभाषिणी .. 18..\\ उत्तिष्ठ त्वं महाभाग सूर्योऽस्तमुपगच्छति . सन्ध्यामुपास्स्व भगवन्नपः स्पृष्ट्वा यतव्रतः .. 19..\\ प्रादुष्कृताग्निहोत्रोऽयं मुहूर्तो रम्यदारुणः . सन्ध्या प्रवर्तते चेयं पश्चिमायां दिशि प्रभो .. 20..\\ एवमुक्तः स भगवाञ्जरत्कारुर्महातपाः . भार्यां प्रस्फुरमाणौष्ठ इदं वचनमब्रवीत् .. 21..\\ अवमानः प्रयुक्तोऽयं त्वया मम भुजङ्गमे . समीपे ते न वत्स्यामि गमिष्यामि यथागतम् .. 22..\\ न हि तेजोऽस्ति वामोरु मयि सुप्ते विभावसोः . अस्तं गन्तुं यथाकालमिति मे हृदि वर्तते .. 23..\\ न चाप्यवमतस्येह वस्तुं रोचेत कस्य चित् . किं पुनर्धर्मशीलस्य मम वा मद्विधस्य वा .. 24..\\ एवमुक्ता जरत्कारुर्भर्त्रा हृदयकम्पनम् . अब्रवीद्भगिनी तत्र वासुकेः संनिवेशने .. 25..\\ नावमानात्कृतवती तवाहं प्रतिबोधनम् . धर्मलोपो न ते विप्र स्यादित्येतत्कृतं मया .. 26..\\ उवाच भार्यामित्युक्तो जरत्कारुर्महातपाः . ऋषिः कोपसमाविष्टस्त्यक्तुकामो भुजङ्गमाम् .. 27..\\ न मे वागनृतं प्राह गमिष्येऽहं भुजङ्गमे . समयो ह्येष मे पूर्वं त्वया सह मिथः कृतः .. 28..\\ सुखमस्म्युषितो भद्रे ब्रूयास्त्वं भ्रातरं शुभे . इतो मयि गते भीरु गतः स भगवानिति . त्वं चापि मयि निष्क्रान्ते न शोकं कर्तुमर्हसि .. 29..\\ इत्युक्ता सानवद्याङ्गी प्रत्युवाच पतिं तदा . जरत्कारुं जरत्कारुश्चिन्ताशोकपरायणा .. 30..\\ बाष्पगद्गदया वाचा मुखेन परिशुष्यता . कृताञ्जलिर्वरारोहा पर्यश्रुनयना ततः . धैर्यमालम्ब्य वामोरुर्हृदयेन प्रवेपता .. 31..\\ न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम् . धर्मे स्थितां स्थितो धर्मे सदा प्रियहिते रताम् .. 32..\\ प्रदाने कारणं यच्च मम तुभ्यं द्विजोत्तम . तदलब्धवतीं मन्दां किं मां वक्ष्यति वासुखिः .. 33..\\ मातृशापाभिभूतानां ज्ञातीनां मम सत्तम . अपत्यमीप्षितं त्वत्तस्तच्च तावन्न दृश्यते .. 34..\\ त्वत्तो ह्यपत्यलाभेन ज्ञातीनां मे शिवं भवेत् . सम्प्रयोगो भवेन्नायं मम मोघस्त्वया द्विज .. 35..\\

ज्ञातीनां हितमिच्छन्ती भगवंस्त्वां प्रसादये . इममव्यक्तरूपं मे गर्भमाधाय सत्तम . कथं त्यक्त्वा महात्मा सन्गन्तुमिच्छस्यनागसम् .. 36..\\ एवमुक्तस्तु स मुनिर्भार्यां वचनमब्रवीत् . यद्युक्तमनुरूपं च जरत्कारुस्तपोधनः .. 37..\\ अस्त्येष गर्भः सुभगे तव वैश्वानरोपमः . ऋषिः परमधर्मात्मा वेदवेदाङ्गपारगः .. 38..\\ एवमुक्त्वा स धर्मात्मा जरत्कारुर्महानृषिः . उग्राय तपसे भूयो जगाम कृतनिश्चयः .. 39..\\ \medskip\hrule\medskip\centerline{\Largedvng 44} s गतमात्रं तु भर्तारं जरत्कारुरवेदयत् . भ्रातुस्त्वरितमागम्य यथातथ्यं तपोधन .. 1..\\ ततः स भुजग श्रेष्ठः श्रुत्वा सुमहदप्रियम् . उवाच भगिनीं दीनां तदा दीनतरः स्वयम् .. 2..\\ जानामि भद्रे यत्कार्यं प्रदाने कारणं च यत् . पन्नगानां हितार्थाय पुत्रस्ते स्यात्ततो यदि .. 3..\\ स सर्पसत्रात्किल नो मोक्षयिष्यति वीर्यवान् . एवं पितामहः पूर्वमुक्तवान्मां सुरैः सह .. 4..\\ अप्यस्ति गर्भः सुभगे तस्मात्ते मुनिसत्तमात् . न चेच्छाम्यफलं तस्य दारकर्म मनीषिणः .. 5..\\ कामं च मम न न्याय्यं प्रष्टुं त्वां कार्यमीदृशम् . किं तु कार्यगरीयस्त्वात्ततस्त्वाहमचूचुदम् .. 6..\\ दुर्वासतां विदित्वा च भर्तुस्तेऽतितपस्विनः . नैनमन्वागमिष्यामि कदाचिद्धि शपेत्स माम् .. 7..\\ आचक्ष्व भद्रे भर्तुस्त्वं सर्वमेव विचेष्टितम् . शल्यमुद्धर मे घोरं भद्रे हृदि चिरस्थितम् .. 8..\\ जरत्कारुस्ततो वाक्यमित्युक्ता प्रत्यभाषत . आश्वासयन्ती सन्तप्तं वासुकिं पन्नगेश्वरम् .. 9..\\ पृष्टो मयापत्य हेतोः स महात्मा महातपाः . अस्तीत्युदरमुद्दिश्य ममेदं गतवांश्च सः .. 10..\\ स्वैरेष्वपि न तेनाहं स्मरामि वितथं क्व चित् . उक्तपूर्वं कुतो राजन्साम्पराये स वक्ष्यति .. 11..\\ न सन्तापस्त्वया कार्यः कार्यं प्रति भुजङ्गमे . उत्पत्स्यति हि ते पुत्रो ज्वलनार्कसमद्युतिः .. 12..\\ इत्युक्त्वा हि स मां भ्रातर्गतो भर्ता तपोवनम् . तस्माद्व्येतु परं दुःखं तवेदं मनसि स्थितम् .. 13..\\ एतच्छ्रुत्वा स नागेन्द्रो वासुकिः परया मुदा . एवमस्त्विति तद्वाक्यं भगिन्याः प्रत्यगृह्णत .. 14..\\ सान्त्वमानार्थ दानैश्च पूजया चानुरूपया . सोदर्यां पूजयामास स्वसारं पन्नगोत्तमः .. 15..\\ ततः स ववृधे गर्भो महातेजा रविप्रभः . यथा सोमो द्विजश्रेष्ठ शुक्लपक्षोदितो दिवि .. 16..\\ यथाकालं तु सा ब्रह्मन्प्रजज्ञे भुजग स्वसा . कुमारं देवगर्भाभं पितृमातृभयापहम् .. 17..\\ ववृधे स च तत्रैव नागराजनिवेशने . वेदांश्चाधिजगे साङ्गान्भार्गवाच्च्यवनात्मजात् .. 18..\\ चरितव्रतो बाल एव बुद्धिसत्त्वगुणान्वितः . नाम चास्याभवत्ख्यातं लोकेष्वास्तीक इत्युत .. 19..\\ अस्तीत्युक्त्वा गतो यस्मात्पिता गर्भस्थमेव तम् . वनं तस्मादिदं तस्य नामास्तीकेति विश्रुतम् .. 20..\\ स बाल एव तत्रस्थश्चरन्नमितबुद्धिमान् . गृहे पन्नगराजस्य प्रयत्नात्पर्यरक्ष्यत .. 21..\\ भगवानिव देवेशः शूलपाणिर्हिरण्यदः . विवर्धमानः सर्वांस्तान्पन्नगानभ्यहर्षयत् .. 22..\\ \medskip\hrule\medskip\centerline{\Largedvng 45} z यदपृच्छत्तदा राजा मन्त्रिणो जनमेजयः .

पितुः स्वर्गगतिं तन्मे विस्तरेण पुनर्वद .. 1..\\ s शृणु ब्रह्मन्यथा पृष्टा मन्त्रिणो नृपतेस्तदा . आख्यातवन्तस्ते सर्वे निधनं तत्परिक्षितः .. 2..\\ j जानन्ति तु भवन्तस्तद्यथावृत्तः पिता मम . आसीद्यथा च निधनं गतः काले महायशाः .. 3..\\ श्रुत्वा भवत्सकाशाद्धि पितुर्वृत्तमशेषतः . कल्याणं प्रतिपत्स्यामि विपरीतं न जातुचित् .. 4..\\ s मन्त्रिणोऽथाब्रुवन्वाक्यं पृष्टास्तेन महात्मना . सर्वधर्मविदः प्राज्ञा राजानं जनमेजयम् .. 5..\\ धर्मात्मा च महात्मा च प्रजा पालः पिता तव . आसीदिह यथावृत्तः स महात्मा शृणुष्व तत् .. 6..\\ चातुर्वर्ण्यं स्वधर्मस्थं स कृत्वा पर्यरक्षत . धर्मतो धर्मविद्राजा धर्मो विग्रहवानिव .. 7..\\ ररक्ष पृथिवीं देवीं श्रीमानतुलविक्रमः . द्वेष्टारस्तस्य नैवासन्स च न द्वेष्टि कं चन . समः सर्वेषु भूतेषु प्रजापतिरिवाभवत् .. 8..\\ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् चैव स्वकर्मसु . स्थिताः सुमनसो राजंस्तेन राज्ञा स्वनुष्ठिताः .. 9..\\ विधवानाथ कृपणान्विकलांश्च बभार सः . सुदर्शः सर्वभूतानामासीत्सोम इवापरः .. 10..\\ तुष्टपुष्टजनः श्रीमान्सत्यवाग्दृढविक्रमः . धनुर्वेदे च शिष्योऽभून्नृपः शारद्वतस्य सः .. 11..\\ गोविन्दस्य प्रियश्चासीत्पिता ते जनमेजय . लोकस्य चैव सर्वस्य प्रिय आसीन्महायशाः .. 12..\\ परिक्षीणेषु कुरुषु उत्तरायामजायत . परिक्षिदभवत्तेन सौभद्रस्यात्मजो बली .. 13..\\ राजधर्मार्थकुशलो युक्तः सर्वगुणैर्नृपः . जितेन्द्रियश्चात्मवांश्च मेधावी वृद्धसेवितः .. 14..\\ षड्वर्गविन्महाबुद्धिर्नीतिधर्मविदुत्तमः . प्रजा इमास्तव पिता षष्टिं वर्षाण्यपालयत् . ततो दिष्टान्तमापन्नः सर्पेणानतिवर्तितम् .. 15..\\ ततस्त्वं पुरुषश्रेष्ठ धर्मेण प्रतिपेदिवान् . इदं वर्षसहस्राय राज्यं कुरु कुलागतम् . बाल एवाभिजातोऽसि सर्वभूतानुपालकः .. 16..\\ j नास्मिन्कुले जातु बभूव राजा यो न प्रजानां हितकृत्प्रियश् च . विशेषतः प्रेक्ष्य पितामहानां वृत्तं महद्वृत्तपरायणानाम् .. 17..\\ कथं निधनमापन्नः पिता मम तथाविधः . आचक्षध्वं यथावन्मे श्रोतुमिच्छामि तत्त्वतः .. 18..\\ s एवं सञ्चोदिता राज्ञा मन्त्रिणस्ते नराधिपम् . ऊचुः सर्वे यथावृत्तं राज्ञः प्रियहिते रताः .. 19..\\ बभूव मृगया शीलस्तव राजन्पिता सदा . यथा पाण्डुर्महाभागो धनुर्धर वरो युधि . अस्मास्वासज्य सर्वाणि राजकार्याण्यशेषतः .. 20..\\

स कदा चिद्वनचरो मृगं विव्याध पत्रिणा . विद्ध्वा चान्वसरत्तूर्णं तं मृगं गहने वने .. 21..\\ पदातिर्बद्धनिस्त्रिंशस्ततायुध कलापवान् . न चाससाद गहने मृगं नष्टं पिता तव .. 22..\\ परिश्रान्तो वयःस्थश्च षष्टिवर्षो जरान्वितः . क्षुधितः स महारण्ये ददर्श मुनिमन्तिके .. 23..\\ स तं पप्रच्छ राजेन्द्रो मुनिं मौन व्रतान्वितम् . न च किं चिदुवाचैनं स मुनिः पृच्छतोऽपि सन् .. 24..\\ ततो राजा क्षुच्छ्रमार्तस्तं मुनिं स्थाणुवत्स्थितम् . मौन व्रतधरं शान्तं सद्यो मन्युवशं ययौ .. 25..\\ न बुबोध हि तं राजा मौन व्रतधरं मुनिम् . स तं मन्युसमाविष्टो धर्षयामास ते पिता .. 26..\\ मृतं सर्पं धनुष्कोट्या समुत्क्षिप्य धरातलात् . तस्य शुद्धात्मनः प्रादात्स्कन्धे भरतसत्तम .. 27..\\ न चोवाच स मेधावी तमथो साध्वसाधु वा . तस्थौ तथैव चाक्रुध्यन्सर्पं स्कन्धेन धारयन् .. 28..\\ \medskip\hrule\medskip\centerline{\Largedvng 46} मन्त्रिनः ततः स राजा राजेन्द्र स्कन्धे तस्य भुजङ्गमम् . मुनेः क्षुत्क्षाम आसज्य स्वपुरं पुनराययौ .. 1..\\ ऋषेस्तस्य तु पुत्रोऽभूद्गवि जातो महायशाः . शृङ्गी नाम महातेजास्तिग्मवीर्योऽतिकोपनः .. 2..\\ ब्रह्माणं सोऽभ्युपागम्य मुनिः पूजां चकार ह . अनुज्ञातो गतस्तत्र शृङ्गी शुश्राव तं तदा . सख्युः सकाशात्पितरं पित्रा ते धर्षितं तथा .. 3..\\ मृतं सर्पं समासक्तं पित्रा ते जनमेजय . वहन्तं कुरुशार्दूल स्कन्धेनानपकारिणम् .. 4..\\ तपस्विनमतीवाथ तं मुनिप्रवरं नृप . जितेन्द्रिय विशुद्धं च स्थितं कर्मण्यथाद्भुते .. 5..\\ तपसा द्योतितात्मानं स्वेष्वङ्गेषु यतं तथा . शुभाचारं शुभकथं सुस्थिरं तमलोलुपम् .. 6..\\ अक्षुद्रमनसूयं च वृद्धं मौन व्रते स्थितम् . शरण्यं सर्वभूतानां पित्रा विप्रकृतं तव .. 7..\\ शशापाथ स तच्छ्रुत्वा पितरं ते रुषान्वितः . ऋषेः पुत्रो महातेजा बालोऽपि स्थविरैर्वरः .. 8..\\ स क्षिप्रमुदकं स्पृष्ट्वा रोषादिदमुवाच ह . पितरं तेऽभिसन्धाय तेजसा प्रज्वलन्निव .. 9..\\ अनागसि गुरौ यो मे मृतं सर्पमवासृजत् . तं नागस्तक्षकः क्रुद्धस्तेजसा सादयिष्यति . सप्तरात्रादितः पापं पश्य मे तपसो बलम् .. 10..\\ इत्युक्त्वा प्रययौ तत्र पिता यत्रास्य सोऽभवत् . दृष्ट्वा च पितरं तस्मै शापं तं प्रत्यवेदयत् .. 11..\\ स चापि मुनिशार्दूलः प्रेषयामास ते पितुः . शप्तोऽसि मम पुत्रेण यत्तो भव महीपते . तक्षकस्त्वां महाराज तेजसा सादयिष्यति .. 12..\\ श्रुत्वा तु तद्वचो घोरं पिता ते जनमेजय . यत्तोऽभवत्परित्रस्तस्तक्षकात्पन्नगोत्तमात् .. 13..\\ ततस्तस्मिंस्तु दिवसे सप्तमे समुपस्थिते . राज्ञः समीपं ब्रह्मर्षिः काश्यपो गन्तुमैच्छत .. 14..\\ तं ददर्शाथ नागेन्द्रः काश्यपं तक्षकस्तदा . तमब्रवीत्पन्नगेन्द्रः काश्यपं त्वरितं व्रजन् . क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति .. 15..\\ k यत्र राजा कुरुश्रेष्ठः परिक्षिन्नाम वै द्विजः . तक्षकेण भुजङ्गेन धक्ष्यते किल तत्र वै .. 16..\\ गच्छाम्यहं तं त्वरितः सद्यः कर्तुमपज्वरम् . मयाभिपन्नं तं चापि न सर्पो धर्षयिष्यति .. 17..\\

t किमर्थं तं मया दष्टं सञ्जीवयितुमिच्छसि . ब्रूहि काममहं तेऽद्य दद्मि स्वं वेश्म गम्यताम् .. 18..\\ मन्त्रिनः धनलिप्सुरहं तत्र यामीत्युक्तश्च तेन सः . तमुवाच महात्मानं मानयञ्श्लक्ष्णया गिरा .. 19..\\ यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम् . गृहाण मत्त एव त्वं संनिवर्तस्व चानघ .. 20..\\ स एवमुक्तो नागेन काश्यपो द्विपदां वरः . लब्ध्वा वित्तं निववृते तक्षकाद्यावदीप्सितम् .. 21..\\ तस्मिन्प्रतिगते विप्रे छद्मनोपेत्य तक्षकः . तं नृपं नृपतिश्रेष्ठ पितरं धार्मिकं तव .. 22..\\ प्रासादस्थं यत्तमपि दग्धवान्विषवह्निना . ततस्त्वं पुरुषव्याघ्र विजयायाभिषेचितः .. 23..\\ एतद्दृष्टं श्रुतं चापि यथावन्नृपसत्तम . अस्माभिर्निखिलं सर्वं कथितं ते सुदारुणम् .. 24..\\ श्रुत्वा चैतं नृपश्रेष्ठ पार्थिवस्य पराभवम् . अस्य चर्षेरुत्तङ्कस्य विधत्स्व यदनन्तरम् .. 25..\\ j एतत्तु श्रोतुमिच्छामि अटव्यां निर्जने वने . संवादं पन्नगेन्द्रस्य काश्यपस्य च यत्तदा .. 26..\\ केन दृष्टं श्रुतं चापि भवतां श्रोत्रमागतम् . श्रुत्वा चाथ विधास्यामि पन्नगान्तकरीं मतिम् .. 27..\\ m शृणु राजन्यथास्माकं येनैतत्कथितं पुरा . समागमं द्विजेन्द्रस्य पन्नगेन्द्रस्य चाध्वनि .. 28..\\ तस्मिन्वृक्षे नरः कश्चिदिन्धनार्थाय पार्थिव . विचिन्वन्पूर्वमारूढः शुष्कशाखं वनस्पतिम् . अबुध्यमानौ तं तत्र वृक्षस्थं पन्नगद्विजौ .. 29..\\ स तु तेनैव वृक्षेण भस्मीभूतोऽभवत्तदा . द्विज प्रभावाद्राजेन्द्र जीवितः सवनस्पतिः .. 30..\\ तेन गत्वा नृपश्रेष्ठ नगरेऽस्मिन्निवेदितम् . यथावृत्तं तु तत्सर्वं तक्षकस्य द्विजस्य च .. 31..\\ एतत्ते कथितं राजन्यथावृत्तं यथा श्रुतम् . श्रुत्वा तु नृपशार्दूल प्रकुरुष्व यथेप्सितम् .. 32..\\ s मन्त्रिणां तु वचः श्रुत्वा स राजा जनमेजयः . पर्यतप्यत दुःखार्तः प्रत्यपिंषत्करे करम् .. 33..\\ निःश्वासमुष्णमसकृद्दीर्घं राजीवलोचनः . मुमोचाश्रूणि च तदा नेत्राभ्यां प्रततं नृपः . उवाच च महीपालो दुःखशोकसमन्वितः .. 34..\\ श्रुत्वैतद्भवतां वाक्यं पितुर्मे स्वर्गतिं प्रति . निश्चितेयं मम मतिर्या वै तां मे निबोधत .. 35..\\ अनन्तरमहं मन्ये तक्षकाय दुरात्मने . प्रतिकर्तव्यमित्येव येन मे हिंसितः पिता .. 36..\\ ऋषेर्हि शृङ्गेर्वचनं कृत्वा दग्ध्वा च पार्थिवम् . यदि गच्छेदसौ पापो ननु जीवेत्पिता मम .. 37..\\ परिहीयेत किं तस्य यदि जीवेत्स पार्थिवः . काश्यपस्य प्रसादेन मन्त्रिणां सुनयेन च .. 38..\\ स तु वारितवान्मोहात्काश्यपं द्विजसत्तमम् .

सञ्जिजीवयिषुं प्राप्तं राजानमपराजितम् .. 39..\\ महानतिक्रमो ह्येष तक्षकस्य दुरात्मनः . द्विजस्य योऽददद्द्रव्यं मा नृपं जीवयेदिति .. 40..\\ उत्तङ्कस्य प्रियं कुर्वन्नात्मनश् च महत्प्रियम् . भवतां चैव सर्वेषां यास्याम्यपचितिं पितुः .. 41..\\ \medskip\hrule\medskip\centerline{\Largedvng 47} s एवमुक्त्वा ततः श्रीमान्मन्त्रिभिश्चानुमोदितः . आरुरोह प्रतिज्ञां स सर्पसत्राय पार्थिवः . ब्रह्मन्भरतशार्दूलो राजा पारिक्षितस्तदा .. 1..\\ पुरोहितमथाहूय ऋत्विजं वसुधाधिपः . अब्रवीद्वाक्यसम्पन्नः सम्पदर्थकरं वचः .. 2..\\ यो मे हिंसितवांस्तातं तक्षकः स दुरात्मवान् . प्रतिकुर्यां यथा तस्य तद्भवन्तो ब्रुवन्तु मे .. 3..\\ अपि तत्कर्म विदितं भवतां येन पन्नगम् . तक्षकं सम्प्रदीप्तेऽग्नौ प्राप्स्येऽहं सहबान्धवम् .. 4..\\ यथा तेन पिता मह्यं पूर्वं दग्धो विषाग्निना . तथाहमपि तं पापं दग्धुमिच्छामि पन्नगम् .. 5..\\ र्त्विजः अस्ति राजन्महत्सत्रं त्वदर्थं देवनिर्मितम् . सर्पसत्रमिति ख्यातं पुराणे कथ्यते नृप .. 6..\\ आहर्ता तस्य सत्रस्य त्वन्नान्योऽस्ति नराधिप . इति पौराणिकाः प्राहुरस्माकं चास्ति स क्रतुः .. 7..\\ s एवमुक्तः स राजर्षिर्मेने सर्पं हि तक्षकम् . हुताशनमुखं दीप्तं प्रविष्टमिति सत्तम .. 8..\\ ततोऽब्रवीन्मन्त्रविदस्तान्राजा ब्राह्मणांस्तदा . आहरिष्यामि तत्सत्रं सम्भाराः सम्भ्रियन्तु मे .. 9..\\ ततस्ते ऋत्विजस्तस्य शास्त्रतो द्विजसत्तम . देशं तं मापयामासुर्यज्ञायतन कारणात् . यथावज्ज्ञानविदुषः सर्वे बुद्ध्या परं गताः .. 10..\\ ऋद्ध्या परमया युक्तमिष्टं द्विजगणायुतम् . प्रभूतधनधान्याढ्यमृत्विग्भिः सुनिवेशितम् .. 11..\\ निर्माय चापि विधिवद्यज्ञायतनमीप्सितम् . राजानं दीक्षयामासुः सर्पसत्राप्तये तदा .. 12..\\ इदं चासीत्तत्र पूर्वं सर्पसत्रे भविष्यति . निमित्तं महदुत्पन्नं यज्ञविघ्न करं तदा .. 13..\\ यज्ञस्यायतने तस्मिन्क्रियमाणे वचोऽब्रवीत् . स्थपतिर्बुद्धिसम्पन्नो वास्तु विद्या विशारदः .. 14..\\ इत्यब्रवीत्सूत्रधारः सूतः पौराणिकस्तदा . यस्मिन्देशे च काले च मापनेयं प्रवर्तिता . ब्राह्मणं कारणं कृत्वा नायं संस्थास्यते क्रतुः .. 15..\\ एतच्छ्रुत्वा तु राजा स प्राग्दीक्षा कालमब्रवीत् . क्षत्तारं नेह मे कश्चिदज्ञातः प्रविशेदिति .. 16..\\ ततः कर्म प्रववृते सर्पसत्रे विधानतः . पर्यक्रामंश्च विधिवत्स्वे स्वे कर्मणि याजकाः .. 17..\\ परिधाय कृष्ण वासांसि धूमसंरक्त लोचनाः . जुहुवुर्मन्त्रवच्चैव समिद्धं जातवेदसम् .. 18..\\ कम्पयन्तश्च सर्वेषामुरगाणां मनांसि ते . सर्पानाजुहुवुस्तत्र सर्वानग्निमुखे तदा .. 19..\\ ततः सर्पाः समापेतुः प्रदीप्ते हव्यवाहने . विवेष्टमानाः कृपणा आह्वयन्तः परस्परम् .. 20..\\ विस्फुरन्तः श्वसन्तश्च वेष्टयन्तस्तथा परे . पुच्छैः शिरोभिश्च भृशं चित्रभानुं प्रपेदिरे .. 21..\\ श्वेताः कृष्णाश्च नीलाश्च स्थविराः शिशवस्तथा .

रुवन्तो भैरवान्नादान्पेतुर्दीप्ते विभावसौ .. 22..\\ एवं शतसहस्राणि प्रयुतान्यर्बुदानि च . अवशानि विनष्टानि पन्नगानां द्विजोत्तम .. 23..\\ इन्दुरा इव तत्रान्ये हस्तिहस्ता इवापरे . मत्ता इव च मातङ्गा महाकाया महाबलाः .. 24..\\ उच्चावचाश्च बहवो नानावर्णा विषोल्बणाः . घोराश्च परिघप्रख्या दन्द शूका महाबलाः . प्रपेतुरग्नावुरगा मातृवाग्दण्डपीडिताः .. 25..\\ \medskip\hrule\medskip\centerline{\Largedvng 48} z सर्पसत्रे तदा राज्ञः पाण्डवेयस्य धीमतः . जनमेजयस्य के त्वासन्नृत्विजः परमर्षयः .. 1..\\ के सदस्या बभूवुश्च सर्पसत्रे सुदारुणे . विषादजननेऽत्यर्थं पन्नगानां महाभये .. 2..\\ सर्वं विस्तरतस्तात भवाञ्शंसितुमर्हति . सर्पसत्र विधानज्ञा विज्ञेयास्ते हि सूतज .. 3..\\ सूत हन्त ते कथयिष्यामि नामानीह मनीषिणाम् . ये ऋत्विजः सदस्याश्च तस्यासन्नृपतेस्तदा .. 4..\\ तत्र होता बभूवाथ ब्राह्मणश्चण्डभार्गवः . च्यवनस्यान्वये जातः ख्यातो वेदविदां वरः .. 5..\\ उद्गाता ब्राह्मणो वृद्धो विद्वान्कौत्सार्य जैमिनिः . ब्रह्माभवच्छार्ङ्ग रवो अध्वर्युर्बोध पिङ्गलः .. 6..\\ सदस्यश्चाभवद्व्यासः पुत्र शिष्यसहायवान् . उद्दालकः शमठकः श्वेतकेतुश्च पञ्चमः .. 7..\\ असितो देवलश्चैव नारदः पर्वतस्तथा . आत्रेयः कुण्ड जठरो द्विजः कुटि घटस्तथा .. 8..\\ वात्स्यः श्रुतश्रवा वृद्धस्तपःस्वाध्यायशीलवान् . कहोडो देव शर्मा च मौद्गल्यः शम सौभरः .. 9..\\ एते चान्ये च बहवो ब्राह्मणाः संशितव्रताः . सदस्या अभवंस्तत्र सत्रे पारिक्षितस्य ह .. 10..\\ जुह्वत्स्वृत्विक्ष्वथ तदा सर्पसत्रे महाक्रतौ . अहयः प्रापतंस्तत्र घोराः प्राणिभयावहाः .. 11..\\ वसा मेदो वहाः कुल्या नागानां सम्प्रवर्तिताः . ववौ गन्धश्च तुमुलो दह्यतामनिशं तदा .. 12..\\ पततां चैव नागानां धिष्ठितानां तथाम्बरे . अश्रूयतानिशं शब्दः पच्यतां चाग्निना भृशम् .. 13..\\ तक्षकस्तु स नागेन्द्रः पुरन्दर निवेशनम् . गतः श्रुत्वैव राजानं दीक्षितं जनमेजयम् .. 14..\\ ततः सर्वं यथावृत्तमाख्याय भुजगोत्तमः . अगच्छच्छरणं भीत आगः कृत्वा पुरन्दरम् .. 15..\\ तमिन्द्रः प्राह सुप्रीतो न तवास्तीह तक्षक . भयं नागेन्द्र तस्माद्वै सर्पसत्रात्कथं चन .. 16..\\ प्रसादितो मया पूर्वं तवार्थाय पितामहः . तस्मात्तव भयं नास्ति व्येतु ते मानसो ज्वरः .. 17..\\ एवमाश्वासितस्तेन ततः स भुजगोत्तमः . उवास भवने तत्र शक्रस्य मुदितः सुखी .. 18..\\ अजस्रं निपतत्स्वग्नौ नागेषु भृशदुःखितः . अल्पशेष परीवारो वासुकिः पर्यतप्यत .. 19..\\ कश्मलं चाविशद्घोरं वासुकिं पन्नगेश्वरम् . स घूर्णमान हृदयो भगिनीमिदमब्रवीत् .. 20..\\ दह्यन्तेऽङ्गानि मे भद्रे दिशो न प्रतिभान्ति च . सीदामीव च संमोहाद्घूर्णतीव च मे मनः .. 21..\\ दृष्टिर्भ्रमति मेऽतीव हृदयं दीर्यतीव च . पतिष्याम्यवशोऽद्याहं तस्मिन्दीप्ते विभावसौ .. 22..\\ पारिक्षितस्य यज्ञोऽसौ वर्ततेऽस्मज्जिघांसया . व्यक्तं मयापि गन्तव्यं पितृराज निवेशनम् .. 23..\\

अयं स कालः सम्प्राप्तो यदर्थमसि मे स्वसः . जरत्कारोः पुरा दत्ता सा त्राह्यस्मान्सबान्धवान् .. 24..\\ आस्तीकः किल यज्ञं तं वर्तन्तं भुजगोत्तमे . प्रतिषेत्स्यति मां पूर्वं स्वयमाह पितामहः .. 25..\\ तद्वत्से ब्रूहि वत्सं स्वं कुमारं वृद्धसंमतम् . ममाद्य त्वं सभृत्यस्य मोक्षार्थं वेद वित्तमम् .. 26..\\ \medskip\hrule\medskip\centerline{\Largedvng 49} s तत आहूय पुत्रं स्वं जरत्कारुर्भुजङ्गमा . वासुकेर्नागराजस्य वचनादिदमब्रवीत् .. 1..\\ अहं तव पितुः पुत्रभ्रात्रा दत्ता निमित्ततः . कालः स चायं सम्प्राप्तस्तत्कुरुष्व यथातथम् .. 2..\\ आस्तीक किंनिमित्तं मम पितुर्दत्ता त्वं मातुलेन मे . तन्ममाचक्ष्व तत्त्वेन श्रुत्वा कर्तास्मि तत्तथा .. 3..\\ s तत आचष्ट सा तस्मै बान्धवानां हितैषिणी . भगिनी नागराजस्य जरत्कारुरविक्लवा .. 4..\\ भुजगानामशेषाणां माता कद्रूरिति श्रुतिः . तया शप्ता रुषितया सुता यस्मान्निबोध तत् .. 5..\\ उच्छैः श्रवाः सोऽश्वराजो यन्मिथ्या न कृतो मम . विनता निमित्तं पणिते दासभावाय पुत्रकाः .. 6..\\ जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः . तत्र पञ्चत्वमापन्नाः प्रेतलोकं गमिष्यथ .. 7..\\ तां च शप्तवतीमेवं साक्षाल्लोकपितामहः . एवमस्त्विति तद्वाक्यं प्रोवाचानुमुमोद च .. 8..\\ वासुकिश्चापि तच्छ्रुत्वा पितामहवचस्तदा . अमृते मथिते तात देवाञ्शरणमीयिवान् .. 9..\\ सिद्धार्थाश्च सुराः सर्वे प्राप्यामृतमनुत्तमम् . भ्रातरं मे पुरस्कृत्य प्रजापतिमुपागमन् .. 10..\\ ते तं प्रसादयामासुर्देवाः सर्वे पितामहम् . राज्ञा वासुकिना सार्धं स शापो न भवेदिति .. 11..\\ वासुकिर्नागराजोऽयं दुःखितो ज्ञातिकारणात् . अभिशापः स मात्रास्य भगवन्न भवेदिति .. 12..\\ ब्र् जरत्कारुर्जरत्कारुं यां भार्यां समवाप्स्यति . तत्र जातो द्विजः शापाद्भुजगान्मोक्षयिष्यति .. 13..\\ j एतच्छ्रुत्वा तु वचनं वासुकिः पन्नगेश्वरः . प्रादान्माममरप्रख्य तव पित्रे महात्मने . प्रागेवानागते काले तत्र त्वं मय्यजायथाः .. 14..\\ अयं स कालः सम्प्राप्तो भयान्नस्त्रातुमर्हसि . भ्रातरं चैव मे तस्मात्त्रातुमर्हसि पावकात् .. 15..\\ अमोघं नः कृतं तत्स्याद्यदहं तव धीमते . पित्रे दत्ता विमोक्षार्थं कथं वा पुत्र मन्यसे .. 16..\\ s एवमुक्तस्तथेत्युक्त्वा स आस्तीको मातरं तदा . अब्रवीद्दुःखसन्तप्तं वासुकिं जीवयन्निव .. 17..\\ अहं त्वां मोक्षयिष्यामि वासुके पन्नगोत्तम .

तस्माच्छापान्महासत्त्वसत्यमेतद्ब्रवीमि ते .. 18..\\ भव स्वस्थमना नाग न हि ते विद्यते भयम् . प्रयतिष्ये तथा सौम्य यथा श्रेयो भविष्यति . न मे वागनृतं प्राह स्वैरेष्वपि कुतोऽन्यथा .. 19..\\ तं वै नृप वरं गत्वा दीक्षितं जनमेजयम् . वाग्भिर्मङ्गलयुक्ताभिस्तोषयिष्येऽद्य मातुल . यथा स यज्ञो नृपतेर्निर्वर्तिष्यति सत्तम .. 20..\\ स सम्भावय नागेन्द्र मयि सर्वं महामते . न ते मयि मनो जातु मिथ्या भवितुमर्हति .. 21..\\ v आस्तीक परिघूर्णामि हृदयं मे विदीर्यते . दिशश्च न प्रजानामि ब्रह्मदण्डनिपीडितः .. 22..\\ आ न सन्तापस्त्वया कार्यः कथं चित्पन्नगोत्तम . दीप्तदाग्नेः समुत्पन्नं नाशयिष्यामि ते भयम् .. 23..\\ ब्रह्मदण्डं महाघोरं कालाग्निसमतेजसम् . नाशयिष्यामि मात्रत्वं भयं कार्षीः कथं चन .. 24..\\ s ततः स वासुकेर्घोरमपनीय मनो ज्वरम् . आधाय चात्मनोऽङ्गेषु जगाम त्वरितो भृशम् .. 25..\\ जनमेजयस्य तं यज्ञं सर्वैः समुदितं गुणैः . मोक्षाय भुजगेन्द्राणामास्तीको द्विजसत्तमः .. 26..\\ स गत्वापश्यदास्तीको यज्ञायतनमुत्तमम् . वृतं सदस्यैर्बहुभिः सूर्यवह्नि समप्रभैः .. 27..\\ स तत्र वारितो द्वाःस्थैः प्रविशन्द्विजसत्तमः . अभितुष्टाव तं यज्ञं प्रवेशार्थी द्विजोत्तमः .. 28..\\ \medskip\hrule\medskip\centerline{\Largedvng 50} आ सोमस्य यज्ञो वरुणस्य यज्ञः प्रजापतेर्यज्ञ आसीत्प्रयागे . तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः .. शक्रस्य यज्ञः शतसङ्ख्य उक्तस् तथापरस्तुल्यसङ्ख्यः शतं वै . तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः .. यमस्य यज्ञो हरि मेधसश् च यथा यज्ञो रन्ति देवस्य राज्ञः . तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः .. गयस्य यज्ञः शशबिन्दोश्च राज्ञो यज्ञस्तथा वैश्रवणस्य राज्ञः . तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः .. नृगस्य यज्ञस्त्वजमीढस्य चासीद् यथा यज्ञो दाशरथेश्च राज्ञः . तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः .. यज्ञः श्रुतो नो दिवि देव सूनोर् युधिष्ठिरस्याजमीढस्य राज्ञः . तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः .. कृष्णस्य यज्ञः सत्यवत्याः सुतस्य

1..\\

2..\\

3..\\

4..\\

5..\\

6..\\

स्वयं च कर्म प्रचकार यत्र . तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः .. 7..\\ इमे हि ते सूर्यहुताशवर्चसः समासते वृत्रहणः क्रतुं यथा . नैषां ज्ञानं विद्यते ज्ञातुमद्य दत्तं येभ्यो न प्रणश्येत्कथं चित् .. 8..\\ ऋत्विक्समो नास्ति लोकेषु चैव द्वैपायनेनेति विनिश्चितं मे . एतस्य शिष्या हि क्षितिं चरन्ति सर्वर्विजः कर्मसु स्वेषु दक्षाः .. 9..\\ विभावसुश्चित्रभानुर्महात्मा हिरण्यरेता विश्वभुक्कृष्ण वर्त्मा . प्रदक्षिणावर्तशिखः प्रदीप्तो हव्यं तवेदं हुतभुग्वष्टि देवः .. 10..\\ नेह त्वदन्यो विद्यते जीवलोके समो नृपः पालयिता प्रजानाम् . धृत्या च ते प्रीतमनाः सदाहं त्वं वा राजा धर्मराजो यमो वा .. 11..\\ शक्रः साक्षाद्वज्रपाणिर्यथेह त्राता लोकेऽस्मिंस्त्वं तथेह प्रजानाम् . मतस्त्वं नः पुरुषेन्द्रेह लोके न च त्वदन्यो गृहपतिरस्ति यज्ञे .. 12..\\ खट्वाङ्गनाभाग दिलीप कल्पो ययाति मान्धातृसमप्रभावः . आदित्यतेजः प्रतिमानतेजा भीष्मो यथा भ्राजसि सुव्रतस्त्वम् .. 13..\\ वाल्मीकिवत्ते निभृतं सुधैर्यं वसिष्ठवत्ते नियतश्च कोपः . प्रभुत्वमिन्द्रेण समं मतं मे द्युतिश्च नारायणवद्विभाति .. 14..\\ यमो यथा धर्मविनिश्चयज्ञः कृष्णो यथा सर्वगुणोपपन्नः . श्रियां निवासोऽसि यथा वसूनां निधान भूतोऽसि तथा क्रतूनाम् .. 15..\\ दम्भोद्भवेनासि समो बलेन रामो यथा शस्त्रविदस्त्रविच्च . और्व त्रिताभ्यामसि तुल्यतेजा दुष्प्रेक्षणीयोऽसि भगीरथो वा .. 16..\\ s एवं स्तुताः सर्व एव प्रसन्ना राजा सदस्या ऋत्विजो हव्यवाहः . तेषां दृष्ट्वा भावितानीङ्गितानि प्रोवाच राजा जनमेजयोऽथ .. 17..\\ \medskip\hrule\medskip\centerline{\Largedvng 51} j बालो वाक्यं स्थविर इव प्रभाषते नायं बालः स्थविरोऽयं मतो मे . इच्छाम्यहं वरमस्मै प्रदातुं तन्मे विप्रा वितरध्वं समेताः .. 1..\\ सदस्याः बालोऽपि विप्रो मान्य एवेह राज्ञां यश्चाविद्वान्यश्च विद्वान्यथावत् . सर्वान्कामांस्त्वत्त एषोऽर्हतेऽद्य यथा च नस्तक्षक एति शीघ्रम् .. 2..\\

s व्याहर्तुकामे वरदे नृपे द्विजं वरं वृणीष्वेति ततोऽभ्युवाच . होता वाक्यं नातिहृष्टान्तरात्मा कर्मण्यस्मिंस्तक्षको नैति तावत् .. 3..\\ j यथा चेदं कर्म समाप्यते मे यथा च नस्तक्षक एति शीघ्रम् . तथा भवन्तः प्रयतन्तु सर्वे परं शक्त्या स हि मे विद्विषाणः .. 4..\\ र्त्विजः यथाशास्त्राणि नः प्राहुर्यथा शंसति पावकः . इन्द्रस्य भवने राजंस्तक्षको भयपीडितः .. 5..\\ s यथा सूतो लोहिताक्षो महात्मा पौराणिको वेदितवान्पुरस्तात् . स राजानं प्राह पृष्टस्तदानीं यथाहुर्विप्रास्तद्वदेतन्नृदेव .. 6..\\ पुराणमागम्य ततो ब्रवीम्यहं दत्तं तस्मै वरमिन्द्रेण राजन् . वसेह त्वं मत्सकाशे सुगुप्तो न पावकस्त्वां प्रदहिष्यतीति .. 7..\\ एतच्छ्रुत्वा दीक्षितस्तप्यमान आस्ते होतारं चोदयन्कर्मकाले . होता च यत्तः स जुहाव मन्त्रैर् अथो इन्द्रः स्वयमेवाजगाम .. 8..\\ विमानमारुह्य महानुभावः सर्वैर्देवैः परिसंस्तूयमानः . बलाहकैश्चाप्यनुगम्यमानो विद्याधरैरप्सरसां गणैश् च .. 9..\\ तस्योत्तरीये निहितः स नागो भयोद्विग्नः शर्म नैवाभ्यगच्छत् . ततो राजा मन्त्रविदोऽब्रवीत्पुनः क्रुद्धो वाक्यं तक्षकस्यान्तमिच्छन् .. 10..\\ इन्द्रस्य भवने विप्रा यदि नागः स तक्षकः . तमिन्द्रेणैव सहितं पातयध्वं विभावसौ .. 11..\\ र्त्विजः अयमायाति वै तूर्णं तक्षकस्ते वशं नृप . श्रूयतेऽस्य महान्नादो रुवतो भैरवं भयात् .. 12..\\ नूनं मुक्तो वज्रभृता स नागो भ्रष्टश्चाङ्कान्मन्त्रविस्रस्त कायः . घूर्णन्नाकाशे नष्टसञ्ज्ञोऽभ्युपैति तीव्रान्निःश्वासान्निःश्वसन्पन्नगेन्द्रः .. 13..\\ वर्तते तव राजेन्द्र कर्मैतद्विधिवत्प्रभो . अस्मै तु द्विजमुख्याय वरं त्वं दातुमर्हसि .. 14..\\ j बालाभिरूपस्य तवाप्रमेय वरं प्रयच्छामि यथानुरूपम् .

वृणीष्व यत्तेऽभिमतं हृदि स्थितं तत्ते प्रदास्याम्यपि चेददेयम् .. 15..\\ s पतिष्यमाणे नागेन्द्रे तक्षके जातवेदसि . इदमन्तरमित्येवं तदास्तीकोऽभ्यचोदयत् .. 16..\\ वरं ददासि चेन्मह्यं वृणोमि जनमेजय . सत्रं ते विरमत्वेतन्न पतेयुरिहोरगाः .. 17..\\ एवमुक्तस्ततो राजा ब्रह्मन्पारिक्षितस्तदा . नातिहृष्टमना वाक्यमास्तीकमिदमब्रवीत् .. 18..\\ सुवर्णं रजतं गाश्च यच्चान्यन्मन्यसे विभो . तत्ते दद्यां वरं विप्र न निवर्तेत्क्रतुर्मम .. 19..\\ आ सुवर्णं रजतं गाश्च न त्वां राजन्वृणोम्यहम् . सत्रं ते विरमत्वेतत्स्वस्ति मातृकुलस्य नः .. 20..\\ s आस्तीकेनैवमुक्तस्तु राजा पारिक्षितस्तदा . पुनः पुनरुवाचेदमास्तीकं वदतां वरम् .. 21..\\ अन्यं वरय भद्रं ते वरं द्विज वरोत्तम . अयाचत न चाप्यन्यं वरं स भृगुनन्दन .. 22..\\ ततो वेदविदस्तत्र सदस्याः सर्व एव तम् . राजानमूचुः सहिता लभतां ब्राह्मणो वरम् .. 23..\\ \medskip\hrule\medskip\centerline{\Largedvng 52} z ये सर्पाः सर्पसत्रेऽस्मिन्पतिता हव्यवाहने . तेषां नामानि सर्वेषां श्रोतुमिच्छामि सूतज .. 1..\\ s सहस्राणि बहून्यस्मिन्प्रयुतान्यर्बुदानि च . न शक्यं परिसङ्ख्यातुं बहुत्वाद्वेदवित्तम .. 2..\\ यथा स्मृतितु नामानि पन्नगानां निबोध मे . उच्यमानानि मुख्यानां हुतानां जातवेदसि .. 3..\\ वासुकेः कुलजांस्तावत्प्रधान्येन निबोध मे . नीलरक्तान्सितान्घोरान्महाकायान्विषोल्बणान् .. 4..\\ कोटिको मानसः पूर्णः सहः पौलो हलीसकः . पिच्छिलः कोणपश्चक्रः कोण वेगः प्रकालनः .. 5..\\ हिरण्यवाहः शरणः कक्षकः कालदन्तकः . एते वासुकिजा नागाः प्रविष्टा हव्यवाहनम् .. 6..\\ तक्षकस्य कुले जातान्प्रवक्ष्यामि निबोध तान् . पुच्छण्डको मण्डलकः पिण्ड भेत्ता रभेणकः .. 7..\\ उच्छिखः सुरसो द्रङ्गो बलहेडो विरोहणः . शिली शल करो मूकः सुकुमारः प्रवेपनः .. 8..\\ मुद्गरः शशरोमा च सुमना वेगवाहनः . एते तक्षकजा नागाः प्रविष्टा हव्यवाहनम् .. 9..\\ पारावतः पारियात्रः पाण्डरो हरिणः कृशः . विहङ्गः शरभो मोदः प्रमोदः संहताङ्गदः .. 10..\\ ऐरावत कुलादेते प्रैविष्टा हव्यवाहनम् . कौरव्य कुलजान्नागाञ्शृणु मे द्विजसत्तम .. 11..\\ ऐण्डिलः कुण्डलो मुण्डो वेणि स्कन्धः कुमारकः . बाहुकः शृङ्गवेगश्च धूर्तकः पातपातरौ .. 12..\\ धृतराष्ट्र कुले जाताञ्शृणु नागान्यथातथम् . कीर्त्यमानान्मया ब्रह्मन्वातवेगान्विषोल्बणान् .. 13..\\ शङ्कुकर्णः पिङ्गलकः कुठार मुखमेचकौ .

पूर्णाङ्गदः पूर्णमुखः प्रहसः शकुनिर्हरिः .. 14..\\ आमाहठः कोमठकः श्वसनो मानवो वटः . भैरवो मुण्डवेदाङ्गः पिशङ्गश्चोद्र पारगः .. 15..\\ ऋषभो वेगवान्नाम पिण्डारक महाहनू . रक्ताङ्गः सर्वसारङ्गः समृद्धः पाट राक्षसौ .. 16..\\ वराहको वारणकः सुमित्रश्चित्रवेदकः . पराशरस्तरुणको मणिस्कन्धस्तथारुणिः .. 17..\\ इति नागा मया ब्रह्मन्कीर्तिताः कीर्तिवर्धनाः . प्रधान्येन बहुत्वात्तु न सर्वे परिकीर्तिताः .. 18..\\ एतेषां पुत्रपौत्रास्तु प्रसवस्य च सन्ततिः . न शक्याः परिसङ्ख्यातुं ये दीप्तं पावकं गताः .. 19..\\ सप्त शीर्षा द्विशीर्षाश्च पञ्चशीर्षास्तथापरे . कालानलविषा घोरा हुताः शतसहस्रशः .. 20..\\ महाकाया महावीर्याः शैलशृङ्गसमुच्छ्रयाः . योजनायाम विस्तारा द्वियोजनसमायताः .. 21..\\ कामरूपाः कामगमा दीप्तानलविषोल्बणाः . दग्धास्तत्र महासत्रे ब्रह्मदण्डनिपीडिताः .. 22..\\ \medskip\hrule\medskip\centerline{\Largedvng 53} s इदमत्यद्भुतं चान्यदास्तीकस्यानुशुश्रुमः . तथा वरैश्छन्द्यमाने राज्ञा पारिक्षितेन ह .. 1..\\ इन्द्रहस्ताच्च्युतो नागः ख एव यदतिष्ठत . ततश्चिन्तापरो राजा बभूव जनमेजयः .. 2..\\ हूयमाने भृशं दीप्ते विधिवत्पावके तदा . न स्म स प्रापतद्वह्नौ तक्षको भयपीडितः .. 3..\\ zau किं सूत तेषां विप्राणां मन्त्रग्रामो मनीषिणाम् . न प्रत्यभात्तदाग्नौ यन्न पपात स तक्षकः .. 4..\\ s तमिन्द्रहस्ताद्विस्रस्तं विसञ्ज्ञं पन्नगोत्तमम् . आस्तीकस्तिष्ठ तिष्ठेति वाचस्तिस्रोऽभ्युदैरयत् .. 5..\\ वितस्थे सोऽन्तरिक्षेऽथ हृदयेन विदूयता . यथा तिष्ठेत वै कश्चिद्गोचक्रस्यान्तरा नरः .. 6..\\ ततो राजाब्रवीद्वाक्यं सदस्यैश्चोदितो भृशम् . काममेतद्भवत्वेवं यथास्तीकस्य भाषितम् .. 7..\\ समाप्यतामिदं कर्म पन्नगाः सन्त्वनामयाः . प्रीयतामयमास्तीकः सत्यं सूतवचोऽस्तु तत् .. 8..\\ ततो हलहलाशब्दः प्रीतिजः समवर्तत . आस्तीकस्य वरे दत्ते तथैवोपरराम च .. 9..\\ स यज्ञः पाण्डवेयस्य राज्ञः पारिक्षितस्य ह . प्रीतिमांश्चाभवद्राजा भारतो जनमेजयः .. 10..\\ ऋत्विग्भ्यः ससदस्येभ्यो ये तत्रासन्समागताः . तेभ्यश्च प्रददौ वित्तं शतशोऽथ सहस्रशः .. 11..\\ लोहिताक्षाय सूताय तथा स्थपतये विभुः . येनोक्तं तत्र सत्राग्रे यज्ञस्य विनिवर्तनम् .. 12..\\ निमित्तं ब्राह्मण इति तस्मै वित्तं ददौ बहु . ततश्चकारावभृथं विधिदृष्ट्तेन कर्मणा .. 13..\\ आस्तीकं प्रेषयामास गृहानेव सुसत्कृतम् . राजा प्रीतमनाः प्रीतं कृतकृत्यं मनीषिणम् .. 14..\\ पुनरागमनं कार्यमिति चैनं वचोऽब्रवीत् . भविष्यसि सदस्यो मे वाजिमेधे महाक्रतौ .. 15..\\ तथेत्युक्त्वा प्रदुद्राव स चास्तीको मुदा युतः . कृत्वा स्वकार्यमतुलं तोषयित्वा च पार्थिवम् .. 16..\\ स गत्वा परमप्रीतो मातरं मातुलं च तम् . अभिगम्योपसङ्गृह्य यथावृत्तं न्यवेदयत् .. 17..\\

एतच्छ्रुत्वा प्रीयमाणाः समेता ये तत्रासन्पन्नगा वीतमोहाः . त आस्तीके वै प्रीतिमन्तो बभूवुर् ऊचुश्चैनं वरमिष्टं वृणीष्व .. 18..\\ भूयो भूयः सर्वशस्तेऽब्रुवंस्तं किं ते प्रियं करवामोऽद्य विद्वन् . प्रीता वयं मोक्षिताश् चैव सर्वे कामं किं ते करवामोऽद्य वत्स .. 19..\\ आ सायम्प्रातः सुप्रसन्नात्म रूपा लोके विप्रा मानवाश् चेतरेऽपि . धर्माख्यानं ये वदेयुर्ममेदं तेषां युष्मद्भ्यो नैव किं चिद्भयं स्यात् .. 20..\\ s तैश्चाप्युक्तो भागिनेयः प्रसन्नैर् एतत्सत्यं काममेवं चरन्तः . प्रीत्या युक्ता ईप्सितं सर्वशस्ते कर्तारः स्म प्रवणा भागिनेय .. 21..\\ जरत्कारोर्जरत्कार्वां समुत्पन्नो महायशाः . आस्तीकः सत्यसन्धो मां पन्नगेभ्योऽभिरक्षतु .. 22..\\ असितं चार्तिमन्तं च सुनीथं चापि यः स्मरेत् . दिवा वा यदि वा रात्रौ नास्य सर्पभयं भवेत् .. 23..\\ s मोक्षयित्वा स भुजगान्सर्पसत्राद्द्विजोत्तमः . जगाम काले धर्मात्मा दिष्टान्तं पुत्रपौत्रवान् .. 24..\\ इत्याख्यानं मयास्तीकं यथावत्कीर्तितं तव . यत्कीर्तयित्वा सर्पेभ्यो न भयं विद्यते क्व चित् .. 25..\\ श्रुत्वा धर्मिष्ठमाख्यानमातीकं पुण्यवर्धनम् . आस्तीकस्य कवेर्विप्र श्रीमच्चरितमादितः .. 26..\\ z भृगुवंशात्प्रभृत्येव त्वया मे कथितं महत् . आख्यानमखिलं तात सौते प्रीतोऽस्मि तेन ते .. 27..\\ प्रक्ष्यामि चैव भूयस्त्वां यथावत्सूतनन्दन . यां कथां व्यास सम्पन्नां तां च भूयः प्रचक्ष्व मे .. 28..\\ तस्मिन्परमदुष्प्रापे सर्पसत्रे महात्मनाम् . कर्मान्तरेषु विधिवत्सदस्यानां महाकवे .. 29..\\ या बभूवुः कथाश्चित्रा येष्वर्थेषु यथातथम् . त्वत्त इच्छामहे श्रोतुं सौते त्वं वै विचक्षणः .. 30..\\ s कर्मान्तरेष्वकथयन्द्विजा वेदाश्रयाः कथाः . व्यासस्त्वकथयन्नित्यमाख्यानं भारतं महत् .. 31..\\ z महाभारतमाख्यानं पाण्डवानां यशः करम् . जनमेजयेन यत्पृष्टः कृष्णद्वैपायनस्तदा .. 32..\\ श्रावयामास विधिवत्तदा कर्मान्तरेषु सः . तामहं विधिवत्पुण्यां श्रोतुमिच्छामि वै कथाम् .. 33..\\ मनः सागरसम्भूतां महर्षेः पुण्यकर्मणः . कथयस्व सतां श्रेष्ठ न हि तृप्यामि सूतज .. 34..\\

s हन्त ते कथयिष्यामि महदाख्यानमुत्तमम् . कृष्णद्वैपायन मतं महाभारतमादितः .. 35..\\ तज्जुषस्वोत्तम मते कथ्यमानं मया द्विज . शंसितुं तन्मनो हर्षो ममापीह प्रवर्तते .. 36..\\ \medskip\hrule\medskip\centerline{\Largedvng 54} s श्रुत्वा तु सर्पसत्राय दीक्षितं जनमेजयम् . अभ्यागच्छदृषिर्विद्वान्कृष्णद्वैपायनस्तदा .. 1..\\ जनयामास यं काली शक्तेः पुत्रात्पराशरात् . कन्यैव यमुना द्वीपे पाण्डवानां पितामहम् .. 2..\\ जातमात्रश्च यः सद्य इष्ट्या देहमवीवृधत् . वेदांश्चाधिजगे साङ्गान्सेतिहासान्महायशाः .. 3..\\ यं नातितपसा कश्चिन्न वेदाध्ययनेन च . न व्रतैर्नोपवासैश्च न प्रसूत्या न मन्युना .. 4..\\ विव्यासैकं चतुर्धा यो वेदं वेद विदां वरः . परावरज्ञो ब्रह्मर्षिः कविः सत्यव्रतः शुचिः .. 5..\\ यः पाण्डुं धृतराष्ट्रं च विदुरं चाप्यजीजनत् . शन्तनोः सन्ततिं तन्वन्पुण्यकीर्तिर्महायशाः .. 6..\\ जनमेजयस्य राजर्षेः स तद्यज्ञसदस्तदा . विवेश शिष्यैः सहितो वेदवेदाङ्गपारगैः .. 7..\\ तत्र राजानमासीनं ददर्श जनमेजयम् . वृतं सदस्यैर्बहुभिर्देवैरिव पुरन्दरम् .. 8..\\ तथा मूध्वावसिक्तैश्च नानाजनपदेश्वरैः . ऋत्विग्भिर्देवकल्पैश्च कुशलैर्यज्ञसंस्तरे .. 9..\\ जनमेजयस्तु राजर्षिर्दृष्ट्वा तमृषिमागतम् . सगणोऽब्युद्ययौ तूर्णं प्रीत्या भरतसत्तमः .. 10..\\ काञ्चनं विष्टरं तस्मै सदस्यानुमते प्रभुः . आसनं कल्पयामास यथा शक्रो बृहस्पतेः .. 11..\\ तत्रोपविष्टं वरदं देवर्षिगणपूजितम् . पूजयामास राजेन्द्रः शास्त्रदृष्टेन कर्मणा .. 12..\\ पाद्यमाचमनीयं च अर्घ्यं गां च विधानतः . पितामहाय कृष्णाय तदर्हाय न्यवेदयत् .. 13..\\ प्रतिगृह्य च तां पूजां पाण्डवाज्जनमेजयात् . गां चैव समनुज्ञाय व्यासः प्रीतोऽभवत्तदा .. 14..\\ तथा सम्पूजयित्वा तं यत्नेन प्रपितामहम् . उपोपविश्य प्रीतात्मा पर्यपृच्छदनामयम् .. 15..\\ भगवानपि तं दृष्ट्वा कुशलं प्रतिवेद्य च . सदस्यैः पूजितः सर्वैः सदस्यानभ्यपूजयत् .. 16..\\ ततस्तं सत्कृतं सर्वैः सदस्यैर्जनमेजयः . इदं पश्चाद्द्विजश्रेष्ठं पर्यपृच्छत्कृताञ्जलिः .. 17..\\ कुरूणां पाण्डवानां च भवान्प्रत्यक्षदर्शिवान् . तेषां चरितमिच्छामि कथ्यमानं त्वया द्विज .. 18..\\ कथं समभवद्भेदस्तेषामक्लिष्टकर्मणाम् . तच्च युद्धं कथं वृत्तं भूतान्त करणं महत् .. 19..\\ पितामहानां सर्वेषां दैवेनाविष्ट चेतसाम् . कार्त्स्न्येनैतत्समाचक्ष्व भगवन्कुशलो ह्यसि .. 20..\\ तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनस्तदा . शशास शिष्यमासीनं वैशम्पायनमन्तिके .. 21..\\ कुरूणां पाण्डवानां च यथा भेदोऽभवत्पुरा . तदस्मै सर्वमाचक्ष्व यन्मत्तः श्रुतवानसि .. 22..\\ गुरोर्वचनमाज्ञाय स तु विप्रर्षभस्तदा . आचचक्षे ततः सर्वमितिहासं पुरातनम् .. 23..\\ तस्मै राज्ञे सदस्येभ्यः क्षत्रियेभ्यश्च सर्वशः . भेदं राज्यविनाशं च कुरुपाण्डवयोस्तदा .. 24..\\ \medskip\hrule\medskip\centerline{\Largedvng 55} वै

गुरवे प्राङ्नमस्कृत्य मनो बुद्धिसमाधिभिः . सम्पूज्य च द्विजान्सर्वांस्तथान्यान्विदुषो जनान् .. 1..\\ महर्षेः सर्वलोकेषु विश्रुतस्यास्य धीमतः . प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामित तेजसः .. 2..\\ श्रोतुं पात्रं च राजंस्त्वं प्राप्येमां भारतीं कथाम् . गुरोर्वक्तुं परिस्पन्दो मुदा प्रोत्साहतीव माम् .. 3..\\ शृणु राजन्यथा भेदः कुरुपाण्डवयोरभूत् . राज्यार्थे द्यूतसम्भूतो वनवासस्तथैव च .. 4..\\ यथा च युद्धमभवत्पृथिवी क्षयकारकम् . तत्तेऽहं सम्प्रवक्ष्यामि पृच्छते भरतर्षभ .. 5..\\ मृते पितरि ते वीरा वनादेत्य स्वमन्दिरम् . नचिरादिव विद्वांसो वेदे धनुषि चाभवन् .. 6..\\ तांस्तथारूपवीर्यौजः सम्पन्नान्पौरसंमतान् . नामृष्यन्कुरवो दृष्ट्वा पाण्डवाञ्श्रीयशो भृतः .. 7..\\ ततो दुर्योधनः क्रूरः कर्णश्च सहसौबलः . तेषां निग्रहनिर्वासान्विविधांस्ते समाचरन् .. 8..\\ ददावथ विषं पापो भीमाय धृतराष्ट्रजः . जरयामास तद्वीरः सहान्नेन वृकोदरः .. 9..\\ प्रमाण कोट्यां संसुप्तं पुनर्बद्ध्वा वृकोदरम् . तोयेषु भीमं गङ्गायाः प्रक्षिप्य पुरमाव्रजत् .. 10..\\ यदा प्रबुद्धः कौन्तेयस्तदा सञ्चिद्य बन्धनम् . उदतिष्ठन्महाराज भीमसेनो गतव्यथः .. 11..\\ आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत् . सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा .. 12..\\ तेषां तु विप्रकारेषु तेषु तेषु महामतिः . मोक्षणे प्रतिघाते च विदुरोऽवहितोऽभवत् .. 13..\\ स्वर्गस्थो जीवलोकस्य यथा शक्रः सुखावहः . पाण्डवानां तथा नित्यं विदुरोऽपि सुखावहः .. 14..\\ यदा तु विविधोपायैः संवृतैर्विवृतैरपि . नाशक्नोद्विनिहन्तुं तान्दैवभाव्यर्थरक्षितान् .. 15..\\ ततः संमन्त्र्य सचिवैर्वृषदुःशासनादिभिः . धृतराष्ट्रमनुज्ञाप्य जातुषं गृहमादिशत् .. 16..\\ तत्र तान्वासयामास पाण्डवानमितौजसः . अदाहयच्च विस्रब्धान्पावकेन पुनस्तदा .. 17..\\ विदुरस्यैव वचनात्खनित्री विहिता ततः . मोक्षयामास योगेन ते मुक्ताः प्राद्रवन्भयात् .. 18..\\ ततो महावने घोरे हिडिम्बं नाम राक्षसम् . भीमसेनोऽवधीत्क्रुद्धो भुवि भीमपराक्रमः .. 19..\\ अथ सन्धाय ते वीरा एकचक्रां व्रजंस्तदा . ब्रह्मरूपधरा भूत्वा मात्रा सह परन्तपाः .. 20..\\ तत्र ते ब्राह्मणार्थाय बकं हत्वा महाबलम् . ब्राह्मणैः सहिता जग्मुः पाञ्चालानां पुरं ततः .. 21..\\ ते तत्र द्रौपदीं लब्ध्वा परिसंवत्सरोषिताः . विदिता हास्तिनपुरं प्रत्याजग्मुररिन्दमाः .. 22..\\ त उक्ता धृतराष्ट्रेण राज्ञा शान्तनवेन च . भ्रातृभिर्विग्रहस्तात कथं वो न भवेदिति . अस्माभिः खाण्डव प्रस्थे युष्मद्वासोऽनुचिन्तितः .. 23..\\ तस्माज्जनपदोपेतं सुविभक्तमहापथम् . वासाय खाण्डव प्रस्थं व्रजध्वं गतमन्यवः .. 24..\\ तयोस्ते वचनाज्जग्मुः सह सर्वैः सुहृज्जनैः . नगरं खाण्डव प्रस्थं रत्नान्यादाय सर्वशः .. 25..\\ तत्र ते न्यवसन्राजन्संवत्सरगणान्बहून् . वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः .. 26..\\ एवं धर्मप्रधानास्ते सत्यव्रतपरायणाः . अप्रमत्तोत्थिताः क्षान्ताः प्रतपन्तोऽहितांस्तदा .. 27..\\ अजयद्भीमसेनस्तु दिशं प्राचीं महाबलः . उदीचीमर्जुनो वीरः प्रतीचीं नकुलस्तथा .. 28..\\ दक्षिणां सहदेवस्तु विजिग्ये परवीरहा . एवं चक्रुरिमां सर्वे वशे कृत्स्नां वसुन्धराम् .. 29..\\

पञ्चभिः सूर्यसङ्काशैः सूर्येण च विराजता . षट्सूर्येवाबभौ पृथ्वी पाण्डवैः सत्यविक्रमैः .. 30..\\ ततो निमित्ते कस्मिंश्चिद्धर्मराजो युधिष्ठिरः . वनं प्रस्थापयामास भ्रातरं वै धनञ्जयम् .. 31..\\ स वै संवत्सरं पूर्णं मासं चैकं वनेऽवसत् . ततोऽगच्छद्धृषीकेशं द्वारवत्यां कदा चन .. 32..\\ लब्धवांस्तत्र बीभत्सुर्भार्यां राजीवलोचनाम् . अनुजां वासुदेवस्य सुभद्रां भद्र भाषिणीम् .. 33..\\ सा शचीव महेन्द्रेण श्रीः कृष्णेनेव सङ्गता . सुभद्रा युयुजे प्रीता पाण्डवेनार्जुनेन ह .. 34..\\ अतर्पयच्च कौन्तेयः खाण्डवे हव्यवाहनम् . बीभत्सुर्वासुदेवेन सहितो नृपसत्तम .. 35..\\ नातिभारो हि पार्थस्य केशवेनाभवत्सह . व्यवसायसहायस्य विष्णोः शत्रुवधेष्विव .. 36..\\ पार्थायाग्निर्ददौ चापि गाण्डीवं धनुरुत्तमम् . इषुधी चाक्षयैर्बाणै रथं च कपिलक्षणम् .. 37..\\ मोक्षयामास बीभत्सुर्मयं तत्र महासुरम् . स चकार सभां दिव्यां सर्वरत्नसमाचिताम् .. 38..\\ तस्यां दुर्योधनो मन्दो लोभं चक्रे सुदुर्मतिः . ततोऽक्षैर्वञ्चयित्वा च सौबलेन युधिष्ठिरम् .. 39..\\ वनं प्रस्थापयामास सप्त वर्षाणि पञ्च च . अज्ञातमेकं राष्ट्रे च तथा वर्षं त्रयो दशम् .. 40..\\ ततश्चतुर्दशे वर्षे याचमानाः स्वकं वसु . नालभन्त महाराज ततो युद्धमवर्तत .. 41..\\ ततस्ते सर्वमुत्साद्य हत्वा दुर्योधनं नृपम् . राज्यं विद्रुत भूयिष्ठं प्रत्यपद्यन्त पाण्डवाः .. 42..\\ एवमेतत्पुरावृत्तं तेषामक्लिष्टकर्मणाम् . भेदो राज्यविनाशश्च जयश्च जयतां वर .. 43..\\ \medskip\hrule\medskip\centerline{\Largedvng 56} j कथितं वै समासेन त्वया सर्वं द्विजोत्तम . महाभारतमाख्यानं कुरूणां चरितं महत् .. 1..\\ कथां त्वनघ चित्रार्थामिमां कथयति त्वयि . विस्तर श्रवणे जातं कौतूहलमतीव मे .. 2..\\ स भवान्विस्तरेणेमां पुनराख्यातुमर्हति . न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् .. 3..\\ न तत्कारणमल्पं हि धर्मज्ञा यत्र पाण्डवाः . अवध्यान्सर्वशो जघ्नुः प्रशस्यन्ते च मानवैः .. 4..\\ किमर्थं ते नरव्याघ्राः शक्ताः सन्तो ह्यनागसः . प्रयुज्यमानान्सङ्क्लेशान्क्षान्तवन्तो दुरात्मनाम् .. 5..\\ कथं नागायुत प्राणो बाहुशाली वृकोदरः . परिक्लिश्यन्नपि क्रोधं धृतवान्वै द्विजोत्तम .. 6..\\ कथं सा द्रौपदी कृष्णा क्लिश्यमाना दुरात्मभिः . शक्ता सती धार्तराष्ट्रान्नादहद्घोरचक्षुषा .. 7..\\ कथं व्यतिक्रमन्द्यूते पार्थौ माद्री सुतौ तथा . अनुव्रजन्नरव्याघ्रं वञ्च्यमानं दुरात्मभिः .. 8..\\ कथं धर्मभृतां श्रेष्ठः सुतो धर्मस्य धर्मवित् . अनर्हः परमं क्लेशं सोढवान्स युधिष्ठिरः .. 9..\\ कथं च बहुलाः सेनाः पाण्डवः कृष्णसारथिः . अस्यन्नेकोऽनयत्सर्वाः पितृलोकं धनञ्जयः .. 10..\\ एतदाचक्ष्व मे सर्वं यथावृत्तं तपोधन . यद्यच्च कृतवन्तस्ते तत्र तत्र महारथाः .. 11..\\ v महर्षेः सर्वलोकेषु पूजितस्य महात्मनः . प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामित तेजसः .. 12..\\ इदं शतसहस्रं हि श्लोकानां पुण्यकर्मणाम् . सत्यवत्यात्मजेनेह व्याख्यातममितौजसा .. 13..\\

य इदं श्रावयेद्विद्वान्यश्चेदं शृणुयान्नरः . ते ब्रह्मणः स्थानमेत्य प्राप्नुयुर्देवतुल्यताम् .. 14..\\ इदं हि वेदैः समितं पवित्रमपि चोत्तमम् . श्राव्याणामुत्तमं चेदं पुराणमृषिसंस्तुतम् .. 15..\\ अस्मिन्नर्थश्च धर्मश्च निखिलेनोपदिश्यते . इतिहासे महापुण्ये बुद्धिश्च परिनैष्ठिकी .. 16..\\ अक्षुद्रान्दानशीलांश्च सत्यशीलाननास्तिकान् . कार्ष्णं वेदमिदं विद्वाञ्श्रावयित्वार्थमश्नुते .. 17..\\ भ्रूण हत्या कृतं चापि पापं जह्यादसंशयम् . इतिहासमिमं श्रुत्वा पुरुषोऽपि सुदारुणः .. 18..\\ जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा . महीं विजयते सर्वां शत्रूंश्चापि पराजयेत् .. 19..\\ इदं पुंसवनं श्रेष्ठमिदं स्वस्त्ययनं महत् . महिषी युवराजाभ्यां श्रोतव्यं बहुशस्तथा .. 20..\\ अर्थशास्त्रमिदं पुण्यं धर्मशास्त्रमिदं परम् . मोक्षशास्त्रमिदं प्रोक्तं व्यासेनामित बुद्धिना .. 21..\\ सम्प्रत्याचक्षते चैव आख्यास्यन्ति तथापरे . पुत्राः शुश्रूषवः सन्ति प्रेष्याश्च प्रियकारिणः .. 22..\\ शरीरेण कृतं पापं वाचा च मनसैव च . सर्वं तत्त्यजति क्षिप्रमिदं शृण्वन्नरः सदा .. 23..\\ भारतानां महज्जन्म शृण्वतामनसूयताम् . नास्ति व्याधिभयं तेषां परलोकभयं कुतः .. 24..\\ धन्यं यशस्यमायुष्यं स्वर्ग्यं पुण्यं तथैव च . कृष्णद्वैपायनेनेदं कृतं पुण्यचिकीर्षुणा .. 25..\\ कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम् . अन्येषां क्षत्रियाणां च भूरि द्रविण तेजसाम् .. 26..\\ यथा समुद्रो भगवान्यथा च हिमवान्गिरिः . ख्यातावुभौ रत्ननिधी तथा भारतमुच्यते .. 27..\\ य इदं श्रावयेद्विद्वान्ब्राह्मणानिह पर्वसु . धूतपाप्मा जितस्वर्गो ब्रह्मभूयं स गच्छति .. 28..\\ यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः . अक्षय्यं तस्य तच्छ्राद्धमुपतिष्ठेत्पितॄनपि .. 29..\\ अह्ना यदेनश्चाज्ञानात्प्रकरोति नरश् चरन् . तन्महाभारताख्यानं श्रुत्वैव प्रविलीयते .. 30..\\ भारतानां महज्जन्म महाभारतमुच्यते . निरुक्तमस्य यो वेद सर्वपापैर्प्रमुच्यते .. 31..\\ त्रिभिर्वर्षैः सदोत्थायी कृष्णद्वैपायनो मुनिः . महाभारतमाख्यानं कृतवानिदमुत्तमम् .. 32..\\ धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ . यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्व चित् .. 33..\\ \medskip\hrule\medskip\centerline{\Largedvng 57} v राजोपरिचरो नाम धर्मनित्यो महीपतिः . बभूव मृगयां गन्तुं स कदा चिद्धृतव्रतः .. 1..\\ स चेदिविषयं रम्यं वसुः पौरवनन्दनः . इन्द्रोपदेशाज्जग्राह ग्रहणीयं महीपतिः .. 2..\\ तमाश्रमे न्यस्तशस्त्रं निवसन्तं तपो रतिम् . देवः साक्षात्स्वयं वज्री समुपायान्महीपतिम् .. 3..\\ इन्द्रत्वमर्हो राजायं तपसेत्यनुचिन्त्य वै . तं सान्त्वेन नृपं साक्षात्तपसः संन्यवर्तयत् .. 4..\\ ईन्द्र न सङ्कीर्येत धर्मोऽयं पृथिव्यां पृथिवीपते . तं पाहि धर्मो हि धृतः कृत्स्नं धारयते जगत् .. 5..\\ लोक्यं धर्मं पालय त्वं नित्ययुक्तः समाहितः . धर्मयुक्तस्ततो लोकान्पुण्यानाप्स्यसि शाश्वतान् .. 6..\\ दिविष्ठस्य भुविष्ठस्त्वं सखा भूत्वा मम प्रियः . ऊधः पृथिव्या यो देशस्तमावस नराधिप .. 7..\\

पशव्यश्चैव पुण्यश्च सुस्थिरो धनधान्यवान् . स्वारक्ष्यश्चैव सौम्यश्च भोग्यैर्भूमिगुणैर्वृतः .. 8..\\ अत्यन्यानेष देशो हि धनरत्नादिभिर्युतः . वसु पूर्णा च वसुधा वस चेदिषु चेदिप .. 9..\\ धर्मशीला जनपदाः सुसन्तोषाश्च साधवः . न च मिथ्या प्रलापोऽत्र स्वैरेष्वपि कुतोऽन्यथा .. 10..\\ न च पित्रा विभज्यन्ते नरा गुरुहिते रताः . युञ्जते धुरि नो गाश्च कृशाः सन्धुक्षयन्ति च .. 11..\\ सर्वे वर्णाः स्वधर्मस्थाः सदा चेदिषु मानद . न तेऽस्त्यविदितं किं चित्त्रिषु लोकेषु यद्भवेत् .. 12..\\ देवोपभोग्यं दिव्यं च आकाशे स्फाटिकं महत् . आकाशगं त्वां मद्दत्तं विमानमुपपत्स्यते .. 13..\\ त्वमेकः सर्वमर्त्येषु विमानवरमास्थितः . चरिष्यस्युपरिस्थो वै देवो विग्रहवानिव .. 14..\\ ददामि ते वैजयन्तीं मालामम्लान पङ्कजाम् . धारयिष्यति सङ्ग्रामे या त्वां शस्त्रैरविक्षतम् .. 15..\\ लक्षणं चैतदेवेह भविता ते नराधिप . इन्द्र मालेति विख्यातं धन्यमप्रतिमं महत् .. 16..\\ v यष्टिं च वैणवीं तस्मै ददौ वृत्रनिषूदनः . इष्टप्रदानमुद्दिश्य शिष्टानां परिपालिनीम् .. 17..\\ तस्याः शक्रस्य पूजार्थं भूमौ भूमिपतिस्तदा . प्रवेशं कारयामास गते संवत्सरे तदा .. 18..\\ ततः प्रभृति चाद्यापि यष्ट्याः क्षितिप सत्तमैः . प्रवेशः क्रियते राजन्यथा तेन प्रवर्तितः .. 19..\\ अपरे द्युस्तथा चास्याः क्रियते उच्छ्रयो नृपैः . अलङ्कृतायाः पिटकैर्गन्धैर्माल्यैश्च भूषणैः . माल्यदाम परिक्षिप्ता विधिवत्क्रियतेऽपि च .. 20..\\ भगवान्पूज्यते चात्र हास्यरूपेण शङ्करः . स्वयमेव गृहीतेन वसोः प्रीत्या महात्मनः .. 21..\\ एतां पूजां महेन्द्रस्तु दृष्ट्वा देवकृतां शुभाम् . वसुना राजमुख्येन प्रीतिमानब्रवीद्विभुः .. 22..\\ ये पूजयिष्यन्ति नरा राजानश्च महं मम . कारयिष्यन्ति च मुदा यथा चेदिपतिर्नृपः .. 23..\\ तेषां श्रीर्विजयश्चैव सराष्ट्राणां भविष्यति . तथा स्फीतो जनपदो मुदितश्च भविष्यति .. 24..\\ एवं महात्मना तेन महेन्द्रेण नराधिप . वसुः प्रीत्या मघवता महाराजोऽभिसत्कृतः .. 25..\\ उत्सवं कारयिष्यन्ति सदा शक्रस्य ये नराः . भूमिदानादिभिर्दानैर्यथा पूता भवन्ति वै . वरदानमहायज्ञैस्तथा शक्रोत्सवेन ते .. 26..\\ सम्पूजितो मघवता वसुश्चेदिपतिस्तदा . पालयामास धर्मेण चेदिस्थः पृथिवीमिमाम् . इन्द्र प्रीत्या भूमिपतिश्चकारेन्द्र महं वसुः .. 27..\\ पुत्राश्चास्य महावीर्याः पञ्चासन्नमितौजसः . नाना राज्येषु च सुतान्स सम्राडभ्यषेचयत् .. 28..\\ महारथो मगध राड्विश्रुतो यो बृहद्रथः . प्रत्यग्रहः कुशाम्बश्च यमाहुर्मणिवाहनम् . मच्छिल्लश्च यदुश्चैव राजन्यश्चापराजितः .. 29..\\ एते तस्य सुता राजन्राजर्षेर्भूरि तेजसः . न्यवेशयन्नामभिः स्वैस्ते देशांश्च पुराणि च . वासवाः पञ्च राजानः पृथग्वंशाश्च शाश्वताः .. 30..\\ वसन्तमिन्द्र प्रासादे आकाशे स्फाटिके च तम् . उपतस्थुर्महात्मानं गन्धर्वाप्सरसो नृपम् . राजोपरिचरेत्येवं नाम तस्याथ विश्रुतम् .. 31..\\ पुरोपवाहिनीं तस्य नदीं शुक्तिमतीं गिरिः . अरौत्सीच्चेतना युक्तः कामात्कोलाहलः किल .. 32..\\ गिरिं कोलाहलं तं तु पदा वसुरताडयत् .

निश्चक्राम नदी तेन प्रहार विवरेण सा .. 33..\\ तस्यां नद्यामजनयन्मिथुनं पर्वतः स्वयम् . तस्माद्विमोक्षणात्प्रीता नदी राज्ञे न्यवेदयत् .. 34..\\ यः पुमानभवत्तत्र तं स राजर्षिसत्तमः . वसुर्वसु प्रदश्चक्रे सेनापतिमरिन्दमम् . चकार पत्नीं कन्यां तु दयितां गिरिकां नृपः .. 35..\\ वसोः पत्नी तु गिरिका कामात्काले न्यवेदयत् . ऋतुकालमनुप्राप्तं स्नाता पुंसवने शुचिः .. 36..\\ तदहः पितरश्चैनमूचुर्जहि मृगानिति . तं राजसत्तमं प्रीतास्तदा मतिमतां वरम् .. 37..\\ स पितॄणां नियोगं तमव्यतिक्रम्य पार्थिवः . चचार मृगयां कामी गिरिकामेव संस्मरन् . अतीव रूपसम्पन्नां साक्षाच्छ्रियमिवापराम् .. 38..\\ तस्य रेतः प्रचस्कन्द चरतो रुचिरे वने . स्कन्न मात्रं च तद्रेतो वृक्षपत्रेण भूमिपः .. 39..\\ प्रतिजग्राह मिथ्या मे न स्कन्देद्रेत इत्युत . ऋतुश्च तस्या पत्न्या मे न मोघः स्यादिति प्रभुः .. 40..\\ सञ्चिन्त्यैवं तदा राजा विचार्य च पुनः पुनः . अमोघत्वं च विज्ञाय रेतसो राजसत्तमः .. 41..\\ शुक्रप्रस्थापने कालं महिष्याः प्रसमीक्ष्य सः . अभिमन्त्र्याथ तच्छुक्रमारात्तिष्ठन्तमाशुगम् . सूक्ष्मधर्मार्थतत्त्वज्ञो ज्ञात्वा श्येनं ततोऽब्रवीत् .. 42..\\ मत्प्रियार्थमिदं सौम्य शुक्रं मम गृहं नय . गिरिकायाः प्रयच्छाशु तस्या ह्यार्तवमद्य वै .. 43..\\ गृहीत्वा तत्तदा श्येनस्तूर्णमुत्पत्य वेगवान् . जवं परममास्थाय प्रदुद्राव विहङ्गमः .. 44..\\ तमपश्यदथायान्तं श्येनं श्येनस्तथापरः . अभ्यद्रवच्च तं सद्यो दृष्ट्वैवामिष शङ्कया .. 45..\\ तुण्डयुद्धमथाकाशे तावुभौ सम्प्रचक्रतुः . युध्यतोरपतद्रेतस्तच्चापि यमुनाम्भसि .. 46..\\ तत्राद्रिकेति विख्याता ब्रह्मशापाद्वराप्सराः . मीनभावमनुप्राप्ता बभूव यमुना चरी .. 47..\\ श्येनपादपरिभ्रष्टं तद्वीर्यमथ वासवम् . जग्राह तरसोपेत्य साद्रिका मत्स्यरूपिणी .. 48..\\ कदा चिदथ मत्सीं तां बबन्धुर्मत्स्यजीविनः . मासे च दशमे प्राप्ते तदा भरतसत्तम . उज्जह्नुरुदरात्तस्याः स्त्रीपुमांसं च मानुषम् .. 49..\\ आश्चर्यभूतं मत्वा तद्राज्ञस्ते प्रत्यवेदयन् . काये मत्स्या इमौ राजन्सम्भूतौ मानुषाविति .. 50..\\ तयोः पुमांसं जग्राह राजोपरिचरस्तदा . स मत्स्यो नाम राजासीद्धार्मिकः सत्यसङ्गरः .. 51..\\ साप्सरा मुक्तशापा च क्षणेन समपद्यत . पुरोक्ता या भगवता तिर्यग्योनिगता शुभे . मानुषौ जनयित्वा त्वं शापमोक्षमवाप्स्यसि .. 52..\\ ततः सा जनयित्वा तौ विशस्ता मत्स्यघातिना . सन्त्यज्य मत्स्यरूपं सा दिव्यं रूपमवाप्य च . सिद्धर्षिचारणपथं जगामाथ वराप्सराः .. 53..\\ या कन्या दुहिता तस्या मत्स्या मत्स्यसगन्धिनी . राज्ञा दत्ताथ दाशाय इयं तव भवत्विति . रूपसत्त्वसमायुक्ता सर्वैः समुदिता गुणैः .. 54..\\ सा तु सत्यवती नाम मत्स्यघात्यभिसंश्रयात् . आसीन्मत्स्यसगन्धैव कं चित्कालं शुचिस्मिता .. 55..\\ शुश्रूषार्थं पितुर्नावं तां तु वाहयतीं जले . तीर्थयात्रां परिक्रामन्नपश्यद्वै पराशरः .. 56..\\ अतीव रूपसम्पन्नां सिद्धानामपि काङ्क्षिताम् . दृष्ट्वैव च स तान्धीमांश्चकमे चारुदर्शनाम् . विद्वांस्तां वासवीं कन्यां कार्यवान्मुनिपुङ्गवः .. 57..\\ साब्रवीत्पश्य भगवन्पारावारे ऋषीन्स्थितान् . आवयोर्दृश्यतोरेभिः कथं नु स्यां समागमः .. 58..\\ एवं तयोक्तो भगवान्नीहारमसृजत्प्रभुः .

येन देशः स सर्वस्तु तमो भूत इवाभवत् .. 59..\\ दृष्ट्वा सृष्टं तु नीहारं ततस्तं परमर्षिणा . विस्मिता चाब्रवीत्कन्या व्रीडिता च मनस्विनी .. 60..\\ विद्धि मां भगवन्कन्यां सदा पितृवशानुगाम् . त्वत्संयोगाच्च दुष्येत कन्या भावो ममानघ .. 61..\\ कन्यात्वे दूषिते चापि कथं शक्ष्ये द्विजोत्तम . गन्तुं गृहं गृहे चाहं धीमन्न स्थातुमुत्सहे . एतत्सञ्चिन्त्य भगवन्विधत्स्व यदनन्तरम् .. 62..\\ एवमुक्तवतीं तां तु प्रीतिमानृषिसत्तमः . उवाच मत्प्रियं कृत्वा कन्यैव त्वं भविष्यसि .. 63..\\ वृणीष्व च वरं भीरु यं त्वमिच्छसि भामिनि . वृथा हिन प्रसादो मे भूतपूर्वः शुचिस्मिते .. 64..\\ एवमुक्ता वरं वव्रे गात्रसौगन्ध्यमुत्तमम् . स चास्यै भगवान्प्रादान्मनसः काङ्क्षितं प्रभुः .. 65..\\ ततो लब्धवरा प्रीता स्त्रीभावगुणभूषिता . जगाम सह संसर्गमृषिणाद्भुत कर्मणा .. 66..\\ तेन गन्धवतीत्येव नामास्याः प्रथितं भुवि . ततो योजनगन्धेति तस्या नाम परिश्रुतम् .. 67..\\ पराशरोऽपि भगवाञ्जगाम स्वं निवेशनम् . इति सत्यवती हृष्टा लब्ध्वा वरमनुत्तमम् .. 68..\\ पराशरेण संयुक्ता सद्यो गर्भं सुषाव सा . जज्ञे च यमुना द्वीपे पाराशर्यः सवीर्यवान् .. 69..\\ स मातरमुपस्थाय तपस्येव मनो दधे . स्मृतोऽहं दर्शयिष्यामि कृत्येष्विति च सोऽब्रवीत् .. 70..\\ एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात् . द्वीपे न्यस्तः स यद्बालस्तस्माद्द्वैपायनोऽभवत् .. 71..\\ पादापसारिणं धर्मं विद्वान्स तु युगे युगे . आयुः शक्तिं च मर्त्यानां युगानुगमवेक्ष्य च .. 72..\\ ब्रह्मणो ब्राह्मणानां च तथानुग्रह काम्यया . विव्यास वेदान्यस्माच्च तस्माद्व्यास इति स्मृतः .. 73..\\ वेदानध्यापयामास महाभारत पञ्चमान् . सुमन्तुं जैमिनिं पैलं शुकं चैव स्वमात्मजम् .. 74..\\ प्रभुर्वरिष्ठो वरदो वैशम्पायनमेव च . संहितास्तैः पृथक्त्वेन भारतस्य प्रकाशिताः .. 75..\\ तथा भीष्मः शान्तनवो गङ्गायाममितद्युतिः . वसु वीर्यात्समभवन्महावीर्यो महायशाः .. 76..\\ शूले प्रोतः पुराणर्षिरचोरश्चोरशङ्कया . अणी माण्डव्य इति वै विख्यातः सुमहायशाः .. 77..\\ स धर्ममाहूय पुरा महर्षिरिदमुक्तवान् . इषीकया मया बाल्यादेका विद्धा शकुन्तिका .. 78..\\ तत्किल्बिषं स्मरे धर्मनान्यत्पापमहं स्मरे . तन्मे सहस्रसमितं कस्मान्नेहाजयत्तपः .. 79..\\ गरीयान्ब्राह्मणवधः सर्वभूतवधाद्यतः . तस्मात्त्वं किल्बिषादस्माच्छूद्र योनौ जनिष्यसि .. 80..\\ तेन शापेन धर्मोऽपि शूद्रयोनावजायत . विद्वान्विदुर रूपेण धार्मी तनुरकिल्बिषी .. 81..\\ सञ्जयो मुनिकल्पस्तु जज्ञे सूतो गवल्गणात् . सूर्याच्च कुन्ति कन्यायां जज्ञे कर्णो महारथः . सहजं कवचं विभ्रत्कुण्डलोद्द्योतिताननः .. 82..\\ अनुग्रहार्थं लोकानां विष्णुर्लोकनमस्कृतः . वसुदेवात्तु देवक्यां प्रादुर्भूतो महायशाः .. 83..\\ अनादि निधनो देवः स कर्ता जगतः प्रभुः . अव्यक्तमक्षरं ब्रह्म प्रधानं निर्गुणात्मकम् .. 84..\\ आत्मानमव्ययं चैव प्रकृतिं प्रभवं परम् . पुरुषं विश्वकर्माणं सत्त्वयोगं ध्रुवाक्षरम् .. 85..\\ अनन्तमचलं देवं हंसं नारायणं प्रभुम् . धातारमजरं नित्यं तमाहुः परमव्ययम् .. 86..\\ पुरुषः स विभुः कर्ता सर्वभूतपितामहः . धर्मसंवर्धनार्थाय प्रजज्ञेऽन्धकवृष्णिषु .. 87..\\ अस्त्रज्ञौ तु महावीर्यौ सर्वशस्त्रविशारदौ .

सात्यकिः कृतवर्मा च नारायणमनुव्रतौ . सत्यकाद्धृदिकाच्चैव जज्ञातेऽस्त्रविशारदौ .. 88..\\ भरद्वाजस्य च स्कन्नं द्रोण्यां शुक्रमवर्धत . महर्षेरुग्रतपसस्तस्माद्द्रोणो व्यजायत .. 89..\\ गौतमान्मिथुनं जज्ञे शरस्तम्बाच्छरद्वतः . अश्वत्थाम्नश्च जननी कृपश्चैव महाबलः . अश्वत्थामा ततो जज्ञे द्रोणादस्त्रभृतां वरः .. 90..\\ तथैव धृष्टद्युम्नोऽपि साक्षादग्निसमद्युतिः . वैताने कर्मणि तते पावकात्समजायत . वीरो द्रोण विनाशाय धनुषा सह वीर्यवान् .. 91..\\ तथैव वेद्यां कृष्णापि जज्ञे तेजस्विनी शुभा . विभ्राजमाना वपुषा बिभ्रती रूपमुत्तमम् .. 92..\\ प्रह्राद शिष्यो नग्नजित्सुबलश्चाभवत्ततः . तस्य प्रजा धर्महन्त्री जज्ञे देव प्रकोपनात् .. 93..\\ गान्धारराजपुत्रोऽभूच्छकुनिः सौबलस्तथा . दुर्योधनस्य माता च जज्ञातेऽर्थविदावुभौ .. 94..\\ कृष्णद्वैपायनाज्जज्ञे धृतराष्ट्रो जनेश्वरः . क्षेत्रे विचित्रवीर्यस्य पाण्डुश्चैव महाबलः .. 95..\\ पाण्डोस्तु जज्ञिरे पञ्च पुत्रा देवसमाः पृथक् . द्वयोः स्त्रियोर्गुणज्येष्ठस्तेषामासीद्युधिष्ठिरः .. 96..\\ धर्माद्युधिष्ठिरो जज्ञे मारुतात्तु वृकोदरः . इन्द्राद्धनञ्जयः श्रीमान्सर्वशस्त्रभृतां वरः .. 97..\\ जज्ञाते रूपसम्पन्नावश्विभ्यां तु यमावुभौ . नकुलः सहदेवश्च गुरुशुश्रूषणे रतौ .. 98..\\ तथा पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः . दुर्योधनप्रभृतयो युयुत्सुः करणस्तथा .. 99..\\ अभिमन्युः सुभद्रायामर्जुनादभ्यजायत . स्वस्तीयो वासुदेवस्य पौत्रः पाण्डोर्महात्मनः .. 100..\\ पाण्डवेभ्योऽपि पञ्चभ्यः कृष्णायां पञ्च जज्ञिरे . कुमारा रूपसम्पन्नाः सर्वशस्त्रविशारदाः .. 101..\\ प्रतिविन्ध्यो युधिष्ठिरात्सुत सोमो वृकोदरात् . अर्जुनाच्छ्रुत कीर्तिस्तु शतानीकस्तु नाकुलिः .. 102..\\ तथैव सहदेवाच्च श्रुतसेनः प्रतापवान् . हिडिम्बायां च भीमेन वने जज्ञे घटोत्कचः .. 103..\\ शिखण्डी द्रुपदाज्जज्ञे कन्या पुत्रत्वमागता . यां यक्षः पुरुषं चक्रे स्थूणः प्रियचिकीर्षया .. 104..\\ कुरूणां विग्रहे तस्मिन्समागच्छन्बहून्यथ . राज्ञां शतसहस्राणि योत्स्यमानानि संयुगे .. 105..\\ तेषामपरिमेयानि नामधेयानि सर्वशः . न शक्यं परिसङ्ख्यातुं वर्षाणाम् अयुतैरपि . एते तु कीर्तिता मुख्या यैराख्यानमिदं ततम् .. 106..\\ \medskip\hrule\medskip\centerline{\Largedvng 58} j य एते कीर्तिता ब्रह्मन्ये चान्ये नानुकीर्तिताः . सम्यक्ताञ्श्रोतुमिच्छामि राज्ञश्चान्यान्सुवर्चसः .. 1..\\ यदर्थमिह सम्भूता देवकल्पा महारथाः . भुवि तन्मे महाभाग सम्यगाख्यातुमर्हसि .. 2..\\ v रहस्यं खल्विदं राजन्देवानामिति नः श्रुतम् . तत्तु ते कथयिष्यामि नमस्कृत्वा स्वयं भुवे .. 3..\\ त्रिः सप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां पुरा . जामदग्न्यस्तपस्तेपे महेन्द्रे पर्वतोत्तमे .. 4..\\ तदा निःक्षत्रिये लोके भार्गवेण कृते सति . ब्राह्मणान्क्षत्रिया राजन्गर्भार्थिन्योऽभिचक्रमुः .. 5..\\ ताभिः सह समापेतुर्ब्राह्मणाः संशितव्रताः . ऋतावृतौ नरव्याघ्र न कामान्नानृतौ तथा .. 6..\\ तेभ्यस्तु लेभिरे गर्भान्क्षत्रियास्ताः सहस्रशः .

ततः सुषुविरे राजन्क्षत्रियान्वीर्यसंमतान् . कुमारांश्च कुमारीश्च पुनः क्षत्राभिवृद्धये .. 7..\\ एवं तद्ब्राह्मणैः क्षत्रं क्षत्रियासु तपस्विभिः . जातमृध्यत धर्मेण सुदीर्घेणायुषान्वितम् . चत्वारोऽपि तदा वर्णा बभूवुर्ब्राह्मणोत्तराः .. 8..\\ अभ्यगच्छन्नृतौ नारीं न कामान्नानृतौ तथा . तथैवान्यानि भूतानि तिर्यग्योनिगतान्यपि . ऋतौ दारांश्च गच्छन्ति तदा स्म भरतर्षभ .. 9..\\ ततोऽवर्धन्त धर्मेण सहस्रशतजीविनः . ताः प्रजाः पृथिवीपाल धर्मव्रतपरायणाः . आधिभिर्व्याधिभिश्चैव विमुक्ताः सर्वशो नराः .. 10..\\ अथेमां सागरापाङ्गां गां गजेन्द्र गताखिलाम् . अध्यतिष्ठत्पुनः क्षत्रं सशैलवनकाननाम् .. 11..\\ प्रशासति पुनः क्षत्रे धर्मेणेमां वसुन्धराम् . ब्राह्मणाद्यास्तदा वर्णा लेभिरे मुदमुत्तमाम् .. 12..\\ कामक्रोधोद्भवान्दोषान्निरस्य च नराधिपाः . दण्डं दण्ड्येषु धर्मेण प्रणयन्तोऽन्वपालयन् .. 13..\\ तथा धर्मपरे क्षत्रे सहस्राक्षः शतक्रतुः . स्वादु देशे च काले च ववर्षाप्याययन्प्रजाः .. 14..\\ न बाल एव म्रियते तदा कश्चिन्नराधिप . न च स्त्रियं प्रजानाति कश्चिदप्राप्तयौवनः .. 15..\\ एवमायुष्मतीभिस्तु प्रजाभिर्भरतर्षभ . इयं सागरपर्यन्ता समापूर्यत मेदिनी .. 16..\\ ईजिरे च महायज्ञैः क्षत्रिया बहु दक्षिणैः . साङ्गोपनिषदान्वेदान्विप्राश्चाधीयते तदा .. 17..\\ न च विक्रीणते ब्रह्म ब्राह्मणाः स्म तदा नृप . न च शूद्र समाभ्याशे वेदानुच्चारयन्त्युत .. 18..\\ कारयन्तः कृषिं गोभिस्तथा वैश्याः क्षिताविह . न गामयुञ्जन्त धुरि कृशाङ्गाश्चाप्यजीवयन् .. 19..\\ फेनपांश्च तथा वत्सान्न दुहन्ति स्म मानवाः . न कूटमानैर्वणिजः पण्यं विक्रीणते तदा .. 20..\\ कर्माणि च नरव्याघ्र धर्मोपेतानि मानवाः . धर्ममेवानुपश्यन्तश्चक्रुर्धर्मपरायणाः .. 21..\\ स्वकर्मनिरताश्चासन्सर्वे वर्णा नराधिप . एवं तदा नरव्याघ्र धर्मो न ह्रसते क्व चित् .. 22..\\ काले गावः प्रसूयन्ते नार्यश्च भरतर्षभ . फलन्त्यृतुषु वृष्काश्च पुष्पाणि च फलानि च .. 23..\\ एवं कृतयुगे सम्यग्वर्तमाने तदा नृप . आपूर्यते महीकृत्स्ना प्राणिभिर्बहुभिर्भृशम् .. 24..\\ ततः समुदिते लोके मानुषे भरतर्षभ . असुरा जज्ञिरे क्षेत्रे राज्ञां मनुजपुङ्गव .. 25..\\ आदित्यैर्हि तदा दैत्या बहुशो निर्जिता युधि . ऐश्वर्याद्भ्रंशिताश्चापि सम्बभूवुः क्षिताविह .. 26..\\ इह देवत्वमिच्छन्तो मानुषेषु मनस्विनः . जज्ञिरे भुवि भूतेषु तेषु तेष्वसुरा विभो .. 27..\\ गोष्वश्वेषु च राजेन्द्र खरोष्ट्रमहिषेषु च . क्रव्यादेषु च भूतेषु गजेषु च मृगेषु च .. 28..\\ जातैरिह महीपाल जायमानैश्च तैर्मही . न शशाकात्मनात्मानमियं धारयितुं धरा .. 29..\\ अथ जाता महीपालाः के चिद्बलसमन्विताः . दितेः पुत्रा दनोश्चैव तस्माल्लोकादिह च्युताः .. 30..\\ वीर्यवन्तोऽवलिप्तास्ते नानारूपधरा महीम् . इमां सागरपर्यन्तां परीयुररिमर्दनाः .. 31..\\ ब्राह्मणान्क्षत्रियान्वैश्याञ्शूद्रांश्चैवाप्यपीडयन् . अन्यानि चैव भूतानि पीडयामासुरोजसा .. 32..\\ त्रासयन्तो विनिघ्नन्तस्तांस्तान्भूतगणांश् च ते . विचेरुः सर्वतो राजन्महीं शतसहस्रशः .. 33..\\ आश्रमस्थान्महर्षींश्च धर्षयन्तस्ततस्ततः . अब्रह्मण्या वीर्यमदा मत्ता मदबलेन च .. 34..\\ एवं वीर्यबलोत्सिक्तैर्भूरियं तैर्महासुरैः .

पीड्यमाना महीपाल ब्रह्माणमुपचक्रमे .. 35..\\ न हीमां पवनो राजन्न नागा न नगा महीम् . तदा धारयितुं शेकुराक्रान्तां दानवैर्बलात् .. 36..\\ ततो मही महीपाल भारार्ता भयपीडिता . जगाम शरणं देवं सर्वभूतपितामहम् .. 37..\\ सा संवृतं महाभागैर्देवद्विज महर्षिभिः . ददर्श देवं ब्रह्माणं लोककर्तारमव्ययम् .. 38..\\ गन्धर्वैरप्सरोभिश्च बन्दि कर्मसु निष्ठितैः . वन्द्यमानं मुदोपेतैर्ववन्दे चैनमेत्य सा .. 39..\\ अथ विज्ञापयामास भूमिस्तं शरणार्थिनी . संनिधौ लोकपालानां सर्वेषामेव भारत .. 40..\\ तत्प्रधानात्मनस्तस्य भूमेः कृत्यं स्वयं भुवः . पूर्वमेवाभवद्राजन्विदितं परमेष्ठिनः .. 41..\\ स्रष्टा हि जगतः कस्मान्न सम्बुध्येत भारत . सुरासुराणां लोकानामशेषेण मनोगतम् .. 42..\\ तमुवाच महाराज भूमिं भूमिपतिर्विभुः . प्रभवः सर्वभूतानामीशः शम्भुः प्रजापतिः .. 43..\\ यदर्थमसि सम्प्राप्ता मत्सकाशं वसुन्धरे . तदर्थं संनियोक्ष्यामि सर्वानेव दिवौकसः .. 44..\\ इत्युक्त्वा स महीं देवो ब्रह्मा राजन्विसृज्य च . आदिदेश तदा सर्वान्विबुधान्भूतकृत्स्वयम् .. 45..\\ अस्या भूमेर्निरसितुं भारं भागैः पृथक्पृथक् . अस्यामेव प्रसूयध्वं विरोधायेति चाब्रवीत् .. 46..\\ तथैव च समानीय गन्धर्वाप्सरसां गणान् . उवाच भगवान्सर्वानिदं वचनमुत्तमम् . स्वैरंशैः सम्प्रसूयध्वं यथेष्टं मानुषेष्विति .. 47..\\ अथ शक्रादयः सर्वे श्रुत्वा सुरगुरोर्वचः . तथ्यमर्थ्यं च पथ्यं च तस्य ते जगृहुस्तदा .. 48..\\ अथ ते सर्वशोऽंशैः स्वैर्गन्तुं भूमिं कृतक्षणाः . नारायणममित्रघ्नं वैकुण्ठमुपचक्रमुः .. 49..\\ यः सचक्रगदापाणिः पीतवासासित प्रभः . पद्मनाभः सुरारिघ्नः पृथुचार्वञ्चितेक्षणः .. 50..\\ तं भुवः शोधनायेन्द्र उवाच पुरुषोत्तमम् . अंशेनावतरस्वेति तथेत्याह च तं हरिः .. 51..\\ \medskip\hrule\medskip\centerline{\Largedvng 59} v अथ नारायणेनेन्द्रश्चकार सह संविदम् . अवतर्तुं महीं स्वर्गादंशतः सहितः सुरैः .. 1..\\ आदिश्य च स्वयं शक्रः सर्वानेव दिवौकसः . निर्जगाम पुनस्तस्मात्क्षयान्नारायणस्य ह .. 2..\\ तेऽमरारिविनाशाय सर्वलोकहिताय च . अवतेरुः क्रमेणेमां महीं स्वर्गाद्दिवौकसः .. 3..\\ ततो ब्रह्मर्षिवंशेषु पार्थिवर्षिकुलेषु च . जज्ञिरे राजशार्दूल यथाकामं दिवौकसः .. 4..\\ दानवान्राक्षसांश्चैव गन्धर्वान्पन्नगांस्तथा . पुरुषादानि चान्यानि जघ्नुः सत्त्वान्यनेकशः .. 5..\\ दानवा राक्षसाश्चैव गन्धर्वाः पन्नगास्तथा . न तान्बलस्थान्बाल्येऽपि जघ्नुर्भरतसत्तम .. 6..\\ j देवदानव सङ्घानां गन्धर्वाप्सरसां तथा . मानवानां च सर्वेषां तथा वै यक्षरक्षसाम् .. 7..\\ श्रोतुमिच्छामि तत्त्वेन सम्भवं कृत्स्नमादितः . प्राणिनां चैव सर्वेषां सर्वशः सर्वविद्ध्यसि .. 8..\\ v हन्त ते कथयिष्यामि नमस्कृत्वा स्वयं भुवे .

सुरादीनामहं सम्यग्लोकानां प्रभवाप्ययम् .. 9..\\ ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः . मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः .. 10..\\ मरीचेः कश्यपः पुत्रः कश्यपात्तु इमाः प्रजाः . प्रजज्ञिरे महाभागा दक्ष कन्यास्त्रयोदश .. 11..\\ अदितिर्दितिर्दनुः काला अनायुः सिंहिका मुनिः . क्रोधा प्रावा अरिष्टा च विनता कपिला तथा .. 12..\\ कद्रूश्च मनुजव्याघ्रदक्ष कन्यैव भारत . एतासां वीर्यसम्पन्नं पुत्रपौत्रमनन्तकम् .. 13..\\ अदित्यां द्वादशादित्याः सम्भूता भुवनेश्वराः . ये राजन्नामतस्तांस्ते कीर्तयिष्यामि भारत .. 14..\\ धाता मित्रोऽर्यमा शक्रो वरुणश्चांश एव च . भगो विवस्वान्पूषा च सविता दशमस्तथा .. 15..\\ एकादशस्तथा त्वष्टा विष्णुर्द्वादश उच्यते . जघन्यजः स सर्वेषामादित्यानां गुणाधिकः .. 16..\\ एक एव दितेः पुत्रो हिरण्यकशिपुः स्मृतः . नाम्ना ख्यातास्तु तस्येमे पुत्राः पञ्च महात्मनः .. 17..\\ प्रह्रादः पूर्वजस्तेषां संह्रादस्तदनन्तरम् . अनुह्रादस्तृतीयोऽभूत्तस्माच्च शिबिबाष्कलौ .. 18..\\ प्रह्रादस्य त्रयः पुत्राः ख्याताः सर्वत्र भारत . विरोचनश्च कुम्भश्च निकुम्भश्चेति विश्रुताः .. 19..\\ विरोचनस्य पुत्रोऽभूद्बलिरेकः प्रतापवान् . बलेश्च प्रथितः पुत्रो बाणो नाम महासुरः .. 20..\\ चत्वारिंशद्दनोः पुत्राः ख्याताः सर्वत्र भारत . तेषां पथमजो राजा विप्रचित्तिर्महायशाः .. 21..\\ शम्बरो नमुचिश्चैव पुलोमा चेति विश्रुतः . असि लोमा च केशी च दुर्जयश्चैव दानवः .. 22..\\ अयः शिरा अश्वशिरा अयः शङ्कुश्च वीर्यवान् . तथा गगनमूर्धा च वेगवान्केतुमांश्च यः .. 23..\\ स्वर्भानुरश्वोऽश्वपतिर्वृषपर्वाजकस्तथा . अश्वग्रीवश्च सूक्ष्मश्च तुहुण्डश्च महासुरः .. 24..\\ इसृपा एकचक्रश्च विरूपाक्षो हराहरौ . निचन्द्रश्च निकुम्भश्च कुपथः कापथस्तथा .. 25..\\ शरभः शलभश्चैव सूर्या चन्द्रमसौ तथा . इति ख्याता दनोर्वंशे दानवाः परिकीर्तिताः . अन्यौ तु खलु देवानां सूर्यचन्द्रमसौ स्मृतौ .. 26..\\ इमे च वंशे प्रथिताः सत्त्ववन्तो महाबलाः . दनु पुत्रा महाराज दश दानव पुङ्गवाः .. 27..\\ एकाक्षो मृतपा वीरः प्रलम्बनरकावपि . वातापिः शत्रुतपनः शठश्चैव महासुरः .. 28..\\ गविष्ठश्च दनायुश्च दीर्घजिह्वश्च दानवः . असङ्ख्येयाः स्मृतास्तेषां पुत्राः पौत्राश्च भारत .. 29..\\ सिंहिका सुषुवे पुत्रं राहुं चन्द्रार्कमर्दनम् . सुचन्द्रं चन्द्र हन्तारं तथा चन्द्र विमर्दनम् .. 30..\\ क्रूर स्वभावं क्रूरायाः पुत्रपौत्रमनन्तकम् . गणः क्रोधवशो नाम क्रूरकर्मारि मर्दनः .. 31..\\ अनायुषः पुनः पुत्राश्चत्वारोऽसुर पुङ्गवाः . विक्षरो बलवीरौ च वृत्रश्चैव महासुरः .. 32..\\ कालायाः प्रथिताः पुत्राः कालकल्पाः प्रहारिणः . भुवि ख्याता महावीर्या दानवेषु परन्तपाः .. 33..\\ विनाशनश्च क्रोधश्च हन्ता क्रोधस्य चापरः . क्रोधशत्रुस्तथैवान्यः कालेया इति विश्रुताः .. 34..\\ असुराणामुपाध्यायः शुक्रस्त्वृषिसुतोऽभवत् . ख्याताश्चोशनसः पुत्राश्चत्वारोऽसुर याजकाः .. 35..\\ त्वष्टावरस्तथात्रिश्च द्वावन्यौ मन्त्रकर्मिणौ . तेजसा सूर्यसङ्काशा ब्रह्मलोकप्रभावनाः .. 36..\\ इत्येष वंशप्रभवः कथितस्ते तरस्विनाम् . असुराणां सुराणां च पुराणे संश्रुतो मया .. 37..\\ एतेषां यदपत्यं तु न शक्यं तदशेषतः . प्रसङ्ख्यातुं महीपाल गुणभूतमनन्तकम् .. 38..\\

तार्क्ष्यश्चारिष्टनेमिश्च तथैव गरुडारुणौ . आरुणिर्वारुणिश्चैव वैनतेया इति स्मृताः .. 39..\\ शेषोऽनन्तो वासुकिश्च तक्षकश्च भुजङ्गमः . कूर्मश्च कुलिकश्चैव काद्रवेया महाबलाः .. 40..\\ भीमसेनोग्र सेनौ च सुपर्णो वरुणस्तथा . गोपतिर्धृतराष्ट्रश्च सूर्यवर्चाश्च सप्तमः .. 41..\\ पत्रवानर्कपर्णश्च प्रयुतश्चैव विश्रुतः . भीमश्चित्ररथश्चैव विख्यातः सर्वविद्वशी .. 42..\\ तथा शालिशिरा राजन्प्रद्युम्नश्च चतुर्दशः . कलिः पञ्चदशश्चैव नारदश्चैव षोडशः . इत्येते देवगन्धर्वा मौनेयाः परिकीर्तिताः .. 43..\\ अतस्तु भूतान्यन्यानि कीर्तयिष्यामि भारत . अनवद्यामनुवशामनूनामरुणां प्रियाम् . अनूपां सुभगां भासीमिति प्रावा व्यजायत .. 44..\\ सिद्धः पूर्णश्च बर्ही च पूर्णाशश्च महायशाः . ब्रह्म चारी रतिगुणः सुपर्णश्चैव सप्तमः .. 45..\\ विश्वावसुश्च भानुश्च सुचन्द्रो दशमस्तथा . इत्येते देवगन्धर्वाः प्रावेयाः परिकीर्तिताः .. 46..\\ इमं त्वप्सरसां वंशं विदितं पुण्यलक्षणम् . प्रावासूत महाभागा देवी देवर्षितः पुरा .. 47..\\ अलम्बुसा मिश्रकेषी विद्युत्पर्णा तुलानघा . अरुणा रक्षिता चैव रम्भा तद्वन्मनोरमाः .. 48..\\ असिता च सुबाहुश्च सुव्रता सुभुजा तथा . सुप्रिया चातिबाहुश्च विख्यातौ च हहाहुहू . तुम्बुरुश्चेति चत्वारः स्मृता गन्धर्वसत्तमाः .. 49..\\ अमृतं ब्राह्मणा गावो गन्धर्वाप्सरसस्तथा . अपत्यं कपिलायास्तु पुराणे परिकीर्तितम् .. 50..\\ इति ते सर्वभूतानां सम्भवः कथितो मया . यथावत्परिसङ्ख्यातो गन्धर्वाप्सरसां तथा .. 51..\\ भुजगानां सुपर्णानां रुद्राणां मरुतां तथा . गवां च ब्राह्मणानां च श्रीमतां पुण्यकर्मणाम् .. 52..\\ आयुष्यश्चैव पुण्यश्च धन्यः श्रुतिसुखावहः . श्रोतव्यश्चैव सततं श्राव्यश्चैवानसूयता .. 53..\\ इमं तु वंशं नियमेन यः पठेन् महात्मनां ब्राह्मणदेव संनिधौ . अपत्यलाभं लभते स पुष्कलं श्रियं यशः प्रेत्य च शोभनां गतिम् .. 54..\\ \medskip\hrule\medskip\centerline{\Largedvng 60} v ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः . एकादश सुताः स्थाणोः ख्याताः परममानसाः .. 1..\\ मृगव्याधश्च शर्वश्च निरृतिश्च महायशाः . अजैक पादहिर्बुध्न्यः पिनाकी च परन्तपः .. 2..\\ दहनोऽथेश्वरश्चैव कपाली च महाद्युतिः . स्थाणुर्भवश्च भगवान्रुदा एकादश स्मृताः .. 3..\\ मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुजहः क्रतुः . षडेते ब्रह्मणः पुत्रा वीर्यवन्तो महर्षयः .. 4..\\ त्रयस्त्वङ्गिरसः पुत्रा लोके सर्वत्र विश्रुताः . बृहस्पतिरुतथ्यश्च संवर्तश्च धृतव्रताः .. 5..\\ अत्रेस्तु बहवः पुत्राः श्रूयन्ते मनुजाधिप . सर्वे वेदविदः सिद्धाः शान्तात्मानो महर्षयः .. 6..\\ रक्षसास्तु पुलस्त्यस्य वानराः किंनरास्तथा . पुलहस्य मृगाः सिंहा व्याघ्राः किम्पुरुषास्तथा .. 7..\\ क्रतोः क्रतुसमाः पुत्राः पतङ्गसहचारिणः . विश्रुतास्त्रिषु लोकेषु सत्यव्रतपरायणाः .. 8..\\ दक्षस्त्वजायताङ्गुष्ठाद्दक्षिणाद्भगवानृषिः . ब्रह्मणः पृथिवीपाल पुत्रः पुत्रवतां वरः .. 9..\\ वामादजायताङ्गुष्ठाद्भार्या तस्य महात्मनः . तस्यां पञ्चाशतं कन्याः स एवाजनयन्मुनिः .. 10..\\

ताः सर्वास्त्वनवद्याङ्ग्यः कन्याः कमललोचनाः . पुत्रिकाः स्थापयामास नष्टपुत्रः प्रजापतिः .. 11..\\ ददौ स दश धर्माय सप्त विंशतिमिन्दवे . दिव्येन विधिना राजन्कश्यपाय त्रयोदश .. 12..\\ नामतो धर्मपत्न्यस्ताः कीर्त्यमाना निबोध मे . कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया तथा .. 13..\\ बुद्धिर्लज्जा मतिश्चैव पत्न्यो धर्मस्य ता दश . द्वाराण्येतानि धर्मस्य विहितानि स्वयं भुवा .. 14..\\ सप्त विंशतिसोमस्य पत्न्यो लोके परिश्रुताः . कालस्य नयने युक्ताः सोमपत्न्यः शुभव्रताः . सर्वा नक्षत्रयोगिन्यो लोकयात्रा विधौ स्थिताः .. 15..\\ पितामहो मुनिर्देवस्तस्य पुत्रः प्रजापतिः . तस्याष्टौ वसवः पुत्रास्तेषां वक्ष्यामि विस्तरम् .. 16..\\ धरो ध्रुवश्च सोमश्च अहश्चैवानिलोऽनलः . प्रत्यूषश्च प्रभासश्च वसवोऽष्टाविति स्मृताः .. 17..\\ धूम्रायाश्च धरः पुत्रो ब्रह्म विद्यो ध्रुवस्तथा . चन्द्रमास्तु मनस्विन्याः श्वसायाः श्वसनस्तथा .. 18..\\ रतायाश्चाप्यहः पुत्रः शाण्डिल्याश्च हुताशनः . प्रत्यूषश्च प्रभासश्च प्रभातायाः सुतौ स्मृतौ .. 19..\\ धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा . ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः .. 20..\\ सोमस्य तु सुतो वर्चा वर्चस्वी येन जायते . मनोहरायाः शिशिरः प्राणोऽथ रमणस्तथा .. 21..\\ अह्नः सुतः स्मृतो ज्योतिः श्रमः शान्तस्तथा मुनिः . अग्नेः पुत्रः कुमारस्तु श्रीमाञ्शरवणालयः .. 22..\\ तस्य शाखो विशाखश्च नैगमेशश्च पृष्ठजः . कृत्तिकाभ्युपपत्तेश्च कार्त्तिकेय इति स्मृतः .. 23..\\ अनिलस्य शिवा भार्या तस्याः पुत्रः पुरोजवः . अविज्ञात गतिश्चैव द्वौ पुत्रावनिलस्य तु .. 24..\\ प्रत्यूषस्य विदुः पुत्रमृषिं नाम्नाथ देवलम् . द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ .. 25..\\ बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी . योगसिद्धा जगत्सर्वमसक्तं विचरत्युत . प्रभासस्य तु भार्या सा वसूनामष्टमस्य ह .. 26..\\ विश्वकर्मा महाभागो जज्ञे शिल्पप्रजा पतिः . कर्ता शिल्पसहस्राणां त्रिदशानां च वर्धकिः .. 27..\\ भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः . यो दिव्यानि विमानानि देवतानां चकार ह .. 28..\\ मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः . पूजयन्ति च यं नित्यं विश्वकर्माणमव्ययम् .. 29..\\ स्तनं तु दक्षिणं भित्त्वा ब्रह्मणो नरविग्रहः . निःसृतो भगवान्धर्मः सर्वलोकसुखावहः .. 30..\\ त्रयस्तस्य वराः पुत्राः सर्वभूतमनोहराः . शमः कामश्च हर्षश्च तेजसा लोकधारिणः .. 31..\\ कामस्य तु रतिर्भार्या शमस्य प्राप्तिरङ्गना . नन्दी तु भार्या हर्षस्य यत्र लोकाः प्रतिष्ठिताः .. 32..\\ मरीचेः कश्यपः पुत्रः कश्यपस्य सुरासुराः . जज्ञिरे नृपशार्दूल लोकानां प्रभवस्तु सः .. 33..\\ त्वाष्ट्री तु सवितुर्भार्या वडवा रूपधारिणी . असूयत महाभागा सान्तरिक्षेऽश्विनावुभौ .. 34..\\ द्वादशैवादितेः पुत्राः शक्र मुख्या नराधिप . तेषामवरजो विष्णुर्यत्र लोकाः प्रतिष्ठिताः .. 35..\\ त्रयस्त्रिंशत इत्येते देवास्तेषामहं तव . अन्वयं सम्प्रवक्ष्यामि पक्षैश्च कुलतो गणान् .. 36..\\ रुद्राणामपरः पक्षः साध्यानां मरुतां तथा . वसूनां भार्गवं विद्याद्विश्वे देवांस्तथैव च .. 37..\\ वैनतेयस्तु गरुडो बलवानरुणस्तथा . बृहस्पतिश्च भगवानादित्येष्वेव गण्यते .. 38..\\ अश्विभ्यां गुह्यकान्विद्धि सर्वौषध्यस्तथा पशून् . एष देवगणो राजन्कीर्तितस्तेऽनुपूर्वशः .

यं कीर्तयित्वा मनुजः सर्वपापैः प्रमुच्यते .. 39..\\ ब्रह्मणो हृदयं भित्त्वा निःसृतो भगवान्भृगुः . भृगोः पुत्रः कविर्विद्वाञ्शुक्रः कवि सुतो ग्रहः .. 40..\\ त्रैलोक्यप्राणयात्रार्थे वर्षावर्षे भयाभये . स्वयं भुवा नियुक्तः सन्भुवनं परिधावति .. 41..\\ योगाचार्यो महाबुद्धिर्दैत्यानामभवद्गुरुः . सुराणां चापि मेधावी ब्रह्म चारी यतव्रतः .. 42..\\ तस्मिन्नियुक्ते विभुना योगक्षेमाय भार्गवे . अन्यमुत्पादयामास पुत्रं भृगुरनिन्दितम् .. 43..\\ च्यवनं दीप्ततपसं धर्मात्मानं मनीषिणम् . यः सरोषाच्च्युतो गर्भान्मातुर्मोक्षाय भारत .. 44..\\ आरुणी तु मनोः कन्या तस्य पत्नी मनीषिणः . और्वस्तस्यां समभवदूरुं भित्त्वा महायशाः . महातपा महातेजा बाल एव गुणैर्युतः .. 45..\\ ऋचीकस्तस्य पुत्रस्तु जमदग्निस्ततोऽभवत् . जमदग्नेस्तु चत्वार आसन्पुत्रा महात्मनः .. 46..\\ रामस्तेषां जघन्योऽभूदजघन्यैर्गुणैर्युतः . सर्वशस्त्रास्त्रकुशलः क्षत्रियान्तकरो वशी .. 47..\\ और्वस्यासीत्पुत्रशतं जमदग्निपुरोगमम् . तेषां पुत्रसहस्राणि बभूवुर्भृगुविस्तरः .. 48..\\ द्वौ पुत्रौ ब्रह्मणस्त्वन्यौ ययोस्तिष्ठति लक्षणम् . लोके धाता विधाता च यौ स्थितौ मनुना सह .. 49..\\ तयोरेव स्वसा देवी लक्ष्मीः पद्मगृहा शुभा . तस्यास्तु मानसाः पुत्रास्तुरगा व्योम चारिणः .. 50..\\ वरुणस्य भार्या ज्येष्ठा तु शुक्राद्देवी व्यजायत . तस्याः पुत्रं बलं विद्धि सुरां च सुरनन्दिनीम् .. 51..\\ प्रजानामन्नकामानामन्योन्यपरिभक्षणात् . अधर्मस्तत्र सञ्जातः सर्वभूतविनाशनः .. 52..\\ तस्यापि निरृतिर्भार्या नैरृता येन राक्षसाः . घोरास्तस्यास्त्रयः पुत्राः पापकर्म रताः सदा . भयो महाभयश्चैव मृत्युर्भूतान्तकस्तथा .. 53..\\ काकीं श्येनीं च भासीं च धृतराष्ट्रीं तथा शुकीम् . ताम्रा तु सुषुवे देवी पञ्चैता लोकविश्रुताः .. 54..\\ उलूकान्सुषुवे काकी श्येनी श्येनान्व्यजायत . भासी भासानजनयद्गृध्रांश्चैव जनाधिप .. 55..\\ धृतराष्ट्री तु हंसांश्च कलहंसांश्च सर्वशः . चक्रवाकांश्च भद्रं ते प्रजज्ञे सा तु भामिनी .. 56..\\ शुकी विजज्ञे धर्मज्ञ शुकानेव मनस्विनी . कल्याण गुणसम्पन्ना सर्वलक्षणपूजिता .. 57..\\ नव क्रोधवशा नारीः प्रजज्ञेऽप्यात्मसम्भवाः . मृगीं च मृगमन्दां च हरिं भद्र मनाम् अपि .. 58..\\ मातङ्गीमथ शार्दूलीं श्वेतां सुरभिमेव च . सर्वलक्षणसम्पन्नां सुरसां च यशस्विनीम् .. 59..\\ अपत्यं तु मृगाः सर्वे मृग्या नरवरात्मज . ऋक्षाश्च मृगमन्दायाः सृमराश्चमरा अपि .. 60..\\ ततस्त्वैरावतं नागं जज्ञे भद्र मना सुतम् . ऐरावतः सुतस्तस्या देव नागो महागजः .. 61..\\ हर्याश्च हरयोऽपत्यं वानराश्च तरस्विनः . गोलाङ्गूलांश्च भद्रं ते हर्याः पुत्रान्प्रचक्षते .. 62..\\ प्रजज्ञे त्वथ शार्दूली सिंहान्व्याघ्रांश्च भारत . द्वीपिनश्च महाभाग सर्वानेव न संशयः .. 63..\\ मातङ्ग्यास्त्वथ मातङ्गा अपत्यानि नराधिप . दिशागजं तु श्वेताख्यं श्वेताजनयदाशुगम् .. 64..\\ तथा दुहितरौ राजन्सुरभिर्वै व्यजायत . रोहिणीं चैव भद्रं ते गन्धर्वीं च यशस्विनीम् . रोहिण्यां जज्ञिरे गावो गन्धर्व्यां वाजिनः सुताः .. 65..\\ सुरसाजनयन्नागान्राजन्कद्रूश्च पन्नगान् . सप्त पिण्ड फलान्वृक्षाननलापि व्यजायत . अनलायाः शुकी पुत्री कद्र्वास्तु सुरसा सुता .. 66..\\ अरुणस्य भार्या श्येनी तु वीर्यवन्तौ महाबलौ .

सम्पातिं जनयामास तथैव च जटायुषम् . द्वौ पुत्रौ विनतायास्तु विख्यातौ गरुडारुणौ .. 67..\\ इत्येष सर्वभूतानां महतां मनुजाधिप . प्रभवः कीर्तितः सम्यङ्मया मतिमतां वर .. 68..\\ यं श्रुत्वा पुरुषः सम्यक्पूतो भवति पाप्मनः . सर्वज्ञतां च लभते गतिमग्र्यां च विन्दति .. 69..\\ \medskip\hrule\medskip\centerline{\Largedvng 61} j देवानां दानवानां च यक्षाणामथ रक्षसाम् . अन्येषां चैव भूतानां सर्वेषां भगवन्नहम् .. 1..\\ श्रोतुमिच्छामि तत्त्वेन मानुषेषु महात्मनाम् . जन्म कर्म च भूतानामेतेषामनुपूर्वशः .. 2..\\ v मानुषेषु मनुष्येन्द्र सम्भूता ये दिवौकसः . प्रथमं दानवांश्चैव तांस्ते वक्ष्यामि सर्वशः .. 3..\\ विप्रचित्तिरिति ख्यातो य आसीद्दानवर्षभः . जरासन्ध इति ख्यातः स आसीन्मनुजर्षभः .. 4..\\ दितेः पुत्रस्तु यो राजन्हिरण्यकशिपुः स्मृतः . स जज्ञे मानुषे लोके शिशुपालो नरर्षभः .. 5..\\ संह्राद इति विख्यातः प्रह्रादस्यानुजस्तु यः . स शल्य इति विख्यातो जज्ञे बाह्लील पुङ्गवः .. 6..\\ अनुह्रादस्तु तेजस्वी योऽभूत्ख्यातो जघन्यजः . धृष्टकेतुरिति ख्यातः स आसीन्मनुजेश्वरः .. 7..\\ यस्तु राजञ्शिबिर्नाम दैतेयः परिकीर्तितः . द्रुम इत्यभिविख्यातः स आसीद्भुवि पार्थिवः .. 8..\\ बाष्कलो नाम यस्तेषामासीदसुरसत्तमः . भगदत्त इति ख्यातः स आसीन्मनुजेश्वरः .. 9..\\ अयः शिरा अश्वशिरा अयः शङ्कुश्च वीर्यवान् . तथा गगनमूर्धा च वेगवांश्चात्र पञ्चमः .. 10..\\ पञ्चैते जज्ञिरे राजन्वीर्यवन्तो महासुराः . केकयेषु महात्मानः पार्थिवर्षभ सत्तमाः .. 11..\\ केतुमानिति विख्यातो यस्ततोऽन्यः प्रतापवान् . अमितौजा इति ख्यातः पृथिव्यां सोऽभवन्न्नृपः .. 12..\\ स्वर्भानुरिति विख्यातः श्रीमान्यस्तु महासुरः . उग्रसेन इति ख्यात उग्र कर्मा नराधिपः .. 13..\\ यस्त्वश्व इति विख्यातः श्रीमानासीन्महासुरः . अशोको नाम राजासीन्महावीर्यपराक्रमः .. 14..\\ तस्मादवरजो यस्तु राजन्नश्वपतिः स्मृतः . दैतेयः सोऽभवद्राजा हार्दिक्यो मनुजर्षभः .. 15..\\ वृषपर्वेति विख्यातः श्रीमान्यस्तु महासुरः . दीर्घप्रज्ञ इति ख्यातः पृथिव्यां सोऽभवन्नृपः .. 16..\\ अजकस्त्वनुजो राजन्य आसीद्वृषपर्वणः . स मल्ल इति विख्यातः पृथिव्यामभवन्नृपः .. 17..\\ अश्वग्रीव इति ख्यातः सत्त्ववान्यो महासुरः . रोचमान इति ख्यातः पृथिव्यां सोऽभवन्नृपः .. 18..\\ सूक्ष्मस्तु मतिमान्राजन्कीर्तिमान्यः प्रकीर्तितः . बृहन्त इति विख्यातः क्षितावासीत्स पार्थिवः .. 19..\\ तुहुण्ड इति विख्यातो य आसीदसुरोत्तमः . सेना बिन्दुरिति ख्यातः स बभूव नराधिपः .. 20..\\ इसृपा नाम यस्तेषामसुराणां बलाधिकः . पापजिन्नाम राजासीद्भुवि विख्यातविक्रमः .. 21..\\ एकचक्र इति ख्यात आसीद्यस्तु महासुरः . प्रतिविन्ध्य इति ख्यातो बभूव प्रथितः क्षितौ .. 22..\\ विरूपाक्षस्तु दैतेयश्चित्रयोधी महासुरः . चित्रवर्मेति विख्यातः क्षितावासीत्स पार्थिवः .. 23..\\ हरस्त्वरिहरो वीर आसीद्यो दानवोत्तमः . सुवास्तुरिति विख्यातः स जज्ञे मनुजर्षभः .. 24..\\

अहरस्तु महातेजाः शत्रुपक्ष क्षयं करः . बाह्लीको नाम राजा स बभूव प्रथितः क्षितौ .. 25..\\ निचन्द्रश्चन्द्र वक्त्रश्च य आसीदसुरोत्तमः . मुञ्ज केश इति ख्यातः श्रीमानासीत्स पार्थिवः .. 26..\\ निकुम्भस्त्वजितः सङ्ख्ये महामतिरजायत . भूमौ भूमिपतिः श्रेष्ठो देवाधिप इति स्मृतः .. 27..\\ शरभो नाम यस्तेषां दैतेयानां महासुरः . पौरवो नाम राजर्षिः स बभूव नरेष्विह .. 28..\\ द्वितीयः शलभस्तेषामसुराणां बभूव यः . प्रह्रादो नाम बाह्लीकः स बभूव नराधिपः .. 29..\\ चन्द्रस्तु दितिजश्रेष्ठो लोके ताराधिपोपमः . ऋषिको नाम राजर्षिर्बभूव नृपसत्तमः .. 30..\\ मृतपा इति विख्यातो य आसीदसुरोत्तमः . पश्चिमानूपकं विद्धि तं नृपं नृपसत्तम .. 31..\\ गविष्ठस्तु महातेजा यः प्रख्यातो महासुरः . द्रुमसेन इति ख्यातः पृथिव्यां सोऽभवन्नृपः .. 32..\\ मयूर इति विख्यातः श्रीमान्यस्तु महासुरः . स विश्व इति विख्यातो बभूव पृथिवीपतिः .. 33..\\ सुपर्ण इति विख्याततस्मादवरजस्तु यः . कालकीर्तिरिति ख्यातः पृथिव्यां सोऽभवन्नृपः .. 34..\\ चन्द्र हन्तेति यस्तेषां कीर्तितः प्रवरोऽसुरः . शुनको नाम राजर्षिः स बभूव नराधिपः .. 35..\\ विनाशनस्तु चन्द्रस्य य आख्यातो महासुरः . जानकिर्नाम राजर्षिः स बभूव नराधिपः .. 36..\\ दीर्घजिह्वस्तु कौरव्य य उक्तो दानवर्षभः . काशिराज इति ख्यातः पृथिव्यां पृथिवीपतिः .. 37..\\ ग्रहं तु सुषुवे यं तं सिंही चन्द्रार्कमर्दनम् . क्राथ इत्यभिविख्यातः सोऽभवन्मनुजाधिपः .. 38..\\ अनायुषस्तु पुत्राणां चतुर्णां प्रवरोऽसुरः . विक्षरो नाम तेजस्वी वसु मित्रोऽभवन्नृपः .. 39..\\ द्वितीयो विक्षराद्यस्तु नराधिप महासुरः . पांसुराष्ट्राधिप इति विश्रुतः सोऽभवन्नृपः .. 40..\\ बलवीर इति ख्यातो यस्त्वासीदसुरोत्तमः . पौण्ड्र मत्स्यक इत्येव स बभूव नराधिपः .. 41..\\ वृत्र इत्यभिविख्यातो यस्तु राजन्महासुरः . मणिमान्नाम राजर्षिः स बभूव नराधिपः .. 42..\\ क्रोधहन्तेति यस्तस्य बभूवावरजोऽसुरः . दण्ड इत्यभिविख्यातः स आसीन्नृपतिः क्षितौ .. 43..\\ क्रोधवर्धन इत्येव यस्त्वन्यः परिकीर्तितः . दण्डधार इति ख्यातः सोऽभवन्मनुजेश्वरः .. 44..\\ कालकायास्तु ये पुत्रास्तेषामष्टौ नराधिपाः . जज्ञिरे राजशार्दूल शार्दूलसमविक्रमाः .. 45..\\ मगधेषु जयत्सेनः श्रीमानासीत्स पार्थिवः . अष्टानां प्रवरस्तेषां कालेयानां महासुरः .. 46..\\ द्वितीयस्तु ततस्तेषां श्रीमान्हरिहयोपमः . अपराजित इत्येव स बभूव नराधिपः .. 47..\\ तृतीयस्तु महाराज महाबाहुर्महासुरः . निषादाधिपतिर्जज्ञे भुवि भीमपराक्रमः .. 48..\\ तेषामन्यतमो यस्तु चतुर्थः परिकीर्तितः . श्रेणिमानिति विख्यातः क्षितौ राजर्षिसत्तमः .. 49..\\ पञ्चमस्तु बभूवैषां प्रवरो यो महासुरः . महौजा इति विख्यातो बभूवेह परन्तपः .. 50..\\ षष्ठस्तु मतिमान्यो वै तेषामासीन्महासुरः . अभीरुरिति विख्यातः क्षितौ राजर्षिसत्तमः .. 51..\\ समुद्रसेनश्च नृपस्तेषामेवाभवद्गुणान् . विश्रुतः सागरान्तायां क्षितौ धर्मार्थतत्त्ववित् .. 52..\\ बृहन्न्नामाष्टमस्तेषां कालेयानां परन्तपः . बभूव राजन्धर्मात्मा सर्वभूतहिते रतः .. 53..\\ गणः क्रोधवशो नाम यस्ते राजन्प्रकीर्तितः . ततः सञ्जज्ञिरे वीराः क्षिताविह नराधिपाः .. 54..\\

नन्दिकः कर्णवेष्टश्च सिद्धार्थाः कीटकस्तथा . सुवीरश्च सुबाहुश्च महावीरोऽथ बाह्लिकः .. 55..\\ क्रोधो विचित्यः सुरसः श्रीमान्नीलश्च भूमिपः . वीर धामा च कौरव्य भूमिपालश्च नामतः .. 56..\\ दन्तवक्त्रश्च नामासीद्दुर्जयश्चैव नामतः . रुक्मी च नृपशार्दूलो राजा च जनमेजयः .. 57..\\ आषाढो वायुवेगश्च भूमितेजास्तथैव च . एकलव्यः सुमित्रश्च वाटधानोऽथ गोमुखः .. 58..\\ कारूषकाश्च राजानः क्षेमधूर्तिस्तथैव च . श्रुतायुरुद्धवश्चैव बृहत्सेनस्तथैव च .. 59..\\ क्षेमोग्र तीर्थः कुहरः कलिङ्गेषु नराधिपः . मतिमांश्च मनुष्येन्द्र ईश्वरश्चेति विश्रुतः .. 60..\\ गणात्क्रोधवशादेवं राजपूगोऽभवत्क्षितौ . जातः पुरा महाराज महाकीर्तिर्महाबलः .. 61..\\ यस्त्वासीद्देवको नाम देवराजसमद्युतिः . स गन्धर्वपतिर्मुख्यः क्षितौ जज्ञे नराधिपः .. 62..\\ बृहस्पतेर्बृहत्कीर्तेर्देवर्षेर्विद्धि भारत . अंशाद्द्रोणं समुत्पन्नं भारद्वाजमयोनिजम् .. 63..\\ धन्विनां नृपशार्दूल यः स सर्वास्त्रवित्तमः . बृहत्कीर्तिर्महातेजाः सञ्जज्ञे मनुजेष्विह .. 64..\\ धनुर्वेदे च वेदे च यं तं वेदविदो विदुः . वरिष्ठमिन्द्रकर्माणं द्रोणं स्वकुलवर्धनम् .. 65..\\ महादेवान्तकाभ्यां च कामात्क्रोधाच्च भारत . एकत्वमुपपन्नानां जज्ञे शूरः परन्तपः .. 66..\\ अश्वत्थामा महावीर्यः शत्रुपक्ष क्षयं करः . वीरः कमलपत्राक्षः क्षितावासीन्नराधिप .. 67..\\ जज्ञिरे वसवस्त्वष्टौ गङ्गायां शन्तनोः सुताः . वसिष्ठस्य च शापेन नियोगाद्वासवस्य च .. 68..\\ तेषामवरजो भीष्मः कुरूणामभयङ्करः . मतिमान्वेदविद्वाग्मी शत्रुपक्ष क्षयं करः .. 69..\\ जामदग्न्येन रामेण यः स सर्वविदां वरः . अयुध्यत महातेजा भार्गवेण महात्मना .. 70..\\ यस्तु राजन्कृपो नाम ब्रह्मर्षिरभवत्क्षितौ . रुद्राणां तं गणाद्विद्धि सम्भूतमतिपौरुषम् .. 71..\\ शकुनिर्नाम यस्त्वासीद्राजा लोके महारथः . द्वापरं विद्धि तं राजन्सम्भूतमरिमर्दनम् .. 72..\\ सात्यकिः सत्यसन्धस्तु योऽसौ वृष्णिकुलोद्वहः . पक्षात्स जज्ञे मरुतां देवानामरिमर्दनः .. 73..\\ द्रुपदश्चापि राजर्षिस्तत एवाभवद्गणात् . मानुषे नृप लोकेऽस्मिन्सर्वशस्त्रभृतां वरः .. 74..\\ ततश्च कृतवर्माणं विद्धि राजञ्जनाधिपम् . जातमप्रतिकर्माणं क्षत्रियर्षभ सत्तमम् .. 75..\\ मरुतां तु गणाद्विद्धि सञ्जातमरिमर्दनम् . विराटं नाम राजर्षिं परराष्ट्र प्रतापनम् .. 76..\\ अरिष्टायास्तु यः पुत्रो हंस इत्यभिविश्रुतः . स गन्धर्वपतिर्जज्ञे कुरुवंशविवर्धनः .. 77..\\ धृतराष्ट्र इति ख्यातः कृष्णद्वैपायनादपि . दीर्घबाहुर्महातेजाः प्रज्ञा चक्षुर्नराधिपः . मातुर्दोषादृषेः कोपादन्ध एव व्यजायत .. 78..\\ अत्रेस्तु सुमहाभागं पुत्रं पुत्रवतां वरम् . विदुरं विद्धि लोकेऽस्मिञ्जातं बुद्धिमतां वरम् .. 79..\\ कलेरंशात्तु सञ्जज्ञे भुवि दुर्योधनो नृपः . दुर्बुद्धिर्दुर्मतिश्चैव कुरूणामयशः करः .. 80..\\ जगतो यः स सर्वस्य विद्विष्टः कलिपूरुषः . यः सर्वां घातयामास पृथिवीं पुरुषाधमः . येन वैरं समुद्दीप्तं भूतान्त करणं महत् .. 81..\\ पौलस्त्या भ्रातरः सर्वे जज्ञिरे मनुजेष्विह . शतं दुःशासनादीनां सर्वेषां क्रूरकर्मणाम् .. 82..\\ दुर्मुखो दुःसहश्चैव ये चान्ये नानुशब्दिताः . दुर्योधन सहायास्ते पौलस्त्या भरतर्षभ .. 83..\\

धर्मस्यांशं तु राजानं विद्धि राजन्युधिष्ठिरम् . भीमसेनं तु वातस्य देवराजस्य चार्जुनम् .. 84..\\ अश्विनोस्तु तथैवांशौ रूपेणाप्रतिमौ भुवि . नकुलः सहदेवश् च सर्वलोकमनोहरौ .. 85..\\ यः सुवर्चेति विख्यातः सोमपुत्रः प्रतापवान् . अभिमन्युर्बृहत्कीर्तिरर्जुनस्य सुतोऽभवत् .. 86..\\ अग्नेरंशं तु विद्धि त्वं धृष्टद्युम्नं महारथम् . शिखण्डिनमथो राजन्स्त्रीपुंसं विद्धि राक्षसम् .. 87..\\ द्रौपदेयाश्च ये पञ्च बभूवुर्भरतर्षभ . विश्वे देवगणान्राजंस्तान्विद्धि भरतर्षभ .. 88..\\ आमुक्तकवचः कर्णो यस्तु जज्ञे महारथः . दिवाकरस्य तं विद्धि देवस्यांशमनुत्तमम् .. 89..\\ यस्तु नारायणो नाम देवदेवः सनातनः . तस्यांशो मानुषेष्वासीद्वासुदेवः प्रतापवान् .. 90..\\ शेषस्यांशस्तु नागस्य बलदेवो महाबलः . सनत्कुमारं प्रद्युम्नं विद्धि राजन्महौजसम् .. 91..\\ एवमन्ये मनुष्येन्द्र बहवोऽंशा दिवौकसाम् . जज्ञिरे वसुदेवस्य कुले कुलविवर्धनाः .. 92..\\ गणस्त्वप्सरसां यो वै मया राजन्प्रकीर्तितः . तस्य भागः क्षितौ जज्ञे नियोगाद्वासवस्य च .. 93..\\ तानि षोडश देवीनां सहस्राणि नराधिप . बभूवुर्मानुषे लोके नारायण परिग्रहः .. 94..\\ श्रियस्तु भागः सञ्जज्ञे रत्यर्थं पृथिवीतले . द्रुपदस्य कुले कन्या वेदिमध्यादनिन्दिता .. 95..\\ नातिह्रस्वा न महती नीलोत्पलसुगन्धिनी . पद्मायताक्षी सुश्रोणी असितायत मूर्धजा .. 96..\\ सर्वलक्षणसम्पन्ना वैडूर्य मणिसंनिभा . पञ्चानां पुरुषेन्द्राणां चित्तप्रमथिनी रहः .. 97..\\ सिद्दिर्धृतिश्च ये देव्यौ पञ्चानां मातरौ तु ते . कुन्ती माद्री च जज्ञाते मतिस्तु सुबलात्मजा .. 98..\\ इति देवासुराणां ते गन्धर्वाप्सरसां तथा . अंशावतरणं राजन्रक्षसानां च कीर्तितम् .. 99..\\ ये पृथिव्यां समुद्भूता राजानो युद्धदुर्मदाः . महात्मानो यदूनां च ये जाता विपुले कुले .. 100..\\ धन्यं यशस्यं पुत्रीयमायुष्यं विजयावहम् . इदमंशावतरणं श्रोतव्यमनसूयता .. 101..\\ अंशावतरणं श्रुत्वा देवगन्धर्वरक्षसाम् . प्रभवाप्ययवित्प्राज्ञो न कृच्छ्रेष्ववसीदति .. 102..\\ \medskip\hrule\medskip\centerline{\Largedvng 62} j त्वत्तः श्रुतमिदं ब्रह्मन्देवदानवरक्षसाम् . अंशावतरणं सम्यग्गन्धर्वाप्सरसां तथा .. 1..\\ इमं तु भूय इच्छामि कुरूणां वंशमादितः . कथ्यमानं त्वया विप्र विप्रर्षिगणसंनिधौ .. 2..\\ v पौरवाणां वंशकरो दुःषन्तो नाम वीर्यवान् . पृथिव्याश्चतुरन्ताया गोप्ता भरतसत्तम .. 3..\\ चतुर्भागं भुवः कृत्स्नं स भुङ्क्ते मनुजेश्वरः . समुद्रावरणांश्चापि देशान्स समितिञ्जयः .. 4..\\ आम्लेच्छाटविकान्सर्वान्स भुङ्क्ते रिपुमर्दनः . रत्नाकर समुद्रान्तांश्चातुर्वर्ण्यजनावृतान् .. 5..\\ न वर्णसङ्करकरो नाकृष्य करकृज्जनः . न पापकृत्कश्चिदासीत्तस्मिन्राजनि शासति .. 6..\\ धर्म्यां रतिं सेवमाना धर्मार्थावभिपेदिरे . तदा नरा नरव्याघ्र तस्मिञ्जनपदेश्वरे .. 7..\\ नासीच्चोरभयं तात न क्षुधा भयमण्वपि . नासीद्व्याधिभयं चापि तस्मिञ्जनपदेश्वरे .. 8..\\

स्वैर्धर्मै रेमिरे वर्णा दैवे कर्मणि निःस्पृहाः . तमाश्रित्य महीपालमासंश्चैवाकुतो भयाः .. 9..\\ कालवर्षी च पर्जन्यः सस्यानि फलवन्ति च . सर्वरत्नसमृद्धा च मही वसुमती तदा .. 10..\\ स चाद्भुतमहावीर्यो वज्रसंहननो युवा . उद्यम्य मन्दरं दोर्भ्यां हरेत्सवनकाननम् .. 11..\\ धनुष्यथ गदायुद्धे त्सरुप्रहरणेषु च . नागपृष्ठेऽश्वपृष्ठे च बभूव परिनिष्ठितः .. 12..\\ बले विष्णुसमश्चासीत्तेजसा भास्करोपमः . अक्षुब्धत्वेऽर्णव समः सहिष्णुत्वे धरा समः .. 13..\\ संमतः स महीपालः प्रसन्नपुरराष्ट्रवान् . भूयो धर्मपरैर्भावैर्विदितं जनमावसत् .. 14..\\ \medskip\hrule\medskip\centerline{\Largedvng 63} वै स कदा चिन्महाबाहुः प्रभूतबलवाहनः . वनं जगाम गहनं हयनागशतैर्वृतः .. 1..\\ खड्गशक्ति धरैर्वीरैर्गदामुसलपाणिभिः . प्रासतोमर हस्तैश्च ययौ योधशतैर्वृतः .. 2..\\ सिंहनादैश्च योधानां शङ्खदुन्दुभिनिस्वनैः . रथनेमि स्वनैश्चापि सनागवरबृंहितैः .. 3..\\ हेषितस्वनमिश्रैश्च क्ष्वेडितास्फोटित स्वनैः . आसीत्किलकिला शब्दस्तस्मिन्गच्छति पार्थिवे .. 4..\\ प्रासादवरशृङ्गस्थाः परया नृप शोभया . ददृशुस्तं स्त्रियस्तत्र शूरमात्मयशः करम् .. 5..\\ शक्रोपमममित्रघ्नं परवारणवारणम् . पश्यन्तः स्त्रीगणास्तत्र शस्त्रपाणिं स्म मेनिरे .. 6..\\ अयं स पुरुषव्याघ्रो रणेऽद्भुतपराक्रमः . यस्य बाहुबलं प्राप्य न भवन्त्यसुहृद्गणाः .. 7..\\ इति वाचो ब्रुवन्त्यस्ताः स्त्रियः प्रेम्णा नराधिपम् . तुष्टुवुः पुष्पवृष्टीश्च ससृजुस्तस्य मूधनि .. 8..\\ तत्र तत्र च विप्रेन्द्रैः स्तूयमानः समन्ततः . निर्ययौ परया प्रीत्या वनं मृगजिघांसया .. 9..\\ सुदूरमनुजग्मुस्तं पौरजानपदास्तदा . न्यवर्तन्त ततः पश्चादनुज्ञाता नृपेण ह .. 10..\\ सुपर्णप्रतिमेनाथ रथेन वसुधाधिपः . महीमापूरयामास घोषेण त्रिदिवं तथा .. 11..\\ स गच्छन्ददृशे धीमान्नन्दनप्रतिमं वनम् . बिल्वार्क खदिराकीर्णं कपित्थ धव सङ्कुलम् .. 12..\\ विषमं पर्वत प्रस्थैरश्मभिश्च समावृतम् . निर्जलं निर्मनुष्यं च बहुयोजनमायतम् . मृगसङ्घैर्वृतं घोरैरन्यैश्चापि वनेचरैः .. 13..\\ तद्वनं मनुजव्याघ्रः सभृत्यबलवाहनः . लोडयामास दुःषन्तः सूदयन्विविधान्मृगान् .. 14..\\ बाणगोचर सम्प्राप्तांस्तत्र व्याघ्रगणान्बहून् . पातयामास दुःषन्तो निर्बिभेद च सायकैः .. 15..\\ दूरस्थान्सायकैः कांश्चिदभिनत्स नरर्षभः . अभ्याशमागतांश्चान्यान्खड्गेन निरकृन्तत .. 16..\\ कांश्चिदेणान्स निर्जघ्ने शक्त्या शक्तिमतां वरः . गदा मण्डलतत्त्वज्ञश्चचारामित विक्रमः .. 17..\\ तोमरैरसिभिश्चापि गदामुसलकर्पणैः . चचार स विनिघ्नन्वै वन्यांस्तत्र मृगद्विजान् .. 18..\\ राज्ञा चाद्भुतवीर्येण योधैश्च समरप्रियैः . लोड्यमानं महारण्यं तत्यजुश्च महामृगाः .. 19..\\ तत्र विद्रुत सङ्घानि हतयूथपतीनि च . मृगयूथान्यथौत्सुक्याच्छब्दं चक्रुस्ततस्ततः .. 20..\\ शुष्कां चापि नदीं गत्वा जलनैराश्य कर्शिताः . व्यायामक्लान्तहृदयाः पतन्ति स्म विचेतसः .. 21..\\ क्षुत्पिपासापरीताश्च श्रान्ताश्च पतिता भुवि . के चित्तत्र नरव्याघ्रैरभक्ष्यन्त बुभुक्षितैः .. 22..\\

के चिदग्निमथोत्पाद्य समिध्य च वनेचराः . भक्षयन्ति स्म मांसानि प्रकुट्य विधिवत्तदा .. 23..\\ तत्र के चिद्गजा मत्ता बलिनः शस्त्रविक्षताः . सङ्कोच्याग्र करान्भीताः प्रद्रवन्ति स्म वेगिताः .. 24..\\ शकृन्मूत्रं सृजन्तश्च क्षरन्तः शोणितं बहु . वन्या गजवरास्तत्र ममृदुर्मनुजान्बहून् .. 25..\\ तद्वनं बलमेघेन शरधारेण संवृतम् . व्यरोचन्महिषाकीर्णं राज्ञा हतमहामृगम् .. 26..\\ \medskip\hrule\medskip\centerline{\Largedvng 64} वै ततो मृगसहस्राणि हत्वा विपुलवाहनः . राजा मृगप्रसङ्गेन वनमन्यद्विवेश ह .. 1..\\ एक एवोत्तम बलः क्षुत्पिपासा समन्वितः . स वनस्यान्तमासाद्य महदीरिणमासदत् .. 2..\\ तच्चाप्यतीत्य नृपतिरुत्तमाश्रमसंयुतम् . मनः प्रह्लाद जननं दृष्टिकान्तमतीव च . शीतमारुत संयुक्तं जगामान्यन्महद्वनम् .. 3..\\ पुष्पितैः पादपैः कीर्णमतीव सुखशाद्वलम् . विपुलं मधुरारावैर्नादितं विहगैस्तथा .. 4..\\ प्रवृद्धविटपैर्वृक्षैः सुखच्छायैः समावृतम् . षट्पदाघूर्णित लतं लक्ष्म्या परमया युतम् .. 5..\\ नापुष्पः पादपः कश्चिन्नाफलो नापि कण्टकी . षट्पदैर्वाप्यनाकीर्णस्तस्मिन्वै काननेऽभवत् .. 6..\\ विहगैर्नादितं पुष्पैरलङ्कृतमतीव च . सर्वर्तुकुसुमैर्वृक्षैरतीव सुखशाद्वलम् . मनोरमं महेष्वासो विवेश वनमुत्तमम् .. 7..\\ मारुतागलितास्तत्र द्रुमाः कुसुमशालिनः . पुष्पवृष्टिं विचित्रां स्म व्यसृजंस्ते पुनः पुनः .. 8..\\ दिवस्पृशोऽथ सङ्घुष्टाः पक्षिभिर्मधुरस्वरैः . विरेजुः पादपास्तत्र विचित्रकुसुमाम्बराः .. 9..\\ तेषां तत्र प्रवालेषु पुष्पभारावनामिषु . रुवन्ति रावं विहगाः षट्पदैः सहिता मृदु .. 10..\\ तत्र प्रदेशांश्च बहून्कुसुमोत्कर मण्डितान् . लतागृहपरिक्षिप्तान्मनसः प्रीतिवर्धनान् . सम्पश्यन्स महातेजा बभूव मुदितस्तदा .. 11..\\ परस्पराशिष्ट शाखैः पादपैः कुसुमाचितैः . अशोभत वनं तत्तैर्महेन्द्रध्वजसंनिभैः .. 12..\\ सुखशीतः सुगन्धी च पुष्परेणु वहोऽनिलः . परिक्रामन्वने वृक्षानुपैतीव रिरंसया .. 13..\\ एवङ्गुणसमायुक्तं ददर्श स वनं नृपः . नदी कच्छोद्भवं कान्तमुच्छ्रितध्वजसंनिभम् .. 14..\\ प्रेक्षमाणो वनं तत्तु सुप्रहृष्ट विहङ्गमम् . आश्रमप्रवरं रम्यं ददर्श च मनोरमम् .. 15..\\ नानावृक्षसमाकीर्णं सम्प्रज्वलित पावकम् . यतिभिर्वालखिल्यैश्च वृतं मुनिगणान्वितम् .. 16..\\ अग्न्यागारैश्च बहुभिः पुष्पसंस्तर संस्तृतम् . महाकच्छैर्बृहद्भिश्च विभ्राजितमतीव च .. 17..\\ मालिनीमभितो राजन्नदीं पुण्यां सुखोदकाम् . नैकपक्षिगणाकीर्णां तपोवनमनोरमाम् . तत्र व्यालमृगान्सौम्यान्पश्यन्प्रीतिमवाप सः .. 18..\\ तं चाप्यतिरथः श्रीमानाश्रमं प्रत्यपद्यत . देवलोकप्रतीकाशं सर्वतः सुमनोहरम् .. 19..\\ नदीमाश्रमसंश्लिष्टां पुण्यतोयां ददर्श सः . सर्वप्राणभृतां तत्र जननीमिव विष्ठिताम् .. 20..\\ सचक्रवाकपुलिनां पुष्पफेन प्रवाहिनीम् . सकिंनरगणावासां वानरर्क्ष निषेविताम् .. 21..\\ पुण्यस्वाख्याय सङ्घुष्टां पुलिनैरुपशोभिताम् . मत्तवारणशार्दूल भुजगेन्द्रनिषेविताम् .. 22..\\ नदीमाश्रमसम्बद्धां दृष्ट्वाश्रमपदं तथा .

चकाराभिप्रवेशाय मतिं स नृपतिस्तदा .. 23..\\ अलङ्कृतं द्वीपवत्या मालिन्या रम्यतीरया . नरनारायण स्थानं गङ्गयेवोपशोभितम् . मत्तबर्हिण सङ्घुष्टं प्रविवेश महद्वनम् .. 24..\\ तत्स चैत्ररथप्रख्यं समुपेत्य नरेश्वरः . अतीव गुणसम्पन्नमनिर्देश्यं च वर्चसा . महर्षिं काश्यपं द्रष्टुमथ कण्वं तपोधनम् .. 25..\\ रथिनीमश्वसम्बाधां पदातिगणसङ्कुलाम् . अवस्थाप्य वनद्वारि सेनामिदमुवाच सः .. 26..\\ मुनिं विरजसं द्रष्टुं गमिष्यामि तपोधनम् . काश्यपं स्थीयतामत्र यावदागमनं मम .. 27..\\ तद्वनं नन्दनप्रख्यमासाद्य मनुजेश्वरः . क्षुत्पिपासे जहौ राजा हर्षं चावाप पुष्कलम् .. 28..\\ सामात्यो राजलिङ्गानि सोऽपनीय नराधिपः . पुरोहित सहायश्च जगामाश्रममुत्तमम् . दिदृक्षुस्तत्र तमृषिं तपो राशिमथाव्ययम् .. 29..\\ ब्रह्मलोकप्रतीकाशमाश्रमं सोऽभिवीक्ष्य च . षट्पदोद्गीत सङ्घुष्टं नानाद्विज गणायुतम् .. 30..\\ ऋचो बह्वृच मुख्यैश्च प्रेर्यमाणाः पदक्रमैः . शुश्राव मनुजव्याघ्रो विततेष्विह कर्मसु .. 31..\\ यज्ञविद्याङ्गविद्भिश्च क्रमद्भिश्च क्रमानपि . अमितात्मभिः सुनियतैः शुशुभे स तदाश्रमः .. 32..\\ अथर्ववेद प्रवराः पूगयाज्ञिक संमताः . संहितामीरयन्ति स्म पदक्रमयुतां तु ते .. 33..\\ शब्दसंस्कार संयुक्तं ब्रुवद्भिश्चापरैर्द्विजैः . नादितः स बभौ श्रीमान्ब्रह्मलोक इवाश्रमः .. 34..\\ यज्ञसंस्कार विद्भिश्च क्रमशिक्षा विशारदैः . न्यायतत्त्वार्थ विज्ञानसम्पन्नैर्वेदपारगैः .. 35..\\ नाना वाक्यसमाहार समवाय विशारदैः . विशेषकार्यविद्भिश्च मोक्षधर्मपरायणैः .. 36..\\ स्थापनाक्षेप सिद्धान्त परमार्थज्ञतां गतैः . लोकायतिक मुख्यैश्च समन्तादनुनादितम् .. 37..\\ तत्र तत्र च विप्रेन्द्रान्नियतान्संशितव्रता . जपहोमपरान्सिद्धान्ददर्श परवीर हा .. 38..\\ आसनानि विचित्राणि पुष्पवन्ति महापतिः . प्रयत्नोपहितानि स्म दृष्ट्वा विस्मयमागमत् .. 39..\\ देवतायतनानां च पूजां प्रेक्ष्य कृतां द्विजः . ब्रह्मलोकस्थमात्मानं मेने स नृपसत्तमः .. 40..\\ स काश्यप तपो गुप्तमाश्रमप्रवरं शुभम् . नातृप्यत्प्रेक्षमाणो वै तपोधनगणैर्युतम् .. 41..\\ सा काश्यपस्यायतनं महाव्रतैर् वृतं समन्तादृषिभिस्तपोधनैः . विवेश सामात्यपुरोहितोऽरिहा विविक्तमत्यर्थ मनो रहं शिवम् .. 42..\\ \medskip\hrule\medskip\centerline{\Largedvng 65} v ततो गच्छन्महाबाहुरेकोऽमात्यान्विसृज्य तान् . नापश्यदाश्रमे तस्मिंस्तमृषिं संशितव्रतम् .. 1..\\ सोऽपश्यमानस्तमृषिं शून्यं दृष्ट्वा तमाश्रमम् . उवाच क इहेत्युच्चैर्वनं संनादयन्निव .. 2..\\ श्रुत्वाथ तस्य तं शब्दं कन्या श्रीरिव रूपिणी . निश्चक्रामाश्रमात्तस्मात्तापसी वेषधारिणी .. 3..\\ सा तं दृष्ट्वैव राजानं दुःषन्तमसितेक्षणा . स्वागतं त इति क्षिप्रमुवाच प्रतिपूज्य च .. 4..\\ आसनेनार्चयित्वा च पाद्येनार्घ्येण चैव हि . पप्रच्छानामयं राजन्कुशलं च नराधिपम् .. 5..\\ यथावदर्चयित्वा सा पृष्ट्वा चानामयं तदा . उवाच स्मयमानेव किं कार्यं क्रियताम् इति .. 6..\\ तामब्रवीत्ततो राजा कन्यां मधुरभाषिणीम् .

दृष्ट्वा सर्वानवद्याङ्गीं यथावत्प्रतिपूजितः .. 7..\\ आगतोऽहं महाभागमृषिं कण्वमुपासितुम् . क्व गतो भगवान्भद्रे तन्ममाचक्ष्व शोभने .. 8..\\ zak गतः पिता मे भगवान्फलान्याहर्तुमाश्रमात् . मुहूर्तं सम्प्रतीक्षस्व द्रक्ष्यस्येनमिहागतम् .. 9..\\ v अपश्यमानस्तमृषिं तया चोक्तस्तथा नृपः . तां च दृष्ट्वा वरारोहां श्रीमतीं चारुहासिनीम् .. 10..\\ विभ्राजमानां वपुषा तपसा च दमेन च . रूपयौवन सम्पन्नामित्युवाच महीपतिः .. 11..\\ कासि कस्यासि सुश्रोणि किमर्थं चागता वनम् . एवंरूपगुणोपेता कुतस्त्वमसि शोभने .. 12..\\ दर्शनादेव हि शुभे त्वया मेऽपहृतं मनः . इच्छामि त्वामहं ज्ञातुं तन्ममाचक्ष्व शोभने .. 13..\\ एवमुक्ता तदा कन्या तेन राज्ञा तदाश्रमे . उवाच हसती वाक्यमिदं सुमधुराक्षरम् .. 14..\\ कण्वष्याहं भगवतो दुःषन्त दुहिता मता . तपस्विनो धृतिमतो धर्मज्ञस्य यशस्विनः .. 15..\\ दु ऊर्ध्वरेता महाभागो भगवाँल्लोकपूजितः . चलेद्धि वृत्ताद्धर्मोऽपि न चलेत्संशितव्रतः .. 16..\\ कथं त्वं तस्य दुहिता सम्भूता वरवर्णिनी . संशयो मे महानत्र तं मे छेत्तुमिहार्हसि .. 17..\\ zak यथायमागमो मह्यं यथा चेदमभूत्पुरा . शृणु राजन्यथातत्त्वं यथास्मि दुहिता मुनेः .. 18..\\ ऋषिः कश्चिदिहागम्य मम जन्माभ्यचोदयत् . तस्मै प्रोवाच भगवान्यथा तच्छृणु पार्थिव .. 19..\\ तप्यमानः किल पुरा विश्वामित्रो महत्तपः . सुभृशं तापयामास शक्रं सुरगणेश्वरम् .. 20..\\ तपसा दीप्तवीर्योऽयं स्थानान्मा च्यावयेदिति . भीतः पुरन्दरस्तस्मान्मेनकामिदमब्रवीत् .. 21..\\ गुणैर्दिव्यैरप्सरसां मेनके त्वं विशिष्यसे . श्रेयो मे कुरु कल्याणि यत्त्वां वक्ष्यामि तच्छृणु .. 22..\\ असावादित्यसङ्काशो विश्वामित्रो महातपाः . तप्यमानस्तपो घोरं मम कम्पयते मनः .. 23..\\ मेनके तव भारोऽयं विश्वामित्रः सुमध्यमे . संशितात्मा सुदुर्धर्ष उग्रे तपसि वर्तते .. 24..\\ स मां न च्यावयेत्स्थानात्तं वै गत्वा प्रलोभय . चर तस्य तपोविघ्नं कुरु मे प्रियमुत्तमम् .. 25..\\ रूपयौवन माधुर्यचेष्टित स्मितभाषितैः . लोभयित्वा वरारोहे तपसः संनिवर्तय .. 26..\\ m महातेजाः स भगवान्सदैव च महातपाः . कोपनश्च तथा ह्येनं जानाति भगवानपि .. 27..\\ तेजसस्तपसश्चैव कोपस्य च महात्मनः . त्वमप्युद्विजसे यस्य नोद्विजेयमहं कथम् .. 28..\\ महाभागं वसिष्ठं यः पुत्रैरिष्टैर्व्ययोजयत् . क्षत्रे जातश्च यः पूर्वमभवद्ब्राह्मणो बलात् .. 29..\\

शौचार्थं यो नदीं चक्रे दुर्गमां बहुभिर्जलैः . यां तां पुण्यतमां लोके कौशिकीति विदुर्जनाः .. 30..\\ बभार यत्रास्य पुरा काले दुर्गे महात्मनः . दारान्मतङ्गो धर्मात्मा राजर्षिर्व्याधतां गतः .. 31..\\ अतीतकाले दुर्भक्षे यत्रैत्य पुनराश्रमम् . मुनिः पारेति नद्या वै नाम चक्रे तदा प्रभुः .. 32..\\ मतङ्गं याजयां चक्रे यत्र प्रीतमनाः स्वयम् . त्वं च सोमं भयाद्यस्य गतः पातुं शुरेश्वर .. 33..\\ अति नक्षत्रवंशांश्च क्रुद्धो नक्षत्रसम्पदा . प्रति श्रवणपूर्वाणि नक्षत्राणि ससर्ज यः .. 34..\\ एतानि यस्य कर्माणि तस्याहं भृशमुद्विजे . यथा मां न दहेत्क्रुद्धस्तथाज्ञापय मां विभो .. 35..\\ तेजसा निर्दहेल्लोकान्कम्पयेद्धरणीं पदा . सङ्क्षिपेच्च महामेरुं तूर्णमावर्तयेत्तथा .. 36..\\ तादृशं तपसा युक्तं प्रदीप्तमिव पावकम् . कथमस्मद्विधा बाला जितेन्द्रियमभिस्पृशेत् .. 37..\\ हुताशनमुखं दीप्तं सूर्यचन्द्राक्षि तारकम् . कालजिह्वं सुरश्रेष्ठ कथमस्मद्विधा स्पृशेत् .. 38..\\ यमश्च सोमश्च महर्षयश् च साध्या विश्वे वालखिल्याश् च सर्वे . एतेऽपि यस्योद्विजन्ते प्रभावात् कस्मात्तस्मान्मादृशी नोद्विजेत .. 39..\\ त्वयैवमुक्ता च कथं समीपम् ऋषेर्न गच्छेयमहं सुरेन्द्र . रक्षां तु मे चिन्तय देवराज यथा त्वदर्थं रक्षिताहं चरेयम् .. 40..\\ कामं तु मे मारुतस्तत्र वासः प्रक्रीडिताया विवृणोतु देव . भवेच्च मे मन्मथस्तत्र कार्ये सहायभूतस्तव देवप्रसादात् .. 41..\\ वनाच्च वायुः सुरभिः प्रवायेत् तस्मिन्काले तमृषिं लोभयन्त्याः . तथेत्युक्त्वा विहिते चैव तस्मिंस् ततो ययौ साश्रमं कौशिकस्य .. 42..\\ \medskip\hrule\medskip\centerline{\Largedvng 66} zak एवमुक्तस्तया शक्रः सन्दिदेश सदागतिम् . प्रातिष्ठत तदा काले मेनका वायुना सह .. 1..\\ अथापश्यद्वरारोहा तपसा दग्धकिल्बिषम् . विश्वामित्रं तपस्यन्तं मेनका भीरुराश्रमे .. 2..\\ अभिवाद्य ततः सा तं प्राक्रीडदृषिसंनिधौ . अपोवाह च वासोऽस्या मारुतः शशिसंनिभम् .. 3..\\ सागच्छत्त्वरिता भूमिं वासस्तदभिलिङ्गती . उत्स्मयन्तीव सव्रीडं मारुतं वरवर्णिनी .. 4..\\ गृद्धां वाससि सम्भ्रान्तां मेनकां मुनिसत्तमः . अनिर्देश्य वयो रूपामपश्यद्विवृतां तदा .. 5..\\ तस्या रूपगुणं दृष्ट्वा स तु विप्रर्षभस्तदा . चकार भावं संसर्गे तया कामवशं गतः .. 6..\\ न्यमन्त्रयत चाप्येनां सा चाप्यैच्छदनिन्दिता . तौ तत्र सुचिरं कालं वने व्यहरताम् उभौ . रममाणौ यथाकामं यथैक दिवसं तथा .. 7..\\ जनयामास स मुनिर्मेनकायां शकुन्तलाम् . प्रस्थे हिमवतो रम्ये मालिनीमभितो नदीम् .. 8..\\ जातमुत्सृज्य तं गर्भं मेनका मालिनीम् अनु . कृतकार्या ततस्तूर्णमगच्छच्छक्र संसदम् .. 9..\\ तं वने विजने गर्भं सिंहव्याघ्र समाकुले . दृष्ट्वा शयानं शकुनाः समन्तात्पर्यवारयन् .. 10..\\ नेमां हिंस्युर्वने बालां क्रव्यादा मांसगृद्धिनः . पर्यरक्षन्त तां तत्र शकुन्ता मेनकात्मजाम् .. 11..\\

उपस्प्रष्टुं गतश्चाहमपश्यं शयितामिमाम् . निर्जने विपिनेऽरण्ये शकुन्तैः परिवारिताम् . आनयित्वा ततश्चैनां दुहितृत्वे न्ययोजयम् .. 12..\\ शरीरकृत्प्राणदाता यस्य चान्नानि भुञ्जते . क्रमेण ते त्रयोऽप्युक्ताः पितरो धर्मनिश्चये .. 13..\\ निर्जने च वने यस्माच्छकुन्तैः परिरक्षिता . शकुन्तलेति नामास्याः कृतं चापि ततो मया .. 14..\\ एवं दुहितरं विद्धि मम सौम्य शकुन्तलाम् . शकुन्तला च पितरं मन्यते मामनिन्दिता .. 15..\\ एतदाचष्ट पृष्टः सन्मम जन्म महर्षये . सुतां कण्वस्य मामेवं विद्धि त्वं मनुजाधिप .. 16..\\ कण्वं हि पितरं मन्ये पितरं स्वमजानती . इति ते कथितं राजन्यथावृत्तं श्रुतं मया .. 17..\\ \medskip\hrule\medskip\centerline{\Largedvng 67} दुह्सन्त सुव्यक्तं राजपुत्री त्वं यथा कल्याणि भाषसे . भार्या मे भव सुश्रोणि ब्रूहि किं करवाणि ते .. 1..\\ सुवर्णमाला वासांसि कुण्डले परिहाटके . नानापत्तनजे शुभ्रे मणिरत्ने च शोभने .. 2..\\ आहरामि तवाद्याहं निष्कादीन्यजिनानि च . सर्वं राज्यं तवाद्यास्तु भार्या मे भव शोभने .. 3..\\ गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि . विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते .. 4..\\ zak फलाहारो गतो राजन्पिता मे इत आश्रमात् . तं मुहूर्तं प्रतीक्षस्व स मां तुभ्यं प्रदास्यति .. 5..\\ दुः इच्छामि त्वां वरारोहे भजमानाम् अनिन्दिते . त्वदर्थं मां स्थितं विद्धि त्वद्गतं हि मनो मम .. 6..\\ आत्मनो बन्धुरात्मैव गतिरात्मैव चात्मनः . आत्मनैवात्मनो दानं कर्तुमर्हसि धर्मतः .. 7..\\ अष्टावेव समासेन विवाहा धर्मतः स्मृताः . ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः .. 8..\\ गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमः स्मृतः . तेषां धर्मान्यथापूर्वं मनुः स्वायम्भुवोऽब्रवीत् .. 9..\\ प्रशस्तांश्चतुरः पूर्वान्ब्राह्मणस्योपधारय . षडानुपूर्व्या क्षत्रस्य विद्धि धर्माननिन्दिते .. 10..\\ राज्ञां तु राक्षसोऽप्युक्तो विट्शूद्रेष्वासुरः स्मृतः . पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ स्मृताविह .. 11..\\ पैशाचश्चासुरश्चैव न कर्तव्यौ कथं चन . अनेन विधिना कार्यो धर्मस्यैषा गतिः स्मृता .. 12..\\ गान्धर्वराक्षसौ क्षत्रे धर्म्यौ तौ मा विशङ्किथाः . पृथग्वा यदि वा मिश्रौ कर्तव्यौ नात्र संशयः .. 13..\\ सा त्वं मम सकामस्य सकामा वरवर्णिनि . गान्धर्वेण विवाहेन भार्या भवितुमर्हसि .. 14..\\ zak यदि धर्मपथस्त्वेष यदि चात्मा प्रभुर्मम . प्रदाने पौरवश्रेष्ठ शृणु मे समयं प्रभो .. 15..\\ सत्यं मे प्रतिजानीहि यत्त्वां वक्ष्याम्यहं रहः . मम जायेत यः पुत्रः स भवेत्त्वदनन्तरम् .. 16..\\ युवराजो महाराज सत्यमेतद्ब्रवीहि मे . यद्येतदेवं दुःषन्त अस्तु मे सङ्गमस्त्वया .. 17..\\

v एवमस्त्विति तां राजा प्रत्युवाचाविचारयन् . अपि च त्वां नयिष्यामि नगरं स्वं शुचिस्मिते . यथा त्वमर्हा सुश्रोणि सत्यमेतद्ब्रवीमि ते .. 18..\\ एवमुक्त्वा स राजर्षिस्तामनिन्दितगामिनीम् . जग्राह विधिवत्पाणावुवास च तया सह .. 19..\\ विश्वास्य चैनां स प्रायादब्रवीच्च पुनः पुनः . प्रेषयिष्ये तवार्थाय वाहिनीं चतुरङ्गिणीम् . तया त्वामानयिष्यामि निवासं स्वं शुचिस्मिते .. 20..\\ इति तस्याः प्रतिश्रुत्य स नृपो जनमेजय . मनसा चिन्तयन्प्रायात्काश्यपं प्रति पार्थिवः .. 21..\\ भगवांस्तपसा युक्तः श्रुत्वा किं नु करिष्यति . एवं सञ्चिन्तयन्नेव प्रविवेश स्वकं पुरम् .. 22..\\ मुहूर्तयाते तस्मिंस्तु कण्वोऽप्याश्रममागमत् . शकुन्तला च पितरं ह्रिया नोपजगाम तम् .. 23..\\ विज्ञायाथ च तां कण्वो दिव्यज्ञानो महातपाः . उवाच भगवान्प्रीतः पश्यन्दिव्येन चक्षुषा .. 24..\\ त्वयाद्य राजान्वयया मामनादृत्य यत्कृतः . पुंसा सह समायोगो न स धर्मोपघातकः .. 25..\\ क्षत्रियस्य हि गान्धर्वो विवाहः श्रेष्ठ उच्यते . सकामायाः सकामेन निर्मन्त्रो रहसि स्मृतः .. 26..\\ धर्मात्मा च महात्मा च दुःषन्तः पुरुषोत्तमः . अभ्यगच्छः पतिं यं त्वं भजमानं शकुन्तले .. 27..\\ महात्मा जनिता लोके पुत्रस्तव महाबलः . य इमां सागरापाङ्गां कृत्स्नां भोक्ष्यति मेदिनीम् .. 28..\\ परं चाभिप्रयातस्य चक्रं तस्य महात्मनः . भविष्यत्यप्रतिहतं सततं चक्रवर्तिनः .. 29..\\ ततः प्रक्षाल्य पादौ सा विश्रान्तं मुनिमब्रवीत् . विनिधाय ततो भारं संनिधाय फलानि च .. 30..\\ मया पतिर्वृतो योऽसौ दुःषन्तः पुरुषोत्तमः . तस्मै ससचिवाय त्वं प्रसादं कर्तुमर्हसि .. 31..\\ k प्रसन्न एव तस्याहं त्वत्कृते वरवर्णिनि . गृहाण च वरं मत्तस्तत्कृते यदभीप्सितम् .. 32..\\ v ततो धर्मिष्ठतां वव्रे राज्याच्चास्खलनं तथा . शकुन्तला पौरवाणां दुःषन्त हितकाम्यया .. 33..\\ \medskip\hrule\medskip\centerline{\Largedvng 68} v प्रतिज्ञाय तु दुःषन्ते प्रतियाते शकुन्तला . गर्भं सुषाव वामोरुः कुमारममितौजसम् .. 1..\\ त्रिषु वर्षेषु पूर्णेषु दिप्तानल समद्युतिम् . रूपौदार्यगुणोपेतं दौःषन्तिं जनमेजय .. 2..\\ जातकर्मादि संस्कारं कण्वः पुण्यकृतां वरः . तस्याथ कारयामास वर्धमानस्य धीमतः .. 3..\\ दन्तैः शुक्लैः शिखरिभिः सिंहसंहननो युवा . चक्राङ्कित करः श्रीमान्महामूर्धा महाबलः . कुमारो देवगर्भाभः स तत्राशु व्यवर्धत .. 4..\\ षड्वर्ष एव बालः स कण्वाश्रमपदं प्रति . व्याघ्रान्सिंहान्वराहांश्च गजांश्च महिषांस्तथा .. 5..\\ बद्ध्वा वृक्षेषु बलवानाश्रमस्य समन्ततः . आरोहन्दमयंश्चैव क्रीडंश्च परिधावति .. 6..\\ ततोऽस्य नाम चक्रुस्ते कण्वाश्रमनिवासिनः . अस्त्वयं सर्वदमनः सर्वं हि दमयत्ययम् .. 7..\\

स सर्वदमनो नाम कुमारः समपद्यत . विक्रमेणौजसा चैव बलेन च समन्वितः .. 8..\\ तं कुमारमृषिर्दृष्ट्वा कर्म चास्यातिमानुषम् . समयो यौव राज्यायेत्यब्रवीच्च शकुन्तलाम् .. 9..\\ तस्य तद्बलमाज्ञाय कण्वः शिष्यानुवाच ह . शकुन्तलामिमां शीघ्रं सहपुत्रामित आश्रमात् . भर्त्रे प्रापयताद्यैव सर्वलक्षणपूजिताम् .. 10..\\ नारीणां चिरवासो हि बान्धवेषु न रोचते . कीर्तिचारित्रधर्मघ्नस्तस्मान्नयत माचिरम् .. 11..\\ तथेत्युक्त्वा तु ते सर्वे प्रातिष्ठन्तामितौजसः . शकुन्तलां पुरस्कृत्य सपुत्रां गजसाह्वयम् .. 12..\\ गृहीत्वामर गर्भाभं पुत्रं कमललोचनम् . आजगाम ततः शुभ्रा दुःषन्त विदिताद्वनात् .. 13..\\ अभिसृत्य च राजानं विदिता सा प्रवेशिता . सह तेनैव पुत्रेण तरुणादित्यवर्चसा .. 14..\\ पूजयित्वा यथान्यायमब्रवीत्तं शकुन्तला . अयं पुत्रस्त्वया राजन्यौव राज्येऽभिषिच्यताम् .. 15..\\ त्वया ह्ययं सुतो राजन्मय्युत्पन्नः सुरोपमः . यथा समयमेतस्मिन्वर्तस्व पुरुषोत्तम .. 16..\\ यथा समागमे पूर्वं कृतः स समयस्त्वया . तं स्मरस्व महाभाग कण्वाश्रमपदं प्रति .. 17..\\ सोऽथ श्रुत्वैव तद्वाक्यं तस्या राजा स्मरन्नपि . अब्रवीन्न स्मरामीति कस्य त्वं दुष्टतापसि .. 18..\\ धर्मकामार्थ सम्बन्धं न स्मरामि त्वया सह . गच्छ वा तिष्ठ वा कामं यद्वापीच्छसि तत्कुरु .. 19..\\ सैवमुक्ता वरारोहा व्रीडितेव मनस्विनी . विसञ्ज्ञेव च दुःखेन तस्थौ स्थाणुरिवाचला .. 20..\\ संरम्भामर्ष ताम्राक्षी स्फुरमाणौष्ठ सम्पुटा . कटाक्षैर्निर्दहन्तीव तिर्यग्राजानमैक्षत .. 21..\\ आकारं गूहमाना च मन्युनाभिसमीरिता . तपसा सम्भृतं तेजो धारयामास वै तदा .. 22..\\ सा मुहूर्तमिव ध्यात्वा दुःखामर्ष समन्विता . भर्तारमभिसम्प्रेक्ष्य क्रुद्धा वचनमब्रवीत् .. 23..\\ जानन्नपि महाराज कस्मादेवं प्रभाषसे . न जानामीति निःसङ्गं यथान्यः प्राकृतस्तथा .. 24..\\ अत्र ते हृदयं वेद सत्यस्यैवानृतस्य च . कल्याण बत साक्षी त्वं मात्मानमवमन्यथाः .. 25..\\ योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते . किं तेन न कृतं पापं चोरेणात्मापहारिणा .. 26..\\ एकोऽहमस्मीति च मन्यसे त्वं न हृच्छयं वेत्सि मुनिं पुराणम् . यो वेदिता कर्मणः पापकस्य यस्यान्तिके त्वं वृजिनं करोषि .. 27..\\ मन्यते पापकं कृत्वा न कश्चिद्वेत्ति माम् इति . विदन्ति चैनं देवाश्च स्वश्चैवान्तर पूरुषः .. 28..\\ आदित्यचन्द्रावनिलानलौ च द्यौर्भूमिरापो हृदयं यमश् च . अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम् .. 29..\\ यमो वैवस्वतस्तस्य निर्यातयति दुष्कृतम् . हृदि स्थितः कर्म साक्षी क्षेत्रज्ञो यस्य तुष्यति .. 30..\\ न तु तुष्यति यस्यैष पुरुषस्य दुरात्मनः . तं यमः पापकर्माणं निर्यातयति दुष्कृतम् .. 31..\\ अवमन्यात्मनात्मानमन्यथा प्रतिपद्यते . देवा न तस्य श्रेयांसो यस्यात्मापि न कारणम् .. 32..\\ स्वयं प्राप्तेति मामेवं मावमंस्थाः पतिव्रताम् . अर्घ्यार्हां नार्चयसि मां स्वयं भार्यामुपस्थिताम् .. 33..\\ किमर्थं मां प्राकृतवदुपप्रेक्षसि संसदि . न खल्वहमिदं शून्ये रौमि किं न शृणोषि मे .. 34..\\ यदि मे याचमानाया वचनं न करिष्यसि .

दुःषन्त शतधा मूर्धा ततस्तेऽद्य फलिष्यति .. 35..\\ भार्यां पतिः सम्प्रविश्य स यस्माज्जायते पुनः . जायाया इति जायात्वं पुराणाः कवयो विदुः .. 36..\\ यदागमवतः पुंसस्तदपत्यं प्रजायते . तत्तारयति सन्तत्या पूर्वप्रेतान्पितामहान् .. 37..\\ पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः . तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा .. 38..\\ सा भार्या या गृहे दक्षा सा भार्या या प्रजावती . सा भार्या या पतिप्राणा सा भार्या या पतिव्रता .. 39..\\ अर्धं भार्या मनुष्यस्य भार्या श्रेष्ठतमः सखा . भार्या मूलं त्रिवर्गस्य भार्या मित्रं मरिष्यतः .. 40..\\ भार्यावन्तः क्रियावन्तः सभार्या गृहमेधिनः . भार्यावन्तः प्रमोदन्ते भार्यावन्तः श्रियान्विताः .. 41..\\ सखायः प्रविविक्तेषु भवन्त्येताः प्रियंवदाः . पितरो धर्मकार्येषु भवन्त्यार्तस्य मातरः .. 42..\\ कान्तारेष्वपि विश्रामो नरस्याध्वनिकस्य वै . यः सदारः स विश्वास्यस्तस्माद्दाराः परा गतिः .. 43..\\ संसरन्तमपि प्रेतं विषमेष्वेकपातिनम् . भार्यैवान्वेति भर्तारं सततं या पतिव्रता .. 44..\\ प्रथमं संस्थिता भार्या पतिं प्रेत्य प्रतीक्षते . पूर्वं मृतं च भर्तारं पश्चात्साध्व्यनुगच्छति .. 45..\\ एतस्मात्कारणाद्राजन्पाणिग्रहणमिष्यते . यदाप्नोति पतिर्भार्याम् इह लोके परत्र च .. 46..\\ आत्मात्मनैव जनितः पुत्र इत्युच्यते बुधैः . तस्माद्भार्यां नरः पश्येन्मातृवत्पुत्र मातरम् .. 47..\\ भार्यायां जनितं पुत्रमादर्शे स्वमिवाननम् . ह्लादते जनिता प्रेष्क्य स्वर्गं प्राप्येव पुण्यकृत् .. 48..\\ दह्यमाना मनोदुःखैर्व्याधिभिश्चातुरा नराः . ह्लादन्ते स्वेषु दारेषु घर्मार्ताः सलिलेष्विव .. 49..\\ सुसंरब्धोऽपि रामाणां न ब्रूयादप्रियं बुधः . रतिं प्रीतिं च धर्मं च तास्वायत्तमवेक्ष्य च .. 50..\\ आत्मनो जन्मनः क्षेत्रं पुण्यं रामाः सनातनम् . ऋषीणामपि का शक्तिः स्रष्टुं रामामृते प्रजाः .. 51..\\ परिपत्य यदा सूनुर्धरणी रेणुगुण्ठितः . पितुराश्लिष्यतेऽङ्गानि किमिवास्त्यधिकं ततः .. 52..\\ स त्वं स्वयमनुप्राप्तं साभिलाषमिमं सुतम् . प्रेक्षमाणं च काक्षेण किमर्थमवमन्यसे .. 53..\\ अण्डानि बिभ्रति स्वानि न भिन्दन्ति पिपीलिकाः . न भरेथाः कथं नु त्वं धर्मज्ञः सन्स्वमात्मजम् .. 54..\\ न वाससां न रामाणां नापां स्पर्शस्तथा सुखः . शिशोरालिङ्ग्यमानस्य स्पर्शः सूनोर्यथासुखः .. 55..\\ ब्राह्मणो द्विपदां श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् . गुरुर्गरीयसां श्रेष्ठः पुत्रः स्पर्शवतां वरः .. 56..\\ स्पृशतु त्वां समाश्लिष्य पुत्रोऽयं प्रियदर्शनः . पुत्र स्पर्शात्सुखतरः स्पर्शो लोके न विद्यते .. 57..\\ त्रिषु वर्षेषु पूर्णेषु प्रजाताहमरिन्दम . इमं कुमारं राजेन्द्र तव शोकप्रणाशनम् .. 58..\\ आहर्ता वाजिमेधस्य शतसङ्ख्यस्य पौरव . इति वागन्तरिक्षे मां सूतकेऽभ्यवदत्पुरा .. 59..\\ ननु नामाङ्कमारोप्य स्नेहाद्ग्रामान्तरं गताः . मूर्ध्नि पुत्रानुपाघ्राय प्रतिनन्दन्ति मानवः .. 60..\\ वेदेष्वपि वदन्तीमं मन्त्रवादं द्विजातयः . जातकर्मणि पुत्राणां तवापि विदितं तथा .. 61..\\ अङ्गादङ्गात्सम्भवसि हृदयादभिजायसे . आत्मा वै पुत्र नामासि स जीव शरदः शतम् .. 62..\\ पोषो हि त्वदधीनो मे सन्तानमपि चाक्षयम् . तस्मात्त्वं जीव मे वत्स सुसुखी शरदां शतम् .. 63..\\ त्वदङ्गेभ्यः प्रसूतोऽयं पुरुषात्पुरुषोऽपरः . सरसीवामल आत्मानं द्वितीयं पश्य मे सुतम् .. 64..\\ यथा ह्याहवनीयोऽग्निर्गार्पपत्यात्प्रणीयते .

तथा त्वत्तः प्रसूतोऽयं त्वमेकः सन्द्विधाकृतः .. 65..\\ मृगापकृष्टेन हि ते मृगयां परिधावता . अहमासादिता राजन्कुमारी पितुराश्रमे .. 66..\\ उर्वशी पूर्वचित्तिश्च सहजन्या च मेनका . विश्वाची च घृताची च षडेवाप्सरसां वराः .. 67..\\ तासां मां मेनका नाम ब्रह्मयोनिर्वराप्सराः . दिवः सम्प्राप्य जगतीं विश्वामित्रादजीजनत् .. 68..\\ सा मां हिमवतः पृष्ठे सुषुवे मेनकाप्सराः . अवकीर्य च मां याता परात्मजमिवासती .. 69..\\ किं नु कर्माशुभं पूर्वं कृतवत्यस्मि जन्मनि . यदहं बान्धवैस्त्यक्ता बाल्ये सम्प्रति च त्वया .. 70..\\ कामं त्वया परित्यक्ता गमिष्याम्यहमाश्रमम् . इमं तु बालं सन्त्यक्तुं नार्हस्यात्मजमात्मना .. 71..\\ दुः न पुत्रमभिजानामि त्वयि जातं शकुन्तले . असत्यवचना नार्यः कस्ते श्रद्धास्यते वचः .. 72..\\ मेनका निरनुक्रोशा बन्धकी जननी तव . यया हिमवतः पृष्ठे निर्माल्येव प्रवेरिता .. 73..\\ स चापि निरनुक्रोशः क्षत्रयोनिः पिता तव . विश्वामित्रो ब्राह्मणत्वे लुब्धः कामपरायणः .. 74..\\ मेनकाप्सरसां श्रेष्ठा महर्षीणां च ते पिता . तयोरपत्यं कस्मात्त्वं पुंश्चलीवाभिधास्यसि .. 75..\\ अश्रद्धेयमिदं वाक्यं कथयन्ती न लज्जसे . विशेषतो मत्सकाशे दुष्टतापसि गम्यताम् .. 76..\\ क्व महर्षिः सदैवोग्रः साप्सरा क्व च मेनका . क्व च त्वमेवं कृपणा तापसी वेषधारिणी .. 77..\\ अतिकायश्च पुत्रस्ते बालोऽपि बलवानयम् . कथमल्पेन कालेन शालस्कन्ध इवोद्गतः .. 78..\\ सुनिकृष्टा च योनिस्ते पुंश्चली प्रतिभासि मे . यदृच्छया कामरागाज्जाता मेनकया ह्यसि .. 79..\\ सर्वमेतत्परोक्षं मे यत्त्वं वदसि तापसि . नाहं त्वामभिजानामि यथेष्टं गम्यतां त्वया .. 80..\\ \medskip\hrule\medskip\centerline{\Largedvng 69} zak राजन्सर्षप मात्राणि परच्छिद्राणि पश्यसि . आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यसि .. 1..\\ मेनका त्रिदशेष्वेव त्रिदशाश्चानु मेनकाम् . ममैवोद्रिच्यते जन्म दुःषन्त तव जन्मतः .. 2..\\ क्षितावटसि राजंस्त्वमन्तरिक्षे चराम्यहम् . आवयोरन्तरं पश्य मेरुसर्षपयोरिव .. 3..\\ महेन्द्रस्य कुबेरस्य यमस्य वरुणस्य च . भवनान्यनुसंयामि प्रभावं पश्य मे नृप .. 4..\\ सत्यश्चापि प्रवादोऽयं यं प्रवक्ष्यामि तेऽनघ . निदर्शनार्थं न द्वेषात्तच्छ्रुत्वा क्षन्तुमर्हसि .. 5..\\ विरूपो यावदादर्शे नात्मनः पश्यते मुखम् . मन्यते तावदात्मानमन्येभ्यो रूपवत्तरम् .. 6..\\ यदा तु मुखमादर्शे विकृतं सोऽभिवीक्षते . तदेतरं विजानाति आत्मानं नेतरं जनम् .. 7..\\ अतीव रूपसम्पन्नो न किं चिदवमन्यते . अतीव जल्पन्दुर्वाचो भवतीह विहेठकः .. 8..\\ मूर्खो हि जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः . अशुभं वाक्यमादत्ते पुरीषमिव सूकरः .. 9..\\ प्राज्ञस्तु जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः . गुणवद्वाक्यमादत्ते हंसः क्षीरमिवाम्भसः .. 10..\\ अन्यान्परिवदन्साधुर्यथा हि परितप्यते . तथा परिवदन्नन्यांस्तुष्टो भवति दुर्जनः .. 11..\\ अभिवाद्य यथा वृद्धान्सन्तो गच्छन्ति निर्वृतिम् .

एवं सज्जनमाक्रुश्य मूर्खो भवति निर्वृतः .. 12..\\ सुखं जीवन्त्यदोषज्ञा मूर्खा दोषानुदर्शिनः . यत्र वाच्याः परैः सन्तः परानाहुस्तथाविधान् .. 13..\\ अतो हास्यतरं लोके किं चिदन्यन्न विद्यते . इदं दुर्जन इत्याह दुर्जनः सज्जनं स्वयम् .. 14..\\ सत्यधर्मच्युतात्पुंसः क्रुद्धादाशीविषादिव . अनास्तिकोऽप्युद्विजते जनः किं पुनरास्तिकः .. 15..\\ स्वयमुत्पाद्य वै पुत्रं सदृशं योऽवमन्यते . तस्य देवाः श्रियं घ्नन्ति न च लोकानुपाश्नुते .. 16..\\ कुलवंशप्रतिष्ठां हि पितरः पुत्रमब्रुवन् . उत्तमं सर्वधर्माणां तस्मात्पुत्रं न सन्त्यजेत् .. 17..\\ स्वपत्नी प्रभवान्पञ्च लब्धान्क्रीतान्विवर्धितान् . कृतानन्यासु चोत्पन्नान्पुत्रान्वै मनुरब्रवीत् .. 18..\\ धर्मकीर्त्यावहा नॄणां मनसः प्रीतिवर्धनाः . त्रायन्ते नरकाज्जाताः पुत्रा धर्मप्लवाः पितॄन् .. 19..\\ स त्वं नृपतिशार्दूल न पुत्रं त्यक्तुमर्हसि . आत्मानं सत्यधर्मौ च पालयानो महीपते . नरेन्द्र सिंहकपटं न वोढुं त्वमिहार्हसि .. 20..\\ वरं कूपशताद्वापी वरं वापी शतात्क्रतुः . वरं क्रतुशतात्पुत्रः सत्यं पुत्रशताद्वरम् .. 21..\\ अश्वमेध सहस्रं च सत्यं च तुलया धृतम् . अश्वमेध सहस्राद्धि सत्यमेव विशिष्यते .. 22..\\ सर्ववेदाधिगमनं सर्वतीर्थावगाहनम् . सत्यं च वदतो राजन्समं वा स्यान्न वा समम् .. 23..\\ नास्ति सत्यात्परो धर्मो न सत्याद्विद्यते परम् . न हि तीव्रतरं किं चिदनृतादिह विद्यते .. 24..\\ राजन्सत्यं परं ब्रह्मसत्यं च समयः परः . मा त्याक्षीः समयं राजन्सत्यं सङ्गतमस्तु ते .. 25..\\ अनृते चेत्प्रसङ्गस्ते श्रद्दधासि न चेत्स्वयम् . आत्मनो हन्त गच्छामि त्वादृशे नास्ति सङ्गतम् .. 26..\\ ऋतेऽपि त्वयि दुःषन्त शौल राजावतंसकाम् . चतुरन्तामिमामुर्वीं पुत्रो मे पालयिष्यति .. 27..\\ v एतावदुक्त्वा वचनं प्रातिष्ठत शकुन्तला . अथान्तरिक्षे दुःषन्तं वागुवाचाशरीरिणी . ऋत्विक्पुरोहिताचार्यैर्मन्त्रिभिश्चावृतं तदा .. 28..\\ भस्त्रा माता पितुः पुत्रो येन जातः स एव सः . भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम् .. 29..\\ रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् . त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला .. 30..\\ जाया जनयते पुत्रमात्मनोऽङ्गं द्विधाकृतम् . तस्माद्भरस्व दुःषन्त पुत्रं शाकुन्तलं नृप .. 31..\\ अभूतिरेषा कस्त्यज्याज्जीवञ्जीवन्तमात्मजम् . शाकुन्तलं महात्मानं दौःषन्तिं भर पौरव .. 32..\\ भर्तव्योऽयं त्वया यस्मादस्माकं वचनादपि . तस्माद्भवत्वयं नाम्ना भरतो नाम ते सुतः .. 33..\\ तच्छ्रुत्वा पौरवो राजा व्याहृतं वै दिवौकसाम् . पुरोहितममात्यांश्च सम्प्रहृष्टोऽब्रवीदिदम् .. 34..\\ शृण्वन्त्वेतद्भवन्तोऽस्य देवदूतस्य भाषितम् . अहमप्येवमेवैनं जानामि स्वयमात्मजम् .. 35..\\ यद्यहं वचनादेव गृह्णीयामिममात्मजम् . भवेद्धि शङ्का लोकस्य नैवं शुद्धो भवेदयम् .. 36..\\ तं विशोध्य तदा राजा देवदूतेन भारत . हृष्टः प्रमुदितश्चापि प्रतिजग्राह तं सुतम् .. 37..\\ मूर्ध्नि चैनमुपाघ्राय सस्नेहं परिषस्वजे . सभाज्यमानो विप्रैश्च स्तूयमानश्च बन्दिभिः . स मुदं परमां लेभे पुत्र संस्पर्शजां नृपः .. 38..\\ तां चैव भार्यां धर्मज्ञः पूजयामास धर्मतः .

अब्रवीच्चैव तां राजा सान्त्वपूर्वमिदं वचः .. 39..\\ कृतो लोकपरोक्षोऽयं सम्बन्धो वै त्वया सह . तस्मादेतन्मया देवि त्वच्छुद्ध्यर्थं विचारितम् .. 40..\\ मन्यते चैव लोकस्ते स्त्रीभावान्मयि सङ्गतम् . पुत्रश्चायं वृतो राज्ये मया तस्माद्विचारितम् .. 41..\\ यच्च कोपितयात्यर्थं त्वयोक्तोऽस्म्यप्रियं प्रिये . प्रणयिन्या विशालाक्षि तत्क्षान्तं ते मया शुभे .. 42..\\ तामेवमुक्त्वा राजर्षिर्दुःषन्तो महिषीं प्रियाम् . वासोभिरन्नपानैश्च पूजयामास भारत .. 43..\\ दुःषन्तश्च ततो राजा पुत्रं शाकुन्तलं तदा . भरतं नामतः कृत्वा यौवराज्येऽभ्यषेचयत् .. 44..\\ तस्य तत्प्रथितं चक्रं प्रावर्तत महात्मनः . भास्वरं दिव्यमजितं लोकसंनादनं महत् .. 45..\\ स विजित्य महीपालांश्चकार वशवर्तिनः . चकार च सतां धर्मं प्राप चानुत्तमं यशः .. 46..\\ स राजा चक्रवर्त्यासीत्सार्वभौमः प्रतापवान् . ईजे च बहुभिर्यज्ञैर्यथा शक्रो मरुत्पतिः .. 47..\\ याजयामास तं कण्वो दक्षवद्भूरिदक्षिणम् . श्रीमान्गोविततं नाम वाजिमेधमवाप सः . यस्मिन्सहस्रं पद्मानां कण्वाय भरतो ददौ .. 48..\\ भरताद्भारती कीर्तिर्येनेदं भारतं कुलम् . अपरे ये च पूर्वे च भारता इति विश्रुताः .. 49..\\ भरतस्यान्ववाये हि देवकल्पा महौजसः . बभूवुर्ब्रह्मकल्पाश्च बहवो राजसत्तमः .. 50..\\ येषामपरिमेयानि नामधेयानि सर्वशः . तेषां तु ते यथामुख्यं कीर्तयिष्यामि भारत . महाभागान्देवकल्पान्सत्यार्जव परायणान् .. 51..\\ \medskip\hrule\medskip\centerline{\Largedvng 70} v प्रजापतेस्तु दक्षस्य मनोर्वैवस्वतस्य च . भरतस्य कुरोः पूरोरजमीढस्य चान्वये .. 1..\\ यादवानामिमं वंशं पौरवाणां च सर्वशः . तथैव भारतानां च पुण्यं स्वस्त्ययनं महत् . धन्यं यशस्यमायुष्यं कीर्तयिष्यामि तेऽनघ .. 2..\\ तेजोभिरुदिताः सर्वे महर्षिसमतेजसः . दश प्रचेतसः पुत्राः सन्तः पूर्वजनाः स्मृताः . मेघजेनाग्निना ये ते पूर्वं दग्धा महौजसः .. 3..\\ तेभ्यः प्राचेतसो जज्ञे दक्षो दक्षादिमाः प्रजाः . सम्भूताः पुरुषव्याघ्र स हि लोकपितामहः .. 4..\\ वीरिण्या सह सङ्गम्य दक्षः प्राचेतसो मुनिः . आत्मतुल्यानजनयत्सहस्रं संशितव्रतान् .. 5..\\ सहस्रसङ्ख्यान्समितान्सुतान्दक्षस्य नारदः . मोक्षमध्यापयामास साङ्ख्यज्ञानमनुत्तमम् .. 6..\\ ततः पञ्चाशतं कन्याः पुत्रिका अभिसन्दधे . प्रजापतेः प्रजा दक्षः सिसृक्षुर्जनमेजय .. 7..\\ ददौ स दश धर्माय कश्यपाय त्रयोदश . कालस्य नयने युक्ताः सप्त विंशतिमिन्दवे .. 8..\\ त्रयोदशानां पत्नीनां या तु दाक्षायणी वरा . मारीचः कश्यपस्तस्यामादित्यान्समजीजनत् . इन्द्रादीन्वीर्यसम्पन्नान्विवस्वन्तमथापि च .. 9..\\ विवस्वतः सुतो जज्ञे यमो वैवस्वतः प्रभुः . मार्तण्डश्च यमस्यापि पुत्रो राजन्नजायत .. 10..\\ मार्तण्डस्य मनुर्धीमानजायत सुतः प्रभुः . मनोर्वंशो मानवानां ततोऽयं प्रथितोऽभवत् . ब्रह्मक्षत्रादयस्तस्मान्मनोर्जातास्तु मानवाः .. 11..\\ तत्राभवत्तदा राजन्ब्रह्मक्षत्रेण सङ्गतम् . ब्राह्मणा मानवास्तेषां साङ्गं वेदमदीधरन् .. 12..\\ वेनं धृष्णुं नरिष्यन्तं नाभागेक्ष्वाकुमेव च . करूषमथ शर्यातिं तत्रैवात्राष्टमीमिलाम् .. 13..\\

पृषध्र नवमानाहुः क्षत्रधर्मपरायणान् . नाभागारिष्ट दशमान्मनोः पुत्रान्महाबलान् .. 14..\\ पञ्चाशतं मनोः पुत्रास्तथैवान्येऽभवन्क्षितौ . अन्योन्यभेदात्ते सर्वे निनेशुरिति नः श्रुतम् .. 15..\\ पुरूरवास्ततो विद्वानिलायां समपद्यत . सा वै तस्याभवन्माता पिता चेति हि नः श्रुतम् .. 16..\\ त्रयोदश समुद्रस्य द्वीपानश्नन्पुरूरवाः . अमानुषैर्वृतः सत्त्वैर्मानुषः सन्महायशाः .. 17..\\ विप्रैः स विग्रहं चक्रे वीर्योन्मत्तः पुरूरवाः . जहार च स विप्राणां रत्नान्युत्क्रोशताम् अपि .. 18..\\ सनत्कुमारस्तं राजन्ब्रह्मलोकादुपेत्य ह . अनुदर्शयां ततश्चक्रे प्रत्यगृह्णान्न चाप्यसौ .. 19..\\ ततो महर्षिभिः क्रुद्धैः शप्तः सद्यो व्यनश्यत . लोभान्वितो मदबलान्नष्टसञ्ज्ञो नराधिपः .. 20..\\ स हि गन्धर्वलोकस्थ उर्वश्या सहितो विराट् . आनिनाय क्रियार्थेऽग्नीन्यथावद्विहितांस्त्रिधा .. 21..\\ षट्पुत्रा जज्ञिरेऽथैलादायुर्धीमानमावसुः . दृढायुश्च वनायुश्च श्रुतायुश्चोर्वशी सुताः .. 22..\\ नहुषं वृद्धशर्माणं रजिं रम्भमनेनसम् . स्वर्भावनी सुतानेतानायोः पुत्रान्प्रचक्षते .. 23..\\ आयुषो नहुषः पुत्रो धीमान्सत्यपराक्रमः . राज्यं शशास सुमहद्धर्मेण पृथिवीपतिः .. 24..\\ पितॄन्देवानृषीन्विप्रान्गन्धर्वोरगराक्षसान् . नहुषः पालयामास ब्रह्मक्षत्रमथो विशः .. 25..\\ स हत्वा दस्यु सङ्घातानृषीन्करमदापयत् . पशुवच्चैव तान्पृष्ठे वाहयामास वीर्यवान् .. 26..\\ कारयामास चेन्द्रत्वमभिभूय दिवौकसः . तेजसा तपसा चैव विक्रमेणौजसा तथा .. 27..\\ यतिं ययातिं संयातिमायातिं पाञ्चमुद्धवम् . नहुषो जनयामास षट्पुत्रान्प्रियवाससि .. 28..\\ ययातिर्नाहुषः सम्राडासीत्सत्यपराक्रमः . स पालयामास महीमीजे च विविधैः सवैः .. 29..\\ अतिशक्त्या पितॄनर्चन्देवांश्च प्रयतः सदा . अन्वगृह्णात्प्रजाः सर्वा ययातिरपराजितः .. 30..\\ तस्य पुत्रा महेष्वासाः सर्वैः समुदिता गुणैः . देव यान्यां महाराज शर्मिष्ठायां च जज्ञिरे .. 31..\\ देव यान्यामजायेतां यदुस्तुर्वसुरेव च . द्रुह्युश्चानुश्च पूरुश्च शर्मिष्ठायां प्रजज्ञिरे .. 32..\\ स शाश्वतीः समा राजन्प्रजा धर्मेण पालयन् . जरामार्छन्महाघोरां नाहुषो रूपनाशिनीम् .. 33..\\ जराभिभूतः पुत्रान्स राजा वचनमब्रवीत् . यदुं पूरुं तुर्वसुं च द्रुह्युं चानुं च भारत .. 34..\\ यौवनेन चरन्कामान्युवा युवतिभिः सह . विहर्तुमहमिच्छामि साह्यं कुरुत पुत्रकाः .. 35..\\ तं पुत्रो देवयानेयः पूर्वजो यदुरब्रवीत् . किं कार्यं भवतः कार्यमस्माभिर्यौवनेन च .. 36..\\ ययातिरब्रवीत्तं वै जरा मे प्रतिगृह्यताम् . यौवनेन त्वदीयेन चरेयं विषयानहम् .. 37..\\ यजतो दीर्घसत्रैर्मे शापाच्चोशनसो मुनेः . कामार्थः परिहीणो मे तप्येऽहं तेन पुत्रकाः .. 38..\\ मामकेन शरीरेण राज्यमेकः प्रशास्तु वः . अहं तन्वाभिनवया युवा कामानवाप्नुयाम् .. 39..\\ न ते तस्य प्रत्यगृह्णन्यदुप्रभृतयो जराम् . तमब्रवीत्ततः पूरुः कनीयान्सत्यविक्रमः .. 40..\\ राजंश्चराभिनवया तन्वा यौवनगोचरः . अहं जरां समास्थाय राज्ये स्थास्यामि त आज्ञया .. 41..\\ एवमुक्तः स राजर्षिर्तपो वीर्यसमाश्रयात् . सञ्चारयामास जरां तदा पुत्रे महात्मनि .. 42..\\ पौरवेणाथ वयसा राजा यौवनमास्थितः . यायातेनापि वयसा राज्यं पूरुरकारयत् .. 43..\\

ततो वर्षसहस्रान्ते ययातिरपराजितः . अतृप्त एव कामानां पूरुं पुत्रमुवाच ह .. 44..\\ त्वया दायादवानस्मि त्वं मे वंशकरः सुतः . पौरवो वंश इति ते ख्यातिं लोके गमिष्यति .. 45..\\ ततः स नृपशार्दूलः पूरुं राज्येऽभिषिच्य च . कालेन महता पश्चात्कालधर्ममुपेयिवान् .. 46..\\ \medskip\hrule\medskip\centerline{\Largedvng 71} j ययातिः पूर्वकोऽस्माकं दशमो यः प्रजापतेः . कथं स शुक्रतनयां लेभे परमदुर्लभाम् .. 1..\\ एतदिच्छाम्यहं श्रोतुं विस्तरेण द्विजोत्तम . आनुपूर्व्या च मे शंस पूरोर्वंशकरान्पृथक् .. 2..\\ v ययातिरासीद्राजर्षिर्देवराजसमद्युतिः . तं शुक्रवृष पर्वाणौ वव्राते वै यथा पुरा .. 3..\\ तत्तेऽहं सम्प्रवक्ष्यामि पृच्छतो जनमेजय . देवयान्याश्च संयोगं ययातेर्नाहुषस्य च .. 4..\\ सुराणामसुराणां च समजायत वै मिथः . ऐश्वर्यं प्रति सङ्घर्षस्त्रैलोक्ये सचराचरे .. 5..\\ जिगीषया ततो देवा वव्रिर आङ्गिरसं मुनिम् . पौरोहित्येन याज्यार्थे काव्यं तूशनसं परे . ब्राह्मणौ तावुभौ नित्यमन्योन्यस्पर्धिनौ भृशम् .. 6..\\ तत्र देवा निजघ्नुर्यान्दानवान्युधि सङ्गतान् . तान्पुनर्जीवयामास काव्यो विद्या बलाश्रयात् . ततस्ते पुनरुत्थाय योधयां चक्रिरे सुरान् .. 7..\\ असुरास्तु निजघ्नुर्यान्सुरान्समरमूर्धनि . न तान्सञ्जीवयामास बृहस्पतिरुदारधीः .. 8..\\ न हि वेद स तां विद्यां यां काव्यो वेद वीर्यवान् . सञ्जीवनीं ततो देवा विषादमगमन्परम् .. 9..\\ ते तु देवा भयोद्विग्नाः काव्यादुशनसस्तदा . ऊचुः कचमुपागम्य ज्येष्ठं पुत्रं बृहस्पतेः .. 10..\\ भजमानान्भजस्वास्मान्कुरु नः साह्यमुत्तमम् . यासौ विद्या निवसति ब्राह्मणेऽमिततेजसि . शुक्रे तामाहर क्षिप्रं भागभान्नो भविष्यसि .. 11..\\ वृषपर्व समीपे स शक्यो द्रष्टुं त्वया द्विजः . रक्षते दानवांस्तत्र न स रक्षत्यदानवान् .. 12..\\ तमाराधयितुं शक्तो भवान्पूर्ववयाः कविम् . देव यानीं च दयितां सुतां तस्य महात्मनः .. 13..\\ त्वमाराधयितुं शक्तो नान्यः कश् चन विद्यते . शीलदाक्षिण्य माधुर्यैराचारेण दमेन च . देव यान्यां हि तुष्टायां विद्यां तां प्राप्स्यसि ध्रुवम् .. 14..\\ तथेत्युक्त्वा ततः प्रायाद्बृहस्पतिसुतः कचः . तदाभिपूजितो देवैः समीपं वृषपर्वणः .. 15..\\ स गत्वा त्वरितो राजन्देवैः सम्प्रेषितः कचः . असुरेन्द्र पुरे शुक्रं दृष्ट्वा वाक्यमुवाच ह .. 16..\\ ऋषेरङ्गिरसः पौत्रं पुत्रं साक्षाद्बृहस्पतेः . नाम्ना कच इति ख्यातं शिष्यं गृह्णातु मां भवान् .. 17..\\ ब्रह्मचर्यं चरिष्यामि त्वय्यहं परमं गुरौ . अनुमन्यस्व मां ब्रह्मन्सहस्रं परिवत्सरान् .. 18..\\ zukra कच सुस्वागतं तेऽस्तु प्रतिगृह्णामि ते वचः . अर्चयिष्येऽहमर्च्यं त्वामर्चितोऽस्तु बृहस्पतिः .. 19..\\ v

कचस्तु तं तथेत्युक्त्वा प्रतिजग्राह तद्व्रतम् . आदिष्टं कवि पुत्रेण शुक्रेणोशनसा स्वयम् .. 20..\\ व्रतस्य व्रतकालं स यथोक्तं प्रत्यगृह्णत . आराधयन्नुपाध्यायं देव यानीं च भारत .. 21..\\ नित्यमाराधयिष्यंस्तां युवा यौवनग आमुखे . गायन्नृत्यन्वादयंश्च देव यानीमतोषयत् .. 22..\\ संशीलयन्देव यानीं कन्यां सम्प्राप्तयौवनाम् . पुष्पैः फलैः प्रेषणैश्च तोषयामास भारत .. 23..\\ देव यान्यपि तं विप्रं नियमव्रतचारिणम् . अनुगायमाना ललना रहः पर्यचरत्तदा .. 24..\\ पञ्चवर्षशतान्येवं कचस्य चरतो व्रतम् . तत्रातीयुरथो बुद्ध्वा दानवास्तं ततः कचम् .. 25..\\ गा रक्षन्तं वने दृष्ट्वा रहस्येकममर्षिताः . जघ्नुर्बृहस्पतेर्द्वेषाद्विद्या रक्षार्थमेव च . हत्वा शाला वृकेभ्यश्च प्रायच्छंस्तिलशः कृतम् .. 26..\\ ततो गावो निवृत्तास्ता अगोपाः स्वं निवेशनम् . ता दृष्ट्वा रहिता गास्तु कचेनाभ्यागता वनात् . उवाच वचनं काले देव यान्यथ भारत .. 27..\\ अहुतं चाग्निहोत्रं ते सूर्यश्चास्तं गतः प्रभो . अगोपाश्चागता गावः कचस्तात न दृश्यते .. 28..\\ व्यक्तं हतो मृतो वापि कचस्तात भविष्यति . तं विना न च जीवेयं कचं सत्यं ब्रवीमि ते .. 29..\\ zukra अयमेहीति शब्देन मृतं सञ्जीवयाम्यहम् .. 30..\\ v ततः सञ्जीवनीं विद्यां प्रयुज्य कचमाह्वयत् . आहूतः प्रादुरभवत्कचोऽरिष्टोऽथ विद्यया . हतोऽहमिति चाचख्यौ पृष्टो ब्राह्मण कन्यया .. 31..\\ स पुनर्देव यान्योक्तः पुष्पाहारो यदृच्छया . वनं ययौ ततो विप्र ददृशुर्दानवाश् च तम् .. 32..\\ ततो द्वितीयं हत्वा तं दग्ध्वा कृत्वा च चूर्णशः . प्रायच्छन्ब्राह्मणायैव सुरायामसुरास्तदा .. 33..\\ देव यान्यथ भूयोऽपि वाक्यं पितरमब्रवीत् . पुष्पाहारः प्रेषणकृत्कचस्तात न दृश्यते .. 34..\\ zukra बृहस्पतेः सुतः पुत्रि कचः प्रेतगतिं गतः . विद्यया जीवितोऽप्येवं हन्यते करवाणि किम् .. 35..\\ मैवं शुचो मा रुद देव यानि न त्वादृशी मर्त्यमनुप्रशोचेत् . सुराश्च विश्वे च जगच्च सर्वम् उपथितां वैकृतिमानमन्ति .. 36..\\ देव् यस्याङ्गिरा वृद्धतमः पितामहो बृहस्पतिश्चापि पिता तपोधनः . ऋषेः पुत्रं तमथो वापि पौत्रं कथं न शोचेयमहं न रुद्याम् .. 37..\\ स ब्रह्म चारी च तपोधनश् च सदोत्थितः कर्मसु चैव दक्षः . कचस्य मार्गं प्रतिपत्स्ये न भोक्ष्ये प्रियो हि मे तात कचोऽभिरूपः .. 38..\\ zukra

असंशयं मामसुरा द्विषन्ति ये मे शिष्यं नागसं सूदयन्ति . अब्राह्मणं कर्तुमिच्छन्ति रौद्रास् ते मां यथा प्रस्तुतं दानवैर्हि . अप्यस्य पापस्य भवेदिहान्तः कं ब्रह्महत्या न दहेदपीन्द्रम् .. 39..\\ v सञ्चोदितो देव यान्या महर्षिः पुनराह्वयत् . संरम्भेणैव काव्यो हि बृहस्पतिसुतं कचम् .. 40..\\ गुरोर्भीतो विद्यया चोपहूतः शनैर्वाचं जठरे व्याजगार . तमब्रवीत्केन पथोपनीतो ममोदरे तिष्ठसि ब्रूहि विप्र .. 41..\\ k भवत्प्रसादान्न जहाति मां स्मृतिः स्मरे च सर्वं यच्च यथा च वृत्तम् . न त्वेवं स्यात्तपसो व्ययो मे ततः क्लेशं घोरमिमं सहामि .. 42..\\ असुरैः सुरायां भवतोऽस्मि दत्तो हत्वा दग्ध्वा चूर्णयित्वा च काव्य . ब्राह्मीं मायामासुरी चैव माया त्वयि स्थिते कथमेवातिवर्तेत् .. 43..\\ z किं ते प्रियं करवाण्यद्य वत्से वधेन मे जीवितं स्यात्कचस्य . नान्यत्र कुक्षेर्मम भेदनेन दृश्येत्कचो मद्गतो देव यानि .. 44..\\ देव् द्वौ मां शोकावग्निकल्पौ दहेतां कचस्य नाशस्तव चैवोपघातः . कचस्य नाशे मम नास्ति शर्म तवोपघाते जीवितुं नास्मि शक्ता .. 45..\\ z संसिद्ध रूपोऽसि बृहस्पतेः सुत यत्त्वां भक्तं भजते देव यानी . विद्यामिमां प्राप्नुहि जीवनीं त्वं न चेदिन्द्रः कच रूपी त्वमद्य .. 46..\\ न निवर्तेत्पुनर्जीवन्कश्चिदन्यो ममोदरात् . ब्राह्मणं वर्जयित्वैकं तस्माद्विद्यामवाप्नुहि .. 47..\\ पुत्रो भूत्वा भावय भावितो माम् अस्माद्देहादुपनिष्क्रम्य तात . समीक्षेथा धर्मवतीमवेक्षां गुरोः सकाशात्प्राप्य विद्यां सविद्यः .. 48..\\ v गुरोः सकाशात्समवाप्य विद्यां भित्त्वा कुक्षिं निर्विचक्राम विप्रः . कचोऽभिरूपो दक्षिणं ब्राह्मणस्य

शुक्लात्यये पौर्णमास्यामिवेन्दुः .. 49..\\ दृष्ट्वा च तं पतितं ब्रह्मराशिम् उत्थापयामास मृतं कचोऽपि . विद्यां सिद्धां तामवाप्याभिवाद्य ततः कचस्तं गुरुमित्युवाच .. 50..\\ ऋतस्य दातारमनुत्तमस्य निधिं निधीनां चतुरन्वयानाम् . ये नाद्रियन्ते गुरुमर्चनीयं पालाँल्लोकांस्ते व्रजन्त्यप्रतिष्ठान् .. 51..\\ v सुरा पानाद्वञ्चनां प्रापयित्वा सञ्ज्ञा नाशं चैव तथातिघोरम् . दृष्ट्वा कचं चापि तथाभिरूपं पीतं तदा सुरया मोहितेन .. 52..\\ समन्युरुत्थाय महानुभावस् तदोशना विप्रहितं चिकीर्षुः . काव्यः स्वयं वाक्यमिदं जगाद सुरा पानं प्रति वै जातशङ्कः .. 53..\\ यो ब्राह्मणोऽद्य प्रभृतीह कश् चिन् मोहात्सुरां पास्यति मन्दबुद्धिः . अपेतधर्मो ब्रह्महा चैव स स्याद् अस्मिँल्लोके गर्हितः स्यात्परे च .. 54..\\ मया चेमां विप्र धर्मोक्ति सीमां मर्यादां वै स्थापितां सर्वलोके . सन्तो विप्राः शुश्रुवांसो गुरूणां देवा लोकाश्चोपशृण्वन्तु सर्वे .. 55..\\ इतीदमुक्त्वा स महानुभावस् तपो निधीनां निधिरप्रमेयः . तान्दानवान्दैवविमूढबुद्धीन् इदं समाहूय वचोऽभ्युवाच .. 56..\\ आचक्षे वो दानवा बालिशाः स्थ सिद्धः कचो वत्स्यति मत्सकाशे . सञ्जीवनीं प्राप्य विद्यां महार्थां तुल्यप्रभावो ब्रह्मणा ब्रह्मभूतः .. 57..\\ गुरोरुष्य सकाशे तु दशवर्षशतानि सः . अनुज्ञातः कचो गन्तुमियेष त्रिदशालयम् .. 58..\\ \medskip\hrule\medskip\centerline{\Largedvng 72} v समावृत्त व्रतं तं तु विसृष्टं गुरुणा तदा . प्रस्थितं त्रिदशावासं देव यान्यब्रवीदिदम् .. 1..\\ ऋषेरङ्गिरसः पौत्र वृत्तेनाभिजनेन च . भ्राजसे विद्यया चैव तपसा च दमेन च .. 2..\\ ऋषिर्यथाङ्गिरा मान्यः पितुर्मम महायशाः . तथा मान्यश्च पूज्यश्च भूयो मम बृहस्पतिः .. 3..\\ एवं ज्ञात्वा विजानीहि यद्ब्रवीमि तपोधन . व्रतस्थे नियमोपेते यथा वर्ताम्यहं त्वयि .. 4..\\ स समावृत्त विद्यो मां भक्तां भजितुमर्हसि . गृहाण पाणिं विधिवन्मम मन्त्रपुरस्कृतम् .. 5..\\ कच पूज्यो मान्यश्च भगवान्यथा तव पिता मम . तथा त्वमनवद्याङ्गि पूजनीयतरा मम .. 6..\\ आत्मप्राणैः प्रियतमा भार्गवस्य महात्मनः . त्वं भद्रे धर्मतः पूज्या गुरुपुत्री सदा मम .. 7..\\ यथा मम गुरुर्नित्यं मान्यः शुक्रः पिता तव . देव यानि तथैव त्वं नैवं मां वक्तुमर्हसि .. 8..\\

देव् गुरुपुत्रस्य पुत्रो वै न तु त्वमसि मे पितुः . तस्मान्मान्यश्च पूज्यश्च ममापि त्वं द्विजोत्तम .. 9..\\ असुरैर्हन्यमाने च कच त्वयि पुनः पुनः . तदा प्रभृति या प्रीतिस्तां त्वमेव स्मरस्व मे .. 10..\\ सौहार्दे चानुरागे च वेत्थ मे भक्तिमुत्तमाम् . न मामर्हसि धर्मज्ञ त्यक्तुं भक्तामनागसम् .. 11..\\ k अनियोज्ये नियोगे मां नियुनक्षि शुभव्रते . प्रसीद सुभ्रु त्वं मह्यं गुरोर्गुरुतरी शुभे .. 12..\\ यत्रोषितं विशालाक्षि त्वया चन्द्रनिभानने . तत्राहमुषितो भद्रे कुक्षौ काव्यस्य भामिनि .. 13..\\ भगिनी धर्मतो मे त्वं मैवं वोचः शुभानने . सुखमस्म्युषितो भद्रे न मन्युर्विद्यते मम .. 14..\\ आपृच्छे त्वां गमिष्यामि शिवमाशंस मे पथि . अविरोधेन धर्मस्य स्मर्तव्योऽस्मि कथान्तरे . अप्रमत्तोत्थिता नित्यमाराधय गुरुं मम .. 15..\\ देव् यदि मां धर्मकामार्थे प्रत्याख्यास्यसि चोदितः . ततः कच न ते विद्या सिद्धिमेषा गमिष्यति .. 16..\\ k गुरुपुत्रीति कृत्वाहं प्रत्याचक्षे न दोषतः . गुरुणा चाभ्यनुज्ञातः काममेवं शपस्व माम् .. 17..\\ आर्षं धर्मं ब्रुवाणोऽहं देव यानि यथा त्वया . शप्तो नार्होऽस्मि शापस्य कामतोऽद्य न धर्मतः .. 18..\\ तस्माद्भवत्या यः कामो न तथा स भविष्यति . ऋषिपुत्रो न ते कश्चिज्जातु पाणिं ग्रहीष्यति .. 19..\\ फलिष्यति न ते विद्या यत्त्वं मामात्थ तत्तथा . अध्यापयिष्यामि तु यं तस्य विद्या फलिष्यति .. 20..\\ v एवमुक्त्वा द्विजश्रेष्ठो देव यानीं कचस्तदा . त्रिदशेशालयं शीघ्रं जगाम द्विजसत्तमः .. 21..\\ तमागतमभिप्रेक्ष्य देवा इन्द्रपुरोगमाः . बृहस्पतिं सभाज्येदं कचमाहुर्मुदान्विताः .. 22..\\ यत्त्वमस्मद्धितं कर्म चकर्थ परमाद्भुतम् . न ते यशः प्रणशिता भागभान्नो भविष्यसि .. 23..\\ \medskip\hrule\medskip\centerline{\Largedvng 73} v कृतविद्ये कचे प्राप्ते हृष्टरूपा दिवौकसः . कचादधीत्य तां विद्यां कृतार्था भरतर्षभ .. 1..\\ सर्व एव समागम्य शतक्रतुमथाब्रुवन् . कालस्ते विक्रमस्याद्य जहि शत्रून्पुरन्दर .. 2..\\ एवमुक्तस्तु सहितैस्त्रिदशैर्मघवांस्तदा . तथेत्युक्त्वोपचक्राम सोऽपश्यत वने स्त्रियः .. 3..\\ क्रीडन्तीनां तु कन्यानां वने चैत्ररथोपमे . वायुभूतः स वस्त्राणि सर्वाण्येव व्यमिश्रयत् .. 4..\\ ततो जलात्समुत्तीर्य कन्यास्ताः सहितास्तदा . वस्त्राणि जगृहुस्तानि यथासन्नान्यनेकशः .. 5..\\ तत्र वासो देव यान्याः शर्मिष्ठा जगृहे तदा .

व्यतिमिश्रमजानन्ती दुहिता वृषपर्वणः .. 6..\\ ततस्तयोर्मिथस्तत्र विरोधः समजायत . देव यान्याश्च राजेन्द्र शर्मिष्ठायाश्च तत्कृते .. 7..\\ देव् कस्माद्गृह्णासि मे वस्त्रं शिष्या भूत्वा ममासुरि . समुदाचार हीनाया न ते श्रेयो भविष्यति .. 8..\\ zar आसीनं च शयानं च पिता ते पितरं मम . स्तौति वन्दति चाभीक्ष्णं नीचैः स्थित्वा विनीतवत् .. 9..\\ याचतस्त्वं हि दुहिता स्तुवतः प्रतिगृह्णतः . सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः .. 10..\\ अनायुधा सायुधाया रिक्ता क्षुभ्यसि भिक्षुकि . लप्स्यसे प्रतियोद्धारं न हि त्वां गणयाम्यहम् .. 11..\\ v समुच्छ्रयं देव यानीं गतां सक्तां च वाससि . शर्मिष्ठा प्राक्षिपत्कूपे ततः स्वपुरमाव्रजत् .. 12..\\ हतेयमिति विज्ञाय शर्मिष्ठा पापनिश्चया . अनवेक्ष्य ययौ वेश्म क्रोधवेगपरायणाः .. 13..\\ अथ तं देशमभ्यागाद्ययातिर्नहुषात्मजः . श्रान्तयुग्यः श्रान्तहयो मृगलिप्सुः पिपासितः .. 14..\\ स नाहुषः प्रेक्षमाण उदपानं गतोदकम् . ददर्श कन्यां तां तत्र दीप्तामग्निशिखाम् इव .. 15..\\ तामपृच्छत्स दृष्ट्वैव कन्याममर वर्णिनीम् . सान्त्वयित्वा नृपश्रेष्ठः साम्ना परमवल्गुना .. 16..\\ का त्वं ताम्रनखी श्यामा सुमृष्टमणिकुण्डला . दीर्घं ध्यायसि चात्यर्थं कस्माच्छ्वसिषि चातुरा .. 17..\\ कथं च पतितास्यस्मिन्कूपे वीरुत्तृणावृते . दुहिता चैव कस्य त्वं वद सर्वं सुमध्यमे .. 18..\\ देव् योऽसौ देवैर्हतान्दैत्यानुत्थापयति विद्यया . तस्य शुक्रस्य कन्याहं स मां नूनं न बुध्यते .. 19..\\ एष मे दक्षिणो राजन्पाणिस्ताम्रनखाङ्गुलिः . समुद्धर गृहीत्वा मां कुलीनस्त्वं हि मे मतः .. 20..\\ जानामि हि त्वां संशान्तं वीर्यवन्तं यशस्विनम् . तस्मान्मां पतितामस्मात्कूपादुद्धर्तुमर्हसि .. 21..\\ v तामथ ब्राह्मणीं स्त्रीं च विज्ञाय नहुषात्मजः . गृहीत्वा दक्षिणे पाणावुज्जहार ततोऽवटात् .. 22..\\ उद्धृत्य चैनां तरसा तस्मात्कूपान्नराधिपः . आमन्त्रयित्वा सुश्रोणीं ययातिः स्वपुरं ययौ .. 23..\\ देव् त्वरितं घूर्णिके गच्छ सर्वमाचक्ष्व मे पितुः . नेदानीं हि प्रवेक्यामि नगरं वृषपर्वणः .. 24..\\ v सा तु वै त्वरितं गत्वा घूर्णिकासुरमन्दिरम् . दृष्ट्वा काव्यमुवाचेदं सम्भ्रमाविष्टचेतना .. 25..\\

आचक्षे ते महाप्राज्ञ देव यानी वने हता . शर्मिष्ठया महाभाग दुहित्रा वृषपर्वणः .. 26..\\ श्रुत्वा दुहितरं काव्यस्तत्र शर्मिष्ठया हताम् . त्वरया निर्ययौ दुःखान्मार्गमाणः सुतां वने .. 27..\\ दृष्ट्वा दुहितरं काव्यो देव यानीं ततो वने . बाहुभ्यां सम्परिष्वज्य दुःखितो वाक्यमब्रवीत् .. 28..\\ आत्मदोषैर्नियच्छन्ति सर्वे दुःखसुखे जनाः . मन्ये दुश्चरितं तेऽस्ति यस्येयं निष्कृतिः कृता .. 29..\\ देव् निष्कृतिर्मेऽस्तु वा मास्तु शृणुष्वावहितो मम . शर्मिष्ठया यदुक्तास्मि दुहित्रा वृषपर्वणः . सत्यं किलैतत्सा प्राह दैत्यानामसि गायनः .. 30..\\ एवं हि मे कथयति शर्मिष्ठा वार्षपर्वणी . वचनं तीक्ष्णपरुषं क्रोधरक्तेक्षणा भृशम् .. 31..\\ स्तुवतो दुहिता हि त्वं याचतः प्रतिगृह्णतः . सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः .. 32..\\ इति मामाह शर्मिष्ठा दुहिता वृषपर्वणः . क्रोधसंरक्तनयना दर्पपूर्णा पुनः पुनः .. 33..\\ यद्यहं स्तुवतस्तात दुहिता प्रतिगृह्णतः . प्रसादयिष्ये शर्मिष्ठामित्युक्ता हि सखी मया .. 34..\\ zukra स्तुवतो दुहिता न त्वं भद्रे न प्रतिगृह्णतः . अस्तोतुः स्तुयमानस्य दुहिता देव यान्यसि .. 35..\\ वृषपर्वैव तद्वेद शक्रो राजा च नाहुषः . अचिन्त्यं ब्रह्म निर्द्वन्द्वमैश्वरं हि बलं मम .. 36..\\ \medskip\hrule\medskip\centerline{\Largedvng 74} zu यः परेषां नरो नित्यमतिवादांस्तितिक्षति . देव यानि विजानीहि तेन सर्वमिदं जितम् .. 1..\\ यः समुत्पतितं क्रोधं निगृह्णाति हयं यथा . स यन्तेत्युच्यते सद्भिर्न यो रश्मिषु लम्बते .. 2..\\ यः समुत्पतितं क्रोधमक्रोधेन निरस्यति . देव यानि विजानीहि तेन सर्वमिदं जितम् .. 3..\\ यः समुत्पतितं क्रोधं क्षमयेह निरस्यति . यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते .. 4..\\ यः सन्धारयते मन्युं योऽतिवादांस्तितिक्षति . यश्च तप्तो न तपति दृढं सोऽर्थस्य भाजनम् .. 5..\\ यो यजेदपरिश्रान्तो मासि मासि शतं समाः . न क्रुध्येद्यश्च सर्वस्य तयोरक्रोधनोऽधिकः .. 6..\\ यत्कुमारा कुमार्यश्च वैरं कुर्युरचेतसः . न तत्प्राज्ञोऽनुकुर्वीत विदुस्ते न बलाबलम् .. 7..\\ देव् वेदाहं तात बालापि धर्माणां यदिहान्तरम् . अक्रोधे चातिवादे च वेद चापि बलाबलम् .. 8..\\ शिष्यस्याशिष्य वृत्तेर्हि न क्षन्तव्यं बुभूषता . तस्मात्सङ्कीर्ण वृत्तेषु वासो मम न रोचते .. 9..\\ पुमांसो ये हि निन्दन्ति वृत्तेनाभिजनेन च . न तेषु निवसेत्प्राज्ञः श्रेयोऽर्थी पापबुद्धिषु .. 10..\\ ये त्वेनमभिजानन्ति वृत्तेनाभिजनेन च . तेषु साधुषु वस्तव्यं स वासः श्रेष्ठ उच्यते .. 11..\\ वाग्दुरुक्तं महाघोरं दुहितुर्वृषपर्वणः . न ह्यतो दुष्करतरं मन्ये लोकेष्वपि त्रिषु . यः सपत्नश्रियं दीप्तां हीनश्रीः पर्युपासते .. 12..\\

\medskip\hrule\medskip\centerline{\Largedvng 75} v ततः काव्यो भृगुश्रेष्ठः समन्युरुपगम्य ह . वृषपर्वाणमासीनमित्युवाचाविचारयन् .. 1..\\ नाधर्मश्चरितो राजन्सद्यः फलति गौरिव . पुत्रेषु वा नप्तृषु वा न चेदात्मनि पश्यति . फलत्येव ध्रुवं पापं गुरु भुक्तमिवोदरे .. 2..\\ यदघातयथा विप्रं कचमाङ्गिरसं तदा . अपापशीलं धर्मज्ञं शुश्रूषं मद्गृहे रतम् .. 3..\\ वधादनर्हतस्तस्य वधाच्च दुहितुर्मम . वृषपर्वन्निबोधेदं त्यक्ष्यामि त्वां सबान्धवम् . स्थातुं त्वद्विषये राजन्न शक्ष्यामि त्वया सह .. 4..\\ अहो मामभिजानासि दैत्य मिथ्या प्रलापिनम् . यथेममात्मनो दोषं न नियच्छस्युपेक्षसे .. 5..\\ व्र् नाधर्मं न मृषावादं त्वयि जानामि भार्गव . त्वयि धर्मश्च सत्यं च तत्प्रसीदतु नो भवान् .. 6..\\ यद्यस्मानपहाय त्वमितो गच्छसि भार्गव . समुद्रं सम्प्रवेष्क्यामो नान्यदस्ति परायणम् .. 7..\\ zu समुद्रं प्रविशध्वं वा दिशो वा द्रवतासुराः . दुहितुर्नाप्रियं सोढुं शक्तोऽहं दयिता हि मे .. 8..\\ प्रसाद्यतां देव यानी जीवितं ह्यत्र मे स्थितम् . योगक्षेम करस्तेऽहमिन्द्रस्येव बृहस्पतिः .. 9..\\ व्र् यत्किं चिदसुरेन्द्राणां विद्यते वसु भार्गव . भुवि हस्तिगवाश्वं वा तस्य त्वं मम चेश्वरः .. 10..\\ zu यत्किं चिदस्ति द्रविणं दैत्येन्द्राणां महासुर . तस्येश्वरोऽस्मि यदि ते देव यानी प्रसाद्यताम् .. 11..\\ देव् यदि त्वमीश्वरस्तात राज्ञो वित्तस्य भार्गव . नाभिजानामि तत्तेऽहं राजा तु वदतु स्वयम् .. 12..\\ व्र् यं काममभिकामासि देव यानि शुचिस्मिते . तत्तेऽहं सम्प्रदास्यामि यदि चेदपि दुर्लभम् .. 13..\\ देव् दासीं कन्या सहस्रेण शर्मिष्ठामभिकामये . अनु मां तत्र गच्छेत्सा यत्र दास्यति मे पिता .. 14..\\ व्र् उत्तिष्ठ हे सङ्ग्रहीत्रि शर्मिष्ठां शीघ्रमानय . यं च कामयते कामं देव यानी करोतु तम् .. 15..\\

v ततो धात्री तत्र गत्वा शर्मिष्ठां वाक्यमब्रवीत् . उत्तिष्ठ भद्रे शर्मिष्ठे ज्ञातीनां सुखमावह .. 16..\\ त्यजति ब्राह्मणः शिष्यान्देव यान्या प्रचोदितः . सा यं कामयते कामं स कार्योऽद्य त्वयानघे .. 17..\\ zar सा यं कामयते कामं करवाण्यहमद्य तम् . मा त्वेवापगमच्छुक्रो देव यानी च मत्कृते .. 18..\\ v ततः कन्या सहस्रेण वृता शिबिकया तदा . पितुर्नियोगात्त्वरिता निश्चक्राम पुरोत्तमात् .. 19..\\ zar अहं कन्या सहस्रेण दासी ते परिचारिका . अनु त्वां तत्र यास्यामि यत्र दास्यति ते पिता .. 20..\\ देव् स्तुवतो दुहिता तेऽहं बन्दिनः प्रतिगृह्णतः . स्तूयमानस्य दुहिता कथं दासी भविष्यसि .. 21..\\ zar येन केन चिदार्तानां ज्ञातीनां सुखमावहेत् . अतस्त्वामनुयास्यामि यत्र दास्यति ते पिता .. 22..\\ v प्रतिश्रुते दासभावे दुहित्रा वृषपर्वणः . देव यानी नृपश्रेष्ठ पितरं वाक्यमब्रवीत् .. 23..\\ प्रविशामि पुरं तात तुष्टास्मि द्विजसत्तम . अमोघं तव विज्ञानमस्ति विद्या बलं च ते .. 24..\\ एवमुक्तो दुहित्रा स द्विजश्रेष्ठो महायशाः . प्रविवेश पुरं हृष्टः पूजितः सर्वदानवैः .. 25..\\ \medskip\hrule\medskip\centerline{\Largedvng 76} v अथ दीर्घस्य कालस्य देव यानी नृपोत्तम . वनं तदेव निर्याता क्रीडार्थं वरवर्णिनी .. 1..\\ तेन दासी सहस्रेण सार्धं शर्मिष्ठया तदा . तमेव देशं सम्प्राप्ता यथाकामं चचार सा . ताभिः सखीभिः सहिता सर्वाभिर्मुदिता भृशम् .. 2..\\ क्रीडन्त्योऽभिरताः सर्वाः पिबन्त्यो मधुमाधवीम् . खादन्त्यो विविधान्भक्ष्यान्विदशन्त्यः फलानि च .. 3..\\ पुनश्च नाहुषो राजा मृगलिप्सुर्यदृच्छया . तमेव देशं सम्प्राप्तो जलार्थी श्रमकर्शितः .. 4..\\ ददृशे देव यानीं च शर्मिष्ठां ताश्च योषितः . पिबन्तीर्ललमानाश्च दिव्याभरणभूषिताः .. 5..\\ उपविष्टां च ददृशे देव यानीं शुचिस्मिताम् . रूपेणाप्रतिमां तासां स्त्रीणां मध्ये वराङ्गनाम् . शर्मिष्ठया सेव्यमानां पादसंवाहनादिभिः .. 6..\\ y

द्वाभ्यां कन्या सहस्राभ्यां द्वे कन्ये परिवारिते . गोत्रे च नामनी चैव द्वयोः पृच्छामि वाम् अहम् .. 7..\\ देव् आख्यास्याम्यहमादत्स्व वचनं मे नराधिप . शुक्रो नामासुरगुरुः सुतां जानीहि तस्य माम् .. 8..\\ इयं च मे सखी दासी यत्राहं तत्र गामिनी . दुहिता दानवेन्द्रस्य शर्मिष्ठा वृषपर्वणः .. 9..\\ y कथं नु ते सखी दासी कन्येयं वरवर्णिनी . असुरेन्द्र सुता सुभ्रु परं कौतूहलं हि मे .. 10..\\ देव् सर्व एव नरव्याघ्र विधानमनुवर्तते . विधानविहितं मत्वा मा विचित्राः कथाः कृथाः .. 11..\\ राजवद्रूपवेषौ ते ब्राह्मीं वाचं बिभर्षि च . किंनामा त्वं कुतश्चासि कस्य पुत्रश्च शंस मे .. 12..\\ y ब्रह्मचर्येण कृत्स्नो मे वेदः श्रुतिपथं गतः . राजाहं राजपुत्रश्च ययातिरिति विश्रुतः .. 13..\\ देव् केनास्यर्थेन नृपते इमं देशमुपागतः . जिघृक्षुर्वारिजं किं चिदथ वा मृगलिप्सया .. 14..\\ y मृगलिप्सुरहं भद्रे पानीयार्थमुपागतः . बहु चाप्यनुयुक्तोऽस्मि तन्मानुज्ञातुमर्हसि .. 15..\\ देव् द्वाभ्यां कन्या सहस्राभ्यां दास्या शर्मिष्ठया सह . त्वदधीनास्मि भद्रं ते सखा भर्ता च मे भव .. 16..\\ y विद्ध्यौशनसि भद्रं ते न त्वामर्होऽस्मि भामिनि . अविवाह्या हि राजानो देव यानि पितुस्तव .. 17..\\ देव् संसृष्टं ब्रह्मणा क्षत्रं क्षत्रं च ब्रह्म संहितम् . ऋषिश्च ऋषिपुत्रश्च नाहुषाङ्ग वदस्व माम् .. 18..\\ y एकदेहोद्भवा वर्णाश्चत्वारोऽपि वराङ्गने . पृथग्धर्माः पृथक्षौचास्तेषां तु ब्राह्मणो वरः .. 19..\\ देव् पाणिधर्मो नाहुषायं न पुम्भिः सेवितः पुरा .

तं मे त्वमग्रहीरग्रे वृणोमि त्वामहं ततः .. 20..\\ कथं नु मे मनस्विन्याः पाणिमन्यः पुमान्स्पृशेत् . गृहीतमृषिपुत्रेण स्वयं वाप्यृषिणा त्वया .. 21..\\ y क्रुद्धादाशीविषात्सर्पाज्ज्वलनात्सर्वतो मुखात् . दुराधर्षतरो विप्रः पुरुषेण विजानता .. 22..\\ देव् कथमाशीविषात्सर्पाज्ज्वलनात्सर्वतो मुखात् . दुराधर्षतरो विप्र इत्यात्थ पुरुषर्षभ .. 23..\\ y एकमाशीविषो हन्ति शस्त्रेणैकश् च वध्यते . हन्ति विप्रः सराष्ट्राणि पुराण्यपि हि कोपितः .. 24..\\ दुराधर्षतरो विप्रस्तस्माद्भीरु मतो मम . अतोऽदत्तां च पित्रा त्वां भद्रे न विवहाम्यहम् .. 25..\\ देव् दत्तां वहस्व पित्रा मां त्वं हि राजन्वृतो मया . अयाचतो भयं नास्ति दत्तां च प्रतिगृह्णतः .. 26..\\ v त्वरितं देव यान्याथ प्रेषितं पितुरात्मनः . श्रुत्वैव च स राजानं दर्शयामास भार्गवः .. 27..\\ दृष्ट्वैव चागतं शुक्रं ययातिः पृथिवीपतिः . ववन्दे ब्राह्मणं काव्यं प्राञ्जलिः प्रणतः स्थितः .. 28..\\ देव् राजायं नाहुषस्तात दुर्गे मे पाणिमग्रहीत् . नमस्ते देहि मामस्मै नान्यं लोके पतिं वृणे .. 29..\\ zu वृतोऽनया पतिर्वीर सुतया त्वं ममेष्टया . गृहाणेमां मया दत्तां महिषीं नहुषात्मज .. 30..\\ y अधर्मो न स्पृशेदेवं महान्मामिह भार्गव . वर्णसङ्करजो ब्रह्मन्निति त्वां प्रवृणोम्यहम् .. 31..\\ zu अधर्मात्त्वां विमुञ्चामि वरयस्व यथेप्षितम् . अस्मिन्विवाहे मा ग्लासीरहं पापं नुदामि ते .. 32..\\ वहस्व भार्यां धर्मेण देव यानीं सुमध्यमाम् . अनया सह सम्प्रीतिमतुलां समवाप्स्यसि .. 33..\\ इयं चापि कुमारी ते शर्मिष्ठा वार्षपर्वणी . सम्पूज्या सततं राजन्मा चैनां शयने ह्वयेः .. 34..\\ v एवमुक्तो ययातिस्तु शुक्रं कृत्वा प्रदक्षिणम् .

जगाम स्वपुरं हृष्टो अनुज्ञातो महात्मना .. 35..\\ \medskip\hrule\medskip\centerline{\Largedvng 77} v ययातिः स्वपुरं प्राप्य महेन्द्र पुरसंनिभम् . प्रविश्यान्तःपुरं तत्र देव यानीं न्यवेशयत् .. 1..\\ देव यान्याश्चानुमते तां सुतां वृषपर्वणः . अशोकवनिकाभ्याशे गृहं कृत्वा न्यवेशयत् .. 2..\\ वृतां दासी सहस्रेण शर्मिष्ठामासुरायणीम् . वासोभिरन्नपानैश्च संविभज्य सुसत्कृताम् .. 3..\\ देव यान्या तु सहितः स नृपो नहुषात्मजः . विजहार बहूनब्दान्देववन्मुदितो भृशम् .. 4..\\ ऋतुकाले तु सम्प्राप्ते देव यानी वराङ्गना . लेभे गर्भं प्रथमतः कुमारं च व्यजायत .. 5..\\ गते वर्षसहस्रे तु शर्मिष्ठा वार्षपर्वणी . ददर्श यौवनं प्राप्ता ऋतुं सा चान्वचिन्तयत् .. 6..\\ ऋतुकालश्च सम्प्राप्तो न च मेऽस्ति पतिर्वृतः . किं प्राप्तं किं नु कर्तव्यं किं वा कृत्वा कृतं भवेत् .. 7..\\ देव यानी प्रजातासौ वृथाहं प्राप्तयौवना . यथा तया वृतो भर्ता तथैवाहं वृणोमि तम् .. 8..\\ राज्ञा पुत्रफलं देयमिति मे निश्चिता मतिः . अपीदानीं स धर्मात्मा इयान्मे दर्शनं रहः .. 9..\\ अथ निष्क्रम्य राजासौ तस्मिन्काले यदृच्छया . अशोकवनिकाभ्याशे शर्मिष्ठां प्राप्य विष्ठितः .. 10..\\ तमेकं रहिते दृष्ट्वा शर्मिष्ठा चारुहासिनी . प्रत्युद्गम्याञ्जलिं कृत्वा राजानं वाक्यमब्रवीत् .. 11..\\ सोमस्येन्द्रस्य विष्णोर्वा यमस्य वरुणस्य वा . तव वा नाहुष कुले कः स्त्रियं स्प्रष्टुमर्हसि .. 12..\\ रूपाभिजन शीलैर्हि त्वं राजन्वेत्थ मां सदा . सा त्वां याचे प्रसाद्याहमृतुं देहि नराधिप .. 13..\\ y वेद्मि त्वां शीलसम्पन्नां दैत्य कन्यामनिन्दिताम् . रूपे च ते न पश्यामि सूच्यग्रमपि निन्दितम् .. 14..\\ अब्रवीदुशना काव्यो देव यानीं यदावहम् . न यमाह्वयितव्या ते शयने वार्षपर्वणी .. 15..\\ zar न नर्म युक्तं वचनं हिनस्ति न स्त्रीषु राजन्न विवाह काले . प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि .. 16..\\ पृष्टं तु साक्ष्ये प्रवदन्तमन्यथा वदन्ति मिथ्योपहितं नरेन्द्र . एकार्थतायां तु समाहितायां मिथ्या वदन्तमनृतं हिनस्ति .. 17..\\ y राजा प्रमाणं भूतानां स नश्येत मृषा वदन् . अर्थकृच्छ्रमपि प्राप्य न मिथ्या कर्तुमुत्सहे .. 18..\\ zar समावेतौ मतौ राजन्पतिः सख्याश्च यः पतिः . समं विवाहमित्याहुः सख्या मेऽसि पतिर्वृतः .. 19..\\ y

दातव्यं याचमानेभ्य इति मे व्रतमाहितम् . त्वं च याचसि मां कामं ब्रूहि किं करवाणि ते .. 20..\\ zar अधर्मात्त्राहि मां राजन्धर्मं च प्रतिपादय . त्वत्तोऽपत्यवती लोके चरेयं धर्ममुत्तमम् .. 21..\\ त्रय एवाधना राजन्भार्या दासस्तथा सुतः . यत्ते समधिपच्छन्ति यस्य ते तस्य तद्धनम् .. 22..\\ देव यान्या भुजिष्यास्मि वश्या च तव भार्गवी . सा चाहं च त्वया राजन्भरणीये भजस्व माम् .. 23..\\ v एवमुक्तस्तु राजा स तथ्यमित्येव जज्ञिवान् . पूजयामास शर्मिष्ठां धर्मं च प्रत्यपादयत् .. 24..\\ समागम्य च शर्मिष्ठां यथाकाममवाप्य च . अन्योन्यमभिसम्पूज्य जग्मतुस्तौ यथागतम् .. 25..\\ तस्मिन्समागमे सुभ्रूः शर्मिष्ठा चारु हासिनी . लेभे गर्भं प्रथमतस्तस्मान्नृपतिसत्तमात् .. 26..\\ प्रजज्ञे च ततः काले राजन्राजीवलोचना . कुमारं देवगर्भाभं राजीवनिभ लोचनम् .. 27..\\ \medskip\hrule\medskip\centerline{\Largedvng 78} v श्रुत्वा कुमारं जातं तु देव यानी शुचिस्मिता . चिन्तयामास दुःखार्ता शर्मिष्ठां प्रति भारत .. 1..\\ अभिगम्य च शर्मिष्ठां देव यान्यब्रवीदिदम् . किमिदं वृजिनं सुभ्रु कृतं ते कामलुब्धया .. 2..\\ zar ऋषिरभ्यागतः कश्चिद्धर्मात्मा वेदपारगः . स मया वरदः कामं याचितो धर्मसंहितम् .. 3..\\ नाहमन्यायतः काममाचरामि शुचिस्मिते . तस्मादृषेर्ममापत्यमिति सत्यं ब्रवीमि ते .. 4..\\ देव् शोभनं भीरु सत्यं चेदथ स ज्ञायते द्विजः . गोत्र नामाभिजनतो वेत्तुमिच्छामि ते द्विजम् .. 5..\\ zar ओजसा तेजसा चैव दीप्यमानं रविं यथा . तं दृष्ट्वा मम सम्प्रष्टुं शक्तिर्नासीच्छुचि स्मिते .. 6..\\ देव् यद्येतदेवं शर्मिष्ठे न मनुर्विद्यते मम . अपत्यं यदि ते लब्धं ज्येष्ठाच्छ्रेष्ठाच्च वै द्विजात् .. 7..\\ v अन्योन्यमेवमुक्त्वा च सम्प्रहस्य च ते मिथः . जगाम भार्गवी वेश्म तथ्यमित्येव जज्ञुषी .. 8..\\ ययातिर्देव यान्यां तु पुत्रावजनयन्नृपः . यदुं च तुर्वसुं चैव शक्र विष्णू इवापरौ .. 9..\\ तस्मादेव तु राजर्षेः शर्मिष्ठा वार्षपर्वणी .

द्रुह्युं चानुं च पूरुं च त्रीन्कुमारानजीजनत् .. 10..\\ ततः काले तु कस्मिंश्चिद्देव यानी शुचिस्मिता . ययाति सहिता राजन्निर्जगाम महावनम् .. 11..\\ ददर्श च तदा तत्र कुमारान्देवरूपिणः . क्रीडमानान्सुविश्रब्धान्विस्मिता चेदमब्रवीत् .. 12..\\ कस्यैते दारका राजन्देवपुत्रोपमाः शुभाः . वर्चसा रूपतश्चैव सदृशा मे मतास्तव .. 13..\\ एवं पृष्ट्वा तु राजानं कुमारान्पर्यपृच्छत . किंनामधेय गोत्रो वः पुत्रका ब्राह्मणः पिता . विब्रूत मे यथातथ्यं श्रोतुमिच्छामि तं ह्यहम् .. 14..\\ तेऽदर्शयन्प्रदेशिन्या तमेव नृपसत्तमम् . शर्मिष्ठां मातरं चैव तस्याचख्युश्च दारकाः .. 15..\\ इत्युक्त्वा सहितास्ते तु राजानमुपचक्रमुः . नाभ्यनन्दत तान्राजा देव यान्यास्तदान्तिके . रुदन्तस्तेऽथ शर्मिष्ठामभ्ययुर्बालकास्ततः .. 16..\\ दृष्ट्वा तु तेषां बालानां प्रणयं पार्थिवं प्रति . बुद्ध्वा च तत्त्वतो देवी शर्मिष्ठामिदमब्रवीत् .. 17..\\ मदधीना सती कस्मादकार्षीर्विप्रियं मम . तमेवासुरधर्मं त्वमास्थिता न बिभेषि किम् .. 18..\\ za यदुक्तमृषिरित्येव तत्सत्यं चारुहासिनि . न्यायतो धर्मतश्चैव चरन्ती न बिभेमि ते .. 19..\\ यदा त्वया वृतो राजा वृत एव तदा मया . सखी भर्ता हि धर्मेण भर्ता भवति शोभने .. 20..\\ पूज्यासि मम मान्या च ज्येष्ठा श्रेष्ठा च ब्राह्मणी . त्वत्तोऽपि मे पूज्यतमो राजर्षिः किं न वेत्थ तत् .. 21..\\ v श्रुत्वा तस्यास्ततो वाक्यं देव यान्यब्रवीदिदम् . राजन्नाद्येह वत्स्यामि विप्रियं मे कृतं त्वया .. 22..\\ सहसोत्पतितां श्यामां दृष्ट्वा तां साश्रुलोचनाम् . त्वरितं सकाशं काव्यस्य प्रस्थितां व्यथितस्तदा .. 23..\\ अनुवव्राज सम्भ्रान्तः पृष्ठतः सान्त्वयन्नृपः . न्यवर्तत न चैव स्म क्रोधसंरक्तलोचना .. 24..\\ अविब्रुवन्ती किं चित्तु राजानं चारुलोचना . अचिरादिव सम्प्राप्ता काव्यस्योशनसोऽन्तिकम् .. 25..\\ सा तु दृष्ट्वैव पितरमभिवाद्याग्रतः स्थिता . अनन्तरं ययातिस्तु पूजयामास भार्गवम् .. 26..\\ देव् अधर्मेण जितो धर्मः प्रवृत्तमधरोत्तरम् . शर्मिष्ठयातिवृत्तास्मि दुहित्रा वृषपर्वणः .. 27..\\ त्रयोऽस्यां जनिताः पुत्रा राज्ञानेन ययातिना . दुर्भगाया मम द्वौ तु पुत्रौ तात ब्रवीमि ते .. 28..\\ धर्मज्ञ इति विख्यात एष राजा भृगूद्वह . अतिक्रान्तश्च मर्यादां काव्यैतत्कथयामि ते .. 29..\\ zu धर्मज्ञः सन्महाराज योऽधर्ममकृथाः प्रियम् . तस्माज्जरा त्वामचिराद्धर्षयिष्यति दुर्जया .. 30..\\ y ऋतुं वै याचमानाया भगवन्नान्यचेतसा . दुहितुर्दानवेन्द्रस्य धर्म्यमेतत्कृतं मया .. 31..\\

ऋतुं वै याचमानाया न ददाति पुमान्वृतः . भ्रूणहेत्युच्यते ब्रह्मन्स इह ब्रह्मवादिभिः .. 32..\\ अभिकामां स्त्रियं यस्तु गम्यां रहसि याचितः . नोपैति स च धर्मेषु भ्रूणहेत्युच्यते बुधैः .. 33..\\ इत्येतानि समीक्ष्याहं कारणानि भृगूद्वह . अधर्मभयसंविग्नः शर्मिष्ठामुपजग्मिवान् .. 34..\\ zu नन्वहं प्रत्यवेष्क्यस्ते मदधीनोऽसि पार्थिव . मिथ्याचारस्य धर्मेषु चौर्यं भवति नाहुष .. 35..\\ v क्रुद्धेनोशनसा शप्तो ययातिर्नाहुषस्तदा . पूर्वं वयः परित्यज्य जरां सद्योऽन्वपद्यत .. 36..\\ y अतृप्तो यौवनस्याहं देव यान्यां भृगूद्वह . प्रसादं कुरु मे ब्रह्मञ्जरेयं मा विशेत माम् .. 37..\\ zu नाहं मृषा ब्रवीम्येतज्जरां प्राप्तोऽसि भूमिप . जरां त्वेतां त्वमन्यस्मै सङ्क्रामय यदीच्छसि .. 38..\\ y राज्यभाक्स भवेद्ब्रह्मन्पुण्यभाक्कीर्तिभाक्तथा . यो मे दद्याद्वयः पुत्रस्तद्भवाननुमन्यताम् .. 39..\\ zu सङ्क्रामयिष्यसि जरां यथेष्टं नहुषात्मज . मामनुध्याय भावेन न च पापमवाप्स्यसि .. 40..\\ वयो दास्यति ते पुत्रो यः स राजा भविष्यति . आयुष्मान्कीर्तिमांश् चैव बह्वपत्यस्तथैव च .. 41..\\ \medskip\hrule\medskip\centerline{\Largedvng 79} v जरां प्राप्य ययातिस्तु स्वपुरं प्राप्य चैव ह . पुत्रं ज्येष्ठं वरिष्ठं च यदुमित्यब्रवीद्वचः .. 1..\\ जरा वली च मां तात पलितानि च पर्यगुः . काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने .. 2..\\ त्वं यदो प्रतिपद्यस्व पाप्मानं जरया सह . यौवनेन त्वदीयेन चरेयं विषयानहम् .. 3..\\ पूर्णे वर्षसहस्रे तु पुनस्ते यौवनं त्वहम् . दत्त्वा स्वं प्रतिपत्स्यामि पाप्मानं जरया सह .. 4..\\ यदु सितश्मश्रुशिरा दीनो जरया शिथिली कृतः . वली सन्ततगात्रश्च दुर्दर्शो दुर्बलः कृशः .. 5..\\ अशक्तः कार्यकरणे परिभूतः स यौवनैः . सहोपजीविभिश्चैव तां जरां नाभिकामये .. 6..\\ y यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि .

तस्मादराज्यभाक्तात प्रजा ते वै भविष्यति .. 7..\\ तुर्वसो प्रतिपद्यस्व पाप्मानं जरया सह . यौवनेन चरेयं वै विषयांस्तव पुत्रक .. 8..\\ पूर्णे वर्षसहस्रे तु पुनर्दास्यामि यौवनम् . स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह .. 9..\\ तु न कामये जरां तात कामभोग प्रणाशिनीम् . बलरूपान्त करणीं बुद्धिप्राणविनाशिनीम् .. 10..\\ y यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि . तस्मात्प्रजा समुच्छेदं तुर्वसो तव यास्यति .. 11..\\ सङ्कीर्णाचार धर्मेषु प्रतिलोम चरेषु च . पिशिताशिषु चान्त्येषु मूढ राजा भविष्यसि .. 12..\\ गुरु दारप्रसक्तेषु तिर्यग्योनिगतेषु च . पशुधर्मिषु पापेषु म्लेच्छेषु प्रभविष्यसि .. 13..\\ v एवं स तुर्वसं शप्त्वा ययातिः सुतमात्मनः . शर्मिष्ठायाः सुतं द्रुह्युमिदं वचनमब्रवीत् .. 14..\\ द्रुह्यो त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम् . जरां वर्षसहस्रं मे यौवनं स्वं ददस्व च .. 15..\\ पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम् . स्वं चादास्यामि भूयोऽहं पाप्मानं जरया सह .. 16..\\ द्रु न गजं न रथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रियम् . वाग्भङ्गश्चास्य भवति तज्जरां नाभिकामये .. 17..\\ y यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि . तस्माद्द्रुह्यो प्रियः कामो न ते सम्पत्स्यते क्व चित् .. 18..\\ उडुप प्लव सन्तारो यत्र नित्यं भविष्यति . अराजा भोजशम्ब्दं त्वं तत्रावाप्स्यसि सान्वयः .. 19..\\ अनो त्वं प्रतिपद्यस्व पाप्मानं जरया सह . एकं वर्षसहस्रं तु चरेयं यौवनेन ते .. 20..\\ आनु जीर्णः शिशुवदादत्तेऽकालेऽन्नमशुचिर्यथा . न जुहोति च कालेऽग्निं तां जरां नाभिकामये .. 21..\\ y यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि . जरा दोषस्त्वयोक्तोऽयं तस्मात्त्वं प्रतिपत्स्यसे .. 22..\\ प्रजाश्च यौवनप्राप्ता विनशिष्यन्त्यनो तव . अग्निप्रस्कन्दन परस्त्वं चाप्येवं भविष्यसि .. 23..\\ पुरो त्वं मे प्रियः पुत्रस्त्वं वरीयान्भविष्यसि . जरा वली च मे तात पलितानि च पर्यगुः . काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने .. 24..\\ पुरो त्वं प्रतिपद्यस्व पाप्मानं जरया सह . कं चित्कालं चरेयं वै विषयान्वयसा तव .. 25..\\ पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम् .

स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह .. 26..\\ v एवमुक्तः प्रत्युवाच पूरुः पितरमञ्जसा . यथात्थ मां महाराज तत्करिष्यामि ते वचः .. 27..\\ प्रतिपत्स्यामि ते राजन्पाप्मानं जरया सह . गृहाण यौवनं मत्तश्चर कामान्यथेप्सितान् .. 28..\\ जरयाहं प्रतिच्छन्नो वयो रूपधरस्तव . यौवनं भवते दत्त्वा चरिष्यामि यथात्थ माम् .. 29..\\ y पूरो प्रीतोऽस्मि ते वत्स प्रीतश्चेदं ददामि ते . सर्वकामसमृद्धा ते प्रजा राज्ये भविष्यति .. 30..\\ \medskip\hrule\medskip\centerline{\Largedvng 80} v पौरवेणाथ वयसा ययातिर्नहुषात्मजः . प्रीतियुक्तो नृपश्रेष्ठश्चचार विषयान्प्रियान् .. 1..\\ यथाकामं यथोत्साहं यथाकालं यथासुखम् . धर्माविरुद्धान्राजेन्द्रो यथार्हति स एव हि .. 2..\\ देवानतर्पयद्यज्ञैः श्राद्धैस्तद्वत्पितॄनपि . दीनाननुग्रहैरिष्टैः कामैश्च द्विजसत्तमान् .. 3..\\ अतिथीनन्नपानैश्च विशश्च परिपालनैः . आनृशंस्येन शूद्रांश्च दस्यून्संनिग्रहेण च .. 4..\\ धर्मेण च प्रजाः सर्वा यथावदनुरञ्जयन् . ययातिः पालयामास साक्षादिन्द्र इवापरः .. 5..\\ स राजा सिंहविक्रान्तो युवा विषयगोचरः . अविरोधेन धर्मस्य चचार सुखमुत्तमम् .. 6..\\ स सम्प्राप्य शुभान्कामांस्तृप्तः खिन्नश्च पार्थिवः . कालं वर्षसहस्रान्तं सस्मार मनुजाधिपः .. 7..\\ परिसङ्ख्याय कालज्ञः कलाः काष्ठाश्च वीर्यवान् . पूर्णं मत्वा ततः कालं पूरुं पुत्रमुवाच ह .. 8..\\ यथाकामं यथोत्साहं यथाकालमरिन्दम . सेविता विषयाः पुत्र यौवनेन मया तव .. 9..\\ पूरो प्रीतोऽस्मि भद्रं ते गृहाणेदं स्वयौवनम् . राज्यं चैव गृहाणेदं त्वं हि मे प्रियकृत्सुतः .. 10..\\ प्रतिपेदे जरां राजा ययातिर्नाहुषस्तदा . यौवनं प्रतिपेदे च पूरुः स्वं पुनरात्मनः .. 11..\\ अभिषेक्तु कामं नृपतिं पूरुं पुत्रं कनीयसम् . ब्राह्मण प्रमुखा वर्णा इदं वचनमब्रुवन् .. 12..\\ कथं शुक्रस्य नप्तारं देव यान्याः सुतं प्रभो . ज्येष्ठं यदुमतिक्रम्य राज्यं पूरोः प्रदास्यसि .. 13..\\ यदुर्ज्येष्ठस्तव सुतो जातस्तमनु तुर्वसुः . शर्मिष्ठायाः सुतो द्रुह्युस्ततोऽनुः पूरुरेव च .. 14..\\ कथं ज्येष्ठानतिक्रम्य कनीयान्राज्यमर्हति . एतत्सम्बोधयामस्त्वां धर्मं त्वमनुपालय .. 15..\\ y ब्राह्मण प्रमुखा वर्णाः सर्वे शृण्वन्तु मे वचः . ज्येष्ठं प्रति यथा राज्यं न देयं मे कथं चन .. 16..\\ मम ज्येष्ठेन यदुना नियोगो नानुपालितः . प्रतिकूलः पितुर्यश्च न सपुत्रः सतां मतः .. 17..\\ मातापित्रोर्वचनकृद्धितः पथ्यश्च यः सुतः . सपुत्रः पुत्रवद्यश्च वर्तते पितृमातृषु .. 18..\\ यदुनाहमवज्ञातस्तथा तुर्वसुनापि च . द्रुह्युना चानुना चैव मय्यवज्ञा कृता भृशम् .. 19..\\ पूरुणा मे कृतं वाक्यं मानितश्च विशेषतः .

कनीयान्मम दायादो जरा येन धृता मम . मम कामः स च कृतः पूरुणा पुत्र रूपिणा .. 20..\\ शुक्रेण च वरो दत्तः काव्येनोशनसा स्वयम् . पुत्रो यस्त्वानुवर्तेत स राजा पृथिवीपतिः . भवतोऽनुनयाम्येवं पूरू राज्येऽभिषिच्यताम् .. 21..\\ प्रक्र्तयः यः पुत्रो गुणसम्पन्नो मातापित्रोर्हितः सदा . सर्वमर्हति कल्याणं कनीयानपि स प्रभो .. 22..\\ अर्हः पूरुरिदं राज्यं यः सुतः प्रियकृत्तव . वरदानेन शुक्रस्य न शक्यं वक्तुमुत्तरम् .. 23..\\ v पौरजानपदैस्तुष्टैरित्युक्तो नाहुषस्तदा . अभ्यषिञ्चत्ततः पूरुं राज्ये स्वे सुतमात्मजम् .. 24..\\ दत्त्वा च पूरवे राज्यं वनवासाय दीक्षितः . पुरात्स निर्ययौ राजा ब्राह्मणैस्तापसैः सह .. 25..\\ यदोस्तु यादवा जातास्तुर्वसोर्यवनाः सुताः . द्रुह्योरपि सुता भोजा अनोस्तु म्लेच्छ जातयः .. 26..\\ पूरोस्तु पौरवो वंशो यत्र जातोऽसि पार्थिव . इदं वर्षसहस्राय राज्यं कारयितुं वशी .. 27..\\ \medskip\hrule\medskip\centerline{\Largedvng 81} v एवं स नाहुषो राजा ययातिः पुत्रमीप्सितम् . राज्येऽभिषिच्य मुदितो वानप्रस्थोऽभवन्मुनिः .. 1..\\ उषित्वा च वनेवासं ब्राह्मणैः सह संश्रितः . फलमूलाशनो दान्तो यथा स्वर्गमितो गतः .. 2..\\ स गतः सुरवासं तं निवसन्मुदितः सुखम् . कालस्य नातिमहतः पुनः शक्रेण पातितः .. 3..\\ निपतन्प्रच्युतः स्वर्गादप्राप्तो मेदिनी तलम् . स्थित आसीदन्तरिक्षे स तदेति श्रुतं मया .. 4..\\ तत एव पुनश्चापि गतः स्वर्गमिति श्रुतिः . राज्ञा वसुमता सार्धमष्टकेन च वीर्यवान् . प्रतर्दनेन शिबिना समेत्य किल संसदि .. 5..\\ j कर्मणा केन स दिवं पुनः प्राप्तो महीपतिः . सर्वमेतदशेषेण श्रोतुमिच्छामि तत्त्वतः . कथ्यमानं त्वया विप्र विप्रर्षिगणसंनिधौ .. 6..\\ देवराजसमो ह्यासीद्ययातिः पृथिवीपतिः . वर्धनः कुरुवंशस्य विभावसु समद्युतिः .. 7..\\ तस्य विस्तीर्णयशसः सत्यकीर्तेर्महात्मनः . चरितं श्रोतुमिच्छामि दिवि चेह च सर्वशः .. 8..\\ v हन्त ते कथयिष्यामि ययातेरुत्तरां कथाम् . दिवि चेह च पुण्यार्थां सर्वपापप्रणाशिनीम् .. 9..\\ ययातिर्नाहुषो राजा पूरुं पुत्रं कनीयसम् . राज्येऽभिषिच्य मुदितः प्रवव्राज वनं तदा .. 10..\\ अन्तेषु स विनिक्षिप्य पुत्रान्यदुपुरोगमान् . फलमूलाशनो राजा वने संन्यवसच्चिरम् .. 11..\\ संशितात्मा जितक्रोधस्तर्पयन्पितृदेवताः . अग्नींश्च विधिवज्जुह्वन्वानप्रस्थविधानतः .. 12..\\ अतिथीन्पूजयामास वन्येन हविषा विभुः . शिलोञ्छ वृत्तिमास्थाय शेषान्न कृतभोजनः .. 13..\\

पूर्णं वर्षसहस्रं स एवंवृत्तिरभून्नृपः . अब्भक्षः शरदस्त्रिंशदासीन्नियतवान्मनाः .. 14..\\ ततश्च वायुभक्षोऽभूत्संवत्सरमतन्द्रितः . पञ्चाग्निमध्ये च तपस्तेपे संवत्सरं नृपः .. 15..\\ एकपादस्थितश्चासीत्षण्मासाननिलाशनः . पुण्यकीर्तिस्ततः स्वर्गं जगामावृत्य रोदसी .. 16..\\ \medskip\hrule\medskip\centerline{\Largedvng 82} v स्वर्गतः स तु राजेन्द्रो निवसन्देव सद्मनि . पूजितस्त्रिदशैः साध्यैर्मरुद्भिर्वसुभिस्तथा .. 1..\\ देवलोकाद्ब्रह्मलोकं सञ्चरन्पुण्यकृद्वशी . अवसत्पृथिवीपालो दीर्घकालमिति श्रुतिः .. 2..\\ स कदा चिन्नृपश्रेष्ठो ययातिः शक्रमागमत् . कथान्ते तत्र शक्रेण पृष्टः स पृथिवीपतिः .. 3..\\ zakra यदा स पूरुस्तव रूपेण राजञ् जरां गृहीत्वा प्रचचार भूमौ . तदा राज्यं सम्प्रदायैव तस्मै त्वया किमुक्तः कथयेह सत्यम् .. 4..\\ y गङ्गायमुनयोर्मध्ये कृत्स्नोऽयं विषयस्तव . मध्ये पृथिव्यास्त्वं राजा भ्रातरोऽन्त्याधिपास्तव .. 5..\\ अक्रोधनः क्रोधनेभ्यो विशिष्टस् तथा तितिक्षुरतितिक्षोर्विशिष्टः . अमानुषेभ्यो मानुषाश्च प्रधाना विद्वांस्तथैवाविदुषः प्रधानः .. 6..\\ आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः . आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति .. 7..\\ नारुं तुदः स्यान्न नृशंसवादी न हीनतः परमभ्याददीत . ययास्य वाचा पर उद्विजेत न तां वदेद्रुशतीं पापलोक्यम् .. 8..\\ अरुं तुदं पुरुषं रूक्षवाचं वाक्कण्टकैर्वितुदन्तं मनुष्यान् . विद्यादलक्ष्मीकतमं जनानां मुखे निबद्धां निरृतिं वहन्तम् .. 9..\\ सद्भिः पुरस्तादभिपूजितः स्यात् सद्भिस्तथा पृष्ठतो रक्षितः स्यात् . सदासतामतिवादांस्तितिक्षेत् सतां वृत्तं चाददीतार्य वृत्तः .. 10..\\ वाक्सायका वदनान्निष्पतन्ति यैराहतः शोचति रार्त्यहानि . परस्य वा मर्मसु ये पतन्ति तान्पण्डितो नावसृजेत्परेषु .. 11..\\ न हीदृशं संवननं त्रिषु लोकेषु विद्यते . यथा मैत्री च भूतेषु दानं च मधुरा च वाक् .. 12..\\ तस्मात्सान्त्वं सदा वाच्यं न वाच्यं परुषं क्व चित् . पूज्यान्सम्पूजयेद्दद्यान्न च याचेत्कदा चन .. 13..\\ \medskip\hrule\medskip\centerline{\Largedvng 83} ईन्द्र सर्वाणि कर्माणि समाप्य राजन् गृहान्परित्यज्य वनं गतोऽसि . तत्त्वां पृच्छामि नहुषस्य पुत्र केनासि तुल्यस्तपसा ययाते .. 1..\\

y नाहं देवमनुष्येषु न गन्धर्वमहर्षिषु . आत्मनस्तपसा तुल्यं कं चित्पश्यामि वासव .. 2..\\ ई यदावमंस्थाः सदृशः श्रेयसश् च पापीयसश्चाविदित प्रभावः . तस्माल्लोका अन्तवन्तस्तवेमे क्षीणे पुण्ये पतितास्यद्य राजन् .. 3..\\ y सुरर्षिगन्धर्वनरावमानात् क्षयं गता मे यदि शक्र लोकाः . इच्छेयं वै सुरलोकाद्विहीनः सतां मध्ये पतितुं देवराज .. 4..\\ ई सतां सकाशे पतितासि राजंश् च्युतः प्रतिष्ठां यत्र लब्धासि भूयः . एवं विदित्वा तु पुनर्ययाते न तेऽवमान्याः सदृशः श्रेयसश् च .. 5..\\ v ततः प्रहायामर राजजुष्टान् पुण्याँल्लोकान्पतमानं ययातिम् . सम्प्रेक्ष्य राजर्षिवरोऽष्टकस्तम् उवाच सद्धर्मविधानगोप्ता .. 6..\\ कस्त्वं युवा वासवतुल्यरूपः स्वतेजसा दीप्यमानो यथाग्निः . पतस्युदीर्णाम्बुधरान्ध कारात्खात् खेचराणां प्रवरो यथार्कः .. 7..\\ दृष्ट्वा च त्वां सूर्यपथात्पतन्तं वैश्वानरार्क द्युतिमप्रमेयम् . किं नु स्विदेतत्पततीति सर्वे वितर्कयन्तः परिमोहिताः स्मः .. 8..\\ दृष्ट्वा च त्वां विष्ठितं देवमार्गे शक्रार्क विष्णुप्रतिम प्रभावम् . अभ्युद्गतास्त्वां वयमद्य सर्वे तत्त्वं पाते तव जिज्ञासमानाः .. 9..\\ न चापि त्वां धृष्णुमः प्रष्टुमग्रे न च त्वमस्मान्पृच्छसि ये वयं स्मः . तत्त्वां पृच्छामः स्पृहणीय रूपं कस्य त्वं वा किंनिमित्तं त्वमागाः .. 10..\\ भयं तु ते व्येतु विषादमोहौ त्यजाशु देवेन्द्र समानरूप . त्वां वर्तमानं हि सतां सकाशे नालं प्रसोढुं बलहापि शक्रः .. 11..\\ सन्तः प्रतिष्ठा हि सुखच्युतानां सतां सदैवामर राजकल्प . ते सङ्गताः स्थवर जङ्गमेशाः प्रतिष्ठितस्त्वं सदृशेषु सत्सु .. 12..\\ प्रभुरग्निः प्रतपने भूमिरावपने प्रभुः . प्रभुः सूर्यः प्रकाशित्वे सतां चाभ्यागतः प्रभुः .. 13..\\ \medskip\hrule\medskip\centerline{\Largedvng 84}

y अहं ययातिर्नहुषस्य पुत्रः पूरोः पिता सर्वभूतावमानात् . प्रभ्रंशितः सुरसिद्धर्षिलोकात् परिच्युतः प्रपताम्यल्पपुण्यः .. 1..\\ अहं हि पूर्वो वयसा भवद्भ्यस् तेनाभिवादं भवतां न प्रयुञ्जे . यो विद्यया तपसा जन्मना वा वृद्धः स पूज्यो भवति द्विजानाम् .. 2..\\ आस्तक अवादीश्चेद्वयसा यः स वृद्ध इति राजन्नाभ्यवदः कथं चित् . यो वै विद्वान्वयसा सन्स्म वृद्धः स एव पूज्यो भवति द्विजानाम् .. 3..\\ y प्रतिकूलं कर्मणां पापमाहुस् तद्वर्ततेऽप्रवणे पापलोक्यम् . सन्तोऽसतां नानुवर्तन्ति चैतद् यथा आत्मैषामनुकूल वादी .. 4..\\ अभूद्धनं मे विपुलं महद्वै विचेष्टमानो नाधिगन्ता तदस्मि . एवं प्रधार्यात्म हिते निविष्टो यो वर्तते स विजानाति जीवन् .. 5..\\ नानाभावा बहवो जीवलोके दैवाधीना नष्टचेष्टाधिकाराः . तत्तत्प्राप्य न विहन्येत धीरो दिष्टं बलीय इति मत्वात्म बुद्ध्या .. 6..\\ सुखं हि जन्तुर्यदि वापि दुःखं दैवाधीनं विन्दति नात्म शक्त्या . तस्माद्दिष्टं बलवन्मन्यमानो न सञ्ज्वरेन्नापि हृष्येत्कदा चित् .. 7..\\ दुःखे न तप्येन्न सुखेन हृष्येत् समेन वर्तेत सदैव धीरः . दिष्टं बलीय इति मन्यमानो न सञ्ज्वरेन्नापि हृष्येत्कदा चित् .. 8..\\ भये न मुह्याम्यष्टकाहं कदा चित् सन्तापो मे मानसो नास्ति कश् चित् . धाता यथा मां विदधाति लोके ध्रुवं तथाहं भवितेति मत्वा .. 9..\\ संस्वेदजा अण्डजा उद्भिदाश् च सरीसृपाः कृमयोऽथाप्सु मत्स्याः . तथाश्मानस्तृणकाष्ठं च सर्वं दिष्ट क्षये स्वां प्रकृतिं भजन्ते .. 10..\\ अनित्यतां सुखदुःखस्य बुद्ध्वा कस्मात्सन्तापमष्टकाहं भजेयम् . किं कुर्यां वै किं च कृत्वा न तप्ये तस्मात्सन्तापं वर्जयाम्यप्रमत्तः .. 11..\\ आस्तक ये ये लोकाः पार्थिवेन्द्र प्रधानास् त्वया भुक्ता यं च कालं यथा च . तन्मे राजन्ब्रूहि सर्वं यथावत् क्षेत्रज्ञवद्भाषसे त्वं हि धर्मान् .. 12..\\

y राजाहमासमिह सार्वभौमस् ततो लोकान्महतो अजयं वै . तत्रावसं वर्षसहस्रमात्रं ततो लोकं परमस्म्यभ्युपेतः .. 13..\\ ततः पुरीं पुरुहूतस्य रम्यां सहस्रद्वारां शतयोजनायताम् . अध्यावसं वर्षसहस्रमात्रं ततो लोकं परमस्म्यभ्युपेतः .. 14..\\ ततो दिव्यमजरं प्राप्य लोकं प्रजापतेर्लोकपतेर्दुरापम् . तत्रावसं वर्षसहस्रमात्रं ततो लोकं परमस्म्यभ्युपेतः .. 15..\\ देवस्य देवस्य निवेशने च विजित्य लोकानवसं यथेष्टम् . सम्पूज्यमानस्त्रिदशैः समस्तैस् तुल्यप्रभाव द्युतिरीश्वराणाम् .. 16..\\ तथावसं नन्दने कामरूपी संवत्सराणामयुतं शतानाम् . सहाप्सरोभिर्विहरन्पुण्यगन्धान् पश्यन्न्नगान्पुष्पितांश्चारुरूपान् .. 17..\\ तत्रस्थं मां देव सुखेषु सक्तं कालेऽतीते महति ततोऽतिमात्रम् . दूतो देवानामब्रवीदुग्ररूपो ध्वंसेत्युच्चैस्त्रिः प्लुतेन स्वरेण .. 18..\\ एतावन्मे विदितं राजसिंह ततो भ्रष्टोऽहं नन्दनात्क्षीणपुण्यः . वाचोऽश्रौषं चान्तरिक्षे सुराणाम् अनुक्रोशाच्छोचतां मानवेन्द्र .. 19..\\ अहो कष्टं क्षीणपुण्यो ययातिः पतत्यसौ पुण्यकृत्पुण्यकीर्तिः . तानब्रुवं पतमानस्ततोऽहं सतां मध्ये निपतेयं कथं नु .. 20..\\ तैराख्याता भवतां यज्ञभूमिः समीक्ष्य चैनां त्वरितमुपागतोऽस्मि . हविर्गन्धं देशिकं यज्ञभूमेर् धूमापाङ्गं प्रतिगृह्य प्रतीतः .. 21..\\ \medskip\hrule\medskip\centerline{\Largedvng 85} आ यदावसो नन्दने कामरूपी संवत्सराणामयुतं शतानाम् . किं कारणं कार्तयुगप्रधान हित्वा तत्त्वं वसुधामन्वपद्यः .. 1..\\ y ज्ञातिः सुहृत्स्वजनो यो यथेह क्षीणे वित्ते त्यज्यते मानवैर्हि . तथा तत्र क्षीणपुण्यं मनुष्यं त्यजन्ति सद्यः सेश्वरा देवसङ्घाः .. 2..\\ आ कथं तस्मिन्क्षीणपुण्या भवन्ति संमुह्यते मेऽत्र मनोऽतिमात्रम् . किं विशिष्टाः कस्य धामोपयान्ति तद्वै ब्रूहि क्षेत्रवित्त्वं मतो मे .. 3..\\

y इमं भौमं नरकं ते पतन्ति लालप्यमाना नरदेव सर्वे . ते कङ्कगोमायु बलाशनार्थं क्षीणा विवृद्धिं बहुधा व्रजन्ति .. 4..\\ तस्मादेतद्वर्जनीयं नरेण दुष्टं लोके गर्हणीयं च कर्म . आख्यातं ते पार्थिव सर्वमेतद् भूयश्चेदानीं वद किं ते वदामि .. 5..\\ आ यदा तु तान्वितुदन्ते वयांसि तथा गृध्राः शितिकण्ठाः पतङ्गाः . कथं भवन्ति कथमाभवन्ति न भौममन्यं नरकं शृणोमि .. 6..\\ y ऊर्ध्वं देहात्कर्मणो जृम्भमाणाद् व्यक्तं पृथिव्यामनुसञ्चरन्ति . इमं भौमं नरकं ते पतन्ति नावेक्षन्ते वर्षपूगाननेकान् .. 7..\\ षष्टिं सहस्राणि पतन्ति व्योम्नि तथा अशीतिं परिवत्सराणि . तान्वै तुदन्ति प्रपततः प्रपातं भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः .. 8..\\ आ यदेनसस्ते पततस्तुदन्ति भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः . कथं भवन्ति कथमाभवन्ति कथं भूता गर्भभूता भवन्ति .. 9..\\ y अस्रं रेतः पुष्पफलानुपृक्तम् अन्वेति तद्वै पुरुषेण सृष्टम् . स वै तस्या रज आपद्यते वै स गर्भभूतः समुपैति तत्र .. 10..\\ वनस्पतींश्चौषधीश्चाविशन्ति अपो वायुं पृथिवीं चान्तरिक्षम् . चतुष्पदं द्विपदं चापि सर्वम् एवं भूता गर्भभूता भवन्ति .. 11..\\ आ अन्यद्वपुर्विदधातीह गर्भ उताहो स्वित्स्वेन कामेन याति . आपद्यमानो नरयोनिमेताम् आचक्ष्व मे संशयात्प्रब्रवीमि .. 12..\\ शरीरदेहादि समुच्छ्रयं च चक्षुः श्रोत्रे लभते केन सञ्ज्ञाम् . एतत्तत्त्वं सर्वमाचक्ष्व पृष्टः क्षेत्रज्ञं त्वां तात मन्याम सर्वे .. 13..\\ y

वायुः समुत्कर्षति गर्भयोनिम् ऋतौ रेतः पुष्परसानुपृक्तम् . स तत्र तन्मात्र कृताधिकारः क्रमेण संवर्धयतीह गर्भम् .. 14..\\ स जायमानो विगृहीत गात्रः षड्ज्ञाननिष्ठायतनो मनुष्यः . स श्रोत्राभ्यां वेदयतीह शब्दं सर्वं रूपं पश्यति चक्षुषा च .. 15..\\ घ्राणेन गन्धं जिह्वयाथो रसं च त्वचा स्पर्शं मनसा वेद भावम् . इत्यष्टकेहोपचितिं च विद्धि महात्मनः प्राणभृतः शरीरे .. 16..\\ आ यः संस्थितः पुरुषो दह्यते वा निखन्यते वापि निघृष्यते वा . अभाव भूतः स विनाशमेत्य केनात्मानं चेतयते पुरस्तात् .. 17..\\ y हित्वा सोऽसून्सुप्तवन्निष्ठनित्वा पुरोधाय सुकृतं दुष्कृतं च . अन्यां योनिं पवनाग्रानुसारी हित्वा देहं भजते राजसिंह .. 18..\\ पुण्यां योनिं पुण्यकृतो व्रजन्ति पापां योनिं पापकृतो व्रजन्ति . कीटाः पतङ्गाश्च भवन्ति पापा न मे विवक्षास्ति महानुभाव .. 19..\\ चतुष्पदा द्विपदाः षट्पदाश् च तथा भूता गर्भभूता भवन्ति . आख्यातमेतन्निखिलेन सर्वं भूयस्तु किं पृच्छसि राजसिंह .. 20..\\ आ किंस्वित्कृत्वा लभते तात लोकान् मर्त्यः श्रेष्ठांस्तपसा विद्यया वा . तन्मे पृष्टः शंस सर्वं यथावच् छुभाँल्लोकान्येन गच्छेत्क्रमेण .. 21..\\ y तपश्च दानं च शमो दमश् च ह्रीरार्जवं सर्वभूतानुकम्पा . नश्यन्ति मानेन तमोऽभिभूताः पुंसः सदैवेति वदन्ति सन्तः .. 22..\\ अधीयानः पण्डितं मन्यमानो यो विद्यया हन्ति यशः परेषाम् . तस्यान्तवन्तश्च भवन्ति लोका न चास्य तद्ब्रह्म फलं ददाति .. 23..\\ चत्वारि कर्माण्यभयङ्कराणि भयं प्रयच्छन्त्ययथा कृतानि . मानाग्निहोत्रमुत मानमौनं मानेनाधीतमुत मानयज्ञः .. 24..\\ न मान्यमानो मुदमाददीत न सन्तापं प्राप्नुयाच्चावमानात् . सन्तः सतः पूजयन्तीह लोके नासाधवः साधुबुद्धिं लभन्ते .. 25..\\

इति दद्यादिति यजेदित्यधीयीत मे व्रतम् . इत्यस्मिन्नभयान्याहुस्तानि वर्ज्यानि नित्यशः .. 26..\\ येनाश्रयं वेदयन्ते पुराणं मनीषिणो मानसमानभक्तम् . तन्निःश्रेयस्तैजसं रूपमेत्य परां शान्तिं प्राप्नुयुः प्रेत्य चेह .. 27..\\ \medskip\hrule\medskip\centerline{\Largedvng 86} आ चरन्गृहस्थः कथमेति देवान् कथं भिक्षुः कथमाचार्य कर्मा . वानप्रस्थः सत्पथे संनिविष्टो बहून्यस्मिन्सम्प्रति वेदयन्ति .. 1..\\ y आहूताध्यायी गुरु कर्म स्वचोद्यः पूर्वोत्थायी चरमं चोपशायी . मृदुर्दान्तो धृतिमानप्रमत्तः स्वाध्यायशीलः सिध्यति ब्रह्म चारी .. 2..\\ धर्मागतं प्राप्य धनं यजेत दद्यात्सदैवातिथीन्भोजयेच्च . अनाददानश्च परैरदत्तं सैषा गृहस्थोपनिषत्पुराणी .. 3..\\ स्ववीर्यजीवी वृजिनान्निवृत्तो दाता परेभ्यो न परोपतापी . तादृङ्मुनिः सिद्धिमुपैति मुख्यां वसन्नरण्ये नियताहार चेष्टः .. 4..\\ अशिल्प जीवी नगृहश्च नित्यं जितेन्द्रियः सर्वतो विप्रमुक्तः . अनोक सारी लघुरल्पचारश् चरन्देशानेकचरः स भिक्षुः .. 5..\\ रात्र्या यया चाभिजिताश्च लोका भवन्ति कामा विजिताः सुखाश् च . तामेव रात्रिं प्रयतेन विद्वान् अरण्यसंस्थो भवितुं यतात्मा .. 6..\\ दशैव पूर्वान्दश चापरांस्तु ज्ञातीन्सहात्मानमथैक विंशम् . अरण्यवासी सुकृते दधाति विमुच्यारण्ये स्वशरीरधातून् .. 7..\\ आ कतिस्विदेव मुनयो मौनानि कति चाप्युत . भवन्तीति तदाचक्ष्व श्रोतुमिच्छामहे वयम् .. 8..\\ y अरण्ये वसतो यस्य ग्रामो भवति पृष्ठतः . ग्रामे वा वसतोऽरण्यं स मुनिः स्याज्जनाधिप .. 9..\\ आ कथंस्विद्वसतोऽरण्ये ग्रामो भवति पृष्ठतः . ग्रामे वा वसतोऽरण्यं कथं भवति पृष्ठतः .. 10..\\ y न ग्राम्यमुपयुञ्जीत य आरण्यो मुनिर्भवेत् . तथास्य वसतोऽरण्ये ग्रामो भवति पृष्ठतः .. 11..\\

अनग्निरनिकेतश्च अगोत्र चरणो मुनिः . कौपीनाच्छादनं यावत्तावदिच्छेच्च चीवरम् .. 12..\\ यावत्प्राणाभिसन्धानं तावदिच्छेच्च भोजनम् . तथास्य वसतो ग्रामेऽरण्यं भवति पृष्ठतः .. 13..\\ यस्तु कामान्परित्यज्य त्यक्तकर्मा जितेन्द्रियः . आतिष्ठेत मुनिर्मौनं स लोके सिद्धिमाप्नुयात् .. 14..\\ धौतदन्तं कृत्तनखं सदा स्नातमलङ्कृतम् . असितं सितकर्मस्थं कस्तं नार्चितुमर्हति .. 15..\\ तपसा कर्शितः क्षामः क्षीणमांसास्थि शोणितः . यदा भवति निर्द्वन्द्वो मुनिर्मौनं समास्थितः . अथ लोकमिमं जित्वा लोकं विजयते परम् .. 16..\\ आस्येन तु यदाहारं गोवन्मृगयते मुनिः . अथास्य लोकः पूर्वो यः सोऽमृतत्वाय कल्पते .. 17..\\ \medskip\hrule\medskip\centerline{\Largedvng 87} आ कतरस्त्वेतयोः पूर्वं देवानामेति सात्म्यताम् . उभयोर्धावतो राजन्सूर्या चन्द्रमसोरिव .. 1..\\ y अनिकेतो गृहस्थेषु कामवृत्तेषु संयतः . ग्राम एव वसन्भिक्षुस्तयोः पूर्वतरं गतः .. 2..\\ अप्राप्य दीर्घमायुस्तु यः प्राप्तो विकृतिं चरेत् . तप्येत यदि तत्कृत्वा चरेत्सोऽन्यत्ततस्तपः .. 3..\\ यद्वै नृशंसं तदपथ्यमाहुर् यः सेवते धर्ममनर्थबुद्धिः . अस्वोऽप्यनीशश्च तथैव राजंस् तदार्जवं स समाधिस्तदार्यम् .. 4..\\ आ केनासि दूतः प्रहितोऽद्य राजन् युवा स्रग्वी दर्शनीयः सुवर्चाः . कुत आगतः कतरस्यां दिशि त्वम् उताहो स्वित्पार्थिवं स्थानमस्ति .. 5..\\ y इमं भौमं नरकं क्षीणपुण्यः प्रवेष्टुमुर्वीं गगनाद्विप्रकीर्णः . उक्त्वाहं वः प्रपतिष्याम्यनन्तरं त्वरन्ति मां ब्राह्मणा लोकपालाः .. 6..\\ सतां सकाशे तु वृतः प्रपातस् ते सङ्गता गुणवन्तश् च सर्वे . शक्राच्च लब्धो हि वरो मयैष पतिष्यता भूमितले नरेन्द्र .. 7..\\ आ पृच्छामि त्वां मा प्रपत प्रपातं यदि लोकाः पार्थिव सन्ति मेऽत्र . यद्यन्तरिक्षे यदि वा दिवि श्रिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये .. 8..\\ y यावत्पृथिव्यां विहितं गवाश्वं सहारण्यैः पशुभिः पर्वतैश् च . तावल्लोका दिवि ते संस्थिता वै

तथा विजानीहि नरेन्द्र सिंह .. 9..\\ आ तांस्ते ददामि मा प्रपत प्रपातं ये मे लोका दिवि राजेन्द्र सन्ति . यद्यन्तरिक्षे यदि वा दिवि श्रितास् तानाक्रम क्षिप्रममित्रसाह .. 10..\\ y नास्मद्विधोऽब्राह्मणो ब्रह्मविच्च प्रतिग्रहे वर्तते राजमुख्य . यथा प्रदेयं सततं द्विजेभ्यस् तथाददं पूर्वमहं नरेन्द्र .. 11..\\ नाब्राह्मणः कृपणो जातु जीवेद् या चापि स्याद्ब्राह्मणी वीर पत्नी . सोऽहं यदैवाकृत पूर्वं चरेयं विवित्समानः किमु तत्र साधु .. 12..\\ प्रतर्दन पृच्छामि त्वां स्पृहणीय रूप प्रतर्दनोऽहं यदि मे सन्ति लोकाः . यद्यन्तरिक्षे यदि वा दिवि श्रिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये .. 13..\\ y सन्ति लोका बहवस्ते नरेन्द्र अप्येकैकः सप्त सप्ताप्यहानि . मधु च्युतो घृतपृक्ता विशोकास् ते नान्तवन्तः प्रतिपालयन्ति .. 14..\\ प्र् तांस्ते ददामि मा प्रपत प्रपातं ये मे लोकास्तव ते वै भवन्तु . यद्यन्तरिक्षे यदि वा दिवि श्रितास् तानाक्रम क्षिप्रमपेतमोहः .. 15..\\ y न तुल्यतेजाः सुकृतं कामयेत योगक्षेमं पार्थिव पार्थिवः सन् . दैवादेशादापदं प्राप्य विद्वांश् चरेन्नृशंसं न हि जातु राजा .. 16..\\ धर्म्यं मार्गं चेतयानो यशस्यं कुर्यान्नृपो धर्ममवेक्षमाणः . न मद्विधो धर्मबुद्धिः प्रजानन् कुर्यादेवं कृपणं मां यथात्थ .. 17..\\ कुर्यामपूर्वं न कृतं यदन्यैर् विवित्समानः किमु तत्र साधु . ब्रुवाणमेवं नृपतिं ययातिं नृपोत्तमो वसु मनाब्रवीत्तम् .. 18..\\ \medskip\hrule\medskip\centerline{\Largedvng 88} वस् पृच्छामि त्वां वसु मना रौशदश्विर् यद्यस्ति लोको दिवि मह्यं नरेन्द्र .

यद्यन्तरिक्षे प्रथितो महात्मन् क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये .. 1..\\ y यदन्तरिक्षं पृथिवी दिशश् च यत्तेजसा तपते भानुमांश् च . लोकास्तावन्तो दिवि संस्थिता वै ते नान्तवन्तः प्रतिपालयन्ति .. 2..\\ वस् तांस्ते ददामि पत मा प्रपातं ये मे लोकास्तव ते वै भवन्तु . क्रीणीष्वैनांस्तृणकेनापि राजन् प्रतिग्रहस्ते यदि सम्यक्प्रदुष्टः .. 3..\\ y न मिथ्याहं विक्रयं वै स्मरामि वृथा गृहीतं शिशुकाच्छङ्कमानः . कुर्यां न चैवाकृत पूर्वमन्यैर् विवित्समानः किमु तत्र साधु .. 4..\\ वस् तांस्त्वं लोकान्प्रतिपद्यस्व राजन् मया दत्तान्यदि नेष्टः क्रयस्ते . अहं न तान्वै प्रतिगन्ता नरेन्द्र सर्वे लोकास्तव ते वै भवन्तु .. 5..\\ zibi पृच्छामि त्वां शिबिरौशीनरोऽहं ममापि लोका यदि सन्तीह तात . यद्यन्तरिक्षे यदि वा दिवि श्रिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये .. 6..\\ y न त्वं वाचा हृदयेनापि विद्वन् परीप्समानान्नावमंस्था नरेन्द्र . तेनानन्ता दिवि लोकाः श्रितास्ते विद्युद्रूपाः स्वनवन्तो महान्तः .. 7..\\ z तांस्त्वं लोकान्प्रतिपद्यस्व राजन् मया दत्तान्यदि नेष्टः क्रयस्ते . न चाहं तान्प्रतिपत्स्येह दत्त्वा यत्र गत्वा त्वमुपास्से ह लोकान् .. 8..\\ y यथा त्वमिन्द्र प्रतिमप्रभावस् ते चाप्यनन्ता नरदेव लोकाः . तथाद्य लोके न रमेऽन्यदत्ते तस्माच्छिबे नाभिनन्दामि दायम् .. 9..\\ आ

न चेदेकैकशो राजँल्लोकान्नः प्रतिनन्दसि . सर्वे प्रदाय भवते गन्तारो नरकं वयम् .. 10..\\ y यदर्हाय ददध्वं तत्सन्तः सत्यानृशंस्यतः . अहं तु नाभिधृष्णोमि यत्कृतं न मया पुरा .. 11..\\ आ कस्यैते प्रतिदृश्यन्ते रथाः पञ्च हिरण्मयाः . उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव .. 12..\\ y युष्मानेते हि वक्ष्यन्ति रथाः पञ्च हिरण्मयाः . उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव .. 13..\\ आ आतिष्ठस्व रथं राजन्विक्रमस्व विहायसा . वयमप्यनुयास्यामो यदा कालो भविष्यति .. 14..\\ y सर्वैरिदानीं गन्तव्यं सहस्वर्गजितो वयम् . एष नो विरजाः पन्था दृश्यते देव सद्मनः .. 15..\\ v तेऽधिरुह्य रथान्सर्वे प्रयाता नृपसत्तमाः . आक्रमन्तो दिवं भाभिर्धर्मेणावृत्य रोदसी .. 16..\\ आ अहं मन्ये पूर्वमेकोऽस्मि गन्ता सखा चेन्द्रः सर्वथा मे महात्मा . कस्मादेवं शिबिरौशीनरोऽयम् एकोऽत्यगात्सर्ववेगेन वाहान् .. 17..\\ y अददाद्देव यानाय यावद्वित्तमविन्दत . उशीनरस्य पुत्रोऽयं तस्माच्छ्रेष्ठो हि नः शिबिः .. 18..\\ दानं तपः सत्यमथापि धर्मो ह्रीः श्रीः क्षमा सौम्य तथा तितिक्षा . राजन्नेतान्यप्रतिमस्य राज्ञः शिबेः स्थितान्यनृशंसस्य बुद्ध्या . एवंवृत्तो ह्रीनिषेधश्च यस्मात् तस्माच्छिबिरत्यगाद्वै रथेन .. 19..\\ v अथाष्टकः पुनरेवान्वपृच्छन् मातामहं कौतुकादिन्द्रकल्पम् . पृच्छामि त्वां नृपते ब्रूहि सत्यं कुतश्च कस्यासि सुतश् च कस्य . कृतं त्वया यद्धि न तस्य कर्ता लोके त्वदन्यः क्षत्रियो ब्राह्मणो वा .. 20..\\

y ययातिरस्मि नहुषस्य पुत्रः पूरोः पिता सार्वभौमस्त्विहासम् . गुह्यमर्थं मामकेभ्यो ब्रवीमि मातामहोऽहं भवतां प्रकाशः .. 21..\\ सर्वामिमां पृथिवीं निर्जिगाय प्रस्थे बद्ध्वा ह्यददं ब्राह्मणेभ्यः . मेध्यानश्वानेकशफान्सुरूपांस् तदा देवाः पुण्यभाजो भवन्ति .. 22..\\ अदामहं पृथिवीं ब्राह्मणेभ्यः पूर्णामिमामखिलां वाहनस्य . गोभिः सुवर्णेन धनैश् च मुख्यैस् तत्रासन्गाः शतमर्बुदानि .. 23..\\ सत्येन मे द्यौश्च वसुन्धरा च तथैवाग्निर्ज्वलते मानुषेषु . न मे पृथा व्याहृतमेव वाक्यं सत्यं हि सन्तः प्रतिपूजयन्ति . सर्वे च देवा मुनयश्च लोकाः सत्येन पूज्या इति मे मनोगतम् .. 24..\\ यो नः स्वर्गजितः सर्वान्यथावृत्तं निवेदयेत् . अनसूयुर्द्विजाग्रेभ्यः स लभेन्नः सलोकताम् .. 25..\\ v एवं राजा स महात्मा ह्यतीव स्वैर्दौहित्रैस्तारितोऽमित्रसाहः . त्यक्त्वा महीं परमोदारकर्मा स्वर्गं गतः कर्मभिर्व्याप्य पृथ्वीम् .. 26..\\ \medskip\hrule\medskip\centerline{\Largedvng 89} j भगवञ्श्रोतुमिच्छामि पूरोर्वंशकरान्नृपान् . यद्वीर्या यादृशाश्चैव यावन्तो यत्पराक्रमाः .. 1..\\ न ह्यस्मिञ्शीलहीनो वा निर्वीर्यो वा नराधिपः . प्रजा विरहितो वापि भूतपूर्वः कदा चन .. 2..\\ तेषां प्रथितवृत्तानां राज्ञां विज्ञानशालिनाम् . चरितं श्रोतुमिच्छामि विस्तरेण तपोधन .. 3..\\ v हन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि . पूरोर्वंशधरान्वीराञ्शक्र प्रतिमतेजसः .. 4..\\ प्रवीरेश्वर रौद्राश्वास्त्रयः पुत्रा महारथाः . पूरोः पौष्ठ्यामजायन्त प्रवीरस्तत्र वंशकृत् .. 5..\\ मनस्युरभवत्तस्माच्छूरः श्येनी सुतः प्रभुः . पृथिव्याश्चतुरन्ताया गोप्ता राजीवलोचनः .. 6..\\ सुभ्रूः संहननो वाग्मी सौवीरी तनयास्त्रयः . मनस्योरभवन्पुत्राः शूराः सर्वे महारथाः .. 7..\\ रौद्राश्वस्य महेष्वासा दशाप्सरसि सूनवः . यज्वानो जज्ञिरे शूराः प्रजावन्तो बहुश्रुताः . सर्वे सर्वास्त्रविद्वांसः सर्वे धर्मपरायणाः .. 8..\\ ऋचेपुरथ कक्षेपुः कृकणेपुश्च वीर्यवान् . स्थण्डिले पूर्वनेपुश्च स्थलेपुश्च महारथः .. 9..\\ तेजेपुर्बलवान्धीमान्सत्येपुश्चेन्द्र विक्रमः . धर्मेपुः संनतेपुश्च दशमो देव विक्रमः . अनाधृष्टि सुतास्तात राजसूयाश्वमेधिनः .. 10..\\ मतिनारस्ततो राजा विद्वांश् चर्चेपुतोऽभवत् . मतिनार सुता राजंश्चत्वारोऽमितविक्रमाः .

तंसुर्महानतिरथो द्रुह्युश्चाप्रतिमद्युतिः .. 11..\\ तेषां तंसुर्महावीर्यः पौरवं वंशमुद्वहन् . आजहार यशो दीप्तं जिगाय च वसुन्धराम् .. 12..\\ इलिनं तु सुतं तंसुर्जनयामास वीर्यवान् . सोऽपि कृत्स्नामिमां भूमिं विजिग्ये जयतां वरः .. 13..\\ रथन्तर्यां सुतान्पञ्च पञ्च भूतोपमांस्ततः . इलिनो जनयामास दुःषन्तप्रभृतीन्नृप .. 14..\\ दुःषन्तं शूर भीमौ च प्रपूर्वं वसुमेव च . तेषां ज्येष्ठोऽभवद्राजा दुःषन्तो जनमेजय .. 15..\\ दुःषन्ताद्भरतो जज्ञे विद्वाञ्शाकुन्तलो नृपः . तस्माद्भरत वंशस्य विप्रतस्थे महद्यशः .. 16..\\ भरतस्तिसृषु स्त्रीषु नव पुत्रानजीजनत् . नाभ्यनन्दन्त तान्राजा नानुरूपा ममेत्युत .. 17..\\ ततो महद्भिः क्रतुभिरीजानो भरतस्तदा . लेभे पुत्रं भरद्वाजाद्भुमन्युं नाम भारत .. 18..\\ ततः पुत्रिणमात्मानं ज्ञात्वा पौरवनन्दनः . भुमन्युं भरतश्रेष्ठ यौवराज्येऽभ्यषेचयत् .. 19..\\ ततस्तस्य महीन्द्रस्य वितथः पुत्रकोऽभवत् . ततः स वितथो नाम भुमन्योरभवत्सुतः .. 20..\\ सुहोत्रश्च सुहोता च सुहविः सुयजुस्तथा . पुष्करिण्यामृचीकस्य भुमन्योरभवन्सुताः .. 21..\\ तेषां ज्येष्ठः सुहोत्रस्तु राज्यमाप महीक्षिताम् . राजसूयाश्वमेधाद्यैः सोऽयजद्बहुभिः सवैः .. 22..\\ सुहोत्रः पृथिवीं सर्वां बुभुजे सागराम्बराम् . पूर्णां हस्तिगवाश्वस्य बहुरत्नसमाकुलाम् .. 23..\\ ममज्जेव मही तस्य भूरि भारावपीडिता . हस्त्यश्वरथसम्पूर्णा मनुष्यकलिला भृशम् .. 24..\\ सुहोत्रे राजनि तदा धर्मतः शासति प्रजाः . चैत्ययूपाङ्किता चासीद्भूमिः शतसहस्रशः . प्रवृद्धजनसस्या च सहदेवा व्यरोचत .. 25..\\ ऐक्ष्वाकी जनयामास सुहोत्रात्पृथिवीपतेः . अजमीढं सुमीढं च पुरुमीढं च भारत .. 26..\\ अजमीढो वरस्तेषां तस्मिन्वंशः प्रतिष्ठितः . षट्पुत्रान्सोऽप्यजनयत्तिसृषु स्त्रीषु भारत .. 27..\\ ऋक्षं भूमिन्यथो नीली दुःषन्त परमेष्ठिनौ . केशिन्यजनयज्जह्नुमुभौ च जनरूपिणौ .. 28..\\ तथेमे सर्वपाञ्चाला दुःषन्त परमेष्ठिनोः . अन्वयाः कुशिका राजञ्जह्नोरमिततेजसः .. 29..\\ जनरूपिणयोर्ज्येष्ठमृक्षमाहुर्जनाधिपम् . ऋक्षात्संवरणो जज्ञे राजन्वंशकरस्तव .. 30..\\ आर्क्षे संवरणे राजन्प्रशासति वसुन्धराम् . सङ्क्षयः सुमहानासीत्प्रजानामिति शुश्रुमः .. 31..\\ व्यशीर्यत ततो राष्ट्रं क्षयैर्नानाविधैस्तथा . क्षुन्मृत्युभ्यामनावृष्ट्या व्याधिभिश्च समाहतम् . अभ्यघ्नन्भारतांश्चैव सपत्नानां बलानि च .. 32..\\ चालयन्वसुधां चैव बलेन चतुरङ्गिणा . अभ्ययात्तं च पाञ्चाल्यो विजित्य तरसा महीम् . अक्षौहिणीभिर्दशभिः स एनं समरेऽजयत् .. 33..\\ ततः सदारः सामात्यः सपुत्रः ससुहृज्जनः . राजा संवरणस्तस्मात्पलायत महाभयात् .. 34..\\ सिन्धोर्नदस्य महतो निकुञ्जे न्यवसत्तदा . नदी विषयपर्यन्ते पर्वतस्य समीपतः . तत्रावसन्बहून्कालान्भारता दुर्गमाश्रिताः .. 35..\\ तेषां निवसतां तत्र सहस्रं परिवत्सरान् . अथाभ्यगच्छद्भरतान्वसिष्ठो भगवानृषिः .. 36..\\ तमागतं प्रयत्नेन प्रत्युद्गम्याभिवाद्य च . अर्घ्यमभ्याहरंस्तस्मै ते सर्वे भारतास्तदा . निवेद्य सर्वमृषये सत्कारेण सुवर्चसे .. 37..\\ तं समामष्टमीमुष्टं राजा वव्रे स्वयं तदा . पुरोहितो भवान्नोऽस्तु राज्याय प्रयतामहे .

ओमित्येवं वसिष्ठोऽपि भारतान्प्रत्यपद्यत .. 38..\\ अथाभ्यषिञ्चत्साम्राज्ये सर्वक्षत्रस्य पौरवम् . विषाण भूतं सर्वस्यां पृथिव्यामिति नः श्रुतम् .. 39..\\ भरताध्युषितं पूर्वं सोऽध्यतिष्ठत्पुरोत्तमम् . पुनर्बलिभृतश्चैव चक्रे सर्वमहीक्षितः .. 40..\\ ततः स पृथिवीं प्राप्य पुनरीजे महाबलः . आजमीढो महायज्ञैर्बहुभिर्भूरिदक्षिणैः .. 41..\\ ततः संवरणात्सौरी सुषुवे तपती कुरुम् . राजत्वे तं प्रजाः सर्वा धर्मज्ञ इति वव्रिरे .. 42..\\ तस्य नाम्नाभिविख्यातं पृथिव्यां कुरुजाङ्गलम् . कुरुक्षेत्रं स तपसा पुण्यं चक्रे महातपाः .. 43..\\ अश्ववन्तमभिष्वन्तं तथा चित्ररथं मुनिम् . जनमेजयं च विख्यातं पुत्रांश्चास्यानुशुश्रुमः . पञ्चैतान्वाहिनी पुत्रान्व्यजायत मनस्विनी .. 44..\\ अभिष्वतः परिक्षित्तु शबलाश्वश्च वीर्यवान् . अभिराजो विराजश्च शल्मलश्च महाबलः .. 45..\\ उच्चैःश्रवा भद्र कारो जितारिश्चाष्टमः स्मृतः . एतेषामन्ववाये तु ख्यातास्ते कर्मजैर्गुणैः .. 46..\\ जनमेजयादयः सप्त तथैवान्ये महाबलाः . परिक्षितोऽभवन्पुत्राः सर्वे धर्मार्थकोविदाः .. 47..\\ कक्षसेनोग्र सेनौ च चित्रसेनश्च वीर्यवान् . इन्द्रसेनः सुषेणश्च भीमसेनश्च नामतः .. 48..\\ जनमेजयस्य तनया भुवि ख्याता महाबलाः . धृतराष्ट्रः प्रथमजः पाण्डुर्बाह्लीक एव च .. 49..\\ निषधश्च महातेजास्तथा जाम्बूनदो बली . कुण्डोदरः पदातिश्च वसातिश्चाष्टमः स्मृतः . सर्वे धर्मार्थकुशलाः सर्वे भूतिहिते रताः .. 50..\\ धृतराष्ट्रोऽथ राजासीत्तस्य पुत्रोऽथ कुण्डिकः . हस्ती वितर्कः क्राथश्च कुण्डलश्चापि पञ्चमः . हविः श्रवास्तथेन्द्राभः सुमन्युश्चापराजितः .. 51..\\ प्रतीपस्य त्रयः पुत्रा जज्ञिरे भरतर्षभ . देवापिः शन्तनुश्चैव बाह्लीकश्च महारथः .. 52..\\ देवापिस्तु प्रवव्राज तेषां धर्मपरीप्सया . शन्तनुश्च महीं लेभे बाह्लीकश्च महारथः .. 53..\\ भरतस्यान्वये जाताः सत्त्ववन्तो महारथाः . देवर्षिकल्पा नृपते बहवो राजसत्तमाः .. 54..\\ एवंविधाश्चाप्यपरे देवकल्पा महारथाः . जाता मनोरन्ववाये ऐल वंशविवर्धनाः .. 55..\\ \medskip\hrule\medskip\centerline{\Largedvng 90} j श्रुतस्त्वत्तो मया विप्र पूर्वेषां सम्भवो महान् . उदाराश्चापि वंशेऽस्मिन्राजानो मे परिश्रुताः .. 1..\\ किं तु लघ्वर्थसंयुक्तं प्रियाख्यानं न माम् अति . प्रीणात्यतो भवान्भूयो विस्तरेण ब्रवीतु मे .. 2..\\ एतामेव कथां दिव्यामाप्रजा पतितो मनोः . तेषामाजननं पुण्यं कस्य न प्रीतिमावहेत् .. 3..\\ सद्धर्मगुणमाहात्म्यैरभिवर्धितमुत्तमम् . विष्टभ्य लोकांस्त्रीनेषां यशः स्फीतमवस्थितम् .. 4..\\ गुणप्रभाव वीर्यौजः सत्त्वोत्साहवताम् अहम् . न तृप्यामि कथां शृण्वन्नमृतास्वाद संमिताम् .. 5..\\ v शृणु राजन्पुरा सम्यङ्मया द्वैपायनाच्छ्रुतम् . प्रोच्यमानमिदं कृत्स्नं स्ववंशजननं शुभम् .. 6..\\ \noindent दक्षस्यादितिः 1 अदितेर्विवस्वान्

2 विवस्वतो मनुः 3 मनोरिला 4 इलायाः पुरूरवाः 5 पुरूरवस आयुः 6 आयुषो नहुषः 7 नहुषस्य ययातिः 8 .. 7.. ययातेर्द्वे भार्ये बभूवतुः 1 उशनसो दुहिता देव यानी वृषपर्वणश्च दुहिता शर्मिष्ठा नाम 2 अत्रानुवंशो भवति 3 .. 8..\\ यदुं च तुर्वसुं चैव देव यानी व्यजायत . द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी .. 9..\\ \noindent तत्र यदोर्यादवाः 1 पूरोः पौरवाः 2 .. 10.. पूरोर्भार्या कौसल्या नाम 1 तस्यामस्य जज्ञे जनमेजयो नाम 2 यस्त्रीनश्वमेधानाजहार 3 विश्वजिता चेष्ट्वा वनं प्रविवेश 4 .. 11.. जनमेजयः खल्वनन्तां नामोपयेमे माधवीम् 1 तस्यामस्य जज्ञे प्राचिन्वान् 2 यः प्राचीं दिशं जिगाय यावत्सूर्योदयात् 3 ततस्तस्य प्राचिन्वत्वम् 4 .. 12.. प्राचिन्वान्खल्वश्मकीम् उपयेमे 1 तस्यामस्य जज्ञे संयातिः 2 .. 13.. संयातिः खलु दृषद्वतो दुहितरं वराङ्गीं नामोपयेमे 1 तस्यामस्य जज्ञे अहं पातिः 2 .. 14.. अहं पातिस्तु खलु कृतवीर्यदुहितरमुपयेमे भानुमतीं नाम 1 तस्यामस्य जज्ञे सार्वभौमः

2 .. 15.. सार्वभौमः खलु जित्वाजहार कैकेयीं सुनन्दां नाम 1 तस्यामस्य जज्ञे जयत्सेनः 2 .. 16.. जयत्सेनः खलु वैदर्भीमुपयेमे सुषुवां नाम 1 तस्यामस्य जज्ञे अराचीनः 2 .. 17.. अराचीनोऽपि वैदर्भीमेवापरामुपयेमे मर्यादां नाम 1 तस्यामस्य जज्ञे महाभौमः 2 .. 18.. महाभौमः खलु प्रासेनजितीमुपयेमे सुयज्ञां नाम 1 तस्यामस्य जज्ञे अयुत नायी 2 यः पुरुषमेधानामयुतमानयत् 3 तदस्यायुत नायित्वम् 4 .. 19.. अयुतनायी खलु पृथुश्रवसो दुहितरमुपयेमे भासां नाम 1 तस्यामस्य जज्ञे अक्रोधनः 2 .. 20.. अक्रोधनः खलु कालिनीं करण्डुं नामोपयेमे 1 तस्यामस्य जज्ञे देवातिथिः 2 .. 21.. देवातिथिः खलु वैदेहीमुपयेमे मर्यादां नाम 1 तस्यामस्य जज्ञे ऋचः 2 .. 22.. ऋचः खल्वाङ्गेयीमुपयेमे सुदेवां नाम 1 तस्यां पुत्रमजनयदृक्षम् 2 .. 23.. ऋक्षः खलु तक्षक दुहितरमुपयेमे ज्वालां नाम 1 तस्यां पुत्रं मतिनारं नामोत्पादयामास 2 .. 24.. मतिनारः खलु सरस्वत्यां द्वादश वार्षिकं सत्रमाजहार 1 .. 25.. निवृत्ते च सत्रे सरस्वत्यभिगम्य तं भर्तारं वरयामास 1 तस्यां पुत्रमजनयत्तंसुं नाम 2 .. 26.. अत्रानुवंशो भवति

1 .. 27..\\ तंसुं सरस्वती पुत्रं मतिनारादजीजनत् . इलिनं जनयामास कालिन्द्यां तंसुरात्मजम् .. 28..\\ \noindent इलिनस्तु रथन्तर्यां दुःषन्ताद्यान्पञ्च पुत्रानजनयत् 1 .. 29.. दुःषन्तः खलु विश्वामित्र दुहितरं शकुन्तलां नामोपयेमे 1 तस्यामस्य जज्ञे भरतः 2 तत्र श्लोकौ भवतः 3 .. 30..\\ माता भस्त्रा पितुः पुत्रो येन जातः स एव सः . भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम् .. 31..\\ रेतो धाः पुत्र उन्नयति नरदेव यमक्षयात् . त्वं चास्य धाता गर्भस्य सत्यामाह शकुन्तला .. 32..\\ \noindent ततोऽस्य भरतत्वम् 1 .. 33.. भरतः खलु काशेयीमुपयेमे सार्वसेनीं सुनन्दां नाम 1 तस्यामस्य जज्ञे भुमन्युः 2 .. 34.. भुमन्युः खलु दाशार्हीमुपयेमे जयां नाम 1 तस्यामस्य जज्ञे सुहोत्रः 2 .. 35.. सुहोत्रः खल्विक्ष्वाकुकन्यामुपयेमे सुवर्णां नाम 1 तस्यामस्य जज्ञे हस्ती 2 य इदं हास्तिनपुरं मापयामास 3 एतदस्य हास्तिनपुरत्वम् 4 .. 36.. हस्ती खलु त्रैगर्तीमुपयेमे यशोधरां नाम 1 तस्यामस्य जज्ञे विकुण्ठनः 2 .. 37.. विकुण्ठनः खलु दाशार्हीमुपयेमे सुदेवां नाम 1 तस्यामस्य जज्ञेऽजमीढः 2 .. 38.. अजमीढस्य चतुर्विंशं पुत्रशतं बभूव कैकेय्यां नागायां गान्धर्यां विम् अलायामृक्षायां चेति 1 पृथक्पृथग्वंशकरा नृपतयः 2 तत्र वंशकरः संवरणः 3 .. 39..

संवरणः खलु वैवस्वतीं तपतीं नामोपयेमे 1 तस्यामस्य जज्ञे कुरुः 2 .. 40.. कुरुः खलु दाशार्हीमुपयेमे शुभाङ्गीं नाम 1 तस्यामस्य जज्ञे विडूरथः 2 .. 41.. विडूरथस्तु मागधीमुपयेमे सम्प्रियां नाम 1 तस्यामस्य जज्ञेऽरुग्वान्नाम 2 .. 42.. अरुग्वान्खलु मागधीमुपयेमेऽमृतां नाम 1 तस्यामस्य जज्ञे परिक्षित् 2 .. 43.. परिक्षित्खलु बाहुदामुपयेमे सुयशां नाम 1 तस्यामस्य जज्ञे भीमसेनः 2 .. 44.. भीमसेनः खलु कैकेयीमुपयेमे सुकुमारीं नाम 1 तस्यामस्य जज्ञे पर्यश्रवाः 2 यमाहुः प्रतीपं नाम 3 .. 45.. प्रतीपः खलु शैब्यामुपयेमे सुनन्द्दां नाम 1 तस्यां पुत्रानुत्पादयामास देवापिं शन्तनुं बाह्लीकं चेति 2 .. 46.. देवापिः खलु बाल एवारण्यं प्रविवेश 1 शन्तनुस्तु महीपालोऽभवत् 2 अत्रानुवंशो भवति 3 .. 47..\\ यं यं कराभ्यां स्पृशति जीर्णं स सुखमश्नुते . पुनर्युवा च भवति तस्मात्तं शन्तनुं विदुः .. 48..\\ \noindent तदस्य शन्तनुत्वम् 1 .. 49.. शन्तनुः खलु गनां भागीरथीम् उपयेमे 1 तस्यामस्य जज्ञे देवव्रतः 2 यमाहुर्भीष्म इति 3 .. 50.. भीष्मः खलु पितुः प्रियचिकीर्षया सत्यवतीमुदवहन्मातरम् 1 यामाहुर्गन्धकालीति

2 .. 51.. तस्यां कानीनो गर्भः पराशराद्द्वैपायनः 1 तस्यामेव शन्तनोर्द्वौ पुत्रो बभूवतुः 2 चित्राङ्गदो विचित्रवीर्यश् च 3 .. 52.. तयोरप्राप्तयौवन एव चित्राङ्गदो गन्धर्वेण हतः 1 विचित्रवीर्यस्तु राजा समभवत् 2 .. 53.. विचित्रवीर्यः खलु कौसल्यात्मजेऽम्बिकाम्बालिके काशिराज दुहितरावुपयेमे 1 .. 54.. विचित्रवीर्यस्त्वनपत्य एव विदेहत्वं प्राप्तः 1 .. 55.. ततः सत्यवती चिन्तयामास 1 दौःषन्तो वंश उच्छिद्यते इति 2 .. 56.. सा द्वैपायनमृषिं चिन्तयामास 1 .. 57.. स तस्याः पुरतः स्थितः किं करवाणीति 1 .. 58.. सा तमुवाच 1 भ्राता तवानपत्य एव स्वर्यातो विचित्रवीर्यः 2 साध्वपत्यं तस्योत्पादयेति 3 .. 59.. स परमित्युक्त्वा त्रीन्पुत्रानुत्पादयामास धृतराष्ट्रं पाण्डुं विदुरं चेति 1 .. 60.. तत्र धृतराष्ट्रस्य राज्ञः पुत्रशतं बभूव गान्धार्यां वरदानाद्द्वैपाय नस्य 1 .. 61.. तेषां धृतराष्ट्रस्य पुत्राणां चत्वारः प्रधाना बभूवुर्दुर्योधनो दुःशास् अनो विकर्णश् चित्रसेनेति 1 .. 62.. पाण्डोस्तु द्वे भार्ये बभूवतुः कुन्ती माद्री चेत्युभे स्त्रीरत्ने 1 .. 63.. अथ पाण्डुर्मृगयां चरन्मैथुन गतमृषिमपश्यन्मृग्यां वर्तमानम् 1 तथैवाप्लुत मनासादित कामरसमतृप्तं बाणेनाभिजघान 2 .. 64.. स बाणविद्धोवाच पाण्डुम् 1 चरता धर्ममियं येन त्वयाभिज्ञेन कामरसस्याहमनवाप्तकामरसोऽभिहतस्

तस्मात्त्वमप्येतामवस्थामासाद्यानवाप्त कामरसः पञ्चत्वमाप्स्यसि क्षिप्रमेवेत् इ 2 .. 65.. स विवर्णरूपः पाण्डुः शापं परिहरमाणो नोपासर्पत भार्ये 1 .. 66.. वाक्यं चोवाच 1 स्वचापल्यादिदं प्राप्तवानहम् 2 शृणोमि च नानपत्यस्य लोका सन्तीति 3 .. 67.. सा त्वं मदर्थे पुत्रानुत्पादयेति कुन्तीमुवाच 1 .. 68.. सा तत्र पुत्रानुत्पादयामास धर्माद्युधिष्ठिरं मारुताद्भीमसेनं शक्रादर्जुन् अमिति 1 .. 69.. स तां हृष्टरूपः पाण्डुरुवाच 1 इयं ते सपत्न्यनपत्या 2 साध्वस्यामपत्यमुत्पाद्यताम् इति 3 .. 70.. सैवमस्त्वित्युक्तः कुन्त्या 1 .. 71.. ततो माद्र्यामश्विभ्यां नकुल सहदेवावुत्पादितौ 1 .. 72.. माद्रीं खल्वलङ्कृतां दृष्ट्वा पाण्डुर्भावं चक्रे 1 .. 73.. स तां स्पृष्ट्वैव विदेहत्वं प्राप्तः 1 .. 74.. तत्रैनं चितास्थं माद्री समन्वारुरोह 1 .. 75.. उवाच कुन्तीम् 1 यमयोरार्ययाप्रमत्तया भवितव्यमिति 2 .. 76.. ततस्ते पञ्च पाण्डवाः कुन्त्या सहिता हास्तिनपुरमानीय तापसैर्भीष्मस्य विदु रस्य च निवेदिताः 1 .. 77.. तत्रापि जतु गृहे दग्धुं समारब्धा न शकिता विदुर मन्त्रितेन 1 .. 78.. ततश्च हिडिम्बमन्तरा हत्वैक चक्रां गताः 1 .. 79.. तस्यामप्येकचक्रायां बकं नाम राक्षसं हत्वा पाञ्चाल नगरमभिगताः 1

.. 80.. तस्माद्द्रौपदीं भार्यामविन्दन्स्वविषयं चाजग्मुः कुशलिनः 1 .. 81.. पुत्रांश्चोत्पादयामासुः 1 प्रतिविन्ध्यं युधिष्ठिरः 2 सुत सोमं वृकोदरः 3 श्रुतकीर्तिमर्जुनः 4 शतानीकं नकुलः 5 श्रुतकर्माणं सहदेवेति 6 .. 82.. युधिष्ठिरस्तु गोवासनस्य शैब्यस्य देविकां नाम कन्यां स्वयंवरे लेभे 1 तस्यां पुत्रं जनयामास यौधेयं नाम 2 .. 83.. भीमसेनोऽपि काश्यां बलधरां नामोपयेमे वीर्यशुल्काम् 1 तस्यां पुत्रं सर्वगं नामोत्पादयामास 2 .. 84.. अर्जुनः खलु द्वारवतीं गत्वा भगिनीं वासुदेवस्य सुभद्रां नाम भार्याम् उद वहत् 1 तस्यां पुत्रमभिमन्युं नाम जनयामास 2 .. 85.. नकुलस्तु चैद्यां करेणुवतीं नाम भार्याम् उदवहत् 1 तस्यां पुत्रं निरमित्रं नामाजनयत् 2 .. 86.. सहदेवोऽपि माद्रीमेव स्वयंवरे विजयां नामोपयेमे 1 तस्यां पुत्रमजनयत्सुहोत्रं नाम 2 .. 87.. भीमसेनस्तु पूर्वमेव हिडिम्बायां राक्षस्यां घटोत्कचं नाम पुत्रं जनयामा स 1 .. 88.. इत्येत एकादश पाण्डवानां पुत्राः 1 .. 89.. विराटस्य दुहितरमुत्तरां नामाभिमन्युरुपयेमे 1 तस्यामस्य परासुर्गर्भोऽजायत 2 .. 90.. तमुत्सङ्गेन प्रतिजग्राह पृथा नियोगात्पुरुषोत्तमस्य वासुदेवस्य 1 षाण्मासिकं गर्भमहमेनं जीवयिष्यामीति 2 .. 91..

सञ्जीवयित्वा चैनमुवाच 1 परिक्षीणे कुले जातो भवत्वयं परिक्षिन्नामेति 2 .. 92.. परिक्षित्तु खलु माद्रवतीं नामोपयेमे 1 तस्यामस्य जनमेजयः 2 .. 93.. जनमेजयात्तु वपुष्टमायां द्वौ पुत्रौ शतानीकः शङ्कुश् च 1 .. 94.. शतानीकस्तु खलु वैदेहीम् उपयेमे 1 तस्यामस्य जज्ञे पुत्रोऽश्वमेध दत्तः 2 .. 95..\\ इत्येष पूरोर्वंशस्तु पाण्डवानां च कीर्तितः . पूरोर्वंशमिमं श्रुत्वा सर्वपापैः प्रमुच्यते .. 96..\\ \medskip\hrule\medskip\centerline{\Largedvng 91} v इक्ष्वाकुवंशप्रभवो राजासीत्पृथिवीपतिः . महाभिष इति ख्यातः सत्यवाक्सत्यविक्रमः .. 1..\\ सोऽश्वमेध सहस्रेण वाजपेयशतेन च . तोषयामास देवेन्द्रं स्वर्गं लेभे ततः प्रभुः .. 2..\\ ततः कदा चिद्ब्रह्माणमुपासां चक्रिरे सुराः . तत्र राजर्षयो आसन्स च राजा महाभिषः .. 3..\\ अथ गङ्गा सरिच्छ्रेष्ठा समुपायात्पितामहम् . तस्या वासः समुद्भूतं मारुतेन शशिप्रभम् .. 4..\\ ततोऽभवन्सुरगणाः सहसावाङ्मुखास्तदा . महाभिषस्तु राजर्षिरशङ्को दृष्टवान्नदीम् .. 5..\\ अपध्यातो भगवता ब्रह्मणा स महाभिषः . उक्तश्च जातो मर्त्येषु पुनर्लोकानवाप्स्यसि .. 6..\\ स चिन्तयित्वा नृपतिर्नृपान्सर्वांस्तपोधनान् . प्रतीपं रोचयामास पितरं भूरि वर्चसम् .. 7..\\ महाभिषं तु तं दृष्ट्वा नदी धैर्याच्च्युतं नृपम् . तमेव मनसाध्यायमुपावर्तत्सरिद्वरा .. 8..\\ सा तु विध्वस्तवपुषः कश्मलाभिहतौजसः . ददर्श पथि गच्छन्ती वसून्देवान्दिवौकसः .. 9..\\ तथारूपांश्च तान्दृष्ट्वा पप्रच्छ सरितां वरा . किमिदं नष्टरूपाः स्थ कच्चित्क्षेमं दिवौकसाम् .. 10..\\ तामूचुर्वसवो देवाः शप्ताः स्मो वै महानदि . अल्पेऽपराधे संरम्भाद्वसिष्ठेन महात्मना .. 11..\\ विमूढा हि वयं सर्वे प्रच्छन्नमृषिसत्तमम् . सन्ध्यां वसिष्ठमासीनं तमत्यभिसृताः पुरा .. 12..\\ तेन कोपाद्वयं शप्ता योनौ सम्भवतेति ह . न शक्यमन्यथा कर्तुं यदुक्तं ब्रह्मवादिना .. 13..\\ त्वं तस्मान्मानुषी भूत्वा सूष्व पुत्रान्वसून्भुवि . न मानुषीणां जठरं प्रविशेमाशुभं वयम् .. 14..\\ इत्युक्ता तान्वसून्गङ्गा तथेत्युक्त्वाब्रवीदिदम् . मर्त्येषु पुरुषश्रेष्ठः को वः कर्ता भविष्यति .. 15..\\ वसवः प्रतीपस्य सुतो राजा शन्तनुर्नाम धार्मिकः . भविता मानुषे लोके स नः कर्ता भविष्यति .. 16..\\ गन्गा

ममाप्येवं मतं देवा यथावदत मानघाः . प्रियं तस्य करिष्यामि युष्माकं चैतदीप्शितम् .. 17..\\ वसवः जातान्कुमारान्स्वानप्सु प्रक्षेप्तुं वै त्वमर्हसि . यथा नचिर कालं नो निष्कृतिः स्यात्त्रिलोकगे .. 18..\\ g एवमेतत्करिष्यामि पुत्रस्तस्य विधीयताम् . नास्य मोघः सङ्गमः स्यात्पुत्र हेतोर्मया सह .. 19..\\ वसवः तुरीयार्धं प्रदास्यामो वीर्यस्यैकैकशो वयम् . तेन वीर्येण पुत्रस्ते भविता तस्य चेप्सितः .. 20..\\ न सम्पत्स्यति मर्त्येषु पुनस्तस्य तु सन्ततिः . तस्मादपुत्रः पुत्रस्ते भविष्यति स वीर्यवान् .. 21..\\ v एवं ते समयं कृत्वा गङ्गया वसवः सह . जग्मुः प्रहृष्टमनसो यथा सङ्कल्पमञ्जसा .. 22..\\ \medskip\hrule\medskip\centerline{\Largedvng 92} v ततः प्रतीपो राजा स सर्वभूतहिते रतः . निषसाद समा बह्वीर्गङ्गातीरगतो जपन् .. 1..\\ तस्य रूपगुणोपेता गङ्गा श्रीरिव रूपिणी . उत्तीर्य सलिलात्तस्माल्लोभनीयतमाकृतिः .. 2..\\ अधीयानस्य राजर्षेर्दिव्यरूपा मनस्विनी . दक्षिणं शालसङ्काशमूरुं भेजे शुभानना .. 3..\\ प्रतीपस्तु महीपालस्तामुवाच मनस्विनीम् . करवाणि किं ते कल्याणि प्रियं यत्तेऽभिकाङ्क्षितम् .. 4..\\ स्त्री त्वामहं कामये राजन्कुरुश्रेष्ठ भजस्व माम् . त्यागः कामवतीनां हि स्त्रीणां सद्भिर्विगर्हितः .. 5..\\ प्र् नाहं परस्त्रियं कामाद्गच्छेयं वरवर्णिनि . न चासवर्णां कल्याणि धर्म्यं तद्विद्धि मे व्रतम् .. 6..\\ स्त्री नाश्रेयस्यस्मि नागम्या न वक्तव्या च कर्हि चित् . भज म्मां भजमानां त्वं राजन्कन्यां वरस्त्रियम् .. 7..\\ प्र् मयातिवृत्तमेतत्ते यन्मां चोदयसि प्रियम् . अन्यथा प्रतिपन्नं मां नाशयेद्धर्मविप्लवः .. 8..\\ प्राप्य दक्षिणमूरुं मे त्वमाश्लिष्टा वराङ्गने . अपत्यानां स्नुषाणां च भीरु विद्ध्येतदासनम् .. 9..\\ सव्यतः कामिनी भागस्त्वया स च विवर्जितः . तस्मादहं नाचरिष्ये त्वयि कामं वराङ्गने .. 10..\\

स्नुषा मे भव कल्याणि पुत्रार्थे त्वां वृणोम्यहम् . स्नुषापेक्षं हि वामोरु त्वमागम्य समाश्रिता .. 11..\\ स्त्री एवमप्यस्तु धर्मज्ञ संयुज्येयं सुतेन ते . त्वद्भक्त्यैव भजिष्यामि प्रख्यातं भारतं कुलम् .. 12..\\ पृथिव्यां पार्थिवा ये च तेषां यूयं परायणम् . गुणा न हि मया शक्या वक्तुं वर्षशतैरपि . कुलस्य ये वः प्रथितास्तत्साधुत्वमनुत्तमम् .. 13..\\ स मे नाभिजनज्ञः स्यादाचरेयं च यद्विभो . तत्सर्वमेव पुत्रस्ते न मीमांसेत कर्हि चित् .. 14..\\ एवं वसन्ती पुत्रे ते वर्धयिष्याम्यहं प्रियम् . पुत्रैः पुण्यैः प्रियैश्चापि स्वर्गं प्राप्स्यति ते सुतः .. 15..\\ v तथेत्युक्त्वा तु सा राजंस्तत्रैवान्तरधीयत . पुत्र जन्म प्रतीक्षंस्तु स राजा तदधारयत् .. 16..\\ एतस्मिन्नेव काले तु प्रतीपः क्षत्रियर्षभः . तपस्तेपे सुतस्यार्थे सभार्यः कुरुनन्दन .. 17..\\ तयोः समभवत्पुत्रो वृद्धयोः स महाभिषः . शान्तस्य जज्ञे सन्तानस्तस्मादासीत्स शन्तनुः .. 18..\\ संस्मरंश्चाक्षयाँल्लोकान्विजितान्स्वेन कर्मणा . पुण्यकर्मकृदेवासीच्छन्तनुः कुरु सत्तम .. 19..\\ प्रतीपः शन्तनुं पुत्रं यौवनस्थं ततोऽन्वशात् . पुरा मां स्त्री समभ्यागाच्छन्तनो भूतये तव .. 20..\\ त्वामाव्रजेद्यदि रहः सा पुत्र वरवर्णिनी . कामयानाभिरूपाढ्या दिव्या स्त्री पुत्रकाम्यया . सा त्वया नानुयोक्तव्या कासि कस्यासि वाङ्गने .. 21..\\ यच्च कुर्यान्न तत्कार्यं प्रष्टव्या सा त्वयानघ . मन्नियोगाद्भजन्तीं तां भजेथा इत्युवाच तम् .. 22..\\ एवं सन्दिश्य तनयं प्रतीपः शन्तनुं तदा . स्वे च राज्येऽभिषिच्यैनं वनं राजा विवेश ह .. 23..\\ स राजा शन्तनुर्धीमान्ख्यातः पृथ्व्यां धनुर्धरः . बभूव मृगया शीलः सततं वनगोचरः .. 24..\\ स मृगान्महिषांश्चैव विनिघ्नन्राजसत्तमः . गङ्गामनुचचारैकः सिद्धचारणसेविताम् .. 25..\\ स कदा चिन्महाराज ददर्श परमस्त्रियम् . जाज्वल्यमानां वपुषा साक्षात्पद्मामिव श्रियम् .. 26..\\ सर्वानवद्यां सुदतीं दिव्याभरणभूषिताम् . सूक्ष्माम्बरधरामेकां पद्मोदर समप्रभाम् .. 27..\\ तां दृष्ट्वा हृष्टरोमाभूद्विस्मितो रूपसम्पदा . पिबन्निव च नेत्राभ्यां नातृप्यत नराधिपः .. 28..\\ सा च दृष्ट्वैव राजानं विचरन्तं महाद्युतिम् . स्नेहादागतसौहार्दा नातृप्यत विलासिनी .. 29..\\ तामुवाच ततो राजा सान्त्वयञ्श्लक्ष्णया गिरा . देवी वा दानवी वा त्वं गन्धर्वी यदि वाप्सराः .. 30..\\ यक्षी वा पन्नगी वापि मानुषी वा सुमध्यमे . या वा त्वं सुरगर्भाभे भार्या मे भव शोभने .. 31..\\ एतच्छ्रुत्वा वचो राज्ञः सस्मितं मृदु वल्गु च . वसूनां समयं स्मृत्वा अभ्यगच्छदनिन्दिता .. 32..\\ उवाच चैव राज्ञः सा ह्लादयन्ती मनो गिरा . भविष्यामि महीपाल महिषी ते वशानुगा .. 33..\\ यत्तु कुर्यामहं राजञ्शुभं वा यदि वाशुभम् . न तद्वारयितव्यास्मि न वक्तव्या तथाप्रियम् .. 34..\\ एवं हि वर्तमानेऽहं त्वयि वत्स्यामि पार्थिव . वारिता विप्रियं चोक्ता त्यजेयं त्वामसंशयम् .. 35..\\ तथेति राज्ञा सा तूक्ता तदा भरतसत्तम . प्रहर्षमतुलं लेभे प्राप्य तं पार्थिवोत्तमम् .. 36..\\

आसाद्य शन्तनुस्तां च बुभुजे कामतो वशी . न प्रष्टव्येति मन्वानो न स तां किं चिदूचिवान् .. 37..\\ स तस्याः शीलवृत्तेन रूपौदार्यगुणेन च . उपचारेण च रहस्तुतोष जगतीपतिः .. 38..\\ दिव्यरूपा हि सा देवी गङ्गा त्रिपथगा नदी . मानुषं विग्रहं श्रीमत्कृत्वा सा वरवर्णिनी .. 39..\\ भाग्योपनत कामस्य भार्येवोपस्थिताभवत् . शन्तनो राजसिंहस्य देवराजसमद्युतेः .. 40..\\ सम्भोगस्नेहचातुर्यैर्हाव लास्यैर्मनोहरैः . राजानं रमयामास यथा रेमे तथैव सः .. 41..\\ स राजा रतिसक्तत्वादुत्तमस्त्री गुणैर्हृतः . संवत्सरानृतून्मासान्न बुबोध बहून्गतान् .. 42..\\ रममाणस्तया सार्धं यथाकामं जनेश्वरः . अष्टावजनयत्पुत्रांस्तस्याममर वर्णिनः .. 43..\\ जातं जातं च सा पुत्रं क्षिपत्यम्भसि भारत . प्रीणामि त्वाहमित्युक्त्वा गङ्गा स्रोतस्यमज्जयत् .. 44..\\ तस्य तन्न प्रियं राज्ञः शन्तनोरभवत्तदा . न च तां किं चनोवाच त्यागाद्भीतो महीपतिः .. 45..\\ अथ तामष्टमे पुत्रे जाते प्रहसिताम् इव . उवाच राजा दुःखार्तः परीप्सन्पुत्रमात्मनः .. 46..\\ मा वधीः कासि कस्यासि किं हिंससि सुतानिति . पुत्रघ्नि सुमहत्पापं मा प्रापस्तिष्ठ गर्हिते .. 47..\\ स्त्री पुत्र कामन ते हन्मि पुत्रं पुत्रवतां वर . जीर्णस्तु मम वासोऽयं यथा स समयः कृतः .. 48..\\ अहं गङ्गा जह्नुसुता महर्षिगणसेविता . देवकार्यार्थ सिद्ध्यर्थमुषिटाहं त्वया सह .. 49..\\ अष्टमे वसवो देवा महाभागा महौजसः . वसिष्ठ शापदोषेण मानुषत्वमुपागताः .. 50..\\ तेषां जनयिता नान्यस्त्वदृते भुवि विद्यते . मद्विधा मानुषी धात्री न चैवास्तीह का चन .. 51..\\ तस्मात्तज्जननी हेतोर्मानुषत्वमुपागता . जनयित्वा वसूनष्टौ जिता लोकास्त्वयाक्षयाः .. 52..\\ देवानां समयस्त्वेष वसूनां संश्रुतो मया . जातं जातं मोक्षयिष्ये जन्मतो मानुषादिति .. 53..\\ तत्ते शापाद्विनिर्मुक्ता आपवस्य महात्मनः . स्वस्ति तेऽस्तु गमिष्यामि पुत्रं पाहि महाव्रतम् .. 54..\\ एष पर्याय वासो मे वसूनां संनिधौ कृतः . मत्प्रसूतं विजानीहि गङ्गा दत्तमिमं सुतम् .. 55..\\ \medskip\hrule\medskip\centerline{\Largedvng 93} zamtanu आपवो नाम को न्वेष वसूनां किं च दुष्कृतम् . यस्याभिशापात्ते सर्वे मानुषीं तनुमागताः .. 1..\\ अनेन च कुमारेण गङ्गा दत्तेन किं कृतम् . यस्य चैव कृतेनायं मानुषेषु निवत्स्यति .. 2..\\ ईशानाः सर्वलोकस्य वसवस्ते च वै कृतम् . मानुषेषूदपद्यन्त तन्ममाचक्ष्व जाह्नवि .. 3..\\ v सैवमुक्ता ततो गङ्गा राजानमिदमब्रवीत् . भर्तारं जाह्नवी देवी शन्तनुं पुरुषर्षभम् .. 4..\\ यं लेभे वरुणः पुत्रं पुरा भरतसत्तम . वसिष्ठो नाम स मुनिः ख्यात आपव इत्युत .. 5..\\ तस्याश्रमपदं पुण्यं मृगपक्षिगणान्वितम् . मेरोः पार्श्वे नगेन्द्रस्य सर्वर्तुकुसुमावृतम् .. 6..\\ स वारुणिस्तपस्तेपे तस्मिन्भरतसत्तम .

वने पुण्यकृतां श्रेष्ठः स्वादुमूलफलोदके .. 7..\\ दक्षस्य दुहिता या तु सुरभीत्यतिगर्विता . गां प्रजाता तु सा देवी कश्यपाद्भरतर्षभ .. 8..\\ अनुग्रहार्थं जगतः सर्वकामदुघां वराम् . तां लेभे गां तु धर्मात्मा होमधेनुं स वारुणिः .. 9..\\ सा तस्मिंस्तापसारण्ये वसन्ती मुनिसेविते . चचार रम्ये धर्म्ये च गौरपेतभया तदा .. 10..\\ अथ तद्वनमाजग्मुः कदा चिद्भरतर्षभ . पृथ्वाद्या वसवः सर्वे देवदेवर्षिसेवितम् .. 11..\\ ते सदारा वनं तच्च व्यचरन्त समन्ततः . रेमिरे रमणीयेषु पर्वतेषु वनेषु च .. 12..\\ तत्रैकस्य तु भार्या वै वसोर्वासव विक्रम . सा चरन्ती वने तस्मिन्गां ददर्श सुमध्यमा . या सा वसिष्ठस्य मुनेः सर्वकामधुगुत्तमा .. 13..\\ सा विस्मयसमाविष्टा शीलद्रविण सम्पदा . दिवे वै दर्शयामास तां गां गोवृषभेक्षण .. 14..\\ स्वापीनां च सुदोग्ध्रीं च सुवालधि मुखां शुभाम् . उपपन्नां गुणैः सर्वैः शीलेनानुत्तमेन च .. 15..\\ एवङ्गुणसमायुक्तां वसवे वसु नन्दिनी . दर्शयामास राजेन्द्र पुरा पौरवनन्दन .. 16..\\ द्यौस्तदा तां तु दृष्ट्वैव गां गजेन्द्रेन्द्र विक्रम . उवाच राजंस्तां देवीं तस्या रूपगुणान्वदन् .. 17..\\ एषा गौरुत्तमा देवि वारुणेरसितेक्षणे . ऋषेस्तस्य वरारोहे यस्येदं वनमुत्तमम् .. 18..\\ अस्याः क्षीरं पिबेन्मर्त्यः स्वादु यो वै सुमध्यमे . दशवर्षसहस्राणि स जीवेत्स्थिरयौवनः .. 19..\\ एतच्छ्रुत्वा तु सा देवी नृपोत्तम सुमध्यमा . तमुवाचानवद्याङ्गी भर्तारं दीप्ततेजसम् .. 20..\\ अस्ति मे मानुषे लोके नरदेवात्मजा सखी . नाम्ना जिनवती नाम रूपयौवन शालिनी .. 21..\\ उशीनरस्य राजर्षेः सत्यसन्धस्य धीमतः . दुहिता प्रथिता लोके मानुषे रूपसम्पदा .. 22..\\ तस्या हेतोर्महाभाग सवत्सां गां ममेप्सिताम् . आनयस्वामर श्रेष्ठ त्वरितं पुण्यवर्धन .. 23..\\ यावदस्याः पयः पीत्वा सा सखी मम मानद . मानुषेषु भवत्वेका जरा रोगविवर्जिता .. 24..\\ एतन्मम महाभाग कर्तुमर्हस्यनिन्दित . प्रियं प्रियतरं ह्यस्मान्नासि मेऽन्यत्कथं चन .. 25..\\ एतच्छ्रुत्वा वचस्तस्या देव्याः प्रियचिकीर्षया . पृथ्वाद्यैर्भ्रातृभिः सार्धं द्यौस्तदा तां जहार गाम् .. 26..\\ तया कमलपत्राक्ष्या नियुक्तो द्यौस्तदा नृपः . ऋषेस्तस्य तपस्तीव्रं न शशाक निरीक्षितुम् . हृता गौः सा तदा तेन प्रपातस्तु न तर्कितः .. 27..\\ अथाश्रमपदं प्राप्तः फलान्यादाय वारुणिः . न चापश्यत गां तत्र सवत्सां काननोत्तमे .. 28..\\ ततः स मृगयामास वने तस्मिंस्तपोधनः . नाध्यगच्छच्च मृगयंस्तां गां मुनिरुदारधीः .. 29..\\ ज्ञात्वा तथापनीतां तां वसुभिर्दिव्यदर्शनः . ययौ क्रोधवशं सद्यः शशाप च वसूंस्तदा .. 30..\\ यस्मान्मे वसवो जह्रुर्गां वै दोग्ध्रीं सुवालधिम् . तस्मात्सर्वे जनिष्यन्ति मानुषेषु न संशयः .. 31..\\ एवं शशाप भगवान्वसूंस्तान्मुनिसत्तमः . वशं कोपस्य सम्प्राप्त आपवो भरतर्षभ .. 32..\\ शप्त्वा च तान्महाभागस्तपस्येव मनो दधे . एवं स शप्तवान्राजन्वसूनष्टौ तपोधनः . महाप्रभावो ब्रह्मर्षिर्देवान्रोषसमन्वितः .. 33..\\ अथाश्रमपदं प्राप्य तं स्म भूयो महात्मनः . शप्ताः स्म इति जानन्त ऋषिं तमुपचक्रमुः .. 34..\\ प्रसादयन्तस्तमृषिं वसवः पार्थिवर्षभ . न लेभिरे च तस्मात्ते प्रसादमृषिसत्तमात् .

आपवात्पुरुषव्याघ्र सर्वधर्मविशारदात् .. 35..\\ उवाच च स धर्मात्मा सप्त यूयं धरादयः . अनुसंवत्सराच्छापमोक्षं वै समवाप्स्यथ .. 36..\\ अयं तु यत्कृते यूयं मया शप्ताः स वत्स्यति . द्यौस्तदा मानुषे लोके दीर्घकालं स्वकर्मणा .. 37..\\ नानृतं तच्चिकीर्षामि युष्मान्क्रुद्धो यदब्रुवम् . न प्रजास्यति चाप्येष मानुषेषु महामनाः .. 38..\\ भविष्यति च धर्मात्मा सर्वशास्त्रविशारदः . पितुः प्रियहिते युक्तः स्त्री भोगान्वर्जयिष्यति . एवमुक्त्वा वसून्सर्वाञ्जगाम भगवानृषिः .. 39..\\ ततो मामुपजग्मुस्ते समस्ता वसवस्तदा . अयाचन्त च मां राजन्वरं स च मया कृतः . जाताञ्जातान्प्रक्षिपास्मान्स्वयं गङ्गे त्वमम्भसि .. 40..\\ एवं तेषामहं सम्यक्षप्तानां राजसत्तम . मोक्षार्थं मानुषाल्लोकाद्यथावत्कृतवत्यहम् .. 41..\\ अयं शापादृषेस्तस्य एक एव नृपोत्तम . द्यौ राजन्मानुषे लोके चिरं वत्स्यति भारत .. 42..\\ एतदाख्याय सा देवी तत्रैवान्तरधीयत . आदाय च कुमारं तं जगामाथ यथेप्सितम् .. 43..\\ स तु देवव्रतो नाम गाङ्गेय इति चाभवत् . द्विनामा शन्तनोः पुत्रः शन्तनोरधिको गुणैः .. 44..\\ शन्तनुश्चापि शोकार्तो जगाम स्वपुरं ततः . तस्याहं कीर्तयिष्यामि शन्तनोरमितान्गुणान् .. 45..\\ महाभाग्यं च नृपतेर्भारतस्य यशस्विनः . यथेतिहासो द्युतिमान्महाभारतमुच्यते .. 46..\\ \medskip\hrule\medskip\centerline{\Largedvng 94} v स एवं शन्तनुर्धीमान्देवराजर्षिसत्कृतः . धर्मात्मा सर्वलोकेषु सत्यवागिति विश्रुतः .. 1..\\ दमो दानं क्षमा बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम् . नित्यान्यासन्महासत्त्वे शन्तनौ पुरुषर्षभे .. 2..\\ एवं स गुणसम्पन्नो धर्मार्थकुशलो नृपः . आसीद्भरत वंशस्य गोप्ता साधु जनस्य च .. 3..\\ कम्बुग्रीवः पृथु व्यंसो मत्तवारणविक्रमः . धर्म एव परः कामादर्थाच्चेति व्यवस्थितः .. 4..\\ एतान्यासन्महासत्त्वे शन्तनौ भरतर्षभ . न चास्य सदृशः कश्चित्क्षत्रियो धर्मतोऽभवत् .. 5..\\ वर्तमानं हि धर्मे स्वे सर्वधर्मविदां वरम् . तं महीपा महीपालं राजराज्येऽभ्यषेचयन् .. 6..\\ वीतशोकभयाबाधाः सुखस्वप्नविबोधनाः . प्रति भारत गोप्तारं समपद्यन्त भूमिपाः .. 7..\\ शन्तनु प्रमुखैर्गुप्ते लोके नृपतिभिस्तदा . नियमात्सर्ववर्णानां ब्रह्मोत्तरमवर्तत .. 8..\\ ब्रह्म पर्यचरत्क्षत्रं विशः क्षत्रमनुव्रताः . ब्रह्मक्षत्रानुरक्ताश्च शूद्राः पर्यचरन्विशः .. 9..\\ स हास्तिनपुरे रम्ये कुरूणां पुटभेदने . वसन्सागरपर्यन्तामन्वशाद्वै वसुन्धराम् .. 10..\\ स देवराजसदृशो धर्मज्ञः सत्यवागृजुः . दानधर्मतपो योगाच्छ्रिया परमया युतः .. 11..\\ अरागद्वेषसंयुक्तः सोमवत्प्रियदर्शनः . तेजसा सूर्यसङ्काशो वायुवेगसमो जवे . अन्तकप्रतिमः कोपे क्षमया पृथिवीसमः .. 12..\\ वधः पशुवराहाणां तथैव मृगपक्षिणाम् . शन्तनौ पृथिवीपाले नावर्तत वृथा नृपः .. 13..\\ धर्मब्रह्मोत्तरे राज्ये शन्तनुर्विनयात्मवान् . समं शशास भूतानि कामरागविवर्जितः .. 14..\\ देवर्षिपितृयज्ञार्थमारभ्यन्त तदा क्रियाः . न चाधर्मेण केषां चित्प्राणिनामभवद्वधः .. 15..\\ असुखानामनाथानां तिर्यग्योनिषु वर्तताम् .

स एव राजा भूतानां सर्वेषामभवत्पिता .. 16..\\ तस्मिन्कुरुपतिश्रेष्ठे राजराजेश्वरे सति . श्रिता वागभवत्सत्यं दानधर्माश्रितं मनः .. 17..\\ स समाः षोडशाष्टौ च चतस्रोऽष्टौ तथापराः . रतिमप्राप्नुवन्स्त्रीषु बभूव वनगोचरः .. 18..\\ तथारूपस्तथाचारस्तथा वृत्तस्तथा श्रुतः . गाङ्गेयस्तस्य पुत्रोऽभून्नाम्ना देवव्रतो वसुः .. 19..\\ सर्वास्त्रेषु स निष्णातः पार्थिवेष्वितरेषु च . महाबलो महासत्त्वो महावीर्यो महारथः .. 20..\\ स कदा चिन्मृगं विद्ध्वा गङ्गामनुसरन्नदीम् . भागीरथीमल्पजलां शन्तनुर्दृष्टवान्नृपः .. 21..\\ तां दृष्ट्वा चिन्तयामास शन्तनुः पुरुषर्षभः . स्यन्दते किं न्वियं नाद्य सरिच्छ्रेष्ठा यथा पुरा .. 22..\\ ततो निमित्तमन्विच्छन्ददर्श स महामनाः . कुमारं रूपसम्पन्नं बृहन्तं चारुदर्शनम् .. 23..\\ दिव्यमस्त्रं विकुर्वाणं यथा देवं पुरन्दरम् . कृत्स्नां गङ्गां समावृत्य शरैस्तीक्ष्णैरवस्थितम् .. 24..\\ तां शरैरावृतां दृष्ट्वा नदीं गङ्गां तदन्तिके . अभवद्विस्मितो राजा कर्म दृष्ट्वातिमानुषम् .. 25..\\ जातमात्रं पुरा दृष्टं तं पुत्रं शन्तनुस्तदा . नोपलेभे स्मृतिं धीमानभिज्ञातुं तमात्मजम् .. 26..\\ स तु तं पितरं दृष्ट्वा मोहयामास मायया . संमोह्य तु ततः क्षिप्रं तत्रैवान्तरधीयत .. 27..\\ तदद्भुतं तदा दृष्ट्वा तत्र राजा स शन्तनुः . शङ्कमानः सुतं गङ्गामब्रवीद्दर्शयेति ह .. 28..\\ दर्शयामास तं गङ्गा बिभ्रती रूपमुत्तमम् . गृहीत्वा दक्षिणे पाणौ तं कुमारमलङ्कृतम् .. 29..\\ अलङ्कृतामाभरणैररजोऽम्बरधारिणीम् . दृष्टपूर्वामपि सतीं नाभ्यजानात्स शन्तनुः .. 30..\\ g यं पुत्रमष्टमं राजंस्त्वं पुरा मय्यजायिथाः . स तेऽयं पुरुषव्याघ्र नयस्वैनं गृहान्तिकम् .. 31..\\ वेदानधिजगे साङ्गान्वसिष्ठादेव वीर्यवान् . कृतास्त्रः परमेष्वासो देवराजसमो युधि .. 32..\\ सुराणां संमतो नित्यमसुराणां च भारत . उशना वेद यच्छास्त्रमयं तद्वेद सर्वशः .. 33..\\ तथैवाङ्गिरसः पुत्रः सुरासुरनमस्कृतः . यद्वेद शास्त्रं तच्चापि कृत्स्नमस्मिन्प्रतिष्ठितम् . तव पुत्रे महाबाहौ साङ्गोपाङ्गं महात्मनि .. 34..\\ ऋषिः परैरनाधृष्यो जामदग्न्यः प्रतापवान् . यदस्त्रं वेद रामश्च तदप्यस्मिन्प्रतिष्ठितम् .. 35..\\ महेष्वासमिमं राजन्राजधर्मार्थकोविदम् . मया दत्तं निजं पुत्रं वीरं वीर गृहान्नय .. 36..\\ v तयैवं समनुज्ञातः पुत्रमादाय शन्तनुः . भ्राजमानं यथादित्यमाययौ स्वपुरं प्रति .. 37..\\ पौरवः स्वपुरं गत्वा पुरन्दर पुरोपमम् . सर्वकामसमृद्धार्थं मेने आत्मानमात्मना . पौरवेषु ततः पुत्रं यौवराज्येऽभ्यषेचयत् .. 38..\\ पौरवाञ्शन्तनोः पुत्रः पितरं च महायशाः . राष्ट्रं च रञ्जयामास वृत्तेन भरतर्षभ .. 39..\\ स तथा सह पुत्रेण रममाणो महीपतिः . वर्तयामास वर्षाणि चत्वार्यमितविक्रमः .. 40..\\ स कदा चिद्वनं यातो यमुनामभितो नदीम् . महीपतिरनिर्देश्यमाजिघ्रद्गन्धमुत्तमम् .. 41..\\ तस्य प्रभवमन्विच्छन्विचचार समन्ततः .

स ददर्श तदा कन्यां दाशानां देवरूपिणीम् .. 42..\\ तामपृच्छत्स दृष्ट्वैव कन्यामसितलोचनाम् . कस्य त्वमसि का चासि किं च भीरु चिकीर्षसि .. 43..\\ साब्रवीद्दाशकन्यास्मि धर्मार्थं वाहये तरीम् . पितुर्नियोगाद्भद्रं ते दाशराज्ञो महात्मनः .. 44..\\ रूपमाधुर्य गन्धैस्तां संयुक्तां देवरूपिणीम् . समीक्ष्य राजा दाशेयीं कामयामास शन्तनुः .. 45..\\ स गत्वा पितरं तस्या वरयामास तां तदा . पर्यपृच्छत्ततस्तस्याः पितरं चात्मकारणात् .. 46..\\ स च तं प्रत्युवाचेदं दाशराजो महीपतिम् . जातमात्रैव मे देया वराय वरवर्णिनी . हृदि कामस्तु मे कश्चित्तं निबोध जनेश्वर .. 47..\\ यदीमां धर्मपत्नीं त्वं मत्तः प्रार्थयसेऽनघ . सत्यवागसि सत्येन समयं कुरु मे ततः .. 48..\\ समयेन प्रदद्यां ते कन्यामहमिमां नृप . न हि मे त्वत्समः कश्चिद्वरो जातु भविष्यति .. 49..\\ z श्रुत्वा तव वरं दाशव्यवस्येयमहं न वा . दातव्यं चेत्प्रदास्यामि न त्वदेयं कथं चन .. 50..\\ daaza अस्यां जायेत यः पुत्रः स राजा पृथिवीपतिः . त्वदूर्ध्वमभिषेक्तव्यो नान्यः कश्चन पार्थिव .. 51..\\ v नाकामयत तं दातुं वरं दाशाय शन्तनुः . शरीरजेन तीव्रेण दह्यमानोऽपि भारत .. 52..\\ स चिन्तयन्नेव तदा दाशकन्यां महीपतिः . प्रत्ययाद्धास्तिन पुरं शोकोपहतचेतनः .. 53..\\ ततः कदा चिच्छोचन्तं शन्तनुं ध्यानमास्थितम् . पुत्रो देवव्रतोऽभ्येत्य पितरं वाक्यमब्रवीत् .. 54..\\ सर्वतो भवतः क्षेमं विधेयाः सर्वपार्थिवाः . तत्किमर्थमिहाभीक्ष्णं परिशोचसि दुःखितः . ध्यायन्निव च किं राजन्नाभिभाषसि किं चन .. 55..\\ एवमुक्तः सपुत्रेण शन्तनुः प्रत्यभाषत . असंशयं ध्यानपरं यथा मात्थ तथास्म्युत .. 56..\\ अपत्यं नस्त्वमेवैकः कुले महति भारत . अनित्यता च मर्त्यानामतः शोचामि पुत्रक .. 57..\\ कथं चित्तव गाङ्गेय विपत्तौ नास्ति नः कुलम् . असंशयं त्वमेवैकः शतादपि वरः सुतः .. 58..\\ न चाप्यहं वृथा भूयो दारान्कर्तुमिहोत्सहे . सन्तानस्याविनाशाय कामये भद्रमस्तु ते . अनपत्यतैक पुत्रत्वमित्याहुर्धर्मवादिनः .. 59..\\ अग्निहोत्रं त्रयो वेदा यज्ञाश्च सहदक्षिणाः . सर्वाण्येतान्यपत्यस्य कलां नार्हन्ति षोडशीम् .. 60..\\ एवमेव मनुष्येषु स्याच्च सर्वप्रजास्वपि . यदपत्यं महाप्राज्ञ तत्र मे नास्ति संशयः . एषा त्रयी पुराणानामुत्तमानां च शाश्वती .. 61..\\ त्वं च शूरः सदामर्षी शस्त्रनित्यश्च भारत . नान्यत्र शस्त्रात्तस्मात्ते निधनं विद्यतेऽनघ .. 62..\\ सोऽस्मि संशयमापन्नस्त्वयि शान्ते कथं भवेत् . इति ते कारणं तात दुःखस्योक्तमशेषतः .. 63..\\ ततस्तत्कारणं ज्ञात्वा कृत्स्नं चैवमशेषतः . देवव्रतो महाबुद्धिः प्रययावनुचिन्तयन् .. 64..\\ अभ्यगच्छत्तदैवाशु वृद्धामात्यं पितुर्हितम् . तमपृच्छत्तदाभ्येत्य पितुस्तच्छोककारणम् .. 65..\\

तस्मै स कुरुमुख्याय यथावत्परिपृच्छते . वरं शशंस कन्यां तामुद्दिश्य भरतर्षभ .. 66..\\ ततो देवव्रतो वृद्धैः क्षत्रियैः सहितस्तदा . अभिगम्य दाशराजानं कन्यां वव्रे पितुः स्वयम् .. 67..\\ तं दाशः प्रतिजग्राह विधिवत्प्रतिपूज्य च . अब्रवीच्चैनमासीनं राजसंसदि भारत .. 68..\\ त्वमेव नाथः पर्याप्तः शन्तनोः पुरुषर्षभ . पुत्रः पुत्रवतां श्रेष्ठः किं नु वक्ष्यामि ते वचः .. 69..\\ को हि सम्बन्धकं श्लाघ्यमीप्सितं यौनमीदृशम् . अतिक्रामन्न तप्येत साक्षादपि शतक्रतुः .. 70..\\ अपत्यं चैतदार्यस्य यो युष्माकं समो गुणैः . यस्य शुक्रात्सत्यवती प्रादुर्भूता यशस्विनी .. 71..\\ तेन मे बहुशस्तात पिता ते परिकीर्तितः . अर्हः सत्यवतीं वोढुं सर्वराजसु भारत .. 72..\\ असितो ह्यपि देवर्षिः प्रत्याख्यातः पुरा मया . सत्यवत्या भृशं ह्यर्थी स आसीदृषिसत्तमः .. 73..\\ कन्यापितृत्वात्किं चित्तु वक्ष्यामि भरतर्षभ . बलवत्सपत्नतामत्र दोषं पश्यामि केवलम् .. 74..\\ यस्य हि त्वं सपत्नः स्या गन्धर्वस्यासुरस्य वा . न स जातु सुखं जीवेत्त्वयि क्रुद्धे परन्तप .. 75..\\ एतावानत्र दोषो हि नान्यः कश्चन पार्थिव . एतज्जानीहि भद्रं ते दानादाने परन्तप .. 76..\\ एवमुक्तस्तु गाङ्गेयस्तद्युक्तं प्रत्यभाषत . शृण्वतां भूमिपालानां पितुरर्थाय भारत .. 77..\\ इदं मे मतमादत्स्व सत्यं सत्यवतां वर . नैव जातो न वाजात ईदृशं वक्तुमुत्सहेत् .. 78..\\ एवमेतत्करिष्यामि यथा त्वमनुभाषसे . योऽस्यां जनिष्यते पुत्रः स नो राजा भविष्यति .. 79..\\ इत्युक्तः पुनरेवाथ तं दाशः प्रत्यभाषत . चिकीर्षुर्दुष्करं कर्म राज्यार्थे भरतर्षभ .. 80..\\ त्वमेव नाथः पर्याप्तः शन्तनोरमितद्युतेः . कन्यायाश्चैव धर्मात्मन्प्रभुर्दानाय चेश्वरः .. 81..\\ इदं तु वचनं सौम्य कार्यं चैव निबोध मे . कौमारिकाणां शीलेन वक्ष्याम्यहमरिन्दम .. 82..\\ यत्त्वया सत्यवत्यर्थे सत्यधर्मपरायण . राजमध्ये प्रतिज्ञातमनुरूपं तवैव तत् .. 83..\\ नान्यथा तन्महाबाहो संशयोऽत्र न कश् चन . तवापत्यं भवेद्यत्तु तत्र नः संशयो महान् .. 84..\\ तस्य तन्मतमाज्ञाय सत्यधर्मपरायणः . प्रत्यजानात्तदा राजन्पितुः प्रियचिकीर्षया .. 85..\\ देवव्रत दाशराजनिबोधेदं वचनं मे नृपोत्तम . शृण्वतां भूमिपालानां यद्ब्रवीमि पितुः कृते .. 86..\\ राज्यं तावत्पूर्वमेव मया त्यक्तं नराधिप . अपत्यहेतोरपि च करोम्येष विनिश्चयम् .. 87..\\ अद्य प्रभृति मे दाशब्रह्मचर्यं भविष्यति . अपुत्रस्यापि मे लोका भविष्यन्त्यक्षया दिवि .. 88..\\ v तस्य तद्वचनं श्रुत्वा सम्प्रहृष्टतनू रुहः . ददानीत्येव तं दाशो धर्मात्मा प्रत्यभाषत .. 89..\\ ततोऽन्तरिक्षेऽप्सरसो देवाः सर्षिगणास्तथा . अभ्यवर्षन्त कुसुमैर्भीष्मोऽयमिति चाब्रुवन् .. 90..\\ ततः स पितुरर्थाय तामुवाच यशस्विनीम् . अधिरोह रथं मातर्गच्छावः स्वगृहानिति .. 91..\\ एवमुक्त्वा तु भीष्मस्तां रथमारोप्य भामिनीम् . आगम्य हास्तिनपुरं शन्तनोः संन्यवेदयत् .. 92..\\

तस्य तद्दुष्करं कर्म प्रशशंसुर्नराधिपाः . समेताश्च पृथक्चैव भीष्मोऽयमिति चाब्रुवन् .. 93..\\ तद्दृष्ट्वा दुष्करं कर्मकृतं भीष्मेण शन्तनुः . स्वच्छन्दमरणं तस्मै ददौ तुष्टः पिता स्वयम् .. 94..\\ \medskip\hrule\medskip\centerline{\Largedvng 95} v ततो विवाहे निर्वृत्ते स राजा शन्तनुर्नृपः . तां कन्यां रूपसम्पन्नां स्वगृहे संन्यवेशयत् .. 1..\\ ततः शान्तनवो धीमान्सत्यवत्यामजायत . वीरश्चित्राङ्गदो नाम वीर्येण मनुजानति .. 2..\\ अथापरं महेष्वासं सत्यवत्यां पुनः प्रभुः . विचित्रवीर्यं राजानं जनयामास वीर्यवान् .. 3..\\ अप्राप्तवति तस्मिंश्च यौवनं भरतर्षभ . स राजा शन्तनुर्धीमान्कालधर्ममुपेयिवान् .. 4..\\ स्वर्गते शन्तनौ भीष्मश्चित्राङ्गदमरिन्दमम् . स्थापयामास वै राज्ये सत्यवत्या मते स्थितः .. 5..\\ स तु चित्राङ्गदः शौर्यात्सर्वांश्चिक्षेप पार्थिवान् . मनुष्यं न हि मेने स कं चित्सदृशमात्मनः .. 6..\\ तं क्षिपन्तं सुरांश्चैव मनुष्यानसुरांस्तथा . गन्धर्वराजो बलवांस्तुल्यनामाभ्ययात्तदा . तेनास्य सुमहद्युद्धं कुरुक्षेत्रे बभूव ह .. 7..\\ तयोर्बलवतोस्तत्र गन्धर्वकुरुमुख्ययोः . नद्यास्तीरे हिरण्वत्याः समास्तिस्रोऽभवद्रणः .. 8..\\ तस्मिन्विमर्दे तुमुले शस्त्रवृष्टिं समाकुले . मायाधिकोऽवधीद्वीरं गन्धर्वः कुरुसत्तमम् .. 9..\\ चित्राङ्गदं कुरुश्रेष्ठं विचित्रशरकार्मुकम् . अन्ताय कृत्वा गन्धर्वो दिवमाचक्रमे ततः .. 10..\\ तस्मिन्नृपतिशार्दूले निहते भूरि वर्चसि . भीष्मः शान्तनवो राजन्प्रेतकार्याण्यकारयत् .. 11..\\ विचित्रवीर्यं च तदा बालमप्राप्तयौवनम् . कुरुराज्ये महाबाहुरभ्यषिञ्चदनन्तरम् .. 12..\\ विचित्रवीर्यस्तु तदा भीष्मस्य वचने स्थितः . अन्वशासन्महाराज पितृपैतामहं पदम् .. 13..\\ स धर्मशास्त्रकुशलो भीष्मं शान्तनवं नृपः . पूजयामास धर्मेण स चैनं प्रत्यपालयत् .. 14..\\ \medskip\hrule\medskip\centerline{\Largedvng 96} v हते चित्राङ्गदे भीष्मो बाले भ्रातरि चानघ . पालयामास तद्राज्यं सत्यवत्या मते स्थितः .. 1..\\ सम्प्राप्तयौवनं पश्यन्भ्रातरं धीमतां वरम् . भीष्मो विचित्रवीर्यस्य विवाहायाकरोन्मतिम् .. 2..\\ अथ काशिपतेर्भीष्मः कन्यास्तिस्रोऽप्सरः समाः . शुश्राव सहिता राजन्वृण्वतीर्वै स्वयंवरम् .. 3..\\ ततः स रथिनां श्रेष्ठो रथेनैकेन वर्म भृत् . जगामानुमते मातुः पुरीं वाराणसीं प्रति .. 4..\\ तत्र राज्ञः समुदितान्सर्वतः समुपागतान् . ददर्श कन्यास्ताश्चैव भीष्मः शन्तनुनन्दनः .. 5..\\ कीर्त्यमानेषु राज्ञां तु नामस्वथ सहस्रशः . भीष्मः स्वयं तदा राजन्वरयामास ताः प्रभुः .. 6..\\ उवाच च महीपालान्राजञ्जलदनिःस्वनः . रथमारोप्य ताः कन्या भीष्मः प्रहरतां वरः .. 7..\\ आहूय दानं कन्यानां गुणवद्भ्यः स्मृतं बुधैः . अलङ्कृत्य यथाशक्ति प्रदाय च धनान्यपि .. 8..\\ प्रयच्छन्त्यपरे कन्यां मिथुनेन गवाम् अपि . वित्तेन कथितेनान्ये बलेनान्येऽनुमान्य च .. 9..\\ प्रमत्तामुपयान्त्यन्ये स्वयमन्ये च विन्दते . अष्टमं तमथो वित्तविवाहं कविभिः स्मृतम् .. 10..\\ स्वयंवरं तु राजन्याः प्रशंसन्त्युपयान्ति च .

प्रमथ्य तु हृतामाहुर्ज्यायसीं धर्मवादिनः .. 11..\\ ता इमाः पृथिवीपाला जिहीर्षामि बलादितः . ते यतध्वं परं शक्त्या विजयायेतराय वा . स्थितोऽहं पृथिवीपाला युद्धाय कृतनिश्चयः .. 12..\\ एवमुक्त्वा महीपालान्काशिराजं च वीर्यवान् . सर्वाः कन्याः स कौरव्यो रथमारोपयत्स्वकम् . आमन्त्र्य च स तान्प्रायाच्छीघ्रं कन्याः प्रगृह्य ताः .. 13..\\ ततस्ते पार्थिवाः सर्वे समुत्पेतुरमर्षिताः . संस्पृशन्तः स्वकान्बाहून्दशन्तो दशनच्छदान् .. 14..\\ तेषामाभरणान्याशु त्वरितानां विमुञ्चताम् . आमुञ्चतां च वर्माणि सम्भ्रमः सुमहानभूत् .. 15..\\ ताराणामिव सम्पातो बभूव जनमेजय . भूषणानां च शुभ्राणां कवचानां च सर्वशः .. 16..\\ सवर्मभिर्भूषणैस्ते द्राग्भ्राजद्भिरितस्ततः . सक्रोधामर्ष जिह्मभ्रू सकषाय दृशस्तथा .. 17..\\ सूतोपकॢप्तान्रुचिरान्सदश्वोद्यत धूर्गतान् . रथानास्थाय ते वीराः सर्वप्रहरणान्विताः . प्रयान्तमेकं कौरव्यमनुसस्रुरुदायुधाः .. 18..\\ ततः समभवद्युद्धं तेषां तस्य च भारत . एकस्य च बहूनां च तुमुलं लोमहर्षणम् .. 19..\\ ते त्विषून्दशसाहस्रांस्तस्मै युगपदाक्षिपन् . अप्राप्तांश्चैव तानाशु भीष्मः सर्वांस्तदाच्छिनत् .. 20..\\ ततस्ते पार्थिवाः सर्वे सर्वतः परिवारयन् . ववर्षुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः .. 21..\\ स तद्बाणमयं वर्षं शरैरावार्य सर्वतः . ततः सर्वान्महीपालान्प्रत्यविध्यत्त्रिभिस्त्रिभिः .. 22..\\ तस्याति पुरुषानन्याँल्लाघवं रथचारिणः . रक्षणं चात्मनः सङ्ख्ये शत्रवोऽप्यभ्यपूजयन् .. 23..\\ तान्विनिर्जित्य तु रणे सर्वशास्त्रविशारदः . कन्याभिः सहितः प्रायाद्भारतो भारतान्प्रति .. 24..\\ ततस्तं पृष्ठतो राजञ्शाल्वराजो महारथः . अभ्याहनदमेयात्मा भीष्मं शान्तनवं रणे .. 25..\\ वारणं जघने निघ्नन्दन्ताभ्यामपरो यथा . वाशितामनुसम्प्राप्तो यूथपो बलिनां वरः .. 26..\\ स्त्री कामतिष्ठ तिष्ठेति भीष्ममाह स पार्थिवः . शाल्वराजो महाबाहुरमर्षेणाभिचोदितः .. 27..\\ ततः स पुरुषव्याघ्रो भीष्मः परबलार्दनः . तद्वाक्याकुलितः क्रोधाद्विधूमोऽग्निरिव ज्वलन् .. 28..\\ क्षत्रधर्मं समास्थाय व्यपेतभयसम्भ्रमः . निवर्तयामास रथं शाल्वं प्रति महारथः .. 29..\\ निवर्तमानं तं दृष्ट्वा राजानः सर्व एव ते . प्रेक्षकाः समपद्यन्त भीष्म शाल्व समागमे .. 30..\\ तौ वृषाविव नर्दन्तौ बलिनौ वाशितान्तरे . अन्योन्यमभिवर्तेतां बलविक्रम शालिनौ .. 31..\\ ततो भीष्मं शान्तनवं शरैः शतसहस्रशः . शाल्वराजो नरश्रेष्ठः समवाकिरदाशुगैः .. 32..\\ पूर्वमभ्यर्दितं दृष्ट्वा भीष्मं शाल्वेन ते नृपाः . विस्मिताः समपद्यन्त साधु साध्विति चाभ्रुवन् .. 33..\\ लाघवं तस्य ते दृष्ट्वा संयुगे सर्वपार्थिवाः . अपूजयन्त संहृष्टा वाग्भिः शाल्वं नराधिपाः .. 34..\\ क्षत्रियाणां तदा वाचः श्रुत्वा परपुरञ्जयः . क्रुद्धः शान्तनवो भीष्मस्तिष्ठ तिष्ठेत्यभाषत .. 35..\\ सारथिं चाब्रवीत्क्रुद्धो याहि यत्रैष पार्थिवः . यावदेनं निहन्म्यद्य भुजङ्गमिव पक्षिराट् .. 36..\\ ततोऽस्त्रं वारुणं सम्यग्योजयामास कौरवः . तेनाश्वांश्चतुरोऽमृद्नाच्छाल्व राज्ञो नराधिप .. 37..\\ अस्त्रैरस्त्राणि संवार्य शाल्वराज्ञः स कौरवः . भीष्मो नृपतिशार्दूल न्यवधीत्तस्य सारथिम् . अस्त्रेण चाप्यथैकेन न्यवधीत्तुरगोत्तमान् .. 38..\\ कन्या हेतोर्नरश्रेष्ठ भीष्मः शान्तनवस्तदा .

जित्वा विसर्जयामास जीवन्तं नृपसत्तमम् . ततः शाल्वः स्वनगरं प्रययौ भरतर्षभ .. 39..\\ राजानो ये च तत्रासन्स्वयंवरदिदृक्षवः . स्वान्येव तेऽपि राष्ट्राणि जग्मुः परपुरञ्जय .. 40..\\ एवं विजित्य ताः कन्या भीष्मः प्रहरतां वरः . प्रययौ हास्तिनपुरं यत्र राजा स कौरवः .. 41..\\ सोऽचिरेणैव कालेन अत्यक्रामन्नराधिप . वनानि सरितश्चैव शैलांश्च विविधद्रुमान् .. 42..\\ अक्षतः क्षपयित्वारीन्सङ्ख्येऽसङ्ख्येयविक्रमः . आनयामास काश्यस्य सुताः सागरगासुतः .. 43..\\ स्नुषा इव स धर्मात्मा भगिन्य इव चानुजाः . यथा दुहितरश्चैव प्रतिगृह्य ययौ कुरून् .. 44..\\ ताः सर्वा गुणसम्पन्ना भ्राता भ्रात्रे यवीयसे . भीष्मो विचित्रवीर्याय प्रददौ विक्रमाहृताः .. 45..\\ सतां धर्मेण धर्मज्ञः कृत्वा कर्मातिमानुषम् . भ्रातुर्विचित्रवीर्यस्य विवाहायोपचक्रमे . सत्यवत्या सह मिथः कृत्वा निश्चयमात्मवान् .. 46..\\ विवाहं कारयिष्यन्तं भीष्मं काशिपतेः सुता . ज्येष्ठा तासामिदं वाक्यमब्रवीद्धि सती तदा .. 47..\\ मया सौभपतिः पूर्वं मनसाभिवृतः पतिः . तेन चास्मि वृता पूर्वमेष कामश्च मे पितुः .. 48..\\ मया वरयितव्योऽभूच्छाल्वस्तस्मिन्स्वयंवरे . एतद्विज्ञाय धर्मज्ञ ततस्त्वं धर्ममाचर .. 49..\\ एवमुक्तस्तया भीष्मः कन्यया विप्र संसदि . चिन्तामभ्यगमद्वीरो युक्तां तस्यैव कर्मणः .. 50..\\ स विनिश्चित्य धर्मज्ञो ब्राह्मणैर्वेदपारगैः . अनुजज्ञे तदा ज्येष्टामम्बां काशिपतेः सुताम् .. 51..\\ अम्बिकाम्बालिके भार्ये प्रादाद्भ्रात्रे यवीयसे . भीष्मो विचित्रवीर्याय विधिदृष्टेन कर्मणा .. 52..\\ तयोः पाणिं गृहीत्वा स रूपयौवन दर्पितः . विचित्रवीर्यो धर्मात्मा कामात्मा समपद्यत .. 53..\\ ते चापि बृहती श्यामे नीलकुञ्चित मूर्धजे . रक्ततुङ्ग नखोपेते पीनश्रेणि पयोधरे .. 54..\\ आत्मनः प्रतिरूपोऽसौ लब्धः पतिरिति स्थिते . विचित्रवीर्यं कल्याणं पूजयामासतुस्तु ते .. 55..\\ स चाश्वि रूपसदृशो देव सत्त्वपराक्रमः . सर्वासामेव नारीणां चित्तप्रमथनोऽभवत् .. 56..\\ ताभ्यां सह समाः सप्त विहरन्पृथिवीपतिः . विचित्रवीर्यस्तरुणो यक्ष्माणं समपद्यत .. 57..\\ सुहृदां यतमानानामाप्तैः सह चिकित्सकैः . जगामास्तमिवादित्यः कौरव्यो यमसादनम् .. 58..\\ प्रेतकार्याणि सर्वाणि तस्य सम्यगकारयत् . राज्ञो विचित्रवीर्यस्य सत्यवत्या मते स्थितः . ऋत्विग्भिः सहितो भीष्मः सर्वैश्च कुरुपुङ्गवैः .. 59..\\ \medskip\hrule\medskip\centerline{\Largedvng 97} v ततः सत्यवती दीना कृपणा पुत्रगृद्धिनी . पुत्रस्य कृत्वा कार्याणि स्नुषाभ्यां सह भारत .. 1..\\ धर्मं च पितृवंशं च मातृवंशं च मानिनी . प्रसमीक्ष्य महाभागा गाङ्गेयं वाक्यमब्रवीत् .. 2..\\ शन्तनोर्धर्मनित्यस्य कौरव्यस्य यशस्विनः . त्वयि पिण्डश्च कीर्तिश्च सन्तानं च प्रतिष्ठितम् .. 3..\\ यथा कर्म शुभं कृत्वा स्वर्गोपगमनं ध्रुवम् . यथा चायुर्ध्रुवं सत्ये त्वयि धर्मस्तथा ध्रुवः .. 4..\\ वेत्थ धर्मांश्च धर्मज्ञ समासेनेतरेण च . विविधास्त्वं श्रुतीर्वेत्थ वेत्थ वेदांश्च सर्वशः .. 5..\\ व्यवस्थानं च ते धर्मे कुलाचारं च लक्षये . प्रतिपत्तिं च कृच्छ्रेषु शुक्राङ्गिरसयोरिव .. 6..\\ तस्मात्सुभृशमाश्वस्य त्वयि धर्मभृतां वर .

कार्ये त्वां विनियोक्ष्यामि तच्छ्रुत्वा कर्तुमर्हसि .. 7..\\ मम पुत्रस्तव भ्राता वीर्यवान्सुप्रियश् च ते . बाल एव गतः स्वर्गमपुत्रः पुरुषर्षभ .. 8..\\ इमे महिष्यौ भ्रातुस्ते काशिराजसुते शुभे . रूपयौवन सम्पन्ने पुत्र कामे च भारत .. 9..\\ तयोरुत्पादयापत्यं सन्तानाय कुलस्य नः . मन्नियोगान्महाभाग धर्मं कर्तुमिहार्हसि .. 10..\\ राज्ये चैवाभिषिच्यस्व भारताननुशाधि च . दारांश्च कुरु धर्मेण मा निमज्जीः पितामहान् .. 11..\\ तथोच्यमानो मात्रा च सुहृद्भिश्च परन्तपः . प्रत्युवाच स धर्मात्मा धर्म्यमेवोत्तरं वचः .. 12..\\ असंशयं परो धर्मस्त्वया मातरुदाहृतः . त्वमपत्यं प्रति च मे प्रतिज्ञां वेत्थ वै पराम् .. 13..\\ जानासि च यथावृत्थं शुल्क हेतोस्त्वदन्तरे . स सत्यवति सत्यं ते प्रतिजानाम्यहं पुनः .. 14..\\ परित्यजेयं त्रैलोक्यं राज्यं देवेषु वा पुनः . यद्वाप्यधिकमेताभ्यां न तु सत्यं कथं चन .. 15..\\ त्यजेच्च पृथिवी गन्धमापश्च रसमात्मनः . ज्योतिस्तथा त्यजेद्रूपं वायुः स्पर्शगुणं त्यजेत् .. 16..\\ प्रभां समुत्सृजेदर्को धूमकेतुस्तथोष्णताम् . त्यजेच्छब्दमथाकाशः सोमः शीतांशुतां त्यजेत् .. 17..\\ विक्रमं वृत्रहा जह्याद्धर्मं जह्याच्च धर्मराट् . न त्वहं सत्यमुत्स्रष्टुं व्यवसेयं कथं चन .. 18..\\ एवमुक्ता तु पुत्रेण भूरि द्रविण तेजसा . माता सत्यवती भीष्ममुवाच तदनन्तरम् .. 19..\\ जानामि ते स्थितिं सत्ये परां सत्यपराक्रम . इच्छन्सृजेथास्त्रीँल्लोकानन्यांस्त्वं स्वेन तेजसा .. 20..\\ जानामि चैव सत्यं तन्मदर्थं यदभाषथाः . आपद्धर्ममवेक्षस्व वह पैतामहीं धुरम् .. 21..\\ यथा ते कुलतन्तुश्च धर्मश्च न पराभवेत् . सुहृदश्च प्रहृष्येरंस्तथा कुरु परन्तप .. 22..\\ लालप्यमानां तामेवं कृपणां पुत्रगृद्धिनीम् . धर्मादपेतं ब्रुवतीं भीष्मो भूयोऽब्रवीदिदम् .. 23..\\ राज्ञि धर्मानवेक्षस्व मा नः सर्वान्व्यनीनशः . सत्याच्च्युतिः क्षत्रियस्य न धर्मेषु प्रशस्यते .. 24..\\ शन्तनोरपि सन्तानं यथा स्यादक्षयं भुवि . तत्ते धर्मं प्रवक्ष्यामि क्षात्रं राज्ञि सनातनम् .. 25..\\ श्रुत्वा तं प्रतिपद्येथाः प्राज्ञैः सह पुरोहितैः . आपद्धर्मार्थकुशलैर्लोकतन्त्रमवेक्ष्य च .. 26..\\ \medskip\hrule\medskip\centerline{\Largedvng 98} भ्स् जामदग्न्येन रामेण पितुर्वधममृष्यता . क्रुद्धेन च महाभागे हैहयाधिपतिर्हतः . शतानि दश बाहूनां निकृत्तान्यर्जुनस्य वै .. 1..\\ पुनश्च धनुरादाय महास्त्राणि प्रमुञ्चता . निर्दग्धं क्षत्रमसकृद्रथेन जयता महीम् .. 2..\\ एवमुच्चावचैरस्त्रैर्भार्गवेण महात्मना . त्रिः सप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा .. 3..\\ ततः सम्भूय सर्वाभिः क्षत्रियाभिः समन्ततः . उत्पादितान्यपत्यानि ब्राह्मणैर्नियतात्मभिः .. 4..\\ पाणिग्राहस्य तनय इति वेदेषु निश्चितम् . धर्मं मनसि संस्थाप्य ब्राह्मणांस्ताः समभ्ययुः . लोकेऽप्याचरितो दृष्टः क्षत्रियाणां पुनर्भवः .. 5..\\ अथोतथ्य इति ख्यात आसीद्धीमानृषिः पुरा . ममता नाम तस्यासीद्भार्या परमसंमिता .. 6..\\ उतथ्यस्य यवीयांस्तु पुरोधास्त्रिदिवौकसाम् . बृहस्पतिर्बृहत्तेजा ममतां सोऽन्वपद्यत .. 7..\\ उवाच ममता तं तु देवरं वदतां वरम् . अन्तर्वत्नी अहं भ्रात्रा ज्येष्ठेनारम्यताम् इति .. 8..\\

अयं च मे महाभाग कुक्षावेव बृहस्पते . औतथ्यो वेदमत्रैव षडङ्गं प्रत्यधीयत .. 9..\\ अमोघरेतास्त्वं चापि नूनं भवितुमर्हसि . तस्मादेवङ्गतेऽद्य त्वमुपारमितुमर्हसि .. 10..\\ एवमुक्तस्तया सम्यग्बृहत्तेजा बृहस्पतिः . कामात्मानं तदात्मानं न शशाक नियच्छितुम् .. 11..\\ सम्बभूव ततः कामी तया सार्धमकामया . उत्सृजन्तं तु तं रेतः स गर्भस्थोऽभ्यभाषत .. 12..\\ भोस्तात कन्यस वदे द्वयोर्नास्त्यत्र सम्भवः . अमोघशुक्रश्च भवान्पूर्वं चाहमिहागतः .. 13..\\ शशाप तं ततः क्रुद्ध एवमुक्तो बृहस्पतिः . उतथ्य पुत्रं गर्भस्थं निर्भर्त्स्य भगवानृषिः .. 14..\\ यस्मात्त्वमीदृशे काले सर्वभूतेप्सिते सति . एवमात्थ वचस्तस्मात्तमो दीर्घं प्रवेक्ष्यसि .. 15..\\ स वै दीर्घतमा नाम शापादृषिरजायत . बृहस्पतेर्बृहत्कीर्तेर्बृहस्पतिरिवौजसा .. 16..\\ सपुत्राञ्जनयामास गौतमादीन्महायशाः . ऋषेरुतथ्यस्य तदा सन्तानकुलवृद्धये .. 17..\\ लोभमोहाभिभूतास्ते पुत्रास्तं गौतमादयः . काष्ठे समुद्रे प्रक्षिप्य गङ्गायां समवासृजन् .. 18..\\ न स्यादन्धश्च वृद्धश् च भर्तव्योऽयमिति स्म ते . चिन्तयित्वा ततः क्रूराः प्रतिजग्मुरथो गृहान् .. 19..\\ सोऽनुस्रोतस्तदा राजन्प्लवमान ऋषिस्ततः . जगाम सुबहून्देशानन्धस्तेनोडुपेन ह .. 20..\\ तं तु राजा बलिर्नाम सर्वधर्मविशारदः . अपश्यन्मज्जन गतः स्रोतसाभ्याशमागतम् .. 21..\\ जग्राह चैनं धर्मात्मा बलिः सत्यपराक्रमः . ज्ञात्वा चैनं स वव्रेऽथ पुत्रार्थं मनुजर्षभ .. 22..\\ सन्तानार्थं महाभाग भार्यासु मम मानद . पुत्रान्धर्मार्थकुशलानुत्पादयितुमर्हसि .. 23..\\ एवमुक्तः स तेजस्वी तं तथेत्युक्तवानृषिः . तस्मै स राजा स्वां भार्यां सुदेष्णां प्राहिणोत्तदा .. 24..\\ अन्धं वृद्धं च तं मत्वा न सा देवी जगाम ह . स्वां तु धात्रेयिकां तस्मै वृद्धाय प्राहिणोत्तदा .. 25..\\ तस्यां काक्षीवदादीन्स शूद्रयोनावृषिर्वशी . जनयामास धर्मात्मा पुत्रानेकादशैव तु .. 26..\\ काक्षीवदादीन्पुत्रांस्तान्दृष्ट्वा सर्वानधीयतः . उवाच तमृषिं राजा ममैत इति वीर्यवाः .. 27..\\ नेत्युवाच महर्षिस्तं ममैवैत इति ब्रुवन् . शूद्रयोनौ मया हीमे जाताः काक्षीवदादयः .. 28..\\ अन्धं वृद्धं च मां मत्वा सुदेष्णा महिषी तव . अवमन्य ददौ मूढा शूद्रां धात्रेयिकां हि मे .. 29..\\ ततः प्रसादयामास पुनस्तमृषिसत्तमम् . बलिः सुदेष्णां भार्यां च तस्मै तां प्राहिणोत्पुनः .. 30..\\ तां स दीर्घतमाङ्गेषु स्पृष्ट्वा देवीमथाब्रवीत् . भविष्यति कुमारस्ते तेजस्वी सत्यवागिति .. 31..\\ तत्राङ्गो नाम राजर्षिः सुदेष्णायामजायत . एवमन्ये महेष्वासा ब्राह्मणैः क्षत्रिया भुवि .. 32..\\ जाताः परमधर्मज्ञा वीर्यवन्तो महाबलाः . एतच्छ्रुत्वा त्वमप्यत्र मातः कुरु यथेप्सितम् .. 33..\\ \medskip\hrule\medskip\centerline{\Largedvng 99} भ्स् पुनर्भरत वंशस्य हेतुं सन्तानवृद्धये . वक्ष्यामि नियतं मातस्तन्मे निगदतः शृणु .. 1..\\ ब्राह्मणो गुणवान्कश्चिद्धनेनोपनिमन्त्र्यताम् . विचित्रवीर्यक्षेत्रेषु यः समुत्पादयेत्प्रजाः .. 2..\\ v

ततः सत्यवती भीष्मं वाचा संसज्जमानया . विहसन्तीव सव्रीडमिदं वचनमब्रवीत् .. 3..\\ सत्यमेतन्महाबाहो यथा वदसि भारत . विश्वासात्ते प्रवक्ष्यामि सन्तानाय कुलस्य च . न ते शक्यमनाख्यातुमापद्धीयं तथाविधा .. 4..\\ त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं परा गतिः . तस्मान्निशम्य वाक्यं मे कुरुष्व यदनन्तरम् .. 5..\\ धर्मयुक्तस्य धर्मात्मन्पितुरासीत्तरी मम . सा कदा चिदहं तत्र गता प्रथमयौवने .. 6..\\ अथ धर्मभृतां श्रेष्ठः परमर्षिः पराशरः . आजगाम तरीं धीमांस्तरिष्यन्यमुनां नदीम् .. 7..\\ स तार्यमाणो यमुनां मामुपेत्याब्रवीत्तदा . सान्त्वपूर्वं मुनिश्रेष्ठः कामार्तो मधुरं बहु .. 8..\\ तमहं शापभीता च पितुर्भीता च भारत . वरैरसुलभैरुक्ता न प्रत्याख्यातुमुत्सहे .. 9..\\ अभिभूय स मां बालां तेजसा वशमानयत् . तमसा लोकमावृत्य नौ गतामेव भारत .. 10..\\ मत्स्यगन्धो महानासीत्पुरा मम जुगुप्सितः . तमपास्य शुभं गन्धमिमं प्रादात्स मे मुनिः .. 11..\\ ततो मामाह स मुनिर्गर्भमुत्सृज्य मामकम् . द्वीपेऽस्या एव सरितः कन्यैव त्वं भविष्यसि .. 12..\\ पाराशर्यो महायोगी स बभूव महानृषिः . कन्या पुत्रो मम पुरा द्वैपायन इति स्मृतः .. 13..\\ यो व्यस्य वेदांश्चतुरस्तपसा भगवानृषिः . लोके व्यासत्वमापेदे कार्ष्ण्यात्कृष्णत्वमेव च .. 14..\\ सत्यवादी शम परस्तपस्वी दग्धकिल्बिषः . स नियुक्तो मया व्यक्तं त्वया च अमितद्युते . भ्रातुः क्षेत्रेषु कल्याणमपत्यं जनयिष्यति .. 15..\\ स हि मामुक्तवांस्तत्र स्मरेः कृत्येषु माम् इति . तं स्मरिष्ये महाबाहो यदि भीष्म त्वमिच्छसि .. 16..\\ तव ह्यनुमते भीष्म नियतं स महातपाः . विचित्रवीर्यक्षेत्रेषु पुत्रानुत्पादयिष्यति .. 17..\\ महर्षेः कीर्तने तस्य भीष्मः प्राञ्जलिरब्रवीत् . धर्ममर्थं च कामं च त्रीनेतान्योऽनुपश्यति .. 18..\\ अर्थमर्थानुबन्धं च धर्मं धर्मानुबन्धनम् . कामं कामानुबन्धं च विपरीतान्पृथक्पृथक् . यो विचिन्त्य धिया सम्यग्व्यवस्यति स बुद्धिमान् .. 19..\\ तदिदं धर्मयुक्तं च हितं चैव कुलस्य नः . उक्तं भवत्या यच्छ्रेयः परमं रोचते मम .. 20..\\ ततस्तस्मिन्प्रतिज्ञाते भीष्मेण कुरुनन्दन . कृष्णद्वैपायनं काली चिन्तयामास वै मुनिम् .. 21..\\ स वेदान्विब्रुवन्धीमान्मातुर्विज्ञाय चिन्तितम् . प्रादुर्बभूवाविदितः क्षणेन कुरुनन्दन .. 22..\\ तस्मै पूजां तदा दत्त्वा सुताय विधिपूर्वकम् . परिष्वज्य च बाहुभ्यां प्रस्नवैरभिषिच्य च . मुमोच बाष्पं दाशेयी पुत्रं दृष्ट्वा चिरस्य तम् .. 23..\\ तामद्भिः परिषिच्यार्तां महर्षिरभिवाद्य च . मातरं पूर्वजः पुत्रो व्यासो वचनमब्रवीत् .. 24..\\ भवत्या यदभिप्रेतं तदहं कर्तुमागतः . शाधि मां धर्मतत्त्वज्ञे करवाणि प्रियं तव .. 25..\\ तस्मै पूजां ततोऽकार्षीत्पुरोधाः परमर्षये . स च तां प्रतिजग्राह विधिवन्मन्त्रपूर्वकम् .. 26..\\ तमासनगतं माता पृष्ट्वा कुशलमव्ययम् . सत्यवत्यभिवीक्ष्यैनमुवाचेदमनन्तरम् .. 27..\\ मातापित्रोः प्रजायन्ते पुत्राः साधारणाः कवे . तेषां पिता यथा स्वामी तथा माता न संशयः .. 28..\\ विधातृविहितः स त्वं यथा मे प्रथमः सुतः . विचित्रवीर्यो ब्रह्मर्षे तथा मेऽवरजः सुतः .. 29..\\ यथैव पितृतो भीष्मस्तथा त्वमपि मातृतः . भ्राता विचित्रवीर्यस्य यथा वा पुत्र मन्यसे .. 30..\\

अयं शान्तनवः सत्यं पालयन्सत्यविक्रमः . बुद्धिं न कुरुतेऽपत्ये तथा राज्यानुशासने .. 31..\\ स त्वं व्यपेक्षया भ्रातुः सन्तानाय कुलस्य च . भीष्मस्य चास्य वचनान्नियोगाच्च ममानघ .. 32..\\ अनुक्रोशाच्च भूतानां सर्वेषां रक्षणाय च . आनृशंस्येन यद्ब्रूयां तच्छ्रुत्वा कर्तुमर्हसि .. 33..\\ यवीयसस्तव भ्रातुर्भार्ये सुरसुतोपमे . रूपयौवन सम्पन्ने पुत्र कामे च धर्मतः .. 34..\\ तयोरुत्पादयापत्यं समर्थो ह्यसि पुत्रक . अनुरूपं कुलस्यास्य सन्तत्याः प्रसवस्य च .. 35..\\ व्य् वेत्थ धर्मं सत्यवति परं चापरमेव च . यथा च तव धर्मज्ञे धर्मे प्रणिहिता मतिः .. 36..\\ तस्मादहं त्वन्नियोगाद्धर्ममुद्दिश्य कारणम् . ईप्सितं ते करिष्यामि दृष्टं ह्येतत्पुरातनम् .. 37..\\ भ्रातुः पुत्रान्प्रदास्यामि मित्रा वरुणयोः समान् . व्रतं चरेतां ते देव्यौ निर्दिष्टमिह यन्मया .. 38..\\ संवत्सरं यथान्यायं ततः शुद्धे भविष्यतः . न हि मामव्रतोपेता उपेयात्का चिदङ्गना .. 39..\\ s यथा सद्यः प्रपद्येत देवी गर्भं तथा कुरु . अराजकेषु राष्ट्रेषु नास्ति वृष्टिर्न देवताः .. 40..\\ कथमराजकं राष्ट्रं शक्यं धारयितुं प्रभो . तस्माद्गर्भं समाधत्स्व भीष्मस्तं वर्धयिष्यति .. 41..\\ व्य् यदि पुत्रः प्रदातव्यो मया क्षिप्रमकालिकम् . विरूपतां मे सहतामेतदस्याः परं व्रतम् .. 42..\\ यदि मे सहते गन्धं रूपं वेषं तथा वपुः . अद्यैव गर्भं कौसल्या विशिष्टं प्रतिपद्यताम् .. 43..\\ v समागमनमाकाङ्क्षन्निति सोऽन्तर्हितो मुनिः . ततोऽभिगम्य सा देवी स्नुषां रहसि सङ्गताम् . धर्म्यमर्थसमायुक्तमुवाच वचनं हितम् .. 44..\\ कौसल्ये धर्मतन्त्रं यद्ब्रवीमि त्वां निबोध मे . भरतानां समुच्छेदो व्यक्तं मद्भाग्यसङ्क्षयात् .. 45..\\ व्यथितां मां च सम्प्रेक्ष्य पितृवंशं च पीडितम् . भीष्मो बुद्धिमदान्मेऽत्र धर्मस्य च विवृद्धये .. 46..\\ सा च बुद्धिस्तवाधीना पुत्रि ज्ञातं मयेति ह . नष्टं च भारतं वंशं पुनरेव समुद्धर .. 47..\\ पुत्रं जनय सुश्रोणि देवराजसमप्रभम् . स हि राज्यधुरं गुर्वीमुद्वक्ष्यति कुलस्य नः .. 48..\\ सा धर्मतोऽनुनीयैनां कथं चिद्धर्मचारिणीम् . भोजयामास विप्रांश्च देवर्षीनतिथींस्तथा .. 49..\\ \medskip\hrule\medskip\centerline{\Largedvng 100} v ततः सत्यवती काले वधूं स्नातामृतौ तदा . संवेशयन्ती शयने शनकैर्वाक्यमब्रवीत् .. 1..\\ कौसल्ये देवरस्तेऽस्ति सोऽद्य त्वानुप्रवेक्ष्यति . अप्रमत्ता प्रतीक्षैनं निशीथे आगमिष्यति .. 2..\\ श्वश्र्वास्तद्वचनश्रुत्वा शयाना शयने शुभे . साचिन्तयत्तदा भीष्ममन्यांश्च कुरुपुङ्गवान् .. 3..\\

ततोऽम्बिकायां प्रथमं नियुक्तः सत्यवागृषिः . दीप्यमानेषु दीपेषु शयनं प्रविवेश ह .. 4..\\ तस्य कृष्णस्य कपिला जटा दीप्ते च लोचने . बभ्रूणि चैव श्मश्रूणि दृष्ट्वा देवी न्यमीलयत् .. 5..\\ सम्बभूव तया रात्रौ मातुः प्रियचिकीर्षया . भयात्काशिसुता तं तु नाशक्नोदभिवीक्षितुम् .. 6..\\ ततो निष्क्रान्तमासाद्य मातापुत्रमथाब्रवीत् . अप्यस्यां गुणवान्पुत्र राजपुत्रो भविष्यति .. 7..\\ निशम्य तद्वचो मातुर्व्यासः परमबुद्धिमान् . प्रोवाचातीन्द्रिय ज्ञानो विधिना सम्प्रचोदितः .. 8..\\ नागायुग समप्राणो विद्वान्राजर्षिसत्तमः . महाभागो महावीर्यो महाबुद्धिर्भविष्यति .. 9..\\ तस्य चापि शतं पुत्रा भविष्यन्ति महाबलाः . किं तु मातुः स वैगुण्यादन्ध एव भविष्यति .. 10..\\ तस्य तद्वचनं श्रुत्वा मातापुत्रमथाब्रवीत् . नान्धः कुरूणां नृपतिरनुरूपस्तपोधन .. 11..\\ ज्ञातिवंशस्य गोप्तारं पितॄणां वंशवर्धनम् . द्वितीयं कुरुवंशस्य राजानं दातुमर्हसि .. 12..\\ स तथेति प्रतिज्ञाय निश्चक्राम महातपाः . सापि कालेन कौसल्या सुषुवेऽन्धं तमात्मजम् .. 13..\\ पुनरेव तु सा देवी परिभाष्य स्नुषां ततः . ऋषिमावाहयत्सत्या यथापूर्वमनिन्दिता .. 14..\\ ततस्तेनैव विधिना महर्षिस्ताम् अपद्यत . अम्बालिकामथाभ्यागादृषिं दृष्ट्वा च सापि तम् . विषण्णा पाण्डुसङ्काशा समपद्यत भारत .. 15..\\ तां भीतां पाण्डुसङ्काशां विषण्णां प्रेक्ष्य पार्थिव . व्यासः सत्यवती पुत्र इदं वचनमब्रवीत् .. 16..\\ यस्मात्पाण्डुत्वमापन्ना विरूपं प्रेक्ष्य माम् अपि . तस्मादेष सुतस्तुभ्यं पाण्डुरेव भविष्यति .. 17..\\ नाम चास्य तदेवेह भविष्यति शुभानने . इत्युक्त्वा स निराक्रामद्भगवानृषिसत्तमः .. 18..\\ ततो निष्क्रान्तमालोक्य सत्या पुत्रमभाषत . शशंस स पुनर्मात्रे तस्य बालस्य पाण्डुताम् .. 19..\\ तं माता पुनरेवान्यमेकं पुत्रमयाचत . तथेति च महर्षिस्तां मातरं प्रत्यभाषत .. 20..\\ ततः कुमारं सा देवी प्राप्तकालमजीजनत् . पाण्डुं लक्षणसम्पन्नं दीप्यमानमिव श्रिया . तस्य पुत्रा महेष्वासा जज्ञिरे पञ्च पाण्डवाः .. 21..\\ ऋतुकाले ततो ज्येष्ठां वधूं तस्मै न्ययोजयत् . सा तु रूपं च गन्धं च महर्षेः प्रविचिन्त्य तम् . नाकरोद्वचनं देव्या भयात्सुरसुतोपमा .. 22..\\ ततः स्वैर्भूषणैर्दासीं भूषयित्वाप्सर उपमाम् . प्रेषयामास कृष्णाय ततः काशिपतेः सुता .. 23..\\ दासी ऋषिमनुप्राप्तं प्रत्युद्गम्याभिवाद्य च . संविवेशाभ्यनुज्ञाता सत्कृत्योपचचार ह .. 24..\\ कामोपभोगेन तु स तस्यां तुष्टिमगादृषिः . तया सहोषितो रात्रिं महर्षिः प्रीयमाणया .. 25..\\ उत्तिष्ठन्नब्रवीदेनामभुजिष्या भविष्यसि . अयं च ते शुभे गर्भः श्रीमानुदरमागतः . धर्मात्मा भविता लोके सर्वबुद्धिमतां वरः .. 26..\\ स जज्ञे विदुरो नाम कृष्णद्वैपायनात्मजः . धृतराष्ट्रस्य च भ्राता पाण्डोश्चामितबुद्धिमान् .. 27..\\ धर्मो विदुर रूपेण शापात्तस्य महात्मनः . माण्डव्यस्यार्थ तत्त्वज्ञः कामक्रोधविवर्जितः .. 28..\\ स धर्मस्यानृणो भूत्वा पुनर्मात्रा समेत्य च . तस्यै गर्भं समावेद्य तत्रैवान्तरधीयत .. 29..\\ एवं विचित्रवीर्यस्य क्षेत्रे द्वैपायनादपि . जज्ञिरे देवगर्भाभाः कुरुवंशविवर्धनाः .. 30..\\ \medskip\hrule\medskip\centerline{\Largedvng 101} j

किं कृतं कर्म धर्मेण येने शापमुपेयिवान् . कस्य शापाच्च ब्रह्मर्षे शूद्रयोनावजायत .. 1..\\ v बभूव ब्राह्मणः कश्चिन्माण्डव्य इति विश्रुतः . धृतिमान्सर्वधर्मज्ञः सत्ये तपसि च स्थितः .. 2..\\ स आश्रमपदद्वारि वृक्षमूले महातपाः . ऊर्ध्वबाहुर्महायोगी तस्थौ मौन व्रतान्वितः .. 3..\\ तस्य कालेन महता तस्मिंस्तपसि तिष्ठतः . तमाश्रमपदं प्राप्ता दस्यवो लोप्त्र हारिणः . अनुसार्यमाणा बहुभी रक्षिभिर्भरतर्षभ .. 4..\\ ते तस्यावसथे लोप्त्रं निदधुः कुरुसत्तम . निधाय च भयाल्लीनास्तत्रैवान्वागते बले .. 5..\\ तेषु लीनेष्वथो शीघ्रं ततस्तद्रक्षिणां बलम् . आजगाम ततोऽपश्यंस्तमृषिं तस्करानुगाः .. 6..\\ तमपृच्छंस्ततो राजंस्तथा वृत्तं तपोधनम् . कतरेण पथा याता दस्यवो द्विजसत्तम . तेन गच्छामहे ब्रह्मन्पथा शीघ्रतरं वयम् .. 7..\\ तथा तु रक्षिणां तेषां ब्रुवतां स तपोधनः . न किं चिद्वचनं राजन्नवदत्साध्वसाधु वा .. 8..\\ ततस्ते राजपुरुषा विचिन्वानास्तदाश्रमम् . ददृशुस्तत्र संलीनांस्तांश्चोरान्द्रव्यमेव च .. 9..\\ ततः शङ्का समभवद्रक्षिणां तं मुनिं प्रति . संयम्यैनं ततो राज्ञे दस्यूंश् चैव न्यवेदयन् .. 10..\\ तं राजा सह तैश्चोरैरन्वशाद्वध्यताम् इति . स वध्य घातैरज्ञातः शूले प्रोतो महातपाः .. 11..\\ ततस्ते शूलमारोप्य तं मुनिं रक्षिणस्तदा . प्रतिजग्मुर्महीपालं धनान्यादाय तान्यथ .. 12..\\ शूलस्थः स तु धर्मात्मा कालेन महता ततः . निराहारोऽपि विप्रर्षिर्मरणं नाभ्युपागमत् . धारयामास च प्राणानृषींश्च समुपानयत् .. 13..\\ शूलाग्रे तप्यमानेन तपस्तेन महात्मना . सन्तापं परमं जग्मुर्मुनयोऽथ परन्तप .. 14..\\ ते रात्रौ शकुना भूत्वा संन्यवर्तन्त सर्वतः . दर्शयन्तो यथाशक्ति तमपृच्छन्द्विजोत्तमम् . श्रोतुमिच्छामहे ब्रह्मन्किं पापं कृतवानसि .. 15..\\ ततः स मुनिशार्दूलस्तानुवाच तपोधनान् . दोषतः कं गमिष्यामि न हि मेऽन्योऽपराध्यति .. 16..\\ राजा च तमृषिं श्रुत्वा निष्क्रम्य सह मन्त्रिभिः . प्रसादयामास तदा शूलस्थमृषिसत्तमम् .. 17..\\ यन्मयापकृतं मोहादज्ञानादृषिसत्तम . प्रसादये त्वां तत्राहं न मे त्वं क्रोद्धुमर्हसि .. 18..\\ एवमुक्तस्ततो राज्ञा प्रसादमकरोन्मुनिः . कृतप्रसादो राजा तं ततः समवतारयत् .. 19..\\ अवतार्य च शूलाग्रात्तच्छूलं निश्चकर्ष ह . अशक्नुवंश्च निष्क्रष्टुं शूलं मूले स चिच्छिदे .. 20..\\ स तथान्तर्गतेनैव शूलेन व्यचरन्मुनिः . स तेन तपसा लोकान्विजिग्ये दुर्लभान्परैः . अणी माण्डव्य इति च ततो लोकेषु कथ्यते .. 21..\\ स गत्वा सदनं विप्रो धर्मस्य परमार्थवित् . आसनस्थं ततो धर्मं दृष्ट्वोपालभत प्रभुः .. 22..\\ किं नु तद्दुष्कृतं कर्म मया कृतमजानता . यस्येयं फलनिर्वृत्तिरीदृश्यासादिता मया . शीघ्रमाचक्ष्व मे तत्त्वं पश्य मे तपसो बलम् .. 23..\\ धर्म पतङ्गकानां पुच्छेषु त्वयेषीका प्रवेशिता .

कर्मणस्तस्य ते प्राप्तं फलमेतत्तपोधन .. 24..\\ आन् अल्पेऽपराधे विपुलो मम दण्डस्त्वया कृतः . शूद्रयोनावतो धर्ममानुषः सम्भविष्यसि .. 25..\\ मर्यादां स्थापयाम्यद्य लोके धर्मफलोदयाम् . आचतुर्दशमाद्वर्षान्न भविष्यति पातकम् . परेण कुर्वतामेवं दोष एव भविष्यति .. 26..\\ v एतेन त्वपराधेन शापात्तस्य महात्मनः . धर्मो विदुर रूपेण शूद्रयोनावजायत .. 27..\\ धर्मे चार्थे च कुशलो लोभक्रोधविवर्जितः . दीर्घदर्शी शम परः कुरूणां च हिते रतः .. 28..\\ \medskip\hrule\medskip\centerline{\Largedvng 102} v तेषु त्रिषु कुमारेषु जातेषु कुरुजाङ्गलम् . कुरवोऽथ कुरुक्षेत्रं त्रयमेतदवर्धत .. 1..\\ ऊर्ध्वसस्याभवद्भूमिः सस्यानि फलवन्ति च . यथर्तु वर्षी पर्जन्यो बहुपुष्पफला द्रुमाः .. 2..\\ वाहनानि प्रहृष्टानि मुदिता मृगपक्षिणः . गन्धवन्ति च माल्यानि रसवन्ति फलानि च .. 3..\\ वणिग्भिश्चावकीर्यन्त नगराण्यथ शिल्पिभिः . शूराश्च कृतविद्याश्च सन्तश् च सुखिनोऽभवन् .. 4..\\ नाभवन्दस्यवः के चिन्नाधर्मरुचयो जनाः . प्रदेशेष्वपि राष्ट्राणां कृतं युगमवर्तत .. 5..\\ दानक्रिया धर्मशीला यज्ञव्रतपरायणाः . अन्योन्यप्रीतिसंयुक्ता व्यवर्धन्त प्रजास्तदा .. 6..\\ मानक्रोधविहीनाश्च जना लोभविवर्जिताः . अन्योन्यमभ्यवर्धन्त धर्मोत्तरमवर्तत .. 7..\\ तन्महोदधिवत्पूर्णं नगरं वै व्यरोचत . द्वारतोरण निर्यूहैर्युक्तमभ्रचयोपमैः . प्रासादशतसम्बाधं महेन्द्र पुरसंनिभम् .. 8..\\ नदीषु वनखण्डेषु वापी पल्वल सानुषु . काननेषु च रम्येषु विजह्रुर्मुदिता जनाः .. 9..\\ उत्तरैः कुरुभिर्सार्धं दक्षिणाः कुरवस्तदा . विस्पर्धमाना व्यचरंस्तथा सिद्धर्षिचारणैः . नाभवत्कृपणः कश्चिन्नाभवन्विधवाः स्त्रियः .. 10..\\ तस्मिञ्जनपदे रम्ये बहवः कुरुभिः कृताः . कूपाराम सभा वाप्यो ब्राह्मणावसथास्तथा . भीष्मेण शास्त्रतो राजन्सर्वतः परिरक्षिते .. 11..\\ बभूव रमणीयश्च चैत्ययूप शताङ्कितः . स देशः परराष्ट्राणि प्रतिगृह्याभिवर्धितः . भीष्मेण विहितं राष्ट्रे धर्मचक्रमवर्तत .. 12..\\ क्रियमाणेषु कृत्येषु कुमाराणां महात्मनाम् . पौरजानपदाः सर्वे बभूवुः सततोत्सवाः .. 13..\\ गृहेषु कुरुमुख्यानां पौराणां च नराधिप . दीयतां भुज्यतां चेति वाचोऽश्रूयन्त सर्वशः .. 14..\\ धृतराष्ट्रश्च पाण्डुश्च विदुरश्च महामतिः . जन्मप्रभृति भीष्मेण पुत्रवत्परिपालिताः .. 15..\\ संस्कारैः संस्कृतास्ते तु व्रताध्ययन संयुताः . श्रमव्यायाम कुशलाः समपद्यन्त यौवनम् .. 16..\\ धनुर्वेदेऽश्वपृष्ठे च गदायुद्धेऽसि चर्मणि . तथैव गजशिक्षायां नीतिशास्त्रे च पारगाः .. 17..\\ इतिहास पुराणेषु नाना शिक्षासु चाभिभो . वेदवेदाङ्गतत्त्वज्ञाः सर्वत्र कृतनिश्रमाः .. 18..\\ पाण्डुर्धनुषि विक्रान्तो नरेभ्योऽभ्यधिकोऽभवत् .

अत्यन्यान्बलवानासीद्धृतराष्ट्रो महीपतिः .. 19..\\ त्रिषु लोकेषु न त्वासीत्कश्चिद्विदुर संमितः . धर्मनित्यस्ततो राजन्धर्मे च परमं गतः .. 20..\\ प्रनष्टं शन्तनोर्वंशं समीक्ष्य पुनरुद्धृतम् . ततो निर्वचनं लोके सर्वराष्ट्रेष्ववर्तत .. 21..\\ वीरसूनां काशिसुते देशानां कुरुजाङ्गलम् . सर्वधर्मविदां भीष्मः पुराणां गजसाह्वयम् .. 22..\\ धृतराष्ट्रस्त्वचक्षुष्ट्वाद्राज्यं न प्रत्यपद्यत . करणत्वाच्च विदुरः पाण्डुरासीन्महीपतिः .. 23..\\ \medskip\hrule\medskip\centerline{\Largedvng 103} भ्स् गुणैः समुदितं सम्यगिदं नः प्रथितं कुलम् . अत्यन्यान्पृथिवीपालान्पृथिव्यामधिराज्यभाक् .. 1..\\ रक्षितं राजभिः पूर्वैर्धर्मविद्भिर्महात्मभिः . नोत्सादमगमच्चेदं कदा चिदिह नः कुलम् .. 2..\\ मया च सत्यवत्या च कृष्णेन च महात्मना . समवस्थापितं भूयो युष्मासु कुलतन्तुषु .. 3..\\ वर्धते तदिदं पुत्र कुलं सागरवद्यथा . तथा मया विधातव्यं त्वया चैव विशेषतः .. 4..\\ श्रूयते यादवी कन्या अनुरूपा कुलस्य नः . सुबलस्यात्मजा चैव तथा मद्रेश्वरस्य च .. 5..\\ कुलीना रूपवत्यश्च नाथवत्यश्च सर्वशः . उचिताश्चैव सम्बन्धे तेऽस्माकं क्षत्रियर्षभाः .. 6..\\ मन्ये वरयितव्यास्ता इत्यहं धीमतां वर . सन्तानार्थं कुलस्यास्य यद्वा विदुर मन्यसे .. 7..\\ v भवान्पिता भवान्माता भवान्नः परमो गुरुः . तस्मात्स्वयं कुलस्यास्य विचार्य कुरु यद्धितम् .. 8..\\ v अथ शुश्राव विप्रेभ्यो गान्धारीं सुबलात्मजाम् . आराध्य वरदं देवं भग नेत्रहरं हरम् . गान्धारी किल पुत्राणां शतं लेभे वरं शुभा .. 9..\\ इति श्रुत्वा च तत्त्वेन भीष्मः कुरुपितामहः . ततो गान्धारराजस्य प्रेषयामास भारत .. 10..\\ अचक्षुरिति तत्रासीत्सुबलस्य विचारणा . कुलं ख्यातिं च वृत्तं च बुद्ध्या तु प्रसमीक्ष्य सः . ददौ तां धृतराष्ट्राय गान्धारीं धर्मचारिणीम् .. 11..\\ गान्धारी त्वपि शुश्राव धृतराष्ट्रमचक्षुषम् . आत्मानं दित्सितं चास्मै पित्रा मात्रा च भारत .. 12..\\ ततः सा पट्टमादाय कृत्वा बहुगुणं शुभा . बबन्ध नेत्रे स्वे राजन्पतिव्रतपरायणा . नात्यश्नीयां पतिमहमित्येवं कृतनिश्चया .. 13..\\ ततो गान्धारराजस्य पुत्रः शकुनिरभ्ययात् . स्वसारं परया लक्ष्म्या युक्तामादाय कौरवान् .. 14..\\ दत्त्वा स भगिनीं वीरो यथार्हं च परिच्छदम् . पुनरायात्स्वनगरं भीष्मेण प्रतिपूजितः .. 15..\\ गान्धार्यपि वरारोहा शीलाचार विचेष्टितैः . तुष्टिं कुरूणां सर्वेषां जनयामास भारत .. 16..\\ वृत्तेनाराध्य तान्सर्वान्पतिव्रतपरायणा . वाचापि पुरुषानन्यान्सुव्रता नान्वकीर्तयत् .. 17..\\ \medskip\hrule\medskip\centerline{\Largedvng 104} v शूरो नाम यदुश्रेष्ठो वसुदेव पिताभवत् . तस्य कन्या पृथा नाम रूपेणासदृशी भुवि .. 1..\\

पैतृष्वसेयाय स तामनपत्याय वीर्यवान् . अग्र्यमग्रे प्रतिज्ञाय स्वस्यापत्यस्य वीर्यवान् .. 2..\\ अग्रजातेति तां कन्यामग्र्यानुग्रह काङ्क्षिणे . प्रददौ कुन्तिभोजाय सखा सख्ये महात्मने .. 3..\\ सा नियुक्ता पितुर्गेहे देवतातिथिपूजने . उग्रं पर्यचरद्घोरं ब्राह्मणं संशितव्रतम् .. 4..\\ निगूढ निश्चयं धर्मे यं तं दुर्वाससं विदुः . तमुग्रं संशितात्मानं सर्वयत्नैरतोषयत् .. 5..\\ तस्यै स प्रददौ मन्त्रमापद्धर्मान्ववेक्षया . अभिचाराभिसंयुक्तमब्रवीच्चैव तां मुनिः .. 6..\\ यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि . तस्य तस्य प्रसादेन पुत्रस्तव भविष्यति .. 7..\\ तथोक्ता सा तु विप्रेण तेन कौतूहलात्तदा . कन्या सती देवमर्कमाजुहाव यशस्विनी .. 8..\\ सा ददर्श तमायान्तं भास्करं लोकभावनम् . विस्मिता चानवद्याङ्गी दृष्ट्वा तन्महदद्भुतम् .. 9..\\ प्रकाशकर्मा तपनस्तस्यां गर्भं दधौ ततः . अजीजनत्ततो वीरं सर्वशस्त्रभृतां वरम् . आमुक्तकवचः श्रीमान्देवगर्भः श्रियावृतः .. 10..\\ सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः . अजायत सुतः कर्णः सर्वलोकेषु विश्रुतः .. 11..\\ प्रादाच्च तस्याः कन्यात्वं पुनः स परमद्युतिः . दत्त्वा च ददतां श्रेष्ठो दिवमाचक्रमे ततः .. 12..\\ गूहमानापचारं तं बन्धुपक्ष भयात्तदा . उत्ससर्ज जले कुन्ती तं कुमारं सलक्षणम् .. 13..\\ तमुत्सृष्टं तदा गर्भं राधा भर्ता महायशाः . पुत्रत्वे कल्पयामास सभार्यः सूतनन्दनः .. 14..\\ नामधेयं च चक्राते तस्य बालस्य तावुभौ . वसुना सह जातोऽयं वसु षेणो भवत्विति .. 15..\\ स वर्धामानो बलवान्सर्वास्त्रेषूद्यतोऽभवत् . आ पृष्ठतापादादित्यमुपतस्थे स वीर्यवान् .. 16..\\ यस्मिन्काले जपन्नास्ते स वीरः सत्यसङ्गरः . नादेयं ब्राह्मणेष्वासीत्तस्मिन्काले महात्मनः .. 17..\\ तमिन्द्रो ब्राह्मणो भूत्वा भिक्षार्थं भूतभावनः . कुण्डले प्रार्थयामास कवचं च महाद्युतिः .. 18..\\ उत्कृत्य विमनाः स्वाङ्गात्कवचं रुधिरस्रवम् . कर्णस्तु कुण्डले छित्त्वा प्रायच्छत्स कृताञ्जलिः .. 19..\\ शक्तिं तस्मै ददौ शक्रो विस्मितो वाक्यमब्रवीत् . देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् . यस्मै क्षेप्स्यसि रुष्टः सन्सोऽनया न भविष्यति .. 20..\\ पुरा नाम तु तस्यासीद्वसु षेण इति श्रुतम् . ततो वैकर्तनः कर्णः कर्मणा तेन सोऽभवत् .. 21..\\ \medskip\hrule\medskip\centerline{\Largedvng 105} v रूपसत्त्वगुणोपेता धर्मारामा महाव्रता . दुहिता कुन्तिभोजस्य कृते पित्रा स्वयंवरे .. 1..\\ सिंहदंष्ट्रं गजस्कन्धमृषभाक्षं महाबलम् . भूमिपाल सहस्राणां मध्ये पाण्डुमविन्दत .. 2..\\ स तया कुन्तिभोजस्य दुहित्रा कुरुनन्दनः . युयुजेऽमितसौभाग्यः पौलोम्या मघवानिव .. 3..\\ यात्वा देवव्रतेनापि मद्राणां पुटभेदनम् . विश्रुता त्रिषु लोकेषु माद्री मद्रपतेः सुता .. 4..\\ सर्वराजसु विख्याता रूपेणासदृशी भुवि . पाण्डोरर्थे परिक्रीता धनेन महता तदा . विवाहं कारयामास भीष्मः पाण्डोर्महात्मनः .. 5..\\ सिंहोरस्कं गजस्कन्धमृषभाक्षं मनस्विनम् . पाण्डुं दृष्ट्वा नरव्याघ्रं व्यस्मयन्त नरा भुवि .. 6..\\ कृतोद्वाहस्ततः पाण्डुर्बलोत्साह समन्वितः . जिगीषमाणो वसुधां ययौ शत्रूननेकशः .. 7..\\

पूर्वमागस्कृतो गत्वा दशार्णाः समरे जिताः . पाण्डुना नरसिंहेन कौरवाणां यशोभृता .. 8..\\ ततः सेनामुपादाय पाण्डुर्नानाविध ध्वजाम् . प्रभूतहस्त्यश्वरथां पदातिगणसङ्कुलाम् .. 9..\\ आगस्कृत्सर्ववीराणां वैरी सर्वमहीभृताम् . गोप्ता मगध राष्ट्रस्य दार्वो राजगृहे हतः .. 10..\\ ततः कोशं समादाय वाहनानि बलानि च . पाण्डुना मिथिलां गत्वा विदेहाः समरे जिताः .. 11..\\ तथा काशिषु सुह्मेषु पुण्ड्रेषु भरतर्षभ . स्वबाहुबलवीर्येण कुरूणामकरोद्यशः .. 12..\\ तं शरौघमहाज्वालमस्त्रार्चिषमरिन्दमम् . पाण्डुपावकमासाद्य व्यदह्यन्त नराधिपाः .. 13..\\ ते ससेनाः ससेनेन विध्वंसितबला नृपाः . पाण्डुना वशगाः कृत्वा करकर्मसु योजिताः .. 14..\\ तेन ते निर्जिताः सर्वे पृथिव्यां सर्वपार्थिवाः . तमेकं मेनिरे शूरं देवेष्विव पुरन्दरम् .. 15..\\ तं कृताञ्जलयः सर्वे प्रणता वसुधाधिपाः . उपाजग्मुर्धनं गृह्य रत्नानि विविधानि च .. 16..\\ मणिमुक्ता प्रवालं च सुवर्णं रजतं तथा . गोरत्नान्यश्वरत्नानि रथरत्नानि कुञ्जरान् .. 17..\\ खरोष्ट्रमहिषांश्चैव यच्च किं चिदजाविकम् . तत्सर्वं प्रतिजग्राह राजा नागपुराधिपः .. 18..\\ तदादाय ययौ पाण्डुः पुनर्मुदितवाहनः . हर्षयिष्यन्स्वराष्ट्राणि पुरं च गजसाह्वयम् .. 19..\\ शन्तनो राजसिंहस्य भरतस्य च धीमतः . प्रनष्टः कीर्तिजः शब्दः पाण्डुना पुनरुद्धृतः .. 20..\\ ये पुरा कुरु राष्ट्राणि जह्रुः कुरु धनानि च . ते नागपुरसिंहेन पाण्डुना करदाः कृताः .. 21..\\ इत्यभाषन्त राजानो राजामात्याश्च सङ्गताः . प्रतीतमनसो हृष्टाः पौरजानपदैः सह .. 22..\\ प्रत्युद्ययुस्तं सम्प्राप्तं सर्वे भीष्म पुरोगमाः . ते नदूरमिवाध्वानं गत्वा नागपुरालयाः . आवृतं ददृशुर्लोकं हृष्टा बहुविधैर्जनैः .. 23..\\ नाना यानसमानीतै रत्नैरुच्चावचैस्तथा . हस्त्यश्वरथरत्नैश्च गोभिरुष्ट्रैरथाविकैः . नान्तं ददृशुरासाद्य भीष्मेण सह कौरवाः .. 24..\\ सोऽभिवाद्य पितुः पादौ कौसल्यानन्दवर्धनः . यथार्हं मानयामास पौरजानपदानपि .. 25..\\ प्रमृद्य परराष्ट्राणि कृतार्थं पुनरागतम् . पुत्रमासाद्य भीष्मस्तु हर्षादश्रूण्यवर्तयत् .. 26..\\ स तूर्यशतसङ्घानां भेरीणां च महास्वनैः . हर्षयन्सर्वशः पौरान्विवेश गजसाह्वयम् .. 27..\\ \medskip\hrule\medskip\centerline{\Largedvng 106} वै धृतराष्ट्राभ्यनुज्ञातः स्वबाहुविजितं धनम् . भीष्माय सत्यवत्यै च मात्रे चोपजहार सः .. 1..\\ विदुराय च वै पाण्डुः प्रेषयामास तद्धनम् . सुहृदश्चापि धर्मात्मा धनेन समतर्पयत् .. 2..\\ ततः सत्यवतीं भीष्मः कौसल्यां च यशस्विनीम् . शुभैः पाण्डुजितै रत्नैस्तोषयामास भारत .. 3..\\ ननन्द माता कौसल्या तमप्रतिमतेजसम् . जयन्तमिव पौलोमी परिष्वज्य नरर्षभम् .. 4..\\ तस्य वीरस्य विक्रान्तैः सहस्रशतदक्षिणैः . अश्वमेध शतैरीजे धृतराष्ट्रो महामखैः .. 5..\\ सम्प्रयुक्तश्च कुन्त्या च माद्र्या च भरतर्षभ . जिततन्द्रीस्तदा पाण्डुर्बभूव वनगोचरः .. 6..\\ हित्वा प्रासादनिलयं शुभानि शयनानि च . अरण्यनित्यः सततं बभूव मृगया परः .. 7..\\ स चरन्दक्षिणं पार्श्वं रम्यं हिमवतो गिरेः .

उवास गिरिपृष्ठेषु महाशालवनेषु च .. 8..\\ रराज कुन्त्या माद्र्या च पाण्डुः सह वने वसन् . करेण्वोरिव मध्यस्थः श्रीमान्पौरन्दरो गजः .. 9..\\ भारतं सह भार्याभ्यां बाणखड्गधनुर्धरम् . विचित्रकवचं वीरं परमास्त्र विदं नृपम् . देवोऽयमित्यमन्यन्त चरन्तं वनवासिनः .. 10..\\ तस्य कामांश्च भोगांश्च नरा नित्यमतन्द्रिताः . उपजह्रुर्वनान्तेषु धृतराष्ट्रेण चोदिताः .. 11..\\ अथ पारशवीं कन्यां देवलस्य महीपतेः . रूपयौवन सम्पन्नां स शुश्रावापगा सुतः .. 12..\\ ततस्तु वरयित्वा तामानाय्य पुरुषर्षभः . विवाहं कारयामास विदुरस्य महामतेः .. 13..\\ तस्यां चोत्पादयामास विदुरः कुरुनन्दनः . पुत्रान्विनयसम्पन्नानात्मनः सदृशान्गुणैः .. 14..\\ \medskip\hrule\medskip\centerline{\Largedvng 107} वै ततः पुत्रशतं जज्ञे गान्धार्यां जनमेजय . धृतराष्ट्रस्य वैश्यायामेकश्चापि शतात्परः .. 1..\\ पाण्डोः कुन्त्यां च माद्र्यां च पञ्च पुत्रा महारथाः . देवेभ्यः समपद्यन्त सन्तानाय कुलस्य वै .. 2..\\ j कथं पुत्रशतं जज्ञे गान्धार्यां द्विजसत्तम . कियता चैव कालेन तेषामायुश्च किं परम् .. 3..\\ कथं चैकः स वैश्यायां धृतराष्ट्र सुतोऽभवत् . कथं च सदृशीं भार्यां गान्धारीं धर्मचारिणीम् . आनुकूल्ये वर्तमानां धृतराष्ट्रोऽत्यवर्तत .. 4..\\ कथं च शप्तस्य सतः पाण्डोस्तेन महात्मना . समुत्पन्ना दैवतेभ्यः पञ्च पुत्रा महारथाः .. 5..\\ एतद्विद्वन्यथावृत्थं विस्तरेण तपोधन . कथयस्व न मे तृप्तिः कथ्यमानेषु बन्धुषु .. 6..\\ v क्षुच्छ्रमाभिपरिग्लानं द्वैपायनमुपस्थितम् . तोषयामास गान्धारी व्यासस्तस्यै वरं ददौ .. 7..\\ सा वव्रे सदृशं भर्तुः पुत्राणां शतमात्मनः . ततः कालेन सा गर्भं धृतराष्ट्रादथाग्रहीत् .. 8..\\ संवत्सरद्वयं तं तु गान्धारी गर्भमाहितम् . अप्रजा धारयामास ततस्तां दुःखमाविशत् .. 9..\\ श्रुत्वा कुन्तीसुतं जातं बालार्कसमतेजसम् . उदरस्यात्मनः स्थैर्यमुपलभ्यान्वचिन्तयत् .. 10..\\ अज्ञातं धृतराष्ट्रस्य यत्नेन महता ततः . सोदरं पातयामास गान्धारी दुःखमूर्च्छिता .. 11..\\ ततो जज्ञे मांसपेशी लोहाष्ठीलेव संहता . द्विवर्षसम्भृतां कुक्षौ तामुत्स्रष्टुं प्रचक्रमे .. 12..\\ अथ द्वैपायनो ज्ञात्वा त्वरितः समुपागमत् . तां स मांसमयीं पेशीं ददर्श जपतां वरः .. 13..\\ ततोऽब्रवीत्सौबलेयीं किमिदं ते चिकीर्षितम् . सा चात्मनो मतं सत्यं शशंस परमर्षये .. 14..\\ ज्येष्ठं कुन्तीसुतं जातं श्रुत्वा रविसमप्रभम् . दुःखेन परमेणेदमुदरं पातितं मया .. 15..\\ शतं च किल पुत्राणां वितीर्णं मे त्वया पुरा . इयं च मे मांसपेशी जाता पुत्रशताय वै .. 16..\\ व्य् एवमेतत्सौबलेयि नैतज्जात्वन्यथा भवेत् .

वितथं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा .. 17..\\ घृतपूर्णं कुण्ड शतं क्षिप्रमेव विधीयताम् . शीताभिरद्भिरष्ठीलामिमां च परिषिञ्चत .. 18..\\ v सा सिच्यमाना अष्ठीला अभवच्छतधा तदा . अङ्गुष्ठ पर्व मात्राणां गर्भाणां पृथगेव तु .. 19..\\ एकाधिक शतं पूर्णं यथायोगं विशां पते . मांसपेश्यास्तदा राजन्क्रमशः कालपर्ययात् .. 20..\\ ततस्तांस्तेषु कुण्डेषु गर्भानवदधे तदा . स्वनुगुप्तेषु देशेषु रक्षां च व्यदधात्ततः .. 21..\\ शशास चैव भगवान्कालेनैतावता पुनः . विघट्टनीयान्येतानि कुण्डानीति स्म सौबलीम् .. 22..\\ इत्युक्त्वा भगवान्व्यासस्तथा प्रतिविधाय च . जगाम तपसे धीमान्हिमवन्तं शिलोच्चयम् .. 23..\\ जज्ञे क्रमेण चैतेन तेषां दुर्योधनो नृपः . जन्मतस्तु प्रमाणेन ज्येष्ठो राजा युधिष्ठिरः .. 24..\\ जातमात्रे सुते तस्मिन्धृतराष्ट्रोऽब्रवीदिदम् . समानीय बहून्विप्रान्भीष्मं विदुरमेव च .. 25..\\ युधिष्ठिरो राजपुत्रो ज्येष्ठो नः कुलवर्धनः . प्राप्तः स्वगुणतो राज्यं न तस्मिन्वाच्यमस्ति नः .. 26..\\ अयं त्वनन्तरस्तस्मादपि राजा भविष्यति . एतद्धि ब्रूत मे सत्यं यदत्र भविता ध्रुवम् .. 27..\\ वाक्यस्यैतस्य निधने दिक्षु सर्वासु भारत . क्रव्यादाः प्राणदन्घोराः शिवाश्चाशिव शंसिनः .. 28..\\ लक्षयित्वा निमित्तानि तानि घोराणि सर्वशः . तेऽब्रुवन्ब्राह्मणा राजन्विदुरश्च महामतिः .. 29..\\ व्यक्तं कुलान्त करणो भवितैष सुतस्तव . तस्य शान्तिः परित्यागे पुष्ट्या त्वपनयो महान् .. 30..\\ शतमेकोनमप्यस्तु पुत्राणां ते महीपते . एकेन कुरु वै क्षेमं लोकस्य च कुलस्य च .. 31..\\ त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् . ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् .. 32..\\ स तथा विदुरेणोक्तस्तैश्च सर्वैर्द्विजोत्तमैः . न चकार तथा राजा पुत्रस्नेह समन्वितः .. 33..\\ ततः पुत्रशतं सर्वं धृतराष्ट्रस्य पार्थिव . मासमात्रेण सञ्जज्ञे कन्या चैका शताधिका .. 34..\\ गान्धार्यां क्लिश्यमानायामुदरेण विवर्धता . धृतराष्ट्रं महाबाहुं वैश्या पर्यचरत्किल .. 35..\\ तस्मिन्संवत्सरे राजन्धृतराष्ट्रान्महायशाः . जज्ञे धीमांस्ततस्तस्यां युयुत्सुः करणो नृप .. 36..\\ एवं पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः . महारथानां वीराणां कन्या चैकाथ दुःशला .. 37..\\ \medskip\hrule\medskip\centerline{\Largedvng 108} j ज्येष्ठानुज्येष्ठतां तेषां नामधेयानि चाभिभो . धृतराष्ट्रस्य पुत्राणामानुपूर्व्येण कीर्तय .. 1..\\ v दुर्योधनो युयुत्सुश्च राजन्दुःशासनस्तथा . दुःसहो दुःशलश्चैव जलसन्धः समः सहः .. 2..\\ विन्दानुविन्दौ दुर्धर्षः सुबाहुर्दुष्प्रधर्षणः . दुर्मर्षणो दुर्मुखश्च दुष्कर्णः कर्ण एव च .. 3..\\ विविंशतिर्विकर्णश्च जलसन्धः सुलोचनः . चित्रोपचित्रौ चित्राक्षश्चारु चित्रः शरासनः .. 4..\\ दुर्मदो दुष्प्रगाहश्च विवित्सुर्विकटः समः . ऊर्णु नाभः सुनाभश्च तथा नन्दोपनन्दकौ .. 5..\\

सेनापतिः सुषेणश्च कुण्डोदर महोदरौ . चित्रबाणश्चित्रवर्मा सुवर्मा दुर्विमोचनः .. 6..\\ अयो बाहुर्महाबाहुश्चित्राङ्गश्चित्रकुण्डलः . भीमवेगो भीमबलो बलाकी बलवर्धनः .. 7..\\ उग्रायुधो भीमकर्मा कनकायुर्दृढायुधः . दृढवर्मा दृढक्षत्रः सोमकीर्तिरनूदरः .. 8..\\ दृढसन्धो जरासन्धः सत्यसन्धः सदः सुवाक् . उग्रश्रवा अश्वसेनः सेनानीर्दुष्पराजयः .. 9..\\ अपराजितः पण्डितको विशालाक्षो दुरावरः . दृढहस्तः सुहस्तश्च वातवेगसुवर्चसौ .. 10..\\ आदित्यकेतुर्बह्वाशीनागदन्तोग्र यायिनौ . कवची निषङ्गी पाशी च दण्डधारो धनुर्ग्रहः .. 11..\\ उग्रो भीम रथो वीरो वीरबाहुरलोलुपः . अभयो रौद्रकर्मा च तथा दृढरथस्त्रयः .. 12..\\ अनाधृष्यः कुण्ड भेदी विरावी दीर्घलोचनः . दीर्घबाहुर्महाबाहुर्व्यूढोरुर्कनकध्वजः .. 13..\\ कुण्डाशी विरजाश्चैव दुःशला च शताधिका . एतदेकशतं राजन्कन्या चैका प्रकीर्तिता .. 14..\\ नामधेयानुपूर्व्येण विद्धि जन्म क्रमं नृप . सर्वे त्वतिरथाः शूराः सर्वे युद्धविशारदाः .. 15..\\ सर्वे वेदविदश्चैव राजशास्त्रेषु कोविदाः . सर्वे संसर्गविद्यासु विद्याभिजन शोभिनः .. 16..\\ सर्वेषामनुरूपाश्च कृता दारा महीपते . धृतराष्ट्रेण समये समीक्ष्य विधिवत्तदा .. 17..\\ दुःशलां समये राजा सिन्धुराजाय भारत . जयद्रथाय प्रददौ सौबलानुमते तदा .. 18..\\ \medskip\hrule\medskip\centerline{\Largedvng 109} j कथितो धार्तराष्ट्राणामार्षः सम्भव उत्तमः . अमानुषो मानुषाणां भवता ब्रह्म वित्तम .. 1..\\ नामधेयानि चाप्येषां कथ्यमानानि भागशः . त्वत्तः श्रुतानि मे ब्रह्मन्पाण्डवानां तु कीर्तय .. 2..\\ ते हि सर्वे महात्मानो देवराजपराक्रमाः . त्वयैवांशावतरणे देव भागाः प्रकीर्तिताः .. 3..\\ तस्मादिच्छाम्यहं श्रोतुमतिमानुष कर्मणाम् . तेषामाजननं सर्वं वैशम्पायन कीर्तय .. 4..\\ v राजा पाण्डुर्महारण्ये मृगव्यालनिषेविते . वने मैथुन कालस्थं ददर्श मृगयूथपम् .. 5..\\ ततस्तां च मृगीं तं च रुक्मपुङ्खैः सुपत्रिभिः . निर्बिभेद शरैस्तीक्ष्णैः पाण्डुः पञ्चभिराशुगैः .. 6..\\ स च राजन्महातेजा ऋषिपुत्रस्तपोधनः . भार्यया सह तेजस्वी मृगरूपेण सङ्गतः .. 7..\\ संसक्तस्तु तया मृग्या मानुषीमीरयन्गिरम् . क्षणेन पतितो भूमौ विललापाकुलेन्द्रियः .. 8..\\ म्र्ग काममन्युपरीतापि बुद्ध्यङ्ग रहितापि च . वर्जयन्ति नृशंसानि पापेष्वभिरता नराः .. 9..\\ न विधिं ग्रसते प्रज्ञा प्रज्ञां तु ग्रसते विधिः . विधिपर्यागतानर्थान्प्रज्ञा न प्रतिपद्यते .. 10..\\ शश्वद्धर्मात्मनां मुख्ये कुले जातस्य भारत . कामलोभाभिभूतस्य कथं ते चलिता मतिः .. 11..\\ p

शत्रूणां या वधे वृत्तिः सा मृगाणां वधे स्मृता . राज्ञां मृगन मां मोहात्त्वं गर्हयितुमर्हसि .. 12..\\ अच्छद्मनामायया च मृगाणां वध इष्यते . स एव धर्मो राज्ञां तु तद्विद्वान्किं नु गर्हसे .. 13..\\ अगस्त्यः सत्रमासीनश्चचार मृगयामृषिः . आरण्यान्सर्वदैवत्यान्मृगान्प्रोक्ष्य महावने .. 14..\\ प्रमाण दृष्टधर्मेण कथमस्मान्विगर्हसे . अगस्त्यस्याभिचारेण युष्माकं वै वपा हुता .. 15..\\ म्र्ग न रिपून्वै समुद्दिश्य विमुञ्चन्ति पुरा शरान् . रन्ध्र एषां विशेषेण वधकालः प्रशस्यते .. 16..\\ p प्रमत्तमप्रमत्तं वा विवृतं घ्नन्ति चौजसा . उपायैरिषुभिस्तीक्ष्णैः कस्मान्मृगविगर्हसे .. 17..\\ m नाहं घ्नन्तं मृगान्राजन्विगर्हे आत्मकारणात् . मैथुनं तु प्रतीक्ष्यं मे स्यात्त्वयेहानृशंसतः .. 18..\\ सर्वभूतहिते काले सर्वभूतेप्सिते तथा . को हि विद्वान्मृगं हन्याच्चरन्तं मैथुनं वने . पुरुषार्थ फलं कान्तं यत्त्वया वितथं कृतम् .. 19..\\ पौरवाणामृषीणां च तेषामक्लिष्टकर्मणाम् . वंशे जातस्य कौरव्य नानुरूपमिदं तव .. 20..\\ नृशंसं कर्म सुमहत्सर्वलोकविगर्हितम् . अस्वर्ग्यमयशस्यं च अधर्मिष्ठं च भारत .. 21..\\ स्त्री भोगानां विशेषज्ञः शास्त्रधर्मार्थतत्त्ववित् . नार्हस्त्वं सुरसङ्काश कर्तुमस्वर्ग्यमीदृशम् .. 22..\\ त्वया नृशंसकर्तारः पापाचाराश्च मानवाः . निग्राह्याः पार्थिवश्रेष्ठ त्रिवर्गपरिवर्जिताः .. 23..\\ किं कृतं ते नरश्रेष्ठ निघ्नतो मामनागसम् . मुनिं मूलफलाहारं मृगवेष धरं नृप . वसमानमरण्येषु नित्यं शम परायणम् .. 24..\\ त्वयाहं हिंसितो यस्मात्तस्मात्त्वामप्यसंशयम् . द्वयोर्नृशंसकर्तारमवशं काममोहितम् . जीवितान्तकरो भाव एवमेवागमिष्यति .. 25..\\ अहं हि किन्दमो नाम तपसाप्रतिमो मुनिः . व्यपत्रपन्मनुष्याणां मृग्यां मैथुनमाचरम् .. 26..\\ मृगो भूत्वा मृगैः सार्धं चरामि गहने वने . न तु ते ब्रह्महत्येयं भविष्यत्यविजानतः . मृगरूपधरं हत्वा मामेवं काममोहितम् .. 27..\\ अस्य तु त्वं फलं मूढ प्राप्स्यसीदृशमेव हि . प्रियया सह संवासं प्राप्य कामविमोहितः . त्वमप्यस्यामवस्थायां प्रेतलोकं गमिष्यसि .. 28..\\ अन्तकाले च संवासं यया गन्तासि कन्यया . प्रेतराजवशं प्राप्तं सर्वभूतदुरत्ययम् . भक्त्या मतिमतां श्रेष्ठ सैव त्वामनुयास्यति .. 29..\\ वर्तमानः सुखे दुःखं यथाहं प्राप्तितस्त्वया . तथा सुखं त्वां सम्प्राप्तं दुःखमभ्यागमिष्यति .. 30..\\ v एवमुक्त्वा सुदुःखार्तो जीवितात्स व्ययुज्यत . मृगः पाण्डुश्च शोकार्तः क्षणेन समपद्यत .. 31..\\ \medskip\hrule\medskip\centerline{\Largedvng 110} वै

तं व्यतीतमतिक्रम्य राजा स्वमिव बान्धवम् . सभार्यः शोकदुःखार्तः पर्यदेवयदातुरः .. 1..\\ पान्दु सतामपि कुले जाताः कर्मणा बत दुर्गतिम् . प्राप्नुवन्त्यकृतात्मानः कामजालविमोहिताः .. 2..\\ शश्वद्धर्मात्मना जातो बाल एव पिता मम . जीवितान्तमनुप्राप्तः कामात्मैवेति नः श्रुतम् .. 3..\\ तस्य कामात्मनः क्षेत्रे राज्ञः संयत वागृषिः . कृष्णद्वैपायनः साक्षाद्भगवान्मामजीजनत् .. 4..\\ तस्याद्य व्यसने बुद्धिः सञ्जातेयं ममाधमा . त्यक्तस्य देवैरनयान्मृगयायां दुरात्मनः .. 5..\\ मोक्षमेव व्यवस्यामि बन्धो हि व्यसनं महत् . सुवृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् . अतीव तपसात्मानं योजयिष्याम्यसंशयम् .. 6..\\ तस्मादेकोऽहमेकाहमेकैकस्मिन्वनस्पतौ . चरन्भैक्षं मुनिर्मुण्डश्चरिष्यामि महीमिमाम् .. 7..\\ पांसुना समवच्छन्नः शून्यागार प्रतिश्रयः . वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः .. 8..\\ न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः . निराशीर्निर्नमस्कारो निर्द्वन्द्वो निष्परिग्रहः .. 9..\\ न चाप्यवहसन्कं चिन्न कुर्वन्भ्रुकुटीं क्व चित् . प्रसन्नवदनो नित्यं सर्वभूतहिते रतः .. 10..\\ जङ्गमाजङ्गमं सर्वमविहिंसंश् चतुर्विधम् . स्वासु प्रजास्विव सदा समः प्राणभृतां प्रति .. 11..\\ एककालं चरन्भैक्षं कुलानि द्वे च पञ्च च . असम्भवे वा भैक्षस्य चरन्ननशनान्यपि .. 12..\\ अल्पमल्पं यथा भोज्यं पूर्वलाभेन जातुचित् . नित्यं नातिचरँल्लाभे अलाभे सप्त पूरयन् .. 13..\\ वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः . नाकल्याणं न कल्याणं प्रध्यायन्नुभयोस्तयोः .. 14..\\ न जिजीविषुवत्किं चिन्न मुमूर्षुवदाचरन् . मरणं जीवितं चैव नाभिनन्दन्न च द्विषन् .. 15..\\ याः काश्चिज्जीवता शक्याः कर्तुमभ्युदय क्रियाः . ताः सर्वाः समतिक्रम्य निमेषादिष्ववस्थितः .. 16..\\ तासु सर्वास्ववस्थासु त्यक्तसर्वेन्द्रियक्रियः . सम्परित्यक्त धर्मात्मा सुनिर्णिक्तात्म कल्मषः .. 17..\\ निर्मुक्तः सर्वपापेभ्यो व्यतीतः सर्ववागुराः . न वशे कस्य चित्तिष्ठन्सधर्मा मातरिश्वनः .. 18..\\ एतया सततं वृत्त्या चरन्नेवं प्रकारया . देहं सन्धारयिष्यामि निर्भयं मार्गमास्थितः .. 19..\\ नाहं श्वा चरिते मार्गे अवीर्य कृपणोचिते . स्वधर्मात्सततापेते रमेयं वीर्यवर्जितः .. 20..\\ सत्कृतोऽसक्तृतो वापि योऽन्यां कृपण चक्षुषा . उपैति वृत्तिं कामात्मा स शुनां वर्तते पथि .. 21..\\ v एवमुक्त्वा सुदुःखार्तो निःश्वासपरमो नृपः . अवेक्षमाणः कुन्तीं च माद्रीं च समभाषत .. 22..\\ कौसल्या विदुरः क्षत्ता राजा च सह बन्धुभिः . आर्या सत्यवती भीष्मस्ते च राजपुरोहिताः .. 23..\\ ब्राह्मणाश्च महात्मानः सोमपाः संशितव्रताः . पौरवृद्धाश्च ये तत्र निवसन्त्यस्मदाश्रयाः . प्रसाद्य सर्वे वक्तव्याः पाण्डुः प्रव्रजितो वनम् .. 24..\\ निशम्य वचनं भर्तुर्वनवासे धृतात्मनः . तत्समं वचनं कुन्ती माद्री च समभाषताम् .. 25..\\ अन्येऽपि ह्याश्रमाः सन्ति ये शक्या भरतर्षभः .

आवाभ्यां धर्मपत्नीभ्यां सह तप्त्वा तपो महत् . त्वमेव भविता सार्थः स्वर्गस्यापि न संशयः .. 26..\\ प्रणिधायेन्द्रिय ग्रामं भर्तृलोकपरायणे . त्यक्तकामसुखे ह्यावां तप्स्यावो विपुलं तपः .. 27..\\ यदि आवां महाप्राज्ञ त्यक्ष्यसि त्वं विशां पते . अद्यैवावां प्रहास्यावो जीतिवं नात्र संशयः .. 28..\\ p यदि व्यवसितं ह्येतद्युवयोर्धर्मसंहितम् . स्ववृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् .. 29..\\ त्यक्तग्राम्य सुखाचारस्तप्यमानो महत्तपः . वल्कली फलमूलाशी चरिष्यामि महावने .. 30..\\ अग्निं जुह्वन्नुभौ कालावुभौ कालावुपस्पृशन् . कृशः परिमिताराहश्चीरचर्म जटाधरः .. 31..\\ शीतवातातप सहः क्षुत्पिपासाश्रमान्वितः . तपसा दुश्चरेणेदं शरीरमुपशोषयन् .. 32..\\ एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन् . पितॄन्देवांश्च वन्येन वाग्भिरद्भिश् च तर्पयन् .. 33..\\ वानप्रस्थजनस्यापि दर्शनं कुलवासिनाम् . नाप्रियाण्याचरज्जातु किं पुनर्ग्रामवासिनाम् .. 34..\\ एवमारण्य शास्त्राणामुग्रमुग्रतरं विधिम् . काङ्क्षमाणोऽहमासिष्ये देहस्यास्य समापनात् .. 35..\\ v इत्येवमुक्त्वा भार्ये ते राजा कौरववंशजः . ततश्चूडामणिं निष्कमङ्गदे कुण्डलानि च . वासांसि च महार्हाणि स्त्रीणामाभरणानि च .. 36..\\ प्रदाय सर्वं विप्रेभ्यः पाण्डुः पुनरभाषत . गत्वा नागपुरं वाच्यं पाण्डुः प्रव्रजितो वनम् .. 37..\\ अर्थं कामं सुखं चैव रतिं च परमात्मिकाम् . प्रतस्थे सर्वमुत्सृज्य सभार्यः कुरुपुङ्गवः .. 38..\\ ततस्तस्यानुयात्राणि ते चैव परिचारकाः . श्रुत्वा भरत सिंहस्य विविधाः करुणा गिरः . भीममार्तस्वरं कृत्वा हाहेति परिचुक्रुशुः .. 39..\\ उष्णमश्रुविमुञ्चन्तस्तं विहाय महीपतिम् . ययुर्नागपुरं तूर्णं सर्वमादाय तद्वचः .. 40..\\ श्रुत्वा च तेभ्यस्तत्सर्वं यथावृत्तं महावने . धृतराष्ट्रो नरश्रेष्ठः पाण्डुमेवान्वशोचत .. 41..\\ राजपुत्रस्तु कौरव्यः पाण्डुर्मूलफलाशनः . जगाम सह भार्याभ्यां ततो नागसभं गिरिम् .. 42..\\ स चैत्ररथमासाद्य वारिषेणमतीत्य च . हिमवन्तमतिक्रम्य प्रययौ गन्धमादनम् .. 43..\\ रक्ष्यमाणो महाभूतैः सिद्धैश्च परमर्षिभिः . उवास स तदा राजा समेषु विषमेषु च .. 44..\\ इन्द्र द्युम्न सरः प्राप्य हंसकूटमतीत्य च . शतशृङ्गे महाराज तापसः समपद्यत .. 45..\\ \medskip\hrule\medskip\centerline{\Largedvng 111} v तत्रापि तपसि श्रेष्ठे वर्तमानः स वीर्यवान् . सिद्धचारणसङ्घानां बभूव प्रियदर्शनः .. 1..\\ शुश्रूषुरनहंवादी संयतात्मा जितेन्द्रियः . स्वर्गं गन्तुं पराक्रान्तः स्वेन वीर्येण भारत .. 2..\\ केषां चिदभवद्भ्राता केषां चिदभवत्सखा . ऋषयस्त्वपरे चैनं पुत्रवत्पर्यपालयन् .. 3..\\ स तु कालेन महता प्राप्य निष्कल्मषं तपः . ब्रह्मर्षिसदृशः पाण्डुर्बभूव भरतर्षभ .. 4..\\ स्वर्गपारं तितीर्षन्स शतशृङ्गादुदङ्मुखः .

प्रतस्थे सह पत्नीभ्यामब्रुवंस्तत्र तापसाः . उपर्युपरि गच्छन्तः शैलराजमुदङ्मुखाः .. 5..\\ दृष्टवन्तो गिरेरस्य दुर्गान्देशान्बहून्वयम् . आक्रीडभूतान्देवानां गन्धर्वाप्सरसां तथा .. 6..\\ उद्यानानि कुबेरस्य समानि विषमाणि च . महानदी नितम्बांश्च दुर्गांश्च गिरिगह्वरान् .. 7..\\ सन्ति नित्यहिमा देशा निर्वृक्ष मृगपक्षिणः . सन्ति के चिन्महावर्षा दुर्गाः के चिद्दुरासदाः .. 8..\\ अतिक्रामेन्न पक्षी यान्कुत एवेतरे मृगाः . वायुरेकोऽतिगाद्यत्र सिद्धाश्च परमर्षयः .. 9..\\ गच्छन्त्यौ शैलराजेऽस्मिन्राजपुत्र्यौ कथं त्विमे . न सीदेतामदुःखार्हे मा गमो भरतर्षभ .. 10..\\ p अप्रजस्य महाभागा न द्वारं परिचक्षते . स्वर्गे तेनाभितप्तोऽहमप्रजस्तद्ब्रवीमि वः .. 11..\\ ऋणैश्चतुर्भिः संयुक्ता जायन्ते मनुजा भुवि . पितृदेवर्षिमनुजदेयैः शतसहस्रशः .. 12..\\ एतानि तु यथाकालं यो न बुध्यति मानवः . न तस्य लोकाः सन्तीति धर्मविद्भिः प्रतिष्ठितम् .. 13..\\ यज्ञैश्च देवान्प्रीणाति स्वाध्यायतपसा मुनीन् . पुत्रैः श्राद्धैश्पितॄंश्चापि आनृशंस्येन मानवान् .. 14..\\ ऋषिदेव मनुष्याणां परिमुक्तोऽस्मि धर्मतः . पित्र्यादृणादनिर्मुक्तस्तेन तप्ये तपोधनाः .. 15..\\ देहनाशे ध्रुवो नाशः पितॄणामेष निश्चयः . इह तस्मात्प्रजा हेतोः प्रजायन्ते नरोत्तमाः .. 16..\\ यथैवाहं पितुः क्षेत्रे सृष्टस्तेन महात्मना . तथैवास्मिन्मम क्षेत्रे कथं वै सम्भवेत्प्रजा .. 17..\\ तापसाः अस्ति वै तव धर्मात्मन्विद्म देवोपमं शुभम् . अपत्यमनघं राजन्वयं दिव्येन चक्षुषा .. 18..\\ दैवदिष्टं नरव्याघ्र कर्मणेहोपपादय . अक्लिष्टं फलमव्यग्रो विन्दते बुद्धिमान्नरः .. 19..\\ तस्मिन्दृष्टे फले तात प्रयत्नं कर्तुमर्हसि . अपत्यं गुणसम्पन्नं लब्ध्वा प्रीतिमपाप्स्यसि .. 20..\\ v तच्छ्रुत्वा तापस वचः पाण्डुश्चिन्तापरोऽभवत् . आत्मनो मृगशापेन जानन्नुपहतां क्रियाम् .. 21..\\ सोऽब्रवीद्विजने कुन्तीं धर्मपत्नीं यशस्विनीम् . अपत्योत्पादने योगमापदि प्रसमर्थयन् .. 22..\\ अपत्यं नाम लोकेषु प्रतिष्ठा धर्मसंहिता . इति कुन्ति विदुर्धीराः शाश्वतं धर्ममादितः .. 23..\\ इष्टं दत्तं तपस्तप्तं नियमश्च स्वनुष्ठितः . सर्वमेवानपत्यस्य न पावनमिहोच्यते .. 24..\\ सोऽहमेवं विदित्वैतत्प्रपश्यामि शुचिस्मिते . अनपत्यः शुभाँल्लोकान्नावाप्स्यामीति चिन्तयन् .. 25..\\ मृगाभिशापान्नष्टं मे प्रजनं ह्यकृतात्मनः . नृशंसकारिणो भीरु यथैवोपहतं तथा .. 26..\\ इमे वै बन्धुदायादाः षट्पुत्रा धर्मदर्शने . षडेवाबन्धु दायादाः पुत्रास्ताञ्शृणु मे पृथे .. 27..\\ स्वयं जातः प्रणीतश्च परिक्रीतश्च यः सुतः . पौनर्भवश्च कानीनः स्वैरिण्यां यश्च जायते .. 28..\\ दत्तः क्रीतः कृत्रिमश्च उपगच्छेत्स्वयं च यः . सहोढो जातरेताश्च हीनयोनिधृतश्च यः .. 29..\\ पूर्वपूर्वतमाभावे मत्वा लिप्सेत वै सुतम् .

उत्तमादवराः पुंसः काङ्क्षन्ते पुत्रमापदि .. 30..\\ अपत्यं धर्मफलदं श्रेष्ठं विन्दन्ति साधवः . आत्मशुक्रादपि पृथे मनुः स्वायम्भुवोऽब्रवीत् .. 31..\\ तस्मात्प्रहेष्याम्यद्य त्वां हीनः प्रजननात्स्वयम् . सदृशाच्छ्रेयसो वा त्वं विद्ध्यपत्यं यशस्विनि .. 32..\\ शृणु कुन्ति कथां चेमां शार दण्डायनीं प्रति . या वीर पत्नी गुरुभिर्नियुक्तापत्य जन्मनि .. 33..\\ पुष्पेण प्रयता स्नाता निशि कुन्ति चतुष्पथे . वरयित्वा द्विजं सिद्धं हुत्वा पुंसवनेऽनलम् .. 34..\\ कर्मण्यवसिते तस्मिन्सा तेनैव सहावसत् . तत्र त्रीञ्जनयामास दुर्जयादीन्महारथान् .. 35..\\ तथा त्वमपि कल्याणि ब्राह्मणात्तपसाधिकात् . मन्नियोगाद्यतक्षिप्रमपत्योत्पादनं प्रति .. 36..\\ \medskip\hrule\medskip\centerline{\Largedvng 112} v एवमुक्ता महाराज कुन्ती पाण्डुमभाषत . कुरूणामृषभं वीरं तदा भूमिपतिं पतिम् .. 1..\\ न मामर्हसि धर्मज्ञ वक्तुमेवं कथं चन . धर्मपत्नीमभिरतां त्वयि राजीवलोचन .. 2..\\ त्वमेव तु महाबाहो मय्यपत्यानि भारत . वीर वीर्योपपन्नानि धर्मतो जनयिष्यसि .. 3..\\ स्वर्गं मनुजशार्दूल गच्छेयं सहिता त्वया . अपत्याय च मां गच्छ त्वमेव कुरुनन्दन .. 4..\\ न ह्यहं मनसाप्यन्यं गच्छेयं त्वदृते नरम् . त्वत्तः प्रतिविशिष्टश्च कोऽन्योऽस्ति भुवि मानवः .. 5..\\ इमां च तावद्धर्म्यां त्वं पौराणीं शृणु मे कथाम् . परिश्रुतां विशालाक्ष कीर्तयिष्यामि याम् अहम् .. 6..\\ व्युषिताश्व इति ख्यातो बभूव किल पार्थिवः . पुरा परमधर्मिष्ठः पूरोर्वंशविवर्धनः .. 7..\\ तस्मिंश्च यजमाने वै धर्मात्मनि महात्मनि . उपागमंस्ततो देवाः सेन्द्राः सह महर्षिभिः .. 8..\\ अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः . व्युषिताश्वस्य राजर्षेस्ततो यज्ञे महात्मनः .. 9..\\ व्युषिताश्वस्ततो राजन्नति मर्त्यान्व्यरोचत . सर्वभूतान्यति यथा तपनः शिशिरात्यये .. 10..\\ स विजित्य गृहीत्वा च नृपतीन्राजसत्तमः . प्राच्यानुदीच्यान्मध्यांश्च दक्षिणात्यानकालयत् .. 11..\\ अश्वमेधे महायज्ञे व्युषिताश्वः प्रतापवान् . बभूव स हि राजेन्द्रो दशनागबलान्वितः .. 12..\\ अप्यत्र गाथां गायन्ति ये पुराणविदो जनाः . व्युषिताश्वः समुद्रान्तां विजित्येमां वसुन्धराम् . अपालयत्सर्ववर्णान्पिता पुत्रानिवौरसान् .. 13..\\ यजमानो महायज्ञैर्ब्राह्मणेभ्यो ददौ धनम् . अनन्तरत्नान्यादाय आजहार महाक्रतून् . सुषाव च बहून्सोमान्सोमसंस्थास्ततान च .. 14..\\ आसीत्काक्षीवती चास्य भार्या परमसंमता . भद्रा नाम मनुष्येन्द्र रूपेणासदृशी भुवि .. 15..\\ कामयामासतुस्तौ तु परस्परमिति श्रुतिः . स तस्यां कामसंमत्तो यक्ष्माणं समपद्यत .. 16..\\ तेनाचिरेण कालेन जगामास्तमिवांशुमान् . तस्मिन्प्रेते मनुष्येन्द्रे भार्यास्य भृशदुःखिता .. 17..\\ अपुत्रा पुरुषव्याघ्र विललापेति नः श्रुतम् . भद्रा परमदुःखार्ता तन्निबोध नराधिप .. 18..\\ नारी परमधर्मज्ञ सर्वा पुत्र विनाकृता . पतिं विना जीवति या न सा जीवति दुःखिता .. 19..\\ पतिं विना मृतं श्रेयो नार्याः क्षत्रिय पुङ्गव . त्वद्गतिं गन्तुमिच्छामि प्रसीदस्व नयस्व माम् .. 20..\\ त्वया हीना क्षणमपि नाहं जीवितुमुत्सहे . प्रसादं कुरु मे राजन्नितस्तूर्णं नयस्व माम् .. 21..\\

पृष्ठतोऽनुगमिष्यामि समेषु विषमेषु च . त्वामहं नरशार्दूल गच्छन्तमनिवर्तिनम् .. 22..\\ छायेवानपगा राजन्सततं वशवर्तिनी . भविष्यामि नरव्याघ्र नित्यं प्रियहिते रता .. 23..\\ अद्य प्रभृति मां राजन्कष्टा हृदयशोषणाः . आधयोऽभिभविष्यन्ति त्वदृते पुष्करेक्षण .. 24..\\ अभाग्यया मया नूनं वियुक्ताः सहचारिणः . संयोगा विप्रयुक्ता वा पूर्वदेहेषु पार्थिव .. 25..\\ तदिदं कर्मभिः पापैः पूर्वदेहेषु सञ्चितम् . दुःखं मामनुसम्प्राप्तं राजंस्त्वद्विप्रयोगजम् .. 26..\\ अद्य प्रभृत्यहं राजन्कुश प्रस्तरशायिनी . भविष्याम्यसुखाविष्टा त्वद्दर्शनपरायणा .. 27..\\ दर्शयस्व नरव्याघ्र साधु मामसुखान्विताम् . दीनामनाथां कृपणां विलपन्तीं नरेश्वर .. 28..\\ एवं बहुविधं तस्यां विलपन्त्यां पुनः पुनः . तं शवं सम्परिष्वज्य वाक्किलान्तर्हिताब्रवीत् .. 29..\\ उत्तिष्ठ भद्रे गच्छ त्वं ददानीह वरं तव . जनयिष्याम्यपत्यानि त्वय्यहं चारुहासिनि .. 30..\\ आत्मीये च वरारोहे शयनीये चतुर्दशीम् . अष्टमीं वा ऋतुस्नाता संविशेथा मया सह .. 31..\\ एवमुक्ता तु सा देवी तथा चक्रे पतिव्रता . यथोक्तमेव तद्वाक्यं भद्रा पुत्रार्थिनी तदा .. 32..\\ सा तेन सुषुवे देवी शवेन मनुजाधिप . त्रीञ्शाल्वांश्चतुरो मद्रान्सुतान्भरतसत्तम .. 33..\\ तथा त्वमपि मय्येव मनसा भरतर्षभ . शक्तो जनयितुं पुत्रांस्तपोयोगबलान्वयात् .. 34..\\ \medskip\hrule\medskip\centerline{\Largedvng 113} v एवमुक्तस्तया राजा तां देवीं पुनरब्रवीत् . धर्मविद्धर्मसंयुक्तमिदं वचनमुत्तमम् .. 1..\\ एवमेतत्पुरा कुन्ति व्युषिताश्वश्चकार ह . यथा त्वयोक्तं कल्याणि स ह्यासीदमरोपमः .. 2..\\ अथ त्विमं प्रवक्ष्यामि धर्मं त्वेतं निबोध मे . पुराणमृषिभिर्दृष्टं धर्मविद्भिर्महात्मभिः .. 3..\\ अनावृताः किल पुरा स्त्रिय आसन्वरानने . कामचारविहारिण्यः स्वतन्त्राश्चारुलोचने .. 4..\\ तासां व्युच्चरमाणानां कौमारात्सुभगे पतीन् . नाधर्मोऽभूद्वरारोहे स हि धर्मः पुराभवत् .. 5..\\ तं चैव धर्मं पौराणं तिर्यग्योनिगताः प्रजाः . अद्याप्यनुविधीयन्ते कामद्वेषविवर्जिताः . पुराणदृष्टो धर्मोऽयं पूज्यते च महर्षिभिः .. 6..\\ उत्तरेषु च रम्भोरु कुरुष्वद्यापि वर्तते . स्त्रीणामनुग्रह करः स हि धर्मः सनातनः .. 7..\\ अस्मिंस्तु लोके नचिरान्मर्यादेयं शुचिस्मिते . स्थापिता येन यस्माच्च तन्मे विस्तरतः शृणु .. 8..\\ बभूवोद्दालको नाम महर्षिरिति नः श्रुतम् . श्वेतकेतुरिति ख्यातः पुत्रस्तस्याभवन्मुनिः .. 9..\\ मर्यादेयं कृता तेन मानुषेष्विति नः श्रुतम् . कोपात्कमलपत्राक्षि यदर्थं तन्निबोध मे .. 10..\\ श्वेतकेतोः किल पुरा समक्षं मातरं पितुः . जग्राह ब्राह्मणः पाणौ गच्छाव इति चाब्रवीत् .. 11..\\ ऋषिपुत्रस्ततः कोपं चकारामर्षितस्तदा . मातरं तां तथा दृष्ट्वा नीयमानां बलादिव .. 12..\\ क्रुद्धं तं तु पिता दृष्ट्वा श्वेतकेतुमुवाच ह . मा तात कोपं कार्षीस्त्वमेष धर्मः सनातनः .. 13..\\ अनावृता हि सर्वेषां वर्णानामङ्गना भुवि . यथा गावः स्थितास्तात स्वे स्वे वर्णे तथा प्रजाः .. 14..\\ ऋषिपुत्रोऽथ तं धर्मं श्वेतकेतुर्न चक्षमे . चकार चैव मर्यादामिमां स्त्रीपुंसयोर्भुवि .. 15..\\

मानुषेषु महाभागे न त्वेवान्येषु जन्तुषु . तदा प्रभृति मर्यादा स्थितेयमिति नः श्रुतम् .. 16..\\ व्युच्चरन्त्याः पतिं नार्या अद्य प्रभृति पातकम् . भ्रूण हत्या कृतं पापं भविष्यत्यसुखावहम् .. 17..\\ भार्यां तथा व्युच्चरतः कौमारीं ब्रह्मचारिणीम् . पतिव्रतामेतदेव भविता पातकं भुवि .. 18..\\ पत्या नियुक्ता या चैव पत्न्यपत्यार्थमेव च . न करिष्यति तस्याश्च भविष्यत्येतदेव हि .. 19..\\ इति तेन पुरा भीरु मर्यादा स्थापिता बलात् . उद्दालकस्य पुत्रेण धर्म्या वै श्वेतकेतुना .. 20..\\ सौदासेन च रम्भोरु नियुक्तापत्य जन्मनि . मदयन्ती जगामर्षिं वसिष्ठमिति नः श्रुतम् .. 21..\\ तस्माल्लेभे च सा पुत्रमश्मकं नाम भामिनी . भार्या कल्माषपादस्य भर्तुः प्रियचिकीर्षता .. 22..\\ अस्माकमपि ते जन्म विदितं कमलेक्षणे . कृष्णद्वैपायनाद्भीरु कुरूणां वंशवृद्धये .. 23..\\ अत एतानि सर्वाणि कारणानि समीक्ष्य वै . ममैतद्वचनं धर्म्यं कर्तुमर्हस्यनिन्दिते .. 24..\\ ऋतावृतौ राजपुत्रि स्त्रिया भर्ता यतव्रते . नातिवर्तव्य इत्येवं धर्मं धर्मविदो विदुः .. 25..\\ शेषेष्वन्येषु कालेषु स्वातन्त्र्यं स्त्री किलार्हति . धर्ममेतं जनाः सन्तः पुराणं परिचक्षते .. 26..\\ भर्ता भार्यां राजपुत्रि धर्म्यं वाधर्म्यमेव वा . यद्ब्रूयात्तत्तथा कार्यमिति धर्मविदो विदुः .. 27..\\ विशेषतः पुत्रगृद्धी हीनः प्रजननात्स्वयम् . यथाहमनवद्याङ्गि पुत्रदर्शनलालसः .. 28..\\ तथा रक्ताङ्गुलि तलः पद्मपत्र निभः शुभे . प्रसादार्थं मया तेऽयं शिरस्यभ्युद्यतोऽञ्जलिः .. 29..\\ मन्नियोगात्सुकेशान्ते द्विजातेस्तपसाधिकात् . पुत्रान्गुणसमायुक्तानुत्पादयितुमर्हसि . त्वत्कृतेऽहं पृथुश्रोणिगच्छेयं पुत्रिणां गतिम् .. 30..\\ एवमुक्ता ततः कुन्ती पाण्डुं परपुरञ्जयम् . प्रत्युवाच वरारोहा भर्तुः प्रियहिते रता .. 31..\\ पितृवेश्मन्यहं बाला नियुक्तातिथि पूजने . उग्रं पर्यचरं तत्र ब्राह्मणं संशितव्रतम् .. 32..\\ निगूढ निश्चयं धर्मे यं तं दुर्वाससं विदुः . तमहं संशितात्मानं सर्वयज्ञैरतोषयम् .. 33..\\ स मेऽभिचार संयुक्तमाचष्ट भगवान्वरम् . मन्त्रग्रामं च मे प्रादादब्रवीच्चैव माम् इदम् .. 34..\\ यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि . अकामो वा सकामो वा स ते वशमुपैष्यति .. 35..\\ इत्युक्ताहं तदा तेन पितृवेश्मनि भारत . ब्राह्मणेन वचस्तथ्यं तस्य कालोऽयमागतः .. 36..\\ अनुज्ञाता त्वया देवमाह्वयेयमहं नृप . तेन मन्त्रेण राजर्षे यथा स्यान्नौ प्रजा विभो .. 37..\\ आवाहयामि कं देवं ब्रूहि तत्त्वविदां वर . त्वत्तोऽनुज्ञा प्रतीक्षां मां विद्ध्यस्मिन्कर्मणि स्थिताम् .. 38..\\ p अद्यैव त्वं वरारोहे प्रयतस्व यथाविधि . धर्ममावाहय शुभे स हि देवेषु पुण्यभाक् .. 39..\\ अधर्मेण न नो धर्मः संयुज्येत कथं चन . लोकश्चायं वरारोहे धर्मोऽयमिति मंस्यते .. 40..\\ धार्मिकश्च कुरूणां स भविष्यति न संशयः . दत्तस्यापि च धर्मेण नाधर्मे रंस्यते मनः .. 41..\\ तस्माद्धर्मं पुरस्कृत्य नियता त्वं शुचिस्मिते . उपचाराभिचाराभ्यां धर्ममाराधयस्व वै .. 42..\\ v

सा तथोक्ता तथेत्युक्त्वा तेन भर्त्रा वराङ्गना . अभिवाद्याभ्यनुज्ञाता प्रदक्षिणमवर्तत .. 43..\\ \medskip\hrule\medskip\centerline{\Largedvng 114} v संवत्सराहिते गर्भे गान्धार्या जनमेजय . आह्वयामास वै कुन्ती गर्भार्थं धर्ममच्युतम् .. 1..\\ सा बलिं त्वरिता देवी धर्मायोपजहार ह . जजाप जप्यं विधिवद्दत्तं दुर्वाससा पुरा .. 2..\\ सङ्गम्य सा तु धर्मेण योगमूर्ति धरेण वै . लेभे पुत्रं वरारोहा सर्वप्राणभृतां वरम् .. 3..\\ ऐन्द्रे चन्द्रसमायुक्ते मुहूर्तेऽभिजितेऽष्टमे . दिवा मध्यगते सूर्ये तिथौ पुण्येऽभिपूजिते .. 4..\\ समृद्धयशसं कुन्ती सुषाव समये सुतम् . जातमात्रे सुते तस्मिन्वागुवाचाशरीरिणी .. 5..\\ एष धर्मभृतां श्रेष्ठो भविष्यति न संशयः . युधिष्ठिर इति ख्यातः पाण्डोः प्रथमजः सुतः .. 6..\\ भविता प्रथितो राजा त्रिषु लोकेषु विश्रुतः . यशसा तेजसा चैव वृत्तेन च समन्वितः .. 7..\\ धार्मिकं तं सुतं लब्ध्वा पाण्डुस्तां पुनरब्रवीत् . प्राहुः क्षत्रं बलज्येष्ठं बलज्येष्ठं सुतं वृणु .. 8..\\ ततस्तथोक्ता पत्या तु वायुमेवाजुहाव सा . तस्माज्जज्ञे महाबाहुर्भीमो भीमपराक्रमः .. 9..\\ तमप्यतिबलं जातं वागभ्यवददच्युतम् . सर्वेषां बलिनां श्रेष्ठो जातोऽयमिति भारत .. 10..\\ इदमत्यद्भुतं चासीज्जातमात्रे वृकोदरे . यदङ्कात्पतितो मातुः शिलां गात्रैरचूर्णयत् .. 11..\\ कुन्ती व्याघ्रभयोद्विग्ना सहसोत्पतिता किल . नान्वबुध्यत संसुप्तमुत्सङ्गे स्वे वृकोदरम् .. 12..\\ ततः स वर्ज सङ्घातः कुमारोऽभ्यपतद्गिरौ . पतता तेन शतधा शिला गात्रैर्विचूर्णिता . तां शिलां चूर्णितां दृष्ट्वा पाण्डुर्विस्मयमागमत् .. 13..\\ यस्मिन्नहनि भीमस्तु जज्ञे भरतसत्तम . दुर्योधनोऽपि तत्रैव प्रजज्ञे वसुधाधिप .. 14..\\ जाते वृकोदरे पाण्डुरिदं भूयोऽन्वचिन्तयत् . कथं नु मे वरः पुत्रो लोकश्रेष्ठो भवेदिति .. 15..\\ दैवे पुरुषकारे च लोकोऽयं हि प्रतिष्ठितः . तत्र दैवं तु विधिना कालयुक्तेन लभ्यते .. 16..\\ इन्द्रो हि राजा देवानां प्रधान इति नः श्रुतम् . अप्रमेयबलोत्साहो वीर्यवानमितद्युतिः .. 17..\\ तं तोषयित्वा तपसा पुत्रं लप्स्ये महाबलम् . यं दास्यति स मे पुत्रं स वरीयान्भविष्यति . कर्मणा मनसा वाचा तस्मात्तप्स्ये महत्तपः .. 18..\\ ततः पाण्डुर्महातेजा मन्त्रयित्वा महर्षिभिः . दिदेश कुन्त्याः कौरव्यो व्रतं साम्वत्सरं शुभम् .. 19..\\ आत्मना च महाबाहुरेकपादस्थितोऽभवत् . उग्रं स तप आतस्थे परमेण समाधिना .. 20..\\ आरिराधयिषुर्देवं त्रिदशानां तमीश्वरम् . सूर्येण सहधर्मात्मा पर्यवर्तत भारत .. 21..\\ तं तु कालेन महता वासवः प्रत्यभाषत . पुत्रं तव प्रदास्यामि त्रिषु लोकेषु विश्रुतम् .. 22..\\ देवानां ब्राह्मणानां च सुहृदां चार्थसाधकम् . सुतं तेऽग्र्यं प्रदास्यामि सर्वामित्र विनाशनम् .. 23..\\ इत्युक्तः कौरवो राजा वासवेन महात्मना . उवाच कुन्तीं धर्मात्मा देवराजवचः स्मरन् .. 24..\\ नीतिमन्तं महात्मानमादित्यसमतेजसम् . दुराधर्षं क्रियावन्तमतीवाद्भुत दर्शनम् .. 25..\\ पुत्रं जनय सुश्रोणि धाम क्षत्रिय तेजसाम् . लब्धः प्रसादो देवेन्द्रात्तमाह्वय शुचिस्मिते .. 26..\\

एवमुक्ता ततः शक्रमाजुहाव यशस्विनी . अथाजगाम देवेन्द्रो जनयामास चार्जुनम् .. 27..\\ जातमात्रे कुमारे तु वागुवाचाशरीरिणी . महागम्भीर निर्घोषा नभो नादयती तदा .. 28..\\ कार्तवीर्य समः कुन्ति शिबितुल्यपराक्रमः . एष शक्र इवाजेयो यशस्ते प्रथयिष्यति .. 29..\\ अदित्या विष्णुना प्रीतिर्यथाभूदभिवर्धिता . तथा विष्णुसमः प्रीतिं वर्धयिष्यति तेऽर्जुनः .. 30..\\ एष मद्रान्वशे कृत्वा कुरूंश्च सह केकयैः . चेदिकाशिकरूषांश्च कुरु लक्ष्म सुधास्यति .. 31..\\ एतस्य भुजवीर्येण खाण्डवे हव्यवाहनः . मेदसा सर्वभूतानां तृप्तिं यास्यति वै पराम् .. 32..\\ ग्रामणीश्च महीपालानेष जित्वा महाबलः . भ्रातृभिः सहितो वीरस्त्रीन्मेधानाहरिष्यति .. 33..\\ जामदग्न्य समः कुन्ति विष्णुतुल्यपराक्रमः . एष वीर्यवतां श्रेष्ठो भविष्यत्यपराजितः .. 34..\\ तथा दिव्यानि चास्त्राणि निखिलान्याहरिष्यति . विप्रनष्टां श्रियं चायमाहर्ता पुरुषर्षभः .. 35..\\ एतामत्यद्भुतां वाचं कुन्तीपुत्रस्य सूतके . उक्तवान्वायुराकाशे कुन्ती शुश्राव चास्य ताम् .. 36..\\ वाचमुच्चारितामुच्चैस्तां निशम्य तपस्विनाम् . बभूव परमो हर्षः शतशृङ्गनिवासिनाम् .. 37..\\ तथा देव ऋषीणां च सेन्द्राणां च दिवौकसाम् . आकाशे दुन्दुभीनां च बभूव तुमुलः स्वनः .. 38..\\ उदतिष्ठन्महाघोषः पुष्पवृष्टिभिरावृतः . समवेत्य च देवानां गणाः पार्थमपूजयन् .. 39..\\ काद्रवेया वैनतेया गन्धर्वाप्सरसस्तथा . प्रजानां पतयः सर्वे सप्त चैव महर्षयः .. 40..\\ भरद्वाजः कश्यपो गौतमश् च विश्वामित्रो जमदग्निर्वसिष्ठः . यश्चोदितो भास्करेऽभूत्प्रनष्टे सोऽप्यत्रात्रिर्भगवानाजगाम .. 41..\\ मरीचिरङ्गिराश्चैव पुलस्त्यः पुलहः क्रतुः . दक्षः प्रजापतिश्चैव गन्धर्वाप्सरसस्तथा .. 42..\\ दिव्यमाल्याम्बरधराः सर्वालङ्कार भूषिताः . उपगायन्ति बीभत्सुमुपनृत्यन्ति चाप्सराः . गन्धर्वैः सहितः श्रीमान्प्रागायत च तुम्बुरुः .. 43..\\ भीमसेनोग्र सेनौ च ऊर्णायुरनघस्तथा . गोपतिर्धृतराष्ट्रश्च सूर्यवर्चाश्च सप्तमः .. 44..\\ युगपस्तृणपः कार्ष्णिर्नन्दिश्चित्ररथस्तथा . त्रयोदशः शालिशिराः पर्जन्यश्च चतुर्दशः .. 45..\\ कलिः पञ्चदशश्चात्र नारदश्चैव षोडशः . सद्वा बृहद्वा बृहकः करालश्च महायशाः .. 46..\\ ब्रह्म चारी बहुगुणः सुपर्णश्चेति विश्रुतः . विश्वावसुर्भुमन्युश्च सुचन्द्रो दशमस्तथा .. 47..\\ गीतमाधुर्य सम्पन्नौ विख्यातौ च हहाहुहू . इत्येते देवगन्धर्वा जगुस्तत्र नरर्षभम् .. 48..\\ तथैवाप्सरसो हृष्टाः सर्वालङ्कार भूषिताः . ननृतुर्वै महाभागा जगुश्चायतलोचनाः .. 49..\\ अनूना चानवद्या च प्रिय मुख्या गुणावरा . अद्रिका च तथा साची मिश्रकेशी अलम्बुसा .. 50..\\ मरीचिः शिचुका चैव विद्युत्पर्णा तिलोत्तमा . अग्निका लक्षणा क्षेमा देवी रम्भा मनोरमा .. 51..\\ असिता च सुबाहुश्च सुप्रिया सुवपुस्तथा . पुण्डरीका सुगन्धा च सुरथा च प्रमाथिनी .. 52..\\ काम्या शारद्वती चैव ननृतुस्तत्र सङ्घशः . मेनका सहजन्या च पर्णिका पुञ्जिकस्थला .. 53..\\ ऋतुस्थला घृताची च विश्वाची पूर्वचित्त्यपि . उम्लोचेत्यभिविख्याता प्रम्लोचेति च ता दश . उर्वश्येकादशीत्येता जगुरायतलोचनाः .. 54..\\

धातार्यमा च मित्रश्च वरुणोऽंशो भगस्तथा . इन्द्रो विवस्वान्पूषा च त्वष्टा च सविता तथा .. 55..\\ पर्जन्यश्चैव विष्णुश्च आदित्याः पावकार्चिषः . महिमानं पाण्डवस्य वर्धयन्तोऽम्बरे स्थिताः .. 56..\\ मृगव्याधश्च शर्वश्च निरृतिश्च महायशाः . अजैकपादहिर्बुध्न्यः पिनाकी च परन्तपः .. 57..\\ दहनोऽथेश्वरश्चैव कपाली च विशां पते . स्थाणुर्भवश्च भगवान्रुद्रास्तत्रावतस्थिरे .. 58..\\ अश्विनौ वसवश्चाष्टौ मरुतश्च महाबलाः . विश्वे देवास्तथा साध्यास्तत्रासन्परिसंस्थिताः .. 59..\\ कर्कोटकोऽथ शेषश्च वासुकिश्च भुजङ्गमः . कच्छपश्चापकुण्डश्च तक्षकश्च महोरगः .. 60..\\ आययुस्तेजसा युक्ता महाक्रोधा महाबलाः . एते चान्ये च बहवस्तत्र नागा व्यवस्थिताः .. 61..\\ तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्चासित ध्वजः . अरुणश्चारुणिश्चैव वैनतेया व्यवस्थिताः .. 62..\\ तद्दृष्ट्वा महदाश्चर्यं विस्मिता मुनिसत्तमाः . अधिकां स्म ततो वृत्तिमवर्तन्पाण्डवान्प्रति .. 63..\\ पाण्डुस्तु पुनरेवैनां पुत्र लोभान्महायशाः . प्राहिणोद्दर्शनीयाङ्गीं कुन्ती त्वेनमथाब्रवीत् .. 64..\\ नातश्चतुर्थं प्रसवमापत्स्वपि वदन्त्युत . अतः परं चारिणी स्यात्पञ्चमे बन्धकी भवेत् .. 65..\\ स त्वं विद्वन्धर्ममिमं बुद्धिगम्यं कथं नु माम् . अपत्यार्थं समुत्क्रम्य प्रमादादिव भाषसे .. 66..\\ \medskip\hrule\medskip\centerline{\Largedvng 115} v कुन्तीपुत्रेषु जातेषु धृतराष्ट्रात्मजेषु च . मद्रराजसुता पाण्डुं रहो वचनमब्रवीत् .. 1..\\ न मेऽस्ति त्वयि सन्तापो विगुणेऽपि परन्तप . नावरत्वे वरार्हायाः स्थित्वा चानघ नित्यदा .. 2..\\ गान्धार्याश्चैव नृपते जातं पुत्रशतं तथा . श्रुत्वा न मे तथा दुःखमभवत्कुरुनन्दन .. 3..\\ इदं तु मे महद्दुःखं तुल्यतायामपुत्रता . दिष्ट्या त्विदानीं भर्तुर्मे कुन्त्यामप्यस्ति सन्ततिः .. 4..\\ यदि त्वपत्यसन्तानं कुन्ति राजसुता मयि . कुर्यादनुग्रहो मे स्यात्तव चापि हितं भवेत् .. 5..\\ स्तम्भो हि मे सपत्नीत्वाद्वक्तुं कुन्ति सुतां प्रति . यदि तु त्वं प्रसन्नो मे स्वयमेनां प्रचोदय .. 6..\\ p ममाप्येष सदा माद्रि हृद्यर्थः परिवर्तते . न तु त्वां प्रसहे वक्तुमिष्टानिष्ट विवक्षया .. 7..\\ तव त्विदं मतं ज्ञात्वा प्रयतिष्याम्यतः परम् . मन्ये ध्रुवं मयोक्ता सा वचो मे प्रतिपत्स्यते .. 8..\\ v ततः कुन्तीं पुनः पाण्डुर्विविक्त इदमब्रवीत् . कुलस्य मम सन्तानं लोकस्य च कुरु प्रियम् .. 9..\\ मम चापिण्ड नाशाय पूर्वेषामपि चात्मनः . मत्प्रियार्थं च कल्याणि कुरु कल्याणमुत्तमम् .. 10..\\ यशसोऽर्थाय चैव त्वं कुरु कर्म सुदुष्करम् . प्राप्याधिपत्यमिन्द्रेण यज्ञैरिष्टं यशोऽर्थिना .. 11..\\ तथा मन्त्रविदो विप्रास्तपस्तप्त्वा सुदुष्करम् . गुरूनभ्युपगच्छन्ति यशसोऽर्थाय भामिनि .. 12..\\ तथा राजर्षयः सर्वे ब्राह्मणाश्च तपोधनाः . चक्रुरुच्चावचं कर्म यशसोऽर्थाय दुष्करम् .. 13..\\ सा त्वं माद्रीं प्लवेनेव तारयेमाम् अनिन्दिते .

अपत्यसंविभागेन परां कीर्तिमवाप्नुहि .. 14..\\ एवमुक्ताब्रवीन्माद्रीं सकृच्चिन्तय दैवतम् . तस्मात्ते भवितापत्यमनुरूपमसंशयम् .. 15..\\ ततो माद्री विचार्यैव जगाम मनसाश्विनौ . तावागम्य सुतौ तस्यां जनयामासतुर्यमौ .. 16..\\ नकुलं सहदेवं च रूपेणाप्रतिमौ भुवि . तथैव तावपि यमौ वागुवाचाशरीरिणी .. 17..\\ रूपसत्त्वगुणोपेतावेतावन्याञ्जनानति . भासतस्तेजसात्यर्थं रूपद्रविण सम्पदा .. 18..\\ नामानि चक्रिरे तेषां शतशृङ्गनिवासिनः . भक्त्या च कर्मणा चैव तथाशीर्भिर्विशां पते .. 19..\\ ज्येष्ठं युधिष्ठिरेत्याहुर्भीमसेनेति मध्यमम् . अर्जुनेति तृतीयं च कुन्तीपुत्रानकल्पयन् .. 20..\\ पूर्वजं नकुलेत्येवं सहदेवेति चापरम् . माद्रीपुत्रावकथयंस्ते विप्राः प्रीतमानसाः . अनुसंवत्सरं जाता अपि ते कुरुसत्तमाः .. 21..\\ कुन्तीमथ पुनः पाण्डुर्माद्र्यर्थे समचोदयत् . तमुवाच पृथा राजन्रहस्युक्ता सती सदा .. 22..\\ उक्ता सकृद्द्वन्द्वमेषा लेभे तेनास्मि वञ्चिता . बिभेम्यस्याः परिभवान्नारीणां गतिरीदृशी .. 23..\\ नाज्ञासिषमहं मूढा द्वन्द्वाह्वाने फलद्वयम् . तस्मान्नाहं नियोक्तव्या त्वयैषोऽस्तु वरो मम .. 24..\\ एवं पाण्डोः सुताः पञ्च देवदत्ता महाबलाः . सम्भूताः कीर्तिमन्तस्ते कुरुवंशविवर्धनाः .. 25..\\ शुभलक्षणसम्पन्नाः सोमवत्प्रियदर्शनाः . सिंहदर्पा महेष्वासाः सिंहविक्रान्त गामिनः . सिंहग्रीवा मनुष्येन्द्रा ववृधुर्देव विक्रमाः .. 26..\\ विवर्धमानास्ते तत्र पुण्ये हैमवते गिरौ . विस्मयं जनयामासुर्महर्षीणां समेयुषाम् .. 27..\\ ते च पञ्चशतं चैव कुरुवंशविवर्धनाः . सर्वे ववृधुरल्पेन कालेनाप्स्विव नीरजाः .. 28..\\ \medskip\hrule\medskip\centerline{\Largedvng 116} वै दर्शनीयांस्ततः पुत्रान्पाण्डुः पञ्च महावने . तान्पश्यन्पर्वते रेमे स्वबाहुबलपालितान् .. 1..\\ सुपुष्पित वने काले कदा चिन्मधुमाधवे . भूतसंमोहने राजा सभार्यो व्यचरद्वनम् .. 2..\\ पलाशैस्तिलकैश्चूतैश्चम्पकैः पारिभद्रकैः . अन्यैश्च बहुभिश्वृक्षैः फलपुष्पसमृद्धिभिः .. 3..\\ जलस्थानैश्च विविधैः पद्मिनीभिश्च शोभितम् . पाण्डोर्वनं तु सम्प्रेक्ष्य प्रजज्ञे हृदि मन्मथः .. 4..\\ प्रहृष्टमनसं तत्र विहरन्तं यथामरम् . तं माद्र्यनुजगामैका वसनं बिभ्रती शुभम् .. 5..\\ समीक्षमाणः स तु तां वयःस्थां तनु वाससम् . तस्य कामः प्रववृधे गहनेऽग्निरिवोत्थितः .. 6..\\ रहस्यात्मसमां दृष्ट्वा राजा राजीवलोचनाम् . न शशाक नियन्तुं तं कामं कामबलात्कृतः .. 7..\\ तत एनां बलाद्राजा निजग्राह रहोगताम् . वार्यमाणस्तया देव्या विस्फुरन्त्या यथाबलम् .. 8..\\ स तु कामपरीतात्मा तं शापं नान्वबुध्यत . माद्रीं मैथुन धर्मेण गच्छमानो बलादिव .. 9..\\ जीवितान्ताय कौरव्यो मन्मथस्य वशङ्गतः . शापजं भयमुत्सृज्य जगामैव बलात्प्रियाम् .. 10..\\ तस्य कामात्मनो बुद्धिः साक्षात्कालेन मोहिता . सम्प्रमथ्येन्द्रिय ग्रामं प्रनष्टा सह चेतसा .. 11..\\ स तया सह सङ्गम्य भार्यया कुरुनन्दन . पाण्डुः परमधर्मात्मा युयुजे कालधर्मणा .. 12..\\ ततो माद्री समालिङ्ग्य राजानं गतचेतसम् . मुमोच दुःखजं शब्दं पुनः पुनरतीव ह .. 13..\\

सह पुत्रैस्ततः कुन्ती माद्रीपुत्रौ च पाण्डवौ . आजग्मुः सहितास्तत्र यत्र राजा तथागतः .. 14..\\ ततो माद्र्यब्रवीद्राजन्नार्ता कुन्तीमिदं वचः . एकैव त्वमिहागच्छ तिष्ठन्त्वत्रैव दारकाः .. 15..\\ तच्छ्रुत्वा वचनं तस्यास्तत्रैवावार्य दारकान् . हताहमिति विक्रुश्य सहसोपजगाम ह .. 16..\\ दृष्ट्वा पाण्डुं च माद्रीं च शयानौ धरणीतले . कुन्ती शोकपरीताङ्गी विललाप सुदुःखिता .. 17..\\ रक्ष्यमाणो मया नित्यं वीरः सततमात्मवान् . कथं त्वमभ्यतिक्रान्तः शापं जानन्वनौकसः .. 18..\\ ननु नाम त्वया माद्रि रक्षितव्यो जनाधिपः . सा कथं लोभितवती विजने त्वं नराधिपम् .. 19..\\ कथं दीनस्य सततं त्वामासाद्य रहोगताम् . तं विचिन्तयतः शापं प्रहर्षः समजायत .. 20..\\ धन्या त्वमसि बाह्लीकि मत्तो भाग्यतरा तथा . दृष्टवत्यसि यद्वक्त्रं प्रहृष्टस्य महीपतेः .. 21..\\ m विलोभ्यमानेन मया वार्यमाणेन चासकृत् . आत्मा न वारितोऽनेन सत्यं दिष्टं चिकीर्षुणा .. 22..\\ k अहं ज्येष्ठा धर्मपत्नी ज्येष्ठं धर्मफलं मम . अवश्यं भाविनो भावान्मा मां माद्रि निवर्तय .. 23..\\ अन्वेष्यामीह भर्तारमहं प्रेतवशं गतम् . उत्तिष्ठ त्वं विसृज्यैनमिमान्रक्षस्व दारकान् .. 24..\\ m अहमेवानुयास्यामि भर्तारमपलायिनम् . न हि तृप्तास्मि कामानां तज्ज्येष्ठा अनुमन्यताम् .. 25..\\ मां चाभिगम्य क्षीणोऽयं कामाद्भरतसत्तमः . तमुच्छिन्द्यामस्य कामं कथं नु यमसादने .. 26..\\ न चाप्यहं वर्तयन्ती निर्विशेषं सुतेषु ते . वृत्तिमार्ये चरिष्यामि स्पृशेदेनस्तथा हि माम् .. 27..\\ तस्मान्मे सुतयोः कुन्ति वर्तितव्यं स्वपुत्रवत् . मां हि कामयमानोऽयं राजा प्रेतवशं गतः .. 28..\\ राज्ञः शरीरेण सह ममापीदं कलेवरम् . दग्धव्यं सुप्रतिच्छन्नमेतदार्ये प्रियं कुरु .. 29..\\ दारकेष्वप्रमत्ता च भवेथाश्च हिता मम . अतोऽन्यन्न प्रपश्यामि सन्देष्टव्यं हि किं चन .. 30..\\ v इत्युक्त्वा तं चिताग्निस्थं धर्मपत्नी नरर्षभम् . मद्रराजात्मजा तूर्णमन्वारोहद्यशस्विनी .. 31..\\ \medskip\hrule\medskip\centerline{\Largedvng 117} v पाण्डोरवभृथं कृत्वा देवकल्पा महर्षयः . ततो मन्त्रमकुर्वन्त ते समेत्य तपस्विनः .. 1..\\ हित्वा राज्यं च राष्ट्रं च स महात्मा महातपाः . अस्मिन्स्थाने तपस्तप्तुं तापसाञ्शरणं गतः .. 2..\\ स जातमात्रान्पुत्रांश्च दारांश्च भवताम् इह . प्रदायोपनिधिं राजा पाण्डुः स्वर्गमितो गतः .. 3..\\ ते परस्परमामन्त्र्य सर्वभूतहिते रताः . पाण्डोः पुत्रान्पुरस्कृत्य नगरं नागसाह्वयम् .. 4..\\ उदारमनसः सिद्धा गमने चक्रिरे मनः .

भीष्माय पाण्डवान्दातुं धृतराष्ट्राय चैव हि .. 5..\\ तस्मिन्नेव क्षणे सर्वे तानादाय प्रतस्थिरे . पाण्डोर्दारांश्च पुत्रांश्च शरीरं चैव तापसाः .. 6..\\ सुखिनी सा पुरा भूत्वा सततं पुत्रवत्सला . प्रपन्ना दीर्घमध्वानं सङ्क्षिप्तं तदमन्यत .. 7..\\ सा नदीर्घेण कालेन सम्प्राप्ता कुरुजाङ्गलम् . वर्धमानपुरद्वारमाससाद यशस्विनी .. 8..\\ तं चारणसहस्राणां मुनीनामागमं तदा . श्रुत्वा नागपुरे नॄणां विस्मयः समजायत .. 9..\\ मुहूर्तोदित आदित्ये सर्वे धर्मपुरस्कृताः . सदारास्तापसान्द्रष्टुं निर्ययुः पुरवासिनः .. 10..\\ स्त्री सङ्घाः क्षत्रसङ्घाश्च यानसङ्घान्समास्थिताः . ब्राह्मणैः सह निर्जग्मुर्ब्राह्मणानां च योषितः .. 11..\\ तथा विट्शूद्र सङ्घानां महान्व्यतिकरोऽभवत् . न कश्चिदकरोदीर्ष्यामभवन्धर्मबुद्धयः .. 12..\\ तथा भीष्मः शान्तनवः सोमदत्तोऽथ बाह्लिकः . प्रज्ञा चक्षुश्च राजर्षिः क्षत्ता च विदुरः स्वयम् .. 13..\\ सा च सत्यवती देवी कौसल्या च यशस्विनी . राजदारैः परिवृता गान्धारी च विनिर्ययौ .. 14..\\ धृतराष्ट्रस्य दायादा दुर्योधन पुरोगमाः . भूषिता भूषणैश्चित्रैः शतसङ्ख्या विनिर्ययुः .. 15..\\ तान्महर्षिगणान्सर्वाञ्शिरोभिरभिवाद्य च . उपोपविविशुः सर्वे कौरव्याः सपुरोहिताः .. 16..\\ तथैव शिरसा भूमावभिवाद्य प्रणम्य च . उपोपविविशुः सर्वे पौरजानपदा अपि .. 17..\\ तमकूजमिवाज्ञाय जनौघं सर्वशस्तदा . भीष्मो राज्यं च राष्ट्रं च महर्षिभ्यो न्यवेदयत् .. 18..\\ तेषामथो वृद्धतमः प्रत्युत्थाय जटाजिनी . महर्षिमतमाज्ञाय महर्षिरिदमब्रवीत् .. 19..\\ यः स कौरव्य दायादः पाण्डुर्नाम नराधिपः . कामभोगान्परित्यज्य शतशृङ्गमितो गतः .. 20..\\ ब्रह्मचर्य व्रतस्थस्य तस्य दिव्येन हेतुना . साक्षाद्धर्मादयं पुत्रस्तस्य जातो युधिष्ठिरः .. 21..\\ तथेमं बलिनां श्रेष्ठं तस्य राज्ञो महात्मनः . मातरिश्वा ददौ पुत्रं भीमं नाम महाबलम् .. 22..\\ पुरुहूतादयं जज्ञे कुन्त्यां सत्यपराक्रमः . यस्य कीरित्र्महेष्वासान्सर्वानभिभविष्यति .. 23..\\ यौ तु माद्री महेष्वासावसूत कुरुसत्तमौ . अश्विभ्यां मनुजव्याघ्राविमौ तावपि तिष्ठतः .. 24..\\ चरता धर्मनित्येन वनवासं यशस्विना . एष पैतामहो वंशः पाण्डुना पुनरुद्धृतः .. 25..\\ पुत्राणां जन्म वृद्धिं च वैदिकाध्ययनानि च . पश्यतः सततं पाण्डोः शश्वत्प्रीतिरवर्धत .. 26..\\ वर्तमानः सतां वृत्ते पुत्रलाभमवाप्य च . पितृलोकं गतः पाण्डुरितः सप्तदशेऽहनि .. 27..\\ तं चिता गतमाज्ञाय वैश्वानर मुखे हुतम् . प्रविष्टा पावकं माद्री हित्वा जीवितमात्मनः .. 28..\\ सा गता सह तेनैव पतिलोकमनुव्रता . तस्यास्तस्य च यत्कार्यं क्रियतां तदनन्तरम् .. 29..\\ इमे तयोः शरीरे द्वे सुताश्चेमे तयोर्वराः . क्रियाभिरनुगृह्यन्तां सह मात्रा परन्तपाः .. 30..\\ प्रेतकार्ये च निर्वृत्ते पितृमेधं महायशाः . लभतां सर्वधर्मज्ञः पाण्डुः कुरुकुलोद्वहः .. 31..\\ एवमुक्त्वा कुरून्सर्वान्कुरूणामेव पश्यताम् . क्षणेनान्तर्हिताः सर्वे चारणा गुह्यकैः सह .. 32..\\ गन्धर्वनगराकारं तत्रैवान्तर्हितं पुनः . ऋषिसिद्धगणं दृष्ट्वा विस्मयं ते परं ययुः .. 33..\\ \medskip\hrule\medskip\centerline{\Largedvng 118} dh

पाण्डोर्विदुर सर्वाणि प्रेतकार्याणि कारय . राजवद्राजसिंहस्य माद्र्याश्चैव विशेषतः .. 1..\\ पशून्वासांसि रत्नानि धनानि विविधानि च . पाण्डोः प्रयच्छ माद्र्याश्च येभ्यो यावच्च वाञ्छितम् .. 2..\\ यथा च कुन्ती सत्कारं कुर्यान्माध्र्यास्तथा कुरु . यथा न वायुर्नादित्यः पश्येतां तां सुसंवृताम् .. 3..\\ न शोच्यः पाण्डुरनघः प्रशस्यः स नराधिपः . यस्य पञ्च सुता वीरा जाताः सुरसुतोपमाः .. 4..\\ v विदुरस्तं तथेत्युक्त्वा भीष्मेण सह भारत . पाण्डुं संस्कारयामास देशे परमसंवृते .. 5..\\ ततस्तु नगरात्तूर्णमाज्यहोमपुरस्कृताः . निर्हृताः पावका दीप्ताः पाण्डो राजपुरोहितैः .. 6..\\ अथैनमार्तवैर्गन्धैर्माल्यैश्च विविधैर्वरैः . शिबिकां समलञ्चक्रुर्वाससाच्छाद्य सर्वशः .. 7..\\ तां तथा शोभितां माल्यैर्वासोभिश्च महाधनैः . अमात्या ज्ञातयश्चैव सुहृदश् चोपतस्थिरे .. 8..\\ नृसिंहं नरयुक्तेन परमालङ्कृतेन तम् . अवहन्यानमुख्येन सह माद्र्या सुसंवृतम् .. 9..\\ पाण्डुरेणातपत्रेण चामरव्यजनेन च . सर्ववादित्र नादैश्च समलञ्चक्रिरे ततः .. 10..\\ रत्नानि चाप्युपादाय बहूनि शतशो नराः . प्रददुः काङ्क्षमाणेभ्यः पाण्डोस्तत्रौर्ध्वदेकिकम् .. 11..\\ अथ छत्राणि शुभ्राणि पाण्डुराणि बृहन्ति च . आजह्रुः कौरवस्यार्थे वासांसि रुचिराणि च .. 12..\\ जायकैः शुक्लवासोभिर्हूयमाना हुताशनाः . अगच्छन्नग्रतस्तस्य दीप्यमानाः स्वलङ्कृताः .. 13..\\ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव सहस्रशः . रुदन्तः शोकसन्तप्ता अनुजग्मुर्नराधिपम् .. 14..\\ अयमस्मानपाहाय दुःखे चाधाय शाश्वते . कृत्वानाथान्परो नाथः क्व यास्यति नराधिपः .. 15..\\ क्रोशन्तः पाण्डवाः सर्वे भीष्मो विदुर एव च . रमणीये वनोद्देशे गङ्गातीरे समे शुभे .. 16..\\ न्यासयामासुरथ तां शिबिकां सत्यवादिनः . सभार्यस्य नृसिंहस्य पाण्डोरक्लिष्टकर्मणः .. 17..\\ ततस्तस्य शरीरं तत्सर्वगन्धनिषेवितम् . शुचि कालीयकादिग्धं मुख्यस्नानाधिवासितम् . पर्यषिञ्चज्जलेनाशु शातकुम्भमयैर्घटैः .. 18..\\ चन्दनेन च मुख्येन शुक्लेन समलेपयन् . कालागुरुविमिश्रेण तथा तुङ्गरसेन च .. 19..\\ अथैनं देशजैः शुक्लैर्वासोभिः समयोजयन् . आच्छन्नः स तु वासोभिर्जीवन्निव नरर्षभः . शुशुभे पुरुषव्याघ्रो महार्हशयनोचितः .. 20..\\ याजकैरभ्यनुज्ञातं प्रेतकर्मणि निष्ठितैः . घृतावसिक्तं राजानं सह माद्र्या स्वलङ्कृतम् .. 21..\\ तुङ्गपद्मकमिश्रेण चन्दनेन सुगन्धिना . अन्यैश्च विविधैर्गन्धैरनल्पैः समदाहयन् .. 22..\\ ततस्तयोः शरीरे ते दृष्ट्वा मोहवशं गता . हाहा पुत्रेति कौसल्या पपात सहसा भुवि .. 23..\\ तां प्रेक्ष्य पतितामार्तां पौरजानपदो जनः . रुरोद सस्वनं सर्वो राजभक्त्या कृपान्वितः .. 24..\\ क्लान्तानीवार्तनादेन सर्वाणि च विचुक्रुशुः . मानुषैः सह भूतानि तिर्यग्योनिगतान्यपि .. 25..\\ तथा भीष्मः शान्तनवो विदुरश्च महामतिः . सर्वशः कौरवाश्चैव प्राणदन्भृशदुःखिताः .. 26..\\ ततो भीष्मोऽथ विदुरो राजा च सह बन्धुभिः . उदकं चक्रिरे तस्य सर्वाश्च कुरु योषितः .. 27..\\ कृतोदकांस्तानादाय पाण्डवाञ्शोककर्शितान् .

सर्वाः प्रकृतयो राजञ्शोचन्त्यः पर्यवारयन् .. 28..\\ यथैव पाण्डवा भूमौ सुषुपुः सह बान्धवैः . तथैव नागरा राजञ्शिश्यिरे ब्राह्मणादयः .. 29..\\ तदनानन्दमस्वस्थमाकुमारमहृष्टवत् . बभूव पाण्डवैः सार्धं नगरं द्वादश क्षपाः .. 30..\\ \medskip\hrule\medskip\centerline{\Largedvng 119} v ततः क्षत्ता च राजा च भीष्मश्च सह बन्धुभिः . ददुः श्राद्धं तदा पाण्डोः स्वधामृतमयं तदा .. 1..\\ कुरूंश्च विप्रमुख्यांश्च भोजयित्वा सहस्रशः . रत्नौघान्द्विजमुख्येभ्यो दत्त्वा ग्रामवरानपि .. 2..\\ कृतशौचांस्ततस्तांस्तु पाण्डवान्भरतर्षभान् . आदाय विविशुः पौराः पुरं वारणसाह्वयम् .. 3..\\ सततं स्मान्वतप्यन्त तमेव भरतर्षभम् . पौरजानपदाः सर्वे मृतं स्वमिव बान्धवम् .. 4..\\ श्राद्धावसाने तु तदा दृष्ट्वा तं दुःखितं जनम् . संमूढां दुःखशोकार्तां व्यासो मातरमब्रवीत् .. 5..\\ अतिक्रान्त सुखाः कालाः प्रत्युपस्थित दारुणाः . श्वः श्वः पापीय दिवसाः पृथिवी गतयौवना .. 6..\\ बहु माया समाकीर्णो नाना दोषसमाकुलः . लुप्तधर्मक्रियाचारो घोरः कालो भविष्यति .. 7..\\ गच्छ त्वं त्यागमास्थाय युक्ता वस तपोवने . मा द्रक्ष्यसि कुलस्यास्य घोरं सङ्क्षयमात्मनः .. 8..\\ तथेति समनुज्ञाय सा प्रविश्याब्रवीत्स्नुषाम् . अम्बिके तव पुत्रस्य दुर्नयात्किल भारताः . सानुबन्धा विनङ्क्ष्यन्ति पौराश्चैवेति नः श्रुतम् .. 9..\\ तत्कौसल्यामिमामार्तां पुत्रशोकाभिपीडिताम् . वनमादाय भद्रं ते गच्छावो यदि मन्यसे .. 10..\\ तथेत्युक्ते अम्बिकया भीष्ममामन्त्र्य सुव्रता . वनं ययौ सत्यवती स्नुषाभ्यां सह भारत .. 11..\\ ताः सुघोरं तपः कृत्वा देव्यो भरतसत्तम . देहं त्यक्त्वा महाराज गतिमिष्टां ययुस्तदा .. 12..\\ अवाप्नुवन्त वेदोक्तान्संस्कारान्पाण्डवास्तदा . अवर्धन्त च भोगांस्ते भुञ्जानाः पितृवेश्मनि .. 13..\\ धार्तराष्ट्रैश्च सहिताः क्रीडन्तः पितृवेश्मनि . बाल क्रीडासु सर्वासु विशिष्टाः पाण्डवाभवन् .. 14..\\ जवे लक्ष्याभिहरणे भोज्ये पांसुविकर्षणे . धार्तराष्ट्रान्भीमसेनः सर्वान्स परिमर्दति .. 15..\\ हर्षादेतान्क्रीडमानान्गृह्य काकनिलीयने . शिरःसु च निगृह्यैनान्योधयामास पाण्डवः .. 16..\\ शतमेकोत्तरं तेषां कुमाराणां महौजसाम् . एक एव विमृद्नाति नातिकृच्छ्राद्वृकोदरः .. 17..\\ पादेषु च निगृह्यैनान्विनिहत्य बलाद्बली . चकर्ष क्रोशतो भूमौ घृष्ट जानु शिरोऽक्षिकान् .. 18..\\ दश बालाञ्जले क्रीडन्भुजाभ्यां परिगृह्य सः . आस्ते स्म सलिले मग्नः प्रमृतांश्च विमुञ्चति .. 19..\\ फलानि वृक्षमारुह्य प्रचिन्वन्ति च ते यदा . तदा पादप्रहारेण भीमः कम्पयते द्रुमम् .. 20..\\ प्रहार वेगाभिहताद्द्रुमाद्व्याघूर्णितास्ततः . सफलाः प्रपतन्ति स्म द्रुतं स्रस्ताः कुमारकाः .. 21..\\ न ते नियुद्धे न जवे न योग्यासु कदा चन . कुमारा उत्तरं चक्रुः स्पर्धमाना वृकोदरम् .. 22..\\ एवं स धार्तराष्ट्राणां स्पर्धमानो वृकोदरः . अप्रियेऽतिष्ठदत्यन्तं बाल्यान्न द्रोह चेतसा .. 23..\\ ततो बलमतिख्यातं धार्तराष्ट्रः प्रतापवान् . भीमसेनस्य तज्ज्ञात्वा दुष्टभावमदर्शयत् .. 24..\\ तस्य धर्मादपेतस्य पापानि परिपश्यतः . मोहादैश्वर्यलोभाच्च पापा मतिरजायत .. 25..\\ अयं बलवतां श्रेष्ठः कुन्तीपुत्रो वृकोदरः .

मध्यमः पाण्डुपुत्राणां निकृत्या संनिहन्यताम् .. 26..\\ अथ तस्मादवरजं ज्येष्ठं चैव युधिष्ठिरम् . प्रसह्य बन्धने बद्ध्वा प्रशासिष्ये वसुन्धराम् .. 27..\\ एवं स निश्चयं पापः कृत्वा दुर्योधनस्तदा . नित्यमेवान्तर प्रेक्षी भीमस्यासीन्महात्मनः .. 28..\\ ततो जलविहारार्थं कारयामास भारत . चेल कम्बलवेश्मानि विचित्राणि महान्ति च .. 29..\\ प्रमाण कोट्यामुद्देशं स्थलं किं चिदुपेत्य च . क्रीडावसाने सर्वे ते शुचि वस्त्राः स्वलङ्कृताः . सर्वकामसमृद्धं तदन्नं बुभुजिरे शनैः .. 30..\\ दिवसान्ते परिश्रान्ता विहृत्य च कुरूद्वहाः . विहारावसथेष्वेव वीरा वासमरोचयन् .. 31..\\ खिन्नस्तु बलवान्भीमो व्यायामाभ्यधिकस्तदा . वाहयित्वा कुमारांस्ताञ्जलक्रीडा गतान्विभुः . प्रमाण कोट्यां वासार्थी सुष्वापारुह्य तत्स्थलम् .. 32..\\ शीतं वासं समासाद्य श्रान्तो मदविमोहितः . निश्चेष्टः पाण्डवो राजन्सुष्वाप मृतकल्पवत् .. 33..\\ ततो बद्ध्वा लता पाशैर्भीमं दुर्योधनः शनैः . गम्भीरं भीमवेगं च स्थलाज्जलमपातयत् .. 34..\\ ततः प्रबुद्धः कौन्तेयः सर्वं सञ्चिद्य बन्धनम् . उदतिष्ठज्जलाद्भूयो भीमः प्रहरतां वरः .. 35..\\ सुप्तं चापि पुनः सर्पैस्तीक्ष्णदंष्ट्रैर्महाविषैः . कुपितैर्दंशयामास सर्वेष्वेवाङ्गमर्मसु .. 36..\\ दंष्ट्राश्च दंष्ट्रिणां तेषां मर्मस्वपि निपातिताः . त्वचं नैवास्य बिभिदुः सारत्वात्पृथुवक्षसः .. 37..\\ प्रतिबुद्धस्तु भीमस्तान्सर्वान्सर्पानपोथयत् . सारथिं चास्य दयितमपहस्तेन जघ्निवान् .. 38..\\ भोजने भीमसेनस्य पुनः प्राक्षेपयद्विषम् . कालकूटं नवं तीक्ष्णं सम्भृतं लोमहर्षणम् .. 39..\\ वैश्यापुत्रस्तदाचष्ट पार्थानां हितकाम्यया . तच्चापि भुक्त्वाजरयदविकारो वृकोदरः .. 40..\\ विकारं न ह्यजनयत्सुतीक्ष्णमपि तद्विषम् . भीम संहननो भीमस्तदप्यजरयत्ततः .. 41..\\ एवं दुर्योधनः कर्णः शकुनिश्चापि सौबलः . अनेकैरभ्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान् .. 42..\\ पाण्डवाश्चापि तत्सर्वं प्रत्यजानन्नरिन्दमाः . उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः .. 43..\\ \medskip\hrule\medskip\centerline{\Largedvng 120} j कृपस्यापि महाब्रह्मन्सम्भवं वक्तुमर्हसि . शरस्तम्भात्कथं जज्ञे कथं चास्त्राण्यवाप्तवान् .. 1..\\ वै महर्षेर्गतमस्यासीच्छरद्वान्नाम नामतः . पुत्रः किल महाराज जातः सह शरैर्विभो .. 2..\\ न तस्य वेदाध्ययने तथा बुद्धिरजायत . यथास्य बुद्धिरभवद्धनुर्वेदे परन्तप .. 3..\\ अधिजग्मुर्यथा वेदांस्तपसा ब्रह्मवादिनः . तथा स तपसोपेतः सर्वाण्यस्त्राण्यवाप ह .. 4..\\ धनुर्वेद परत्वाच्च तपसा विपुलेन च . भृशं सन्तापयामास देवराजं स गौतमः .. 5..\\ ततो जालपदीं नाम देवकन्यां सुरेश्वरः . प्राहिणोत्तपसो विघ्नं कुरु तस्येति कौरव .. 6..\\ साभिगम्याश्रमपदं रमणीयं शरद्वतः . धनुर्बाणधरं बाला लोभयामास गौतमम् .. 7..\\ तामेकवसनां दृष्ट्वा गौतमोऽप्सरसं वने . लोकेऽप्रतिमसंस्थानाम् उत्फुल्लनयनोऽभवत् .. 8..\\ धनुश्च हि शराश्चास्य कराभ्यां प्रापतन्भुवि .

वेपथुश्चास्य तां दृष्ट्वा शरीरे समजायत .. 9..\\ स तु ज्ञानगरीयस्त्वात्तपसश्च समन्वयात् . अवतस्थे महाप्राज्ञो धैर्येण परमेण ह .. 10..\\ यस्त्वस्य सहसा राजन्विकारः समपद्यत . तेन सुस्राव रेतोऽस्य स च तन्नावबुध्यत .. 11..\\ स विहायाश्रमं तं च तां चैवाप्सरसं मुनिः . जगाम रेतस्तत्तस्य शरस्तम्बे पपात ह .. 12..\\ शरस्तम्बे च पतितं द्विधा तदभवन्नृप . तस्याथ मिथुनं जज्ञे गौतमस्य शरद्वतः .. 13..\\ मृगयां चरतो राज्ञः शन्तनोस्तु यदृच्छया . कश्चित्सेना चरोऽरण्ये मिथुनं तदपश्यत .. 14..\\ धनुश्च सशरं दृष्ट्वा तथा कृष्णाजिनानि च . व्यवस्य ब्राह्मणापत्यं धनुर्वेदान्तगस्य तत् . स राज्ञे दर्शयामास मिथुनं सशरं तदा .. 15..\\ स तदादाय मिथुनं राजाथ कृपयान्वितः . आजगाम गृहानेव मम पुत्राविति ब्रुवन् .. 16..\\ ततः संवर्धयामास संस्कारैश्चाप्ययोजयत् . गौतमोऽपि तदापेत्य धनुर्वेद परोऽभवत् .. 17..\\ कृपया यन्मया बालाविमौ संवर्धिताविति . तस्मात्तयोर्नाम चक्रे तदेव स महीपतिः .. 18..\\ निहितौ गौतमस्तत्र तपसा तावविन्दत . आगम्य चास्मै गोत्रादि सर्वमाख्यातवांस्तदा .. 19..\\ चतुर्विधं धनुर्वेदमस्त्राणि विविधानि च . निखिलेनास्य तत्सर्वं गुह्यमाख्यातवांस्तदा . सोऽचिरेणैव कालेन परमाचार्यतां गतः .. 20..\\ ततोऽधिजग्मुः सर्वे ते धनुर्वेदं महारथाः . धृतराष्ट्रात्मजाश्चैव पाण्डवाश्च महाबलाः . वृष्णयश्च नृपाश्चान्ये नानादेशसमागताः .. 21..\\ \medskip\hrule\medskip\centerline{\Largedvng 121} वै विशेषार्थी ततो भीष्मः पौत्राणां विनयेप्सया . इष्वस्त्रज्ञान्पर्यपृच्छदाचार्यान्वीर्यसंमतान् .. 1..\\ नाल्पधीर्नामहा भागस्तथानानास्त्र कोविदः . नादेव सत्त्वो विनयेत्कुरूनस्त्रे महाबलान् .. 2..\\ महर्षिस्तु भरद्वाजो हविर्धाने चरन्पुरा . ददर्शाप्सरसं साक्षाद्घृताचीमाप्लुतामृषिः .. 3..\\ तस्या वायुः समुद्धूतो वसनं व्यपकर्षत . ततोऽस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे .. 4..\\ तस्मिन्समभवद्द्रोणः कलशे तस्य धीमतः . अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः .. 5..\\ अग्निवेश्यं महाभागं भरद्वाजः प्रतापवान् . प्रत्यपादयदाग्नेयमस्त्रधर्मभृतां वरः .. 6..\\ अग्निष्टुज्जातः स मुनिस्ततो भरतसत्तम . भारद्वाजं तदाग्नेयं महास्त्रं प्रत्यपादयत् .. 7..\\ भरद्वाज सखा चासीत्पृषतो नाम पार्थिवः . तस्यापि द्रुपदो नाम तदा समभवत्सुतः .. 8..\\ स नित्यमाश्रमं गत्वा द्रोणेन सह पार्षतः . चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः .. 9..\\ ततो व्यतीते पृषते स राजा द्रुपदोऽभवत् . पाञ्चालेषु महाबाहुरुत्तरेषु नरेश्वरः .. 10..\\ भरद्वाजोऽपि भगवानारुरोह दिवं तदा . ततः पितृनियुक्तात्मा पुत्र लोभान्महायशाः . शारद्वतीं ततो द्रोणः कृपीं भार्याम् अविन्दत .. 11..\\ अग्निहोत्रे च धर्मे च दमे च सततं रता . अलभद्गौतमी पुत्रमश्वत्थामानमेव च .. 12..\\ स जातमात्रो व्यनदद्यथैवोच्चैः श्रवा हयः . तच्छ्रुत्वान्तर्हितं भूतमन्तरिक्षस्थमब्रवीत् .. 13..\\ अश्वस्येवास्य यत्स्थाम नदतः प्रदिशो गतम् . अश्वत्थामैव बालोऽयं तस्मान्नाम्ना भविष्यति .. 14..\\

सुतेन तेन सुप्रीतो भारद्वाजस्ततोऽभवत् . तत्रैव च वसन्धीमान्धनुर्वेद परोऽभवत् .. 15..\\ स शुश्राव महात्मानं जामदग्न्यं परन्तपम् . ब्राह्मणेभ्यस्तदा राजन्दित्सन्तं वसु सर्वशः .. 16..\\ वनं तु प्रस्थितं रामं भारद्वाजस्तदाब्रवीत् . आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभम् .. 17..\\ राम हिरण्यं मम यच्चान्यद्वसु किं चन विद्यते . ब्राह्मणेभ्यो मया दत्तं सर्वमेव तपोधन .. 18..\\ तथैवेयं धरा देवी सागरान्ता सपत्तना . कश्यपाय मया दत्ता कृत्स्ना नगरमालिनी .. 19..\\ शरीरमात्रमेवाद्य मयेदमवशेषितम् . अस्त्राणि च महार्हाणि शस्त्राणि विविधानि च . वृणीष्व किं प्रयच्छामि तुभ्यं द्रोण वदाशु तत् .. 20..\\ द्रोन अस्त्राणि मे समग्राणि ससंहाराणि भार्गव . सप्रयोग रहस्यानि दातुमर्हस्यशेषतः .. 21..\\ वै तथेत्युक्त्वा ततस्तस्मै प्रादादस्त्राणि भार्गवः . सरहस्य व्रतं चैव धनुर्वेदमशेषतः .. 22..\\ प्रतिगृह्य तु तत्सर्वं कृतास्त्रो द्विजसत्तमः . प्रियं सखायं सुप्रीतो जगाम द्रुपदं प्रति .. 23..\\ \medskip\hrule\medskip\centerline{\Largedvng 122} वै ततो द्रुपदमासाद्य भरद्वाजः प्रतापवान् . अब्रवीत्पार्षतं राजन्सखायं विद्धि माम् इति .. 1..\\ द्रुपद अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसी . यन्मां ब्रवीषि प्रसभं सखा तेऽहमिति द्विज .. 2..\\ न हि राज्ञामुदीर्णानामेवं भूतैर्नरैः क्व चित् . सख्यं भवति मन्दात्मञ्श्रिया हीनैर्धनच्युतैः .. 3..\\ सौहृदान्यपि जीर्यन्ते कालेन परिजीर्यताम् . सौहृदं मे त्वया ह्यासीत्पूर्वं सामर्थ्य बन्धनम् .. 4..\\ न सख्यमजरं लोके जातु दृश्येत कर्हि चित् . कामो वैनं विहरति क्रोधश्चैनं प्रवृश्चति .. 5..\\ मैवं जीर्णमुपासिष्ठाः सख्यं नवमुपाकुरु . आसीत्सख्यं द्विजश्रेष्ठ त्वया मेऽर्थनिबन्धनम् .. 6..\\ न दरिद्रो वसुमतो नाविद्वान्विदुषः सखा . शूरस्य न सखा क्लीबः सखिपूर्वं किमिष्यते .. 7..\\ ययोरेव समं वित्तं ययोरेव समं कुलम् . तयोः सख्यविवाहश्च न तु पुष्टविपुष्टयोः .. 8..\\ नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा . नाराज्ञा सङ्गतं राज्ञः सखिपूर्वं किमिष्यते .. 9..\\ वै द्रुपदेनैवमुक्तस्तु भारद्वाजः प्रतापवान् . मुहूर्तं चिन्तयामास मन्युनाभिपरिप्लुतः .. 10..\\ स विनिश्चित्य मनसा पाञ्चालं प्रति बुद्धिमान् . जगाम कुरुमुख्यानां नगरं नागसाह्वयम् .. 11..\\ कुमारास्त्वथ निष्क्रम्य समेता गजसाह्वयात् .

क्रीडन्तो वीटया तत्र वीराः पर्यचरन्मुदा .. 12..\\ पपात कूपे सा वीटा तेषां वै क्रीडतां तदा . न च ते प्रत्यपद्यन्त कर्म वीटोपलब्धये .. 13..\\ अथ द्रोणः कुमारांस्तान्दृष्ट्वा कृत्यवतस्तदा . प्रहस्य मन्दं पैशल्यादभ्यभाषत वीर्यवान् .. 14..\\ अहो नु धिग्बलं क्षात्रं धिगेतां वः कृतास्त्रताम् . भरतस्यान्वये जाता ये वीटां नाधिगच्छत .. 15..\\ एष मुष्टिरिषीकाणां मयास्त्रेणाभिमन्त्रितः . अस्य वीर्यं निरीक्षध्वं यदन्यस्य न विद्यते .. 16..\\ वेत्स्यामीषीकया वीटां तामिषीकामथान्यया . तामन्यया समायोगो वीटाया ग्रहणे मम .. 17..\\ तदपश्यन्कुमारास्ते विस्मयोत्फुल्ललोचनाः . अवेष्क्य चोद्धृतां वीटां वीटा वेद्धारमब्रुवन् .. 18..\\ अभिवादयामहे ब्रह्मन्नैतदन्येषु विद्यते . कोऽसि कं त्वाभिजानीमो वयं किं करवामहे .. 19..\\ द्रोन आचक्ष्वध्वं च भीष्माय रूपेण च गुणैश्च माम् . स एव सुमहाबुद्धिः साम्प्रतं प्रतिपत्स्यते .. 20..\\ वै तथेत्युक्त्वा तु ते सर्वे भीष्ममूचुः पितामहम् . ब्राह्मणस्य वचस्तथ्यं तच्च कर्मविशेषवत् .. 21..\\ भीष्मः श्रुत्वा कुमाराणां द्रोणं तं प्रत्यजानत . युक्तरूपः स हि गुरुरित्येवमनुचिन्त्य च .. 22..\\ अथैनमानीय तदा स्वयमेव सुसत्कृतम् . परिपप्रच्छ निपुणं भीष्मः शस्त्रभृतां वरः . हेतुमागमने तस्य द्रोणः सर्वं न्यवेदयत् .. 23..\\ महर्षेरग्निवेश्यस्य सकाशमहमच्युत . अस्त्रार्थमगमं पूर्वं धनुर्वेद जिघृक्षया .. 24..\\ ब्रह्म चारी विनीतात्मा जटिलो बहुलाः समाः . अवसं तत्र सुचिरं धनुर्वेद चिकीर्षया .. 25..\\ पाञ्चालराजपुत्रस्तु यज्ञसेनो महाबलः . मया सहाकरोद्विद्यां गुरोः श्राम्यन्समाहितः .. 26..\\ स मे तत्र सखा चासीदुपकारी प्रियश् च मे . तेनाहं सह सङ्गम्य रतवान्सुचिरं बत . बाल्यात्प्रभृति कौरव्य सहाध्ययनमेव च .. 27..\\ स समासाद्य मां तत्र प्रियकारी प्रियंवदः . अब्रवीदिति मां भीष्म वचनं प्रीतिवर्धनम् .. 28..\\ अहं प्रियतमः पुत्रः पितुर्द्रोण महात्मनः . अभिषेक्ष्यति मां राज्ये सपाञ्चाल्यो यदा तदा .. 29..\\ त्वद्भोज्यं भविता राज्यं सखे सत्येन ते शपे . मम भोगाश्च वित्तं च त्वदधीनं सुखानि च .. 30..\\ एवमुक्तः प्रवव्राज कृतास्त्रोऽहं धनेप्सया . अभिषिक्तं च श्रुत्वैनं कृतार्थोऽस्मीति चिन्तयन् .. 31..\\ प्रियं सखायं सुप्रीतो राज्यस्थं पुनराव्रजम् . संस्मरन्सङ्गमं चैव वचनं चैव तस्य तत् .. 32..\\ ततो द्रुपदमागम्य सखिपूर्वमहं प्रभो . अब्रुवं पुरुषव्याघ्र सखायं विद्धि माम् इति .. 33..\\ उपस्थितं तु द्रुपदः सखिवच्चाभिसङ्गतम् . स मां निराकारमिव प्रहसन्निदमब्रवीत् .. 34..\\ अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसी . यदात्थ मां त्वं प्रसभं सखा तेऽहमिति द्विज .. 35..\\ न हि राज्ञामुदीर्णानामेवं भूतैर्नरैः क्व चित् . सख्यं भवति मन्दात्मञ्श्रिया हीनैर्धनच्युतैः .. 36..\\ नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा . नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते .. 37..\\ द्रुपदेनैवमुक्तोऽहं मन्युनाभिपरिप्लुतः .

अभ्यागच्छं कुरून्भीष्म शिष्यैरर्थी गुणान्वितैः .. 38..\\ प्रतिजग्राह तं भीष्मो गुरुं पाण्डुसुतैः सह . पौत्रानादाय तान्सर्वान्वसूनि विविधानि च .. 39..\\ शिष्या इति ददौ राजन्द्रोणाय विधिपूर्वकम् . स च शिष्यान्महेष्वासः प्रतिजग्राह कौरवान् .. 40..\\ प्रतिगृह्य च तान्सर्वान्द्रोणो वचनमब्रवीत् . रहस्येकः प्रतीतात्मा कृतोपसदनांस्तदा .. 41..\\ कार्यं मे काङ्क्षितं किं चिद्धृदि सम्परिवर्तते . कृतास्त्रैस्तत्प्रदेयं मे तदृतं वदतानघाः .. 42..\\ तच्छ्रुत्वा कौरवेयास्ते तूष्णीमासन्विशां पते . अर्जुनस्तु ततः सर्वं प्रतिजज्ञे परन्तपः .. 43..\\ ततोऽर्जुनं मूर्ध्नि तदा समाघ्राय पुनः पुनः . प्रीतिपूर्वं परिष्वज्य प्ररुरोद मुदा तदा .. 44..\\ ततो द्रोणः पाण्डुपुत्रानस्त्राणि विविधानि च . ग्राहयामास दिव्यानि मानुषाणि च वीर्यवान् .. 45..\\ राजपुत्रास्तथैवान्ये समेत्य भरतर्षभ . अभिजग्मुस्ततो द्रोणमस्त्रार्थे द्विजसत्तमम् . वृष्णयश्चान्धकाश्चैव नानादेश्याश्च पार्थिवाः .. 46..\\ सूतपुत्रश्च राधेयो गुरुं द्रोणमियात्तदा . स्पर्धमानस्तु पार्थेन सूतपुत्रोऽत्यमर्षणः . दुर्योधनमुपाश्रित्य पाण्डवानत्यमन्यत .. 47..\\ \medskip\hrule\medskip\centerline{\Largedvng 123} वै अर्जुनस्तु परं यत्नमातस्थे गुरु पूजने . अस्त्रे च परमं योगं प्रियो द्रोणस्य चाभवत् .. 1..\\ द्रोणेन तु तदाहूय रहस्युक्तोऽन्नसाधकः . अन्धकारेऽर्जुनायान्नं न देयं ते कथं चन .. 2..\\ ततः कदा चिद्भुञ्जाने प्रववौ वायुरर्जुने . तेन तत्र प्रदीप्तः स दीप्यमानो निवापितः .. 3..\\ भुङ्क्त एवार्जुनो भक्तं न चास्यास्याद्व्यमुह्यत . हस्तस्तेजस्विनो नित्यमन्नग्रहण कारणात् . तदभ्यासकृतं मत्वा रात्रावभ्यस्त पाण्डवः .. 4..\\ तस्य ज्यातलनिर्घोषं द्रोणः शुश्राव भारत . उपेत्य चैनमुत्थाय परिष्वज्येदमब्रवीत् .. 5..\\ प्रयतिष्ये तथा कर्तुं यथा नान्यो धनुर्धरः . त्वत्समो भविता लोके सत्यमेतद्ब्रवीमि ते .. 6..\\ ततो द्रोणोऽर्जुनं भूयो रथेषु च गजेषु च . अश्वेषु भूमावपि च रणशिक्षामशिक्षयत् .. 7..\\ गदायुद्धेऽसि चर्यायां तोमरप्रासशक्तिषु . द्रोणः सङ्कीर्ण युद्धेषु शिक्षयामास पाण्डवम् .. 8..\\ तस्य तत्कौशलं दृष्ट्वा धनुर्वेद जिघृक्षवः . राजानो राजपुत्राश्च समाजग्मुः सहस्रशः .. 9..\\ ततो निषादराजस्य हिरण्यधनुषः सुतः . एकलब्यो महाराज द्रोणमभ्याजगाम ह .. 10..\\ न स तं प्रतिजग्राह नैषादिरिति चिन्तयन् . शिष्यं धनुषि धर्मज्ञस्तेषामेवान्ववेक्षया .. 11..\\ स तु द्रोणस्य शिरसा पादौ गृह्य परन्तपः . अरण्यमनुसम्प्राप्तः कृत्वा द्रोणं मही मयम् .. 12..\\ तस्मिन्नाचार्य वृत्तिं च परमामास्थितस्तदा . इष्वस्त्रे योगमातस्थे परं नियममास्थितः .. 13..\\ परया श्रद्धया युक्तो योगेन परमेण च . विमोक्षादान सन्धाने लघुत्वं परमाप सः .. 14..\\ अथ द्रोणाभ्यनुज्ञाताः कदा चित्कुरुपाण्डवाः . रथैर्विनिर्ययुः सर्वे मृगयामरिमर्दनाः .. 15..\\ तत्रोपकरणं गृह्य नरः कश्चिद्यदृच्छया . राजन्ननुजगामैकः श्वानमादाय पाण्डवान् .. 16..\\ तेषां विचरतां तत्र तत्तत्कर्म चिकीर्षताम् . श्वा चरन्स वने मूढो नैषादिं प्रति जग्मिवान् .. 17..\\ स कृष्णं मलदिग्धाङ्गं कृष्णाजिनधरं वने .

नैषादिं श्वा समालक्ष्य भषंस्तस्थौ तदन्तिके .. 18..\\ तदा तस्याथ भषतः शुनः सप्तशरान्मुखे . लाघवं दर्शयन्नस्त्रे मुमोच युगपद्यथा .. 19..\\ स तु श्वा शरपूर्णास्यः पाण्डवानाजगाम ह . तं दृष्ट्वा पाण्डवा वीरा विस्मयं परमं ययुः .. 20..\\ लाघवं शब्दवेधित्वं दृष्ट्वा तत्परमं तदा . प्रेक्ष्य तं व्रीडिताश्चासन्प्रशशंसुश्च सर्वशः .. 21..\\ तं ततोऽन्वेषमाणास्ते वने वननिवासिनम् . ददृशुः पाण्डवा राजन्नस्यन्तमनिशं शरान् .. 22..\\ न चैनमभ्यजानंस्ते तदा विकृतदर्शनम् . अथैनं परिपप्रच्छुः को भवान्कस्य वेत्युत .. 23..\\ एकलव्य निषादाधिपतेर्वीरा हिरण्यधनुषः सुतम् . द्रोणशिष्यं च मां वित्तधनुर्वेद कृतश्रमम् .. 24..\\ वै ते तमाज्ञाय तत्त्वेन पुनरागम्य पाण्डवाः . यथावृत्तं च ते सर्वं द्रोणायाचख्युरद्भुतम् .. 25..\\ कौन्तेयस्त्वर्जुनो राजन्नेकलव्यमनुस्मरन् . रहो द्रोणं समागम्य प्रणयादिदमब्रवीत् .. 26..\\ नन्वहं परिरभ्यैकः प्रीतिपूर्वमिदं वचः . भवतोक्तो न मे शिष्यस्त्वद्विशिष्टो भविष्यति .. 27..\\ अथ कस्मान्मद्विशिष्टो लोकादपि च वीर्यवान् . अस्त्यन्यो भवतः शिष्यो निषादाधिपतेः सुतः .. 28..\\ मुहूर्तमिव तं द्रोणश्चिन्तयित्वा विनिश्चयम् . सव्यसाचिनमादाय नैषादिं प्रति जग्मिवान् .. 29..\\ ददर्श मलदिग्धाङ्गं जटिलं चीरवाससम् . एकलव्यं धनुष्पाणिमस्यन्तमनिशं शरान् .. 30..\\ एकलव्यस्तु तं दृष्ट्वा द्रोणमायान्तमन्तिकात् . अभिगम्योपसङ्गृह्य जगाम शिरसा महीम् .. 31..\\ पूजयित्वा ततो द्रोणं विधिवत्स निषादजः . निवेद्य शिष्यमात्मानं तस्थौ प्राञ्जलिरग्रतः .. 32..\\ ततो द्रोणोऽब्रवीद्राजन्नेकलव्यमिदं वचः . यदि शिष्योऽसि मे तूर्णं वेतनं सम्प्रदीयताम् .. 33..\\ एकलव्यस्तु तच्छ्रुत्वा प्रीयमाणोऽब्रवीदिदम् . किं प्रयच्छामि भगवन्नाज्ञापयतु मां गुरुः .. 34..\\ न हि किं चिददेयं मे गुरवे ब्रह्मवित्तम . तमब्रवीत्त्वयाङ्गुष्ठो दक्षिणो दीयतां मम .. 35..\\ एकलव्यस्तु तच्छ्रुत्वा वचो द्रोणस्य दारुणम् . प्रतिज्ञामात्मनो रक्षन्सत्ये च निरतः सदा .. 36..\\ तथैव हृष्टवदनस्तथैवादीन मानसः . छित्त्वाविचार्य तं प्रादाद्द्रोणायाङ्गुष्ठमात्मनः .. 37..\\ ततः परं तु नैषादिरङ्गुलीभिर्व्यकर्षत . न तथा स तु शीघ्रोऽभूद्यथापूर्वं नराधिप .. 38..\\ ततोऽर्जुनः प्रीतमना बभूव विगतज्वरः . द्रोणश्च सत्यवागासीन्नान्योऽभ्यभवदर्जुनम् .. 39..\\ द्रोणस्य तु तदा शिष्यौ गदा योग्यां विशेषतः . दुर्योधनश्च भीमश्च कुरूणामभ्यगच्छताम् .. 40..\\ अश्वत्थामा रहस्येषु सर्वेष्वभ्यधिकोऽभवत् . तथाति पुरुषानन्यान्सारुकौ यमजावुभौ . युधिष्ठिरो रथश्रेष्ठः सर्वत्र तु धनञ्जयः .. 41..\\ प्रस्थितः सागरान्तायां रथयूथप यूथपः . बुद्धियोगबलोत्साहैः सर्वास्त्रेषु च पाण्डवः .. 42..\\ अस्त्रे गुर्वनुरागे च विशिष्टोऽभवदर्जुनः . तुल्येष्वस्त्रोपदेशेषु सौष्ठवेन च वीर्यवान् . एकः सर्वकुमाराणां बभूवातिरथोऽर्जुनः .. 43..\\ प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम् .

धार्तराष्ट्रा दुरात्मानो नामृष्यन्त नराधिप .. 44..\\ तांस्तु सर्वान्समानीय सर्वविद्यासु निष्ठितान् . द्रोणः प्रहरण ज्ञाने जिज्ञासुः पुरुषर्षभ .. 45..\\ कृत्रिमं भासमारोप्य वृक्षाग्रे शिल्पिभिः कृतम् . अविज्ञातं कुमाराणां लक्ष्यभूतमुपादिशत् .. 46..\\ द्रोन शीघ्रं भवन्तः सर्वे वै धनूंष्यादाय सत्वराः . भासमेतं समुद्दिश्य तिष्ठन्तां संहितेषवः .. 47..\\ मद्वाक्यसमकालं च शिरोऽस्य विनिपात्यताम् . एकैकशो नियोक्ष्यामि तथा कुरुत पुत्रकाः .. 48..\\ वै ततो युधिष्ठिरं पूर्वमुवाचाङ्गिरसां वरः . सन्धत्स्व बाणं दुर्धर्षं मद्वाक्यान्ते विमुञ्च च .. 49..\\ ततो युधिष्ठिरः पूर्वं धनुर्गृह्य महारवम् . तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः .. 50..\\ ततो विततधन्वानं द्रोणस्तं कुरुनन्दनम् . स मुहूर्तादुवाचेदं वचनं भरतर्षभ .. 51..\\ पश्यस्येनं द्रुमाग्रस्थं भासं नरवरात्मज . पश्यामीत्येवमाचार्यं प्रत्युवाच युधिष्ठिरः .. 52..\\ स मुहूर्तादिव पुनर्द्रोणस्तं प्रत्यभाषत . अथ वृक्षमिमं मां वा भ्रातॄन्वापि प्रपश्यसि .. 53..\\ तमुवाच स कौन्तेयः पश्याम्येनं वनस्पतिम् . भवन्तं च तथा भ्रातॄन्भासं चेति पुनः पुनः .. 54..\\ तमुवाचापसर्पेति द्रोणोऽप्रीत मना इव . नैतच्छक्यं त्वया वेद्धुं लक्ष्यमित्येव कुत्सयन् .. 55..\\ ततो दुर्योधनादींस्तान्धार्तराष्ट्रान्महायशाः . तेनैव क्रमयोगेन जिज्ञासुः पर्यपृच्छत .. 56..\\ अन्यांश्च शिष्यान्भीमादीन्राज्ञश्चैवान्य देशजान् . तथा च सर्वे सर्वं तत्पश्याम इति कुत्सिताः .. 57..\\ ततो धनञ्जयं द्रोणः स्मयमानोऽभ्यभाषत . त्वयेदानीं प्रहर्तव्यमेतल्लक्ष्यं निशम्यताम् .. 58..\\ मद्वाक्यसमकालं ते मोक्तव्योऽत्र भवेच्छरः . वितत्य कार्मुकं पुत्र तिष्ठ तावन्मुहूर्तकम् .. 59..\\ एवमुक्तः सव्यसाची मण्डलीकृतकार्मुकः . तस्थौ लक्ष्यं समुद्दिश्या गुरुवाक्यप्रचोदितः .. 60..\\ मुहूर्तादिव तं द्रोणस्तथैव समभाषत . पश्यस्येनं स्थितं भासं द्रुमं माम् अपि वेत्युत .. 61..\\ पश्याम्येनं भासमिति द्रोणं पार्थोऽभ्यभाषत . न तु वृक्षं भवन्तं वा पश्यामीति च भारत .. 62..\\ ततः प्रीतमना द्रोणो मुहूर्तादिव तं पुनः . प्रत्यभाषत दुर्धर्षः पाण्डवानां रथर्षभम् .. 63..\\ भासं पश्यसि यद्येनं तथा ब्रूहि पुनर्वचः . शिरः पश्यामि भासस्य न गात्रमिति सोऽब्रवीत् .. 64..\\ अर्जुनेनैवमुक्तस्तु द्रोणो हृष्टतनू रुहः . मुञ्चस्वेत्यब्रवीत्पार्थं स मुमोचाविचारयन् .. 65..\\ ततस्तस्य नगस्थस्य क्षुरेण निशितेन ह . शिर उत्कृत्य तरसा पातयामास पाण्डवः .. 66..\\ तस्मिन्कर्मणि संसिद्धे पर्यश्वजत फल्गुनम् . मेने च द्रुपदं सङ्ख्ये सानुबन्धं पराजितम् .. 67..\\ कस्य चित्त्वथ कालस्य सशिष्योऽङ्गिरसां वरः . जगाम गङ्गामभितो मज्जितुं भरतर्षभ .. 68..\\ अवगाढमथो द्रोणं सलिले सलिले चरः . ग्राहो जग्राह बलवाञ्जङ्घान्ते कालचोदितः .. 69..\\ स समर्थोऽपि मोक्षाय शिष्यान्सर्वानचोदयत् . ग्राहं हत्वा मोक्षयध्वं माम् इति त्वरयन्निव .. 70..\\ तद्वाक्यसमकालं तु बीभत्सुर्निशितैः शरैः .

आवापैः पञ्चभिर्ग्राहं मग्नमम्भस्यताडयत् . इतरे तु विसंमूढास्तत्र तत्र प्रपेदिरे .. 71..\\ तं च दृष्ट्वा क्रियोपेतं द्रोणोऽमन्यात पाण्डवम् . विशिष्टं सर्वशिष्येभ्यः प्रीतिमांश्चाभवत्तदा .. 72..\\ स पार्थ बाणैर्बहुधा खण्डशः परिकल्पितः . ग्राहः पञ्चत्वमापेदे जङ्घां त्यक्त्वा महात्मनः .. 73..\\ अथाब्रवीन्महात्मानं भारद्वाजो महारथम् . गृहाणेदं महाबाहो विशिष्टमतिदुर्धरम् . अस्त्रं ब्रह्मशिरो नाम सप्रयोग निवर्तनम् .. 74..\\ न च ते मानुषेष्वेतत्प्रयोक्तव्यं कथं चन . जगद्विनिर्दहेदेतदल्पतेजसि पातितम् .. 75..\\ असामान्यमिदं तात लोकेष्वस्त्रं निगद्यते . तद्धारयेथाः प्रयतः शृणु चेदं वचो मम .. 76..\\ बाधेतामानुषः शत्रुर्यदा त्वां वीर कश् चन . तद्वधाय प्रयुञ्जीथास्तदास्त्रमिदमाहवे .. 77..\\ तथेति तत्प्रतिश्रुत्य बीभत्सुः स कृताञ्जलिः . जग्राह परमास्त्रं तदाह चैनं पुनर्गुरुः . भविता त्वत्समो नान्यः पुमाँल्लोके धनुर्धरः .. 78..\\ \medskip\hrule\medskip\centerline{\Largedvng 124} वै कृतास्त्रान्धार्तराष्ट्रांश्च पाण्डुपुत्रांश्च भारत . दृष्ट्वा द्रोणोऽब्रवीद्राजन्धृतराष्ट्रं जनेश्वरम् .. 1..\\ कृपस्य सोमदत्तस्य बाह्लीकस्य च धीमतः . गाङ्गेयस्य च सांनिध्ये व्यासस्य विदुरस्य च .. 2..\\ राजन्सम्प्राप्तविध्यास्ते कुमराः कुरुसत्तम . ते दर्शयेयुः स्वां शिक्षां राजन्ननुमते तव .. 3..\\ ततोऽब्रवीन्महाराजः प्रहृष्टेनान्तरात्मना . भारद्वाज महत्कर्मकृतं ते द्विजसत्तम .. 4..\\ यदा तु मन्यसे कालं यस्मिन्देशे यथा यथा . तथा तथाविधानाय स्वयमाज्ञापयस्व माम् .. 5..\\ स्पृहयाम्यद्य निर्वेदात्पुरुषाणां सचक्षुषाम् . अस्त्रहेतोः पराक्रान्तान्ये मे द्रक्ष्यन्ति पुत्रकान् .. 6..\\ क्षत्तर्यद्गुरुराचार्यो ब्रवीति कुरु तत्तथा . न हीदृशं प्रियं मन्ये भविता धर्मवत्सलः .. 7..\\ ततो राजानमामन्त्र्य विदुरानुगतो बहिः . भारद्वाजो महाप्राज्ञो मापयामास मेदिनीम् . समामवृक्षां निर्गुल्मामुदक्प्रवण संस्थिताम् .. 8..\\ तस्यां भूमौ बलिं चक्रे तिथौ नक्षत्रपूजिते . अवघुष्टं पुरे चापि तदर्थं वदतां वर .. 9..\\ रङ्ग भूमौ सुविपुलं शास्त्रदृष्टं यथाविधि . प्रेक्षागारं सुविहितं चक्रुस्तत्र च शिल्पिनः . राज्ञः सर्वायुधोपेतं स्त्रीणां चैव नरर्षभ .. 10..\\ मञ्चांश्च कारयामासुस्तत्र जानपदा जनाः . विपुलानुच्छ्रयोपेताञ्शिबिकाश्च महाधनाः .. 11..\\ तस्मिंस्ततोऽहनि प्राप्ते राजा ससचिवस्तदा . भीष्मं प्रमुखतः कृत्वा कृपं चाचार्य सत्तमम् .. 12..\\ मुक्ताजालपरिक्षिप्तं वैडूर्य मणिभूषितम् . शातकुम्भमयं दिव्यं प्रेक्षागारमुपागमत् .. 13..\\ गान्धारी च महाभागा कुन्ती च जयतां वर . स्त्रियश्च सर्वा या राज्ञः सप्रेष्याः सपरिच्छदाः . हर्षादारुरुहुर्मञ्चान्मेरुं देव स्त्रियो यथा .. 14..\\ ब्राह्मणक्षत्रियाद्यं च चातुर्वर्ण्यं पुराद्द्रुतम् . दर्शनेप्सु समभ्यागात्कुमाराणां कृतास्त्रताम् .. 15..\\ प्रवादितैश्च वादित्रैर्जनकौतूहलेन च . महार्णव इव क्षुब्धः समाजः सोऽभवत्तदा .. 16..\\ ततः शुक्लाम्बर धरः शुक्लयज्ञोपवीतवान् . शुक्लकेशः सितश्मश्रुः शुक्लमाल्यानुलेपनः .. 17..\\ रङ्गमध्यं तदाचार्यः सपुत्रः प्रविवेश ह . नभो जलधरैर्हीनं साङ्गारक इवांशुमान् .. 18..\\

स यथा समयं चक्रे बलिं बलवतां वरः . ब्राह्मणांश्चात्र मन्त्रज्ञान्वाचयामास मङ्गलम् .. 19..\\ अथ पुण्याहघोषस्य पुण्यस्य तदनन्तरम् . विविशुर्विविधं गृह्य शस्त्रोपकरणं नराः .. 20..\\ ततो बद्धतनु त्राणा बद्धकक्ष्या महाबलाः . बद्धतूणाः सधनुषो विविशुर्भरतर्षभाः .. 21..\\ अनुज्येष्ठं च ते तत्र युधिष्ठिरपुरोगमाः . चक्रुरस्त्रं महावीर्याः कुमाराः परमाद्भुतम् .. 22..\\ के चिच्छराक्षेप भयाच्छिरांस्यवननामिरे . मनुजा धृष्टमपरे वीक्षां चक्रुः सविस्मयाः .. 23..\\ ते स्म लक्ष्याणि विविधुर्बाणैर्नामाङ्क शोभितैः . विविधैर्लाघवोत्सृष्टैरुह्यन्तो वाजिभिर्द्रुतम् .. 24..\\ तत्कुमार बलं तत्र गृहीतशरकार्मुकम् . गन्धर्वनगराकारं प्रेक्ष्य ते विस्मिताभवन् .. 25..\\ सहसा चुक्रुशुस्तत्र नराः शतसहस्रशः . विस्मयोत्फुल्लनयनाः साधु साध्विति भारत .. 26..\\ कृत्वा धनुषि ते मार्गान्रथचर्यासु चासकृत् . गजपृष्ठेऽश्वपृष्ठे च नियुद्धे च महाबलाः .. 27..\\ गृहीतखड्गचर्माणस्ततो भूयः प्रहारिणः . त्सरुमार्गान्यथोद्दिष्टांश्चेरुः सर्वासु भूमिषु .. 28..\\ लाघवं सौष्ठवं शोभां स्थिरत्वं दृढमुष्टिताम् . ददृशुस्तत्र सर्वेषां प्रयोगे खड्गचर्मणाम् .. 29..\\ अथ तौ नित्यसंहृष्टौ सुयोधन वृकोदरौ . अवतीर्णौ गदाहस्तावेकशृङ्गाविवाचलौ .. 30..\\ बद्धकक्ष्यौ महाबाहू पौरुषे पर्यवस्थितौ . बृहन्तौ वाशिता हेतोः समदाविव कुञ्जरौ .. 31..\\ तौ प्रदक्षिणसव्यानि मण्डलानि महाबलौ . चेरतुर्निर्मलगदौ समदाविव गोवृषौ .. 32..\\ विदुरो धृतराष्ट्राय गान्धार्ये पाण्डवारणिः . न्यवेदयेतां तत्सर्वं कुमाराणां विचेष्टितम् .. 33..\\ \medskip\hrule\medskip\centerline{\Largedvng 125} वै कुरुराजे च रङ्गस्थे भीमे च बलिनां वरे . पक्षपात कृतस्नेहः स द्विधेवाभवज्जनः .. 1..\\ हा वीर कुरुराजेति हा भीमेति च नर्दताम् . पुरुषाणां सुविपुलाः प्रणादाः सहसोत्थिताः .. 2..\\ ततः क्षुब्धार्णव निभं रङ्गमालोक्य बुद्धिमान् . भारद्वाजः प्रियं पुत्रमश्वत्थामानमब्रवीत् .. 3..\\ वारयैतौ महावीर्यौ कृतयोग्यावुभावपि . मा भूद्रङ्ग प्रकोपोऽयं भीम दुर्योधनोद्भवः .. 4..\\ ततस्तावुद्यतगदौ गुरुपुत्रेण वारितौ . युगान्तानिल सङ्क्षुब्धौ महावेगाविवार्णवौ .. 5..\\ ततो रङ्गाङ्गण गतो द्रोणो वचनमब्रवीत् . निवार्य वादित्रगणं महामेघसमस्वनम् .. 6..\\ यो मे पुत्रात्प्रियतरः सर्वास्त्रविदुषां वरः . ऐन्द्रिरिन्द्रानुज समः स पार्थो दृश्यताम् इति .. 7..\\ आचार्य वचनेनाथ कृतस्वस्त्ययनो युवा . बद्धगोधाङ्गुलि त्राणः पूर्णतूणः सकार्मुकः .. 8..\\ काञ्चनं कवचं बिभ्रत्प्रत्यदृश्यत फल्गुनः . सार्कः सेन्द्रायुध तडित्ससन्ध्य इव तोयदः .. 9..\\ ततः सर्वस्य रङ्गस्य समुत्पिञ्जोऽभवन्महान् . प्रवाद्यन्त च वाद्यानि सशङ्खानि समन्ततः .. 10..\\ एष कुन्तीसुतः श्रीमानेष पाण्डवमध्यमः . एष पुत्रो महेन्द्रस्य कुरूणामेष रक्षिता .. 11..\\ एषोऽस्त्रविदुषां श्रेष्ठ एष धर्मभृतां वरः . एष शीलवतां चापि शीलज्ञाननिधिः परः .. 12..\\ इत्येवमतुला वाचः शृण्वन्त्याः प्रेक्ष केरिताः . कुन्त्याः प्रस्नव संमिश्रैरस्रैः क्लिन्नमुरोऽभवत् .. 13..\\ तेन शब्देन महता पूर्णश्रुतिरथाब्रवीत् .

धृतराष्ट्रो नरश्रेष्ठो विदुरं हृष्टमानसः .. 14..\\ क्षत्तः क्षुब्धार्णव निभः किमेष सुमहास्वनः . सहसैवोत्थितो रङ्गे भिन्दन्निव नभस्तलम् .. 15..\\ विदुर एष पार्थो महाराज फल्गुनः पाण्डुनन्दनः . अवतीर्णः सकवचस्तत्रैष सुमहास्वनः .. 16..\\ ध्र् धन्योऽस्म्यनुगृहीतोऽस्मि रक्षितोऽस्मि महामते . पृथारणि समुद्भूतैस्त्रिभिः पाण्डव वह्निभिः .. 17..\\ वै तस्मिन्समुदिते रङ्गे कथं चित्पर्यवस्थिते . दर्शयामास बीभत्सुराचार्यादस्त्रलाघवम् .. 18..\\ आग्नेयेनासृजद्वह्निं वारुणेनासृजत्पयः . वायव्येनासृजद्वायुं पार्जन्येनासृजद्धनान् .. 19..\\ भौमेन प्राविशद्भूमिं पार्वतेनासृजद्गिरीन् . अन्तर्धानेन चास्त्रेण पुनरन्तर्हितोऽभवत् .. 20..\\ क्षणात्प्रांशुः क्षणाद्ध्रस्वः क्षणाच्च रथधूर्गतः . क्षणेन रथमध्यस्थः क्षणेनावापतन्महीम् .. 21..\\ सुकुमारं च सूक्ष्मं च गुरुं चापि गुरुप्रियः . सौष्ठवेनाभिसंयुक्तः सोऽविध्यद्विविधैः शरैः .. 22..\\ भ्रमतश्च वराहस्य लोहस्य प्रमुखे समम् . पञ्चबाणानसंसक्तान्स मुमोचैक बाणवत् .. 23..\\ गव्ये विषाण कोशे च चले रज्ज्ववलम्बिते . निचखान महावीर्यः सायकानेकविंशतिम् .. 24..\\ इत्येवमादि सुमहत्खड्गे धनुषि चाभवत् . गदायां शस्त्रकुशलो दर्शनानि व्यदर्शयत् .. 25..\\ ततः समाप्तभूयिष्ठे तस्मिन्कर्माणि भारत . मन्दी भूते समाजे च वादित्रस्य च निस्वने .. 26..\\ द्वारदेशात्समुद्भूतो माहात्म्य बलसूचकः . वज्रनिष्पेष सदृशः शुश्रुवे भुजनिस्वनः .. 27..\\ दीर्यन्ते किं नु गिरयः किंस्विद्भूमिर्विदीर्यते . किंस्विदापूर्यते व्योम जलभार घनैर्घनैः .. 28..\\ रङ्गस्यैवं मतिरभूत्क्षणेन वसुधाधिप . द्वारं चाभिमुखाः सर्वे बभूवुः प्रेक्षकास्तदा .. 29..\\ पञ्चभिर्भ्रातृभिः पार्थैर्द्रोणः परिवृतो बभौ . पञ्च तारेण संयुक्तः सावित्रेणेव चन्द्रमाः .. 30..\\ अश्वत्थाम्ना च सहितं भ्रातॄणां शतमूर्जितम् . दुर्योधनंममित्रघ्नमुत्थितं पर्यवारयत् .. 31..\\ स तैस्तदा भ्रातृभिरुद्यतायुधैर् वृतो गदापाणिरवस्थितैः स्थितः . बभौ यथा दानव सङ्क्षये पुरा पुरन्दरो देवगणैः समावृतः .. 32..\\ \medskip\hrule\medskip\centerline{\Largedvng 126} वै दत्तेऽवकाशे पुरुषैर्विस्मयोत्फुल्ललोचनैः . विवेश रङ्गं विस्तीर्णं कर्णः परपुरञ्जयः .. 1..\\ सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः . सधनुर्बद्धनिस्त्रिंशः पादचारीव पर्वतः .. 2..\\ कन्या गर्भः पृथु यशाः पृथायाः पृथुलोचनः . तीक्ष्णांशोर्भास्करस्यांशः कर्णोऽरिगणसूदनः .. 3..\\ सिंहर्षभ गजेन्द्राणां तुल्यवीर्यपराक्रमः . दीप्तिकान्ति द्युतिगुणैः सूर्येन्दु ज्वलनोपमः .. 4..\\ प्रांशुः कनकतालाभः सिंहसंहननो युवा .

असङ्ख्येयगुणः श्रीमान्भास्करस्यात्मसम्भवः .. 5..\\ स निरीक्ष्य महाबाहुः सर्वतो रङ्ग मण्डलम् . प्रणामं द्रोण कृपयोर्नात्यादृतमिवाकरोत् .. 6..\\ स सामाज जनः सर्वो निश्चलः स्थिरलोचनः . कोऽयमित्यागतक्षोभः कौतूहलपरोऽभवत् .. 7..\\ सोऽब्रवीन्मेघधीरेण स्वरेण वदतां वरः . भ्राता भ्रातरमज्ञातं सावित्रः पाकशासनिम् .. 8..\\ पार्थ यत्ते कृतं कर्मविशेषवदहं ततः . करिष्ये पश्यतां नॄणां मात्मना विस्मयं गमः .. 9..\\ असमाप्ते ततस्तस्य वचने वदतां वर . यन्त्रोत्क्षिप्त इव क्षिप्रमुत्तस्थौ सर्वतो जनः .. 10..\\ प्रीतिश्च पुरुषव्याघ्र दुर्योधनमथास्पृशत् . ह्रीश्च क्रोधश्च बीभत्सुं क्षणेनान्वविशच्च ह .. 11..\\ ततो द्रोणाभ्यनुज्ञातः कर्णः प्रियरणः सदा . यत्कृतं तत्र पार्थेन तच्चकार महाबलः .. 12..\\ अथ दुर्योधनस्तत्र भ्रातृभिः सह भारत . कर्णं परिष्वज्य मुदा ततो वचनमब्रवीत् .. 13..\\ स्वागतं ते महाबाहो दिष्ट्या प्राप्तोऽसि मानद . अहं च कुरुराज्यं च यथेष्टमुपभुज्यताम् .. 14..\\ कर्न कृतं सर्वेण मेऽन्येन सखित्वं च त्वया वृणे . द्वन्द्वयुद्धां च पार्थेन कर्तुमिच्छामि भारत .. 15..\\ दुर् भुङ्क्ष्व भोगान्मया सार्धं बन्धूनां प्रियकृद्भव . दुर्हृदां कुरु सर्वेषां मूर्ध्नि पादमरिन्दम .. 16..\\ वै ततः क्षिप्तमिवात्मानं मत्वा पार्थोऽभ्यभाषत . कर्णं भ्रातृसमूहस्य मध्येऽचलमिव स्थितम् .. 17..\\ अनाहूतोपसृप्तानामनाहूतोपजल्पिनाम् . ये लोकास्तान्हतः कर्ण मया त्वं प्रतिपत्स्यसे .. 18..\\ कर्न रङ्गोऽयं सर्वसामान्यः किमत्र तव फल्गुन . वीर्यश्रेष्ठाश्च राजन्या बलं धर्मोऽनुवर्तते .. 19..\\ किं क्षेपैर्दुर्बलाश्वासैः शरैः कथय भारत . गुरोः समक्षं यावत्ते हराम्यद्य शिरः शरैः .. 20..\\ वै ततो द्रोणाभ्यनुज्ञातः पार्थः परपुरञ्जयः . भ्रातृभिस्त्वरयाश्लिष्टो रणायोपजगाम तम् .. 21..\\ ततो दुर्योधनेनापि सभ्रात्रा समरोद्यतः . परिष्वक्तः स्थितः कर्णः प्रगृह्य सशरं धनुः .. 22..\\ ततः सविद्युत्स्तनितैः सेन्द्रायुध पुरो जवैः . आवृतं गगनं मेघैर्बलाकापङ्क्तिहासिभिः .. 23..\\ ततः स्नेहाद्धरि हयं दृष्ट्वा रङ्गावलोकिनम् . भास्कारोऽप्यनयन्नाशं समीपोपगतान्घनान् .. 24..\\ मेघच्छायोपगूढस्तु ततोऽदृश्यत पाण्डवः . सूर्यातपपरिक्षिप्तः कर्णोऽपि समदृश्यत .. 25..\\ धार्तराष्ट्रा यतः कर्णस्तस्मिन्देशे व्यवस्थिताः . भारद्वाजः कृपो भीष्मो यतः पार्थस्ततोऽभवन् .. 26..\\ द्विधा रङ्गः समभवत्स्त्रीणां द्वैधमजायत . कुन्तिभोजसुता मोहं विज्ञातार्था जगाम ह .. 27..\\

तां तथा मोहसाम्पन्नां विदुरः सर्वधर्मवित् . कुन्तीमाश्वासयामास प्रोक्ष्याद्भिश्चन्दनोक्षितैः .. 28..\\ ततः प्रत्यागतप्राणा तावुभावपि दंशितौ . पुत्रौ दृष्ट्वा सुसन्तप्ता नान्वपद्यत किं चन .. 29..\\ तावुद्यतमहाचापौ कृपः शारद्वतोऽब्रवीत् . तावुद्यतसमाचारे कुशलः सर्वधर्मवित् .. 30..\\ अयं पृथायास्तनयः कनीयान्पाण्डुनन्दनः . कौरवो भवतां सार्धं द्वन्द्वयुद्धं करिष्यति .. 31..\\ त्वमप्येवं महाबाहो मातरं पितरं कुलम् . कथयस्व नरेन्द्राणां येषां त्वं कुलवर्धनः . ततो विदित्वा पार्थस्त्वां प्रतियोत्स्यति वा न वा .. 32..\\ एवमुक्तस्य कर्णस्य व्रीडावनतमाननम् . बभौ वर्षाम्बुभिः क्लिन्नं पद्ममागलितं यथा .. 33..\\ दुर् आचार्य त्रिविधा योनी राज्ञां शास्त्रविनिश्चये . तत्कुलीनश्च शूरश्च सेनां यश्च प्रकर्षति .. 34..\\ यद्ययं फल्गुनो युद्धे नाराज्ञा योद्धुमिच्छति . तस्मादेषोऽङ्गविषये मया राज्येऽभिषिच्यते .. 35..\\ वै ततस्तस्मिन्क्षणे कर्णः सलाज कुसुमैर्घटैः . काञ्चनैः काञ्चने पीठे मन्त्रविद्भिर्महारथः . अभिषिक्तोऽङ्गराज्ये स श्रिया युक्तो महाबलः .. 36..\\ सच्छत्रवालव्यजनो जयशब्दान्तरेण च . उवाच कौरवं राजा राजानं तं वृषस्तदा .. 37..\\ अस्य राज्यप्रदानस्य सदृशं किं ददानि ते . प्रब्रूहि राजशार्दूल कर्ता ह्यस्मि तथा नृप . अत्यन्तं सख्यमिच्छामीत्याह तं स सुयोधनः .. 38..\\ एवमुक्तस्ततः कर्णस्तथेति प्रत्यभाषत . हर्षाच्चोभौ समाश्लिष्य परां मुदमवापतुः .. 39..\\ \medskip\hrule\medskip\centerline{\Largedvng 127} वै ततः स्रस्तोत्तर पटः सप्रस्वेदः सवेपथुः . विवेशाधिरथो रङ्गं यष्टिप्राणो ह्वयन्निव .. 1..\\ तमालोक्य धनुस्त्यक्त्वा पितृगौरवयन्त्रितः . कर्णोऽभिषेकार्द्र शिराः शिरसा समवन्दत .. 2..\\ ततः पादाववच्छाद्य पटान्तेन ससम्भ्रमः . पुत्रेति परिपूर्णार्थमब्रवीद्रथसारथिः .. 3..\\ परिष्वज्य च तस्याथ मूर्धानं स्नेहविक्लवः . अङ्गराज्याभिषेकार्द्रमश्रुभिः सिषिचे पुनः .. 4..\\ तं दृष्ट्वा सूतपुत्रोऽयमिति निश्चित्य पाण्डवः . भीमसेनस्तदा वाक्यमब्रवीत्प्रहसन्निव .. 5..\\ न त्वमर्हसि पार्थेन सूतपुत्र रणे वधम् . कुलस्य सदृशस्तूर्णं प्रतोदो गृह्यतां त्वया .. 6..\\ अङ्गराज्यं च नार्हस्त्वमुपभोक्तुं नराधम . श्वा हुताशसमीपस्थं पुरोडाशमिवाध्वरे .. 7..\\ एवमुत्कस्ततः कर्णः किं चित्प्रस्फुरिताधरः . गगनस्थं विनिःश्वस्य दिवाकरमुदैक्षत .. 8..\\ ततो दुर्योधनः कोपादुत्पपात महाबलः . भ्रातृपद्मवनात्तस्मान्मदोत्कट इव द्विपः .. 9..\\ सोऽब्रवीद्भीमकर्माणं भीमसेनमवस्थितम् . वृकोदर न युक्तं ते वचनं वक्तुमीदृशम् .. 10..\\ क्षत्रियाणां बलं ज्येष्ठं योद्धव्यं क्षत्रबन्धुना . शूराणां च नदीनां च प्रभवा दुर्विदाः किल .. 11..\\ सलिलादुत्थितो वह्निर्येन व्याप्तं चराचरम् . दधीचस्यास्थितो वज्रं कृतं दानव सूदनम् .. 12..\\

आग्नेयः कृत्तिका पुत्रो रौद्रो गाङ्गेय इत्यपि . श्रूयते भगवान्देवः सर्वगुह्य मयो गुहः .. 13..\\ क्षत्रियाभ्यश्च ये जाता ब्राह्मणास्ते च विश्रुताः . आचार्यः कलशाज्जातः शरस्तम्बाद्गुरुः कृपः . भवतां च यथा जन्म तदप्यागमितं नृपैः .. 14..\\ सकुण्डलं सकवचं दिव्यलक्षणलक्षितम् . कथमादित्यसङ्काशं मृगी व्याघ्रं जनिष्यति .. 15..\\ पृथिवी राज्यमर्होऽयं नाङ्गराज्यं नरेश्वरः . अनेन बाहुवीर्येण मया चाज्ञानुवर्तिना .. 16..\\ यस्य वा मनुजस्येदं न क्षान्तं मद्विचेष्टितम् . रथमारुह्य पद्भ्यां वा विनामयतु कार्मुकम् .. 17..\\ ततः सर्वस्य रङ्गस्या हाहाकारो महानभूत् . साधुवादानुसम्बद्धः सूर्यश्चास्तमुपागमत् .. 18..\\ ततो दुर्योधनः कर्णमालम्ब्याथ करे नृप . दीपिकाग्निकृतालोकस्तस्माद्रङ्गाद्विनिर्ययौ .. 19..\\ पाण्डवाश्च सहद्रोणाः सकृपाश्च विशां पते . भीष्मेण सहिताः सर्वे ययुः स्वं स्वं निवेशनम् .. 20..\\ अर्जुनेति जनः कश्चित्काश्चित्कर्णेति भारत . कश्चिद्दुर्योधनेत्येवं ब्रुवन्तः प्रथितास्तदा .. 21..\\ कुन्त्याश्च प्रत्यभिज्ञाय दिव्यलक्षणसूचितम् . पुत्रमङ्गेश्वरं स्नेहाच्छन्ना प्रीतिरवर्धत .. 22..\\ दुर्योधनस्यापि तदा कर्णमासाद्य पार्थिव . भयमर्जुन साञ्जातं क्षिप्रमन्तरधीयत .. 23..\\ स चापि वीरः कृतशस्त्रनिश्रमः परेण साम्नाभ्यवदत्सुयोधनम् . युधिष्ठिरस्याप्यभवत्तदा मतिर् न कर्ण तुल्योऽस्ति धनुर्धरः क्षितौ .. 24..\\ \medskip\hrule\medskip\centerline{\Largedvng 128} वै ततः शिष्यान्समानीय आचार्यार्थमचोदयत् . द्रोणः सर्वानशेषेण दक्षिणार्थं महीपते .. 1..\\ पाञ्चालराजं द्रुपदं गृहीत्वा रणमूर्धनि . पर्यानयत भद्रं वः सा स्यात्परमदक्षिणा .. 2..\\ तथेत्युक्त्वा तु ते सर्वे रथैस्तूर्णं प्रहारिणः . आचार्य धनदानार्थं द्रोणेन सहिता ययुः .. 3..\\ ततोऽभिजग्मुः पाञ्चालान्निघ्नन्तस्ते नरर्षभाः . ममृदुस्तस्य नगरं द्रुपदस्य महौजसः .. 4..\\ ते यज्ञसेनं द्रुपदं गृहीत्वा रणमूर्धनि . उपाजह्रुः सहामात्यं द्रोणाय भरतर्षभाः .. 5..\\ भग्नदर्पं हृतधनं तथा च वशमागतम् . स वैरं मनसा ध्यात्वा द्रोणो द्रुपदमब्रवीत् .. 6..\\ प्रमृद्य तरसा राष्ट्रं पुरं ते मृदितं मया . प्राप्य जीवन्रिपुवशं सखिपूर्वं किमिष्यते .. 7..\\ एवमुक्त्वा प्रहस्यैनं निश्चित्य पुनरब्रवीत् . मा भैः प्राणभयाद्राजन्क्षमिणो ब्राह्मणा वयम् .. 8..\\ आश्रमे क्रीडितं यत्तु त्वया बाल्ये मया सह . तेन संवर्धितः स्नेहस्त्वया मे क्षत्रियर्षभ .. 9..\\ प्रार्थयेयं त्वया सख्यं पुनरेव नरर्षभ . वरं ददामि ते राजन्राज्यस्यार्धमवाप्नुहि .. 10..\\ अराजा किल नो राज्ञां सखा भवितुमर्हति . अतः प्रयतितं राज्ये यज्ञसेन मया तव .. 11..\\ राजासि दक्षिणे कूले भागीरथ्याहमुत्तरे . सखायं मां विजानीहि पाञ्चाल यदि मन्यसे .. 12..\\ द्रुपद अनाश्चर्यमिदं ब्रह्मन्विक्रान्तेषु महात्मसु . प्रीये त्वयाहं त्वत्तश्च प्रीतिमिच्छामि शाश्वतीम् .. 13..\\

वै एवमुक्तस्तु तं द्रोणो मोक्षयामास भारत . सत्कृत्य चैनं प्रीतात्मा राज्यार्धं प्रत्यपादयत् .. 14..\\ माकन्दीमथ गङ्गायास्तीरे जनपदायुताम् . सोऽध्यावसद्दीनमनाः काम्पिल्यं च पुरोत्तमम् . दक्षिणांश्चैव पाञ्चालान्यावच्चर्मण्वती नदी .. 15..\\ द्रोणेन वैरं द्रुपदः संस्मरन्न शशाम ह . क्षात्रेण च बलेनास्य नापश्यत्स पराजयम् .. 16..\\ हीनं विदित्वा चात्मानं ब्राह्मणेन बलेन च . पुत्र जन्म परीप्सन्वै स राजा तदधारयत् . अहिच्छत्रं च विषयं द्रोणः समभिपद्यत .. 17..\\ एवं राजन्नहिच्छत्रा पुरी जनपदायुता . युधि निर्जित्य पार्थेन द्रोणाय प्रतिपादिता .. 18..\\ \medskip\hrule\medskip\centerline{\Largedvng 129} वै प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम् . दुर्योधनो लक्षयित्व पर्यतप्यत दुर्मतिः .. 1..\\ ततो वैकर्तनः कर्णः शकुनिश्चापि सौबलः . अनेकैरभ्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान् .. 2..\\ पाण्डवाश्चापि तत्सर्वं प्रत्यजानन्नरिन्दमाः . उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः .. 3..\\ गुणैः समुदितान्दृष्ट्वा पौराः पाण्डुसुतांस्तदा . कथयन्ति स्म सम्भूय चत्वरेषु सभासु च .. 4..\\ प्रज्ञा चक्षुरचक्षुष्ट्वाद्धृतराष्ट्रो जनेश्वरः . राज्यमप्राप्तवान्पूर्वं सा कथं नृपतिर्भवेत् .. 5..\\ तथा भीष्मः शान्तनवः सत्यसन्धो महाव्रतः . प्रत्याख्याय पुरा राज्यं नाद्य जातु ग्रहीष्यति .. 6..\\ ते वयं पाण्डवं ज्येष्ठं तरुणं वृद्धशीलिनम् . अभिषिञ्चाम साध्वद्य सत्यं करुणवेदिनम् .. 7..\\ स हि भीष्मं शान्तनवं धृतराष्ट्रं च धर्मवित् . सपुत्रं विविधैर्भोगैर्योजयिष्यति पूजयन् .. 8..\\ तेषां दुर्योधनः श्रुत्वा तानि वाक्यानि भाषताम् . युधिष्ठिरानुरक्तानां पर्यतप्यत दुर्मतिः .. 9..\\ स तप्यमानो दुष्टात्मा तेषां वाचो न चक्षमे . ईर्ष्यया चाभिसन्तप्तो धृतराष्ट्रमुपागमत् .. 10..\\ ततो विरहितं दृष्ट्वा पितरं प्रतिपूज्य सः . पौरानुराग सन्तप्तः पश्चादिदमभाषत .. 11..\\ श्रुता मे जल्पतां तात प्रौराणामशिवा गिरः . त्वामनादृत्य भीष्मं च पतिमिच्छन्ति पाण्डवम् .. 12..\\ मतमेतच्च भीष्मस्य न स राज्यं बुभूषति . अस्माकं तु परां पीडां चिकीर्षन्ति पुरे जनाः .. 13..\\ पितृतः प्राप्तवान्राज्यं पाण्डुरात्मगुणैः पुरा . त्वमप्यगुण संयोगात्प्राप्तं राज्यं न लब्धवान् .. 14..\\ स एष पाण्डोर्दायाद्यं यदि प्राप्नोति पाण्डवः . तस्य पुत्रो ध्रुवं प्राप्तस्तस्य तस्येति चापरः .. 15..\\ ते वयं राजवंशेन हीनाः सह सुतैरपि . अवज्ञाता भविष्यामो लोकस्य जगतीपते .. 16..\\ सततं निरयं प्राप्ताः परपिण्डोपजीविनः . न भवेम यथा राजंस्तथा शीघ्रं विधीयताम् .. 17..\\ अभविष्यः स्थिरो राज्ये यदि हि त्वं पुरा नृप . ध्रुवं प्राप्स्याम च वयं राज्यमप्यवशे जने .. 18..\\ \medskip\hrule\medskip\centerline{\Largedvng 130} वै धृतराष्ट्रस्तु पुत्रस्य श्रुत्वा वचनमीदृशम् . मुहूर्तमिव सञ्चिन्त्य दुर्योधनमथाब्रवीत् .. 1..\\ धर्मनित्यः सदा पाण्डुर्ममासीत्प्रियकृद्धितः . सर्वेषु ज्ञातिषु तथा मयि त्वासीद्विशेषतः .. 2..\\

नास्य किं चिन्न जानामि भोजनादि चिकीर्षितम् . निवेदयति नित्यं हि मम राज्यं धृतव्रतः .. 3..\\ तस्य पुत्रो यथा पाण्डुस्तथा धर्मपरायणः . गुणवाँल्लोकविख्यातः पौराणां च सुसंमतः .. 4..\\ स कथं शक्यमस्माभिरपक्रष्टुं बलादितः . पितृपैतामहाद्राज्यात्ससहायो विशेषतः .. 5..\\ भृता हि पाण्डुनामात्या बलं च सततं भृतम् . भृताः पुत्राश्च पौत्राश्च तेषामपि विशेषतः .. 6..\\ ते पुरा सत्कृतास्तात पाण्डुना पौरवा जनाः . कथं युधिष्ठिरस्यार्थे न नो हन्युः सबान्धवान् .. 7..\\ दुर् एवमेतन्मया तात भावितं दोषमात्मनि . दृष्ट्वा प्रकृतयः सर्वा अर्थमानेन योजिताः .. 8..\\ ध्रुवमस्मत्सहायास्ते भविष्यन्ति प्रधानतः . अर्थवर्गः सहामात्यो मत्संस्थोऽद्य महीपते .. 9..\\ स भवान्पाण्डवानाशु विवासयितुमर्हति . मृदुनैवाभ्युपायेन नगरं वारणावतम् .. 10..\\ यदा प्रतिष्ठितं राज्यं मयि राजन्भविष्यति . तदा कुन्ती सहापत्या पुनरेष्यति भारत .. 11..\\ ध्र् दुर्योधन ममाप्येतद्धृदि सम्परिवर्तते . अभिप्रायस्य पापत्वान्नैतत्तु विवृणोम्यहम् .. 12..\\ न च भीष्मो न च द्रोणो न क्षत्ता न च गौतमः . विवास्यमानान्कौन्तेयाननुमंस्यन्ति कर्हि चित् .. 13..\\ समा हि कौरवेयाणां वयमेते च पुत्रक . नैते विषममिच्छेयुर्धर्मयुक्ता मनस्विनः .. 14..\\ ते वयं कौरवेयाणामेतेषां च महात्मनाम् . कथं न वध्यतां तात गच्छेम जगतस्तथा .. 15..\\ दुर् मध्यस्थः सततं भीष्मो द्रोणपुत्रो मयि स्थितः . यतः पुत्रस्ततो द्रोणो भविता नात्र सांशयः .. 16..\\ कृपः शारद्वतश्चैव यत एते त्रयस्ततः . द्रोणं च भागिनेयं च न स त्यक्ष्यति कर्हि चित् .. 17..\\ क्षत्तार्थ बद्धस्त्वस्माकं प्रच्छन्नं तु यतः परे . न चैकः स समर्थोऽस्मान्पाण्डवार्थे प्रबाधितुम् .. 18..\\ स विश्रब्धः पाण्डुपुत्रान्सह मात्रा विवासय . वारणावतमद्यैव नात्र दोषो भविष्यति .. 19..\\ विनिद्र करणं घोरं हृदि शल्यमिवार्पितम् . शोकपावकमुद्भूतं कर्मणैतेन नाशय .. 20..\\ \medskip\hrule\medskip\centerline{\Largedvng 131} वै ततो दुर्योधनो राजा सर्वास्ताः प्रकृतीः शनैः . अर्थमानप्रदानाभ्यां सञ्जहार सहानुजः .. 1..\\ धृतराष्ट्र प्रयुक्तास्तु के चित्कुशलमन्त्रिणः . कथयां चक्रिरे रम्यं नगरं वारणावतम् .. 2..\\ अयं समाजः सुमहान्रमणीयतमो भुवि . उपस्थितः पशुपतेर्नगरे वारणावते .. 3..\\ सर्वरत्नसमाकीर्णे पुंसां देशे मनोरमे . इत्येवं धृतराष्ट्रस्य वचनाच्चक्रिरे कथाः .. 4..\\ कथ्यमाने तथा रम्ये नगरे वारणावते . गमने पाण्डुपुत्राणां जज्ञे तत्र मतिर्नृप .. 5..\\ यदा त्वमन्यत नृपो जातकौतूहला इति . उवाचैनानथ तदा पाण्डवानम्बिका सुतः .. 6..\\

ममेमे पुरुषा नित्यं कथयन्ति पुनः पुनः . रमणीयतरं लोके नगरं वारणावतम् .. 7..\\ ते तात यदि मन्यध्वमुत्सवं वारणावते . सगणाः सानुयात्राश्च विहरध्वं यथामराः .. 8..\\ ब्राह्मणेभ्यश्च रत्नानि गायनेभ्यश्च सर्वशः . प्रयच्छध्वं यथाकामं देवा इव सुवर्चसः .. 9..\\ कं चित्कालं विहृत्यैवमनुभूय परां मुदम् . इदं वै हास्तिनपुरं सुखिनः पुनरेष्यथ .. 10..\\ धृतराष्ट्रस्य तं काममनुबुद्ध्वा युधिष्ठिरः . आत्मनश्चासहायत्वं तथेति प्रत्युवाच तम् .. 11..\\ ततो भीष्मं महाप्राज्ञं विदुरं च महामतिम् . द्रोणं च बाह्लिकं चैव सोमदत्तं च कौरवम् .. 12..\\ कृपमाचार्य पुत्रं च गान्धारीं च यशस्विनीम् . युधिष्ठिरः शनैर्दीनमुवाचेदं वचस्तदा .. 13..\\ रमणीये जनाकीर्णे नगरे वारणावते . सगणास्तात वत्स्यामो धृतराष्ट्रस्य शासनात् .. 14..\\ प्रसन्नमनसः सर्वे पुण्या वाचो विमुञ्चत . आशीर्भिर्वर्धितानस्मान्न पापं प्रसहिष्यति .. 15..\\ एवमुक्तास्तु ते सर्वे पाण्डुपुत्रेण कौरवाः . प्रसन्नवदना भूत्वा तेऽभ्यवर्तन्त पाण्डवान् .. 16..\\ स्वस्त्यस्तु वः पथि सदा भूतेभ्यश्चैव सर्वशः . मा च वोऽस्त्वशुभं किं चित्सर्वतः पाण्डुनन्दनाः .. 17..\\ ततः कृतस्वस्त्ययना राज्यलाभाय पाण्डवाः . कृत्वा सर्वाणि कार्याणि प्रययुर्वारणावतम् .. 18..\\ \medskip\hrule\medskip\centerline{\Largedvng 132} वै एवमुक्तेषु राज्ञा तु पाण्डवेषु महात्मसु . दुर्योधनः परं हर्षमाजगाम दुरात्मवान् .. 1..\\ स पुरोचनमेकान्तमानीय भरतर्षभ . गृहीत्वा दक्षिणे पाणौ सचिवं वाक्यमब्रवीत् .. 2..\\ ममेयं वसुसम्पूर्णा पुरोचन वसुन्धरा . यथेयं मम तद्वत्ते स तां रक्षितुमर्हसि .. 3..\\ न हि मे कश्चिदन्योऽस्ति वैश्वासिकतरस्त्वया . सहायो येन सन्धाय मन्त्रयेयं यथा त्वया .. 4..\\ संरक्ष तात मन्त्रं च सपत्नांश् च ममोद्धर . निपुणेनाभ्युपायेन यद्ब्रवीमि तथा कुरु .. 5..\\ पाण्डवा धृतराष्ट्रेण प्रेषिता वारणावतम् . उत्सवे विहरिष्यन्ति धृतराष्ट्रस्य शासनात् .. 6..\\ स त्वं रासभ युक्तेन स्यन्दनेनाशु गामिना . वारणावतमद्यैव यथा यासि तथा कुरु .. 7..\\ तत्र गत्वा चतुःशालं गृहं परमसंवृतम् . आयुधागारमाश्रित्य कारयेथा महाधनम् .. 8..\\ शणसर्जरसादीनि यानि द्रव्याणि कानि चित् . आग्नेयान्युत सन्तीह तानि सर्वाणि दापय .. 9..\\ सर्पिषा च सतैलेन लाक्षया चाप्यनल्पया . मृत्तिकां मिश्रयित्वा त्वं लेपं कुड्येषु दापयेः .. 10..\\ शणान्वंशं घृतं दारु यन्त्राणि विविधानि च . तस्मिन्वेश्मनि सर्वाणि निक्षिपेथाः समन्ततः .. 11..\\ यथा च त्वं न शङ्केरन्परीक्षन्तोऽपि पाण्डवाः . आग्नेयमिति तत्कार्यमिति चान्ये च मानवाः .. 12..\\ वेश्मन्येवं कृते तत्र कृत्वा तान्परमार्चितान् . वासयेः पाण्डवेयांश्च कुन्तीं च ससुहृज्जनाम् .. 13..\\ तत्रासनानि मुख्यानि यानानि शयनानि च . विधातव्यानि पाण्डूनां यथा तुष्येत मे पिता .. 14..\\ यथा रमेरन्विश्रब्धा नगरे वारणावते . तथा सर्वं विधातव्यं यावत्कालस्य पर्ययः .. 15..\\ ज्ञात्वा तु तान्सुविश्वस्ताञ्शयानानकुतोभयान् . अग्निस्ततस्त्वया देयो द्वारतस्तस्य वेश्मनः .. 16..\\ दग्धानेवं स्वके गेहे दग्धा इति ततो जनाः .

ज्ञातयो वा वदिष्यन्ति पाण्डवार्थाय कर्हि चित् .. 17..\\ तत्तथेति प्रतिज्ञाय कौरवाय पुरोचनः . प्रायाद्रासभ युक्तेन नगरं वारणावतम् .. 18..\\ स गत्वा त्वरितो राजन्दुर्योधन मते स्थितः . यथोक्तं राजपुत्रेण सर्वं चक्रे पुरोचनः .. 19..\\ \medskip\hrule\medskip\centerline{\Largedvng 133} वै पाण्डवास्तु रथान्युक्त्वा सदश्वैरनिलोपमैः . आरोहमाणा भीष्मस्य पादौ जगृहुरार्तवत् .. 1..\\ राज्ञश्च धृतराष्ट्रस्य द्रोणस्य च महात्मनः . अन्येषां चैव वृद्धानां विदुरस्य कृपस्य च .. 2..\\ एवं सर्वान्कुरून्वृद्धानभिवाद्य यतव्रताः . समालिङ्ग्य समानांश्च बलैश्चाप्यभिवादिताः .. 3..\\ सर्वा मातॄस्तथापृष्ट्वा कृत्वा चैव प्रदक्षिणम् . सर्वाः प्रकृतयश्चैव प्रययुर्वारणा वतम् .. 4..\\ विदुरश्च महाप्राज्ञस्तथान्ये कुरुपुङ्गवाः . पौराश्च पुरुषव्याघ्रानन्वयुः शोककर्शिताः .. 5..\\ तत्र केच्चिद्ब्रुवन्ति स्म ब्राह्मणा निर्भयास्तदा . शोचमानाः पाण्डुपुत्रानतीव भरतर्षभ .. 6..\\ विषमं पश्यते राजा सर्वथा तमसावृतः . धृतराष्ट्रः सुदुर्बुद्धिर्न च धर्मं प्रपश्यति .. 7..\\ न हि पापमपापात्मा रोचयिष्यति पाण्डवः . भीमो वा बलिनां श्रेष्ठः कौन्तेयो वा धनञ्जयः . कुत एव महाप्राज्ञौ माद्रीपुत्रौ करिष्यतः .. 8..\\ तद्राज्यं पितृतः प्राप्तं धृतराष्ट्रो न मृष्यते . अधर्ममखिलं किं नु भीष्मोऽयमनुमन्यते . विवास्यमानानस्थाने कौनेयान्भरतर्षभान् .. 9..\\ पितेव हि नृपोऽस्माकमभूच्छान्तनवः पुरा . विचित्रवीर्यो राजर्षिः पाण्डुश्च कुरुनन्दनः .. 10..\\ स तस्मिन्पुरुषव्याघ्रे दिष्ट भावं गते सति . राजपुत्रानिमान्बालान्धृतराष्ट्रो न मृष्यते .. 11..\\ वयमेतदमृष्यन्तः सर्व एव पुरोत्तमात् . गृहान्विहाय गच्छामो यत्र याति युथिष्ठिरः .. 12..\\ तांस्तथा वादिनः पौरान्दुःखितान्दुःखकर्शितः . उवाच परमप्रीतो धर्मराजो युधिष्ठिरः .. 13..\\ पिता मान्यो गुरुः श्रेष्ठो यदाह पृथिवीपतिः . अशङ्कमानैस्तत्कार्यमस्माभिरिति नो व्रतम् .. 14..\\ भवन्तः सुहृदोऽस्माकमस्मान्कृत्वा प्रदक्षिणम् . आशीर्भिरभिनन्द्यास्मान्निवर्तध्वं यथा गृहम् .. 15..\\ यदा तु कार्यमस्माकं भवद्भिरुपपत्स्यते . तदा करिष्यथ मम प्रियाणि च हितानि च .. 16..\\ ते तथेति प्रतिज्ञाय कृत्वा चैतान्प्रदक्षिणम् . आशीर्भिरभिनन्द्यैनाञ् जग्मुर्नगरमेव हि .. 17..\\ पौरेषु तु निवृत्तेषु विदुरः सर्वधर्मवित् . बोधयन्पाण्डवश्रेष्ठमिदं वचनमब्रवीत् . प्राज्ञः प्राज्ञं प्रलापज्ञः सम्यग्धर्मार्थदर्शिवान् .. 18..\\ विज्ञायेदं तथा कुर्यादापदं निस्तरेद्यथा . अलोहं निशितं शस्त्रं शरीरपरिकर्तनम् . यो वेत्ति न तमाघ्नन्ति प्रतिघातविदं द्विषः .. 19..\\ कक्षघ्नः शिशिरघ्नश्च महाकक्षे बिलौकसः . न दहेदिति चात्मानं यो रक्षति स जीवति .. 20..\\ नाचक्षुर्वेत्ति पन्थानं नाचक्षुर्विन्दते दिशः .. 21..\\ नाधृतिर्भूतिमाप्नोति बुध्यस्वैवं प्रबोधितः . अनाप्तैर्दत्तमादत्ते नरः शस्त्रमलोहजम् . श्वाविच्छरणमासाद्य प्रमुच्येत हुताशनात् .. 22..\\ चरन्मार्गान्विजानाति नक्षत्रैर्विन्दते दिशः . आत्मना चात्मनः पञ्च पीडयन्नानुपीड्यते .. 23..\\ अनुशिष्ट्वानुगत्वा च कृत्वा चैनां प्रदक्षिणम् . पाण्डवानभ्यनुज्ञाय विदुरः प्रययौ गृहान् .. 24..\\

निवृत्ते विदुरे चैव भीष्मे पौरजने गृहान् . अजातशत्रुमामन्त्र्य कुन्ती वचनमब्रवीत् .. 25..\\ क्षत्ता यदब्रवीद्वाक्यं जनमध्येऽब्रुवन्निव . त्वया च तत्तथेत्युक्तो जानीमो न च तद्वयम् .. 26..\\ यदि तच्छक्यमस्माभिः श्रोतुं न च सदोषवत् . श्रोतुमिच्छामि तत्सर्वं संवादं तव तस्य च .. 27..\\ y विषादग्नेश्च बोद्धव्यमिति मां विदुरोऽब्रवीत् . पन्थाश्च वो नाविदितः कश्चित्स्यादिति चाब्रवीत् .. 28..\\ जितेन्द्रियश्च वसुधां प्राप्स्यसीति च माब्रवीत् . विज्ञातमिति तत्सर्वमित्युक्तो विदुरो मया .. 29..\\ वै अष्टमेऽहनि रोहिण्यां प्रयाताः फल्गुनस्य ते . वारणावतमासाद्य ददृशुर्नागरं जनम् .. 30..\\ \medskip\hrule\medskip\centerline{\Largedvng 134} वै ततः सर्वाः प्रकृतयो नगराद्वारणावतात् . सर्वमङ्गल संयुक्ता यथाशास्त्रमतन्द्रिताः .. 1..\\ श्रुत्वागतान्पाण्डुपुत्रान्नाना यानैः सहस्रशः . अभिजग्मुर्नरश्रेष्ठाञ्श्रुत्वैव परया मुदा .. 2..\\ ते समासाद्य कौन्तेयान्वारणावतका जनाः . कृत्वा जयाशिषः सर्वे परिवार्योपतस्थिरे .. 3..\\ तैर्वृतः पुरुषव्याघ्रो धर्मराजो युधिष्ठिरः . विबभौ देवसङ्काशो वज्रपाणिरिवामरैः .. 4..\\ सत्कृतास्ते तु पौरैश्च पौरान्सत्कृत्य चानघाः . अलङ्कृतं जनाकीर्णं विविशुर्वारणावतम् .. 5..\\ ते प्रविश्य पुरं वीरास्तूर्णं जग्मुरथो गृहान् . ब्राह्मणानां महीपाल रतानां स्वेषु कर्मसु .. 6..\\ नगराधिकृतानां च गृहाणि रथिनां तथा . उपतस्थुर्नरश्रेष्ठा वैश्यशूद्र गृहानपि .. 7..\\ अर्चिताश्च नरैः पौरैः पाण्डवा भरतर्षभाः . जग्मुरावसथं पश्चात्पुरोचन पुरस्कृताः .. 8..\\ तेभ्यो भक्ष्यान्नपानानि शयनानि शुभानि च . आसनानि च मुख्यानि प्रददौ स पुरोचनः .. 9..\\ तत्र ते सत्कृतास्तेन सुमहार्ह परिच्छदाः . उपास्यमानाः पुरुषैरूषुः पुरनिवासिभिः .. 10..\\ दशरात्रोषितानां तु तत्र तेषां पुरोचनः . निवेदयामास गृहं शिवाख्यमशिवं तदा .. 11..\\ तत्र ते पुरुषव्याघ्रा विविशुः सपरिच्छदाः . पुरोचनस्य वचनात्कैलासमिव गुह्यकाः .. 12..\\ तत्त्वगारमभिप्रेक्ष्य सर्वधर्मविशारदः . उवाचाग्नेयमित्येवं भीमसेनं युधिष्ठिरः . जिघ्रन्सोम्य वसा गन्धं सर्पिर्जतु विमिश्रितम् .. 13..\\ कृतं हि व्यक्तमाग्नेयमिदं वेश्म परन्तप . शणसर्जरसं व्यक्तमानीतं गृहकर्मणि . मुञ्ज बल्वज वंशादि द्रव्यं सर्वं घृतोक्षितम् .. 14..\\ शिल्पिभिः सुकृतं ह्याप्तैर्विनीतैर्वेश्म कर्मणि . विश्वस्तं मामयं पापो दग्धकामः पुरोचनः .. 15..\\ इमां तु तां महाबुद्धिर्विदुरो दृष्टवांस्तदा . इमां तु तां महाबुद्धिर्विदुरो दृष्टवान्पुरा .. 16..\\ ते वयं बोधितास्तेन बुद्धवन्तोऽशिवं गृहम् . आचार्यैः सुकृतं गूढैर्दुर्योधन वशानुगैः .. 17..\\ भ्म्

यदिदं गृहमाग्नेयं विहितं मन्यते भवान् . तत्रैव साधु गच्छामो यत्र पूर्वोषिता वयम् .. 18..\\ y इह यत्तैर्निराकारैर्वस्तव्यमिति रोचये . नष्टैरिव विचिन्वद्भिर्गतिमिष्टां ध्रुवामितः .. 19..\\ यदि विन्देत चाकारमस्माकं हि पुरोचनः . शीघ्रकारी ततो भूत्वा प्रसह्यापि दहेत नः .. 20..\\ नायं बिभेत्युपक्रोशादधर्माद्वा पुरोचनः . तथा हि वर्तते मन्दः सुयोधन मते स्थितः .. 21..\\ अपि चेह प्रदग्धेषु भीष्मोऽस्मासु पितामहः . कोपं कुर्यात्किमर्थं वा कौरवान्कोपयेत सः . धर्म इत्येव कुप्येत तथान्ये कुरुपुङ्गवाः .. 22..\\ वयं तु यदि दाहस्य बिभ्यतः प्रद्रवेम हि . स्पशैर्नो घातयेत्सार्वान्राज्यलुब्धः सुयोधनः .. 23..\\ अपदस्थान्पदे तिष्ठन्नपक्षान्पक्षसंस्थितः . हीनकोशान्महाकोशः प्रयोगैर्घातयेद्ध्रुवम् .. 24..\\ तदस्माभिरिमं पापं तं च पापं सुयोधनम् . वञ्चयद्भिर्निवस्तव्यं छन्नवासं क्व चित्क्व चित् .. 25..\\ ते वयं मृगया शीलाश्चराम वसुधामिमाम् . तथा नो विदिता मार्गा भविष्यन्ति पलायताम् .. 26..\\ भौमं च बिलमद्यैव करवाम सुसंवृतम् . गूढोच्छ्वसान्न नस्तत्र हुताशः सम्प्रधक्ष्यति .. 27..\\ वसतोऽत्र यथा चास्मान्न बुध्येत पुरोचनः . पौरो वापि जनः कश्चित्तथा कार्यमतन्द्रितैः .. 28..\\ \medskip\hrule\medskip\centerline{\Largedvng 135} वै विदुरस्य सुहृत्कश्चित्खनकः कुशलः क्व चित् . विविक्ते पाण्डवान्राजन्निदं वचनमब्रवीत् .. 1..\\ प्रहितो विदुरेणास्मि खनकः कुशलो भृशम् . पाण्डवानां प्रियं कार्यमिति किं करवाणि वः .. 2..\\ प्रच्छन्नं विदुरेणोक्तः श्रेयस्त्वमिह पाण्डवान् . प्रतिपादय विश्वासादिति किं करवाणि वः .. 3..\\ कृष्णपक्षे चतुर्दश्यां रात्रावस्य पुरोचनः . भवनस्य तव द्वारि प्रदास्यति हुताशनम् .. 4..\\ मात्रा सह प्रदग्धव्याः पाण्डवाः पुरुषर्षभाः . इति व्यवसितं पार्थ धार्तराष्ट्रस्य मे श्रुतम् .. 5..\\ किं चिच्च विदुरेणोक्तो म्लेच्छ वाचासि पाण्डव . त्वया च तत्तथेत्युक्तमेतद्विश्वासकारणम् .. 6..\\ उवाच तं सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः . अभिजानामि सौम्य त्वां सुहृदं विदुरस्य वै .. 7..\\ शुचिमाप्तं प्रियं चैव सदा च दृढभक्तिकम् . न विद्यते कवेः किं चिदभिज्ञानप्रयोजनम् .. 8..\\ यथा नः स तथा नस्त्वं निर्विशेषा वयं त्वयि . भवतः स्म यथा तस्य पालयास्मान्यथा कविः .. 9..\\ इदं शरणमाग्नेयं मदर्थमिति मे मतिः . पुरोचनेन विहितं धार्तराष्ट्रस्य शासनात् .. 10..\\ स पापः कोशवांश्चैव ससहायश्च दुर्मतिः . अस्मानपि च दुष्टात्मा नित्यकालं प्रबाधते .. 11..\\ स भवान्मोक्षयत्वस्मान्यत्नेनास्माद्धुताशनात् . अस्मास्विह हि दग्धेषु सकामः स्यात्सुयोधनः .. 12..\\ समृद्धमायुधागारमिदं तस्य दुरात्मनः . वप्रान्ते निष्प्रतीकारमाश्लिष्येदं कृतं महत् .. 13..\\ इदं तदशुभं नूनं तस्य कर्म चिकीर्षितम् . प्रागेव विदुरो वेद तेनास्मानन्वबोधयत् .. 14..\\ सेयमापदनुप्राप्ता क्षत्ता यां दृष्टवान्पुरा . पुरोचनस्याविदितानस्मांस्त्वं विप्रमोचय .. 15..\\ स तथेति प्रतिश्रुत्य खनको यत्नमास्थितः .

परिखामुत्किरन्नाम चकार सुमहद्बिलम् .. 16..\\ चक्रे च वेश्मनस्तस्य मध्ये नातिमहन्मुखम् . कपाटयुक्तमज्ञातं समं भूम्या च भारत .. 17..\\ पुरोचन भयाच्चैव व्यदधात्संवृतं मुखम् . स तत्र च गृहद्वारि वसत्यशुभ धीः सदा .. 18..\\ तत्र ते सायुधाः सर्वे वसन्ति स्म क्षपां नृप . दिवा चरन्ति मृगयां पाण्डवेया वनाद्वनम् .. 19..\\ विश्वस्तवदविश्वस्ता वञ्चयन्तः पुरोचनम् . अतुष्टास्तुष्टवद्राजन्नूषुः परमदुःखिताः .. 20..\\ न चैनानन्वबुध्यन्त नरा नगरवासिनः . अन्यत्र विदुरामात्यात्तस्मात्खनक सत्तमात् .. 21..\\ \medskip\hrule\medskip\centerline{\Largedvng 136} वै तांस्तु दृष्ट्वा सुमनसः परिसंवत्सरोषितान् . विश्वस्तानिव संलक्ष्य हर्षं चक्रे पुरोचनः .. 1..\\ पुरोचने तथा हृष्टे कौन्तेयोऽथ युधिष्ठिरः . भीमसेनार्जुनौ चैव यमौ चोवाच धर्मवित् .. 2..\\ अस्मानयं सुविश्वस्तान्वेत्ति पापः पुरोचनः . वञ्चितोऽयं नृशंसात्मा कालं मन्ये पलायने .. 3..\\ आयुधागारमादीप्य दग्ध्वा चैव पुरोचनम् . षट्प्राणिनो निधायेह द्रवामोऽनभिलक्षिताः .. 4..\\ अथ दानापदेशेन कुन्ती ब्राह्मण भोजनम् . चक्रे निशि महद्राजन्नाजग्मुस्तत्र योषितः .. 5..\\ ता विहृत्य यथाकामं भुक्त्वा पीत्वा च भारत . जग्मुर्निशि गृहानेव समनुज्ञाप्य माधवीम् .. 6..\\ निषादी पञ्च पुत्रा तु तस्मिन्भोज्ये यदृच्छया . अन्नार्थिनी समभ्यागात्सपुत्रा कालचोदिता .. 7..\\ सा पीत्वा मदिरां मत्ता सपुत्रा मदविह्वला . सह सर्वैः सुतै राजंस्तस्मिन्नेव निवेशने . सुष्वाप विगतज्ञाना मृतकल्पा नराधिप .. 8..\\ अथ प्रवाते तुमुले निशि सुप्ते जने विभो . तदुपादीपयद्भीमः शेते यत्र पुरोचनः .. 9..\\ ततः प्रतापः सुमहाञ्शब्दश्चैव विभावसोः . प्रादुरासीत्तदा तेन बुबुधे सजनव्रजः .. 10..\\ पौराः दुर्योधन प्रयुक्तेन पापेनाकृतबुद्धिना . गृहमात्मविनाशाय कारितं दाहितं च यत् .. 11..\\ अहो धिग्धृतराष्ट्रस्य बुद्धिर्नातिसमञ्जसी . यः शुचीन्पाण्डवान्बालान्दाहयामास मन्त्रिणा .. 12..\\ दिष्ट्या त्विदानीं पापात्मा दग्धोऽयमतिदुर्मतिः . अनागसः सुविश्वस्तान्यो ददाह नरोत्तमान् .. 13..\\ वै एवं ते विलपन्ति स्म वारणावतका जनाः . परिवार्य गृहं तच्च तस्थू रात्रौ समन्ततः .. 14..\\ पाण्डवाश्चापि ते राजन्मात्रा सह सुदुःखिताः . बिलेन तेन निर्गत्य जग्मुर्गूढमलक्षिताः .. 15..\\ तेन निद्रोपरोधेन साध्वसेन च पाण्डवाः . न शेकुः सहसा गन्तुं सह मात्रा परन्तपाः .. 16..\\ भीमसेनस्तु राजेन्द्र भीमवेगपराक्रमः . जगाम भ्रातॄनादाय सर्वान्मातरमेव च .. 17..\\ स्कन्धमारोप्य जननीं यमावङ्केन वीर्यवान् . पार्थौ गृहीत्वा पाणिभ्यां भ्रातरौ सुमहाबलौ .. 18..\\ तरसा पादपान्भञ्जन्महीं पद्भ्यां विदारयन् . स जगामाशु तेजस्वी वातरंहा वृकोदरः .. 19..\\ \medskip\hrule\medskip\centerline{\Largedvng 137}

वै अथ रात्र्यां व्यतीतायामशोषो नागरो जनः . तत्राजगाम त्वरितो दिदृक्षुः पाण्डुनन्दनान् .. 1..\\ निर्वापयन्तो ज्वलनं ते जना ददृशुस्ततः . जातुषं तद्गृहं दग्धममात्यं च पुरोचनम् .. 2..\\ नूनं दुर्योधनेनेदं विहितं पापकर्मणा . पाण्डवानां विनाशाय इत्येवं चुक्रुषुर्जनाः .. 3..\\ विदिते धृतराष्ट्रस्य धार्तराष्ट्रो न संशयः . दग्धवान्पाण्डुदायादान्न ह्येनं प्रतिषिद्धवान् .. 4..\\ नूनं शान्तनवो भीष्मो न धर्ममनुवर्तते . द्रोणश्च विदुरश्चैव कृपश्चान्ये च कौरवाः .. 5..\\ ते वयं धृतराष्ट्रस्य प्रेषयामो दुरात्मनः . संवृत्तस्ते परः कामः पाण्डवान्दग्धवानसि .. 6..\\ ततो व्यपोहमानास्ते पाण्डवार्थे हुताशनम् . निषादीं ददृशुर्दग्धां पञ्च पुत्रामनागसम् .. 7..\\ खनकेन तु तेनैव वेश्म शोधयता बिलम् . पांसुभिः प्रत्यपिहितं पुरुषैस्तैरलक्षितम् .. 8..\\ ततस्ते प्रेषयामासुर्धृतराष्ट्रस्य नागराः . पाण्डवानग्निना दग्धानमात्यं च पुरोचनम् .. 9..\\ श्रुत्वा तु धृतराष्ट्रस्तद्राजा सुमहदप्रियम् . विनाशं पाण्डुपुत्राणां विललाप सुदुःखितः .. 10..\\ अद्य पाण्डुर्मृतो राजा भ्राता मम सुदुर्लभः . तेषु वीरेषु दग्धेषु मात्रा सह विशेषतः .. 11..\\ गच्छन्तु पुरुषाः शीघ्रं नगरं वारणावतम् . सत्कारयन्तु तान्वीरान्कुन्ति राजसुतां च ताम् .. 12..\\ कारयन्तु च कुल्यानि शुभ्राणि च महान्ति च . ये च तत्र मृतास्तेषां सुहृदोऽर्चन्तु तानपि .. 13..\\ एवङ्गते मया शक्यं यद्यत्कारयितुं हितम् . पाण्डवानां च कुन्त्याश्च तत्सर्वं क्रियतां धनैः .. 14..\\ एवमुक्त्वा ततश्चक्रे ज्ञातिभिः परिवारितः . उदकं पाण्डुपुत्राणां धृतराष्ट्रोऽम्बिका सुतः .. 15..\\ चुक्रुशुः कौरवाः सर्वे भृशं शोकपरायणाः . विदुरस्त्वल्पशश्चक्रे शोकं वेद परं हि सः .. 16..\\ पाण्डवाश्चापि निर्गत्य नगराद्वारणावतात् . जवेन प्रययू राजन्दक्षिणां दिशमाश्रिताः .. 17..\\ विज्ञाय निशि पन्थानं नक्षत्रैर्दक्षिणामुखाः . यतमाना वनं राजन्गहनं प्रतिपेदिरे .. 18..\\ ततः श्रान्ताः पिपासार्ता निद्रान्धाः पाण्डुनन्दनाः . पुनरूचुर्महावीर्यं भीमसेनमिदं वचः .. 19..\\ इतः कष्टतरं किं नु यद्वयं गहने वने . दिशश्च न प्रजानीमो गन्तुं चैव न शक्रुमः .. 20..\\ तं च पापं न जानीमो यदि दग्धः पुरोचनः . कथं नु विप्रमुच्येम भयादस्मादलक्षिताः .. 21..\\ पुनरस्मानुपादाय तथैव व्रज भारत . त्वं हि नो बलवानेको यथा सततगस्तथा .. 22..\\ इत्युक्तो धर्मराजेन भीमसेनो महाबलः . आदाय कुन्तीं भ्रातॄंश्च जगामाशु महाबलः .. 23..\\ \medskip\hrule\medskip\centerline{\Largedvng 138} वै तेन विक्रमता तूर्णमूरुवेगसमीरितम् . प्रववावनिलो राजञ्शुचि शुक्रागमे यथा .. 1..\\ स मृद्नन्पुष्पितांश्चैव फलितांश्च वनस्पतीन् . आरुजन्दारु गुल्मांश्च पथस्तस्य समीपजान् .. 2..\\ तथा वृक्षान्भञ्जमानो जगामामित विक्रमः . तस्य वेगेन पाण्डूनां मूर्च्छेव समजायत .. 3..\\ असकृच्चापि सन्तीर्य दूरपारं भुजप्लवैः . पथि प्रच्छन्नमासेदुर्धार्तराष्ट्र भयात्तदा .. 4..\\ कृच्छ्रेण मातरं त्वेकां सुकुमारीं यशस्विनीम् .

अवहत्तत्र पृष्ठेन रोधःसु विषमेषु च .. 5..\\ आगमंस्ते वनोद्देशमल्पमूलफलोदकम् . क्रूर पक्षिमृगं घोरं सायाह्ने भरतर्षभाः .. 6..\\ घोरा समभवत्सन्ध्या दारुणा मृगपक्षिणः . अप्रकाशा दिशः सर्वा वातैरासन्ननार्तवैः .. 7..\\ ते श्रमेण च कौरव्यास्तृष्णया च प्रपीडिताः . नाशक्नुवंस्तदा गन्तुं निद्रया च प्रवृद्धया .. 8..\\ ततो भीमो वनं घोरं प्रविश्य विजनं महत् . न्यग्रोधं विपुलच्छायं रमणीयमुपाद्रवत् .. 9..\\ तत्र निक्षिप्य तान्सर्वानुवाच भरतर्षभः . पानीयं मृगयामीह विश्रमध्वमिति प्रभो .. 10..\\ एते रुवन्ति मधुरं सारसा जलचारिणः . ध्रुवमत्र जलस्थायो महानिति मतिर्मम .. 11..\\ अनुज्ञातः स गच्छेति भ्रात्रा ज्येष्ठेन भारत . जगाम तत्र यत्र स्म रुवन्ति जलचारिणः .. 12..\\ स तत्र पीत्वा पानीयं स्नात्वा च भरतर्षभ . उत्तरीयेण पानीयमाजहार तदा नृप .. 13..\\ गव्यूति मात्रादागत्य त्वरितो मातरं प्रति . स सुप्तां मातरं दृष्ट्वा भ्रातॄंश्च वसुधातले . भृशं दुःखपरीतात्मा विललाप वृकोदरः .. 14..\\ शयनेषु परार्ध्येषु ये पुरा वारणावते . नाधिजग्मुस्तदा निद्रां तेऽद्य सुप्ता महीतले .. 15..\\ स्वसारं वसुदेवस्य शत्रुसङ्घावमर्दिनः . कुन्तिभोजसुतां कुन्तीं सर्वलक्षणपूजिताम् .. 16..\\ स्नुषां विचित्रवीर्यस्य भार्यां पाण्डोर्महात्मनः . प्रासादशयनां नित्यं पुण्डरीकान्तर प्रभाम् .. 17..\\ सुकुमारतरां स्त्रीणां महार्हशयनोचिताम् . शयानां पश्यताद्येह पृथिव्यामतथोचिताम् .. 18..\\ धर्मादिन्द्राच्च वायोश्च सुषुवे या सुतानिमान् . सेयं भूमौ परिश्रान्ता शेते ह्यद्यातथोचिता .. 19..\\ किं नु दुःखतरं शक्यं मया द्रष्टुमतः परम् . योऽहमद्य नरव्याघ्रान्सुप्तान्पश्यामि भूतले .. 20..\\ त्रिषु लोकेषु यद्राज्यं धर्मविद्योऽर्हते नृपः . सोऽयं भूमौ परिश्रान्तः शेते प्राकृतवत्कथम् .. 21..\\ अयं नीलाम्बुदश्यामो नरेष्वप्रतिमो भुवि . शेते प्राकृतवद्भूमावतो दुःखतरं नु किम् .. 22..\\ अश्विनाविव देवानां याविमौ रूपसम्पदा . तौ प्राकृतवदद्येमौ प्रसुप्तौ धरणीतले .. 23..\\ ज्ञातयो यस्य नैव स्युर्विषमाः कुलपांसनाः . स जीवेत्सुसुखं लोके ग्रामे द्रुम इवैकजः .. 24..\\ एको वृक्षो हि यो ग्रामे भवेत्पर्णफलान्वितः . चैत्यो भवति निर्ज्ञातिरर्चनीयः सुपूजितः .. 25..\\ येषां च बहवः शूरा ज्ञातयो धर्मसंश्रिताः . ते जीवन्ति सुखं लोके भवन्ति च निरामयाः .. 26..\\ बलवन्तः समृद्धार्था मित्र बान्धवनन्दनाः . जीवन्त्यन्योन्यमाश्रित्य द्रुमाः काननजा इव .. 27..\\ वयं तु धृतराष्ट्रेण सपुत्रेण दुरात्मना . विवासिता न दग्धाश्च कथं चित्तस्य शासनात् .. 28..\\ तस्मान्मुक्ता वयं दाहादिमं वृक्षमुपाश्रिताः . कां दिशं प्रतिपत्स्यामः प्राप्ताः क्लेशमनुत्तमम् .. 29..\\ नातिदूरे च नगरं वनादस्माद्धि लक्षये . जागर्तव्ये स्वपन्तीमे हन्त जागर्म्यहं स्वयम् .. 30..\\ पास्यन्तीमे जलं पश्चात्प्रतिबुद्धा जितक्लमाः . इति भीमो व्यवस्यैव जजागार स्वयं तदा .. 31..\\ \medskip\hrule\medskip\centerline{\Largedvng 139} वै तत्र तेषु शयानेषु हिडिम्बो नाम राक्षसः . अविदूरे वनात्तस्माच्छाल वृक्षमुपाश्रितः .. 1..\\ क्रूरो मानुषमांसादो महावीर्यो महाबलः .

विरूपरूपः पिङ्गाक्षः करालो घोरदर्शनः . पिशितेप्सुः क्षुधार्तस्तानपश्यत यदृच्छया .. 2..\\ ऊर्ध्वाङ्गुलिः स कण्डूयन्धुन्वन्रूक्षाञ्शिरोरुहान् . जृम्भमाणो महावक्रः पुनः पुनरवेक्ष्य च .. 3..\\ दुष्टो मानुषमांसादो महाकायो महाबलः . आघ्राय मानुषं गन्धं भगिनीमिदमब्रवीत् .. 4..\\ उपपन्नश्चिरस्याद्य भक्षो मम मनःप्रियः . स्नेहस्रवान्प्रस्रवति जिह्वा पर्येति मे मुखम् .. 5..\\ अष्टौ दंष्ट्राः सुतीक्ष्णाग्राश्चिरस्यापात दुःसहाः . देहेषु मज्जयिष्यामि स्निग्धेषु पिशितेषु च .. 6..\\ आक्रम्य मानुषं कण्ठमाच्छिद्य धमनीम् अपि . उष्णं नवं प्रपास्यामि फेनिलं रुधिरं बहु .. 7..\\ गच्छ जानीहि के त्वेते शेरते वनमाश्रिताः . मानुषो बलवान्गन्धो घ्राणं तर्पयतीव मे .. 8..\\ हत्वैतान्मानुषान्सर्वानानयस्व ममान्तिकम् . अस्मद्विषयसुप्तेभ्यो नैतेभ्यो भयमस्ति ते .. 9..\\ एषां मांसानि संस्कृत्य मानुषाणां यथेष्टतः . भक्षयिष्याव सहितौ कुरु तूर्णं वचो मम .. 10..\\ भ्रातुर्वचनमाज्ञाय त्वरमाणेव राक्षसी . जगाम तत्र यत्र स्म पाण्डवा भरतर्षभ .. 11..\\ ददर्श तत्र गत्वा सा पाण्डवान्पृथया सह . शयानान्भीमसेनं च जाग्रतं त्वपराजितम् .. 12..\\ दृष्ट्वैव भीमसेनं सा शालस्कन्धमिवोद्गतम् . राक्षसी कामयामास रूपेणाप्रतिमं भुवि .. 13..\\ अयं श्यामो महाबाहुः सिंहस्कन्धो महाद्युतिः . कम्बुग्रीवः पुष्कराक्षो भर्ता युक्तो भवेन्मम .. 14..\\ नाहं भ्रातृवचो जातु कुर्यां क्रूरोपसंहितम् . पतिस्नेहोऽतिबलवान्न तथा भ्रातृसौहृदम् .. 15..\\ मुहूर्तमिव तृप्तिश्च भवेद्भ्रातुर्ममैव च . हतैरेतैरहत्वा तु मोदिष्ये शाश्वतिः समाः .. 16..\\ सा कामरूपिणी रूपं कृत्वा मानुषमुत्तमम् . उपतस्थे महाबाहुं भीमसेनं शनैः शनैः .. 17..\\ विलज्जमानेव लता दिव्याभरणभूषिता . स्मितपूर्वमिदं वाक्यं भीमसेनमथाब्रवीत् .. 18..\\ कुतस्त्वमसि सम्प्राप्तः कश्चासि पुरुषर्षभ . क इमे शेरते चेह पुरुषा देवरूपिणः .. 19..\\ केयं च बृहती श्यामा सुकुमारी तवानघ . शेते वनमिदं प्राप्य विश्वस्ता स्वगृहे यथा .. 20..\\ नेदं जानाति गहनं वनं राक्षससेवितम् . वसति ह्यत्र पापात्मा हिडिम्बो नाम राक्षसः .. 21..\\ तेनाहं प्रेषिता भ्रात्रा दुष्टभावेन रक्षसा . बिभक्षयिषता मांसं युस्माकममरोपम .. 22..\\ साहं त्वामभिसम्प्रेक्ष्य देवगर्भसमप्रभम् . नान्यं भर्तारमिच्छामि सत्यमेतद्ब्रवीमि ते .. 23..\\ एतद्विज्ञाय धर्मज्ञ युक्तं मयि समाचर . कामोपहत चित्ताङ्गीं भजमानां भजस्व माम् .. 24..\\ त्रास्येऽहं त्वां महाबाहो राक्षसात्पुरुषादकात् . वत्स्यावो गिरिदुर्गेषु भर्ता भव ममानघ .. 25..\\ अन्तरिक्षचरा ह्यस्मि कामतो विचरामि च . अतुलामाप्नुहि प्रीतिं तत्र तत्र मया सह .. 26..\\ भ्म् मातरं भ्रातरं ज्येष्ठं कनिष्ठानपरानिमान् . परित्यजेत को न्वद्य प्रभवन्निव राक्षसि .. 27..\\ को हि सुप्तानिमान्भ्रातॄन्दत्त्वा राक्षस भोजनम् . मातरं च नरो गच्छेत्कामार्त इव मद्विधः .. 28..\\ राक्स्

यत्ते प्रियं तत्करिष्ये सर्वानेतान्प्रबोधय . मोक्षयिष्यामि वः कामं राक्षसात्पुरुषादकात् .. 29..\\ भ्म् सुखसुप्तान्वने भ्रातॄन्मातरं चैव राक्षसि . न भयाद्बोधयिष्यामि भ्रातुस्तव दुरात्मनः .. 30..\\ न हि मे राक्षसा भीरु सोढुं शक्ताः पराक्रमम् . न मनुष्या न गन्धर्वा न यक्षाश्चारुलोचने .. 31..\\ गच्छ वा तिष्ठ वा भद्रे यद्वापीच्छसि तत्कुरु . तं वा प्रेषय तन्वङ्गि भ्रातरं पुरुषादकम् .. 32..\\ \medskip\hrule\medskip\centerline{\Largedvng 140} वै तां विदित्वा चिरगतां हिडिम्बो राक्षसेश्वरः . अवतीर्य द्रुमात्तस्मादाजगामाथ पाण्डवान् .. 1..\\ लोहिताक्षो महाबाहुरूर्ध्वकेशो महाबलः . मेघसङ्घात वर्ष्मा च तीष्क्णदंष्ट्रोज्ज्वलाननः .. 2..\\ तमापतन्तं दृट्वैव तथा विकृतदर्शनम् . हिडिम्बोवाच वित्रस्ता भीमसेनमिदं वचः .. 3..\\ आपतत्येष दुष्टात्मा सङ्क्रुद्धः पुरुषादकः . त्वामहं भ्रातृभिः सार्धं यद्ब्रवीमि तथा कुरु .. 4..\\ अहं कामगमा वीर रक्षोबलसमन्विता . आरुहेमां मम श्रोणीं नेष्यामि त्वां विहायसा .. 5..\\ प्रबोधयैनान्संसुप्तान्मातरं च परन्तप . सर्वानेव गमिष्यामि गृहीत्वा वो विहायसा .. 6..\\ भ्म् मा भैस्त्वं विपुलश्रोणिनैष कश् चिन्मयि स्थिते . अहमेनं हनिष्यामि प्रेक्षन्त्यास्ते सुमध्यमे .. 7..\\ नायं प्रतिबलो भीरु राक्षसापसदो मम . सोढुं युधि परिस्पन्दमथ वा सर्वराक्षसाः .. 8..\\ पश्य बाहू सुवृत्तौ मे हस्तिहस्तनिभाविमौ . ऊरू परिघसङ्काशौ संहतं चाप्युरो मम .. 9..\\ विक्रमं मे यथेन्द्रस्य साद्य द्रक्ष्यसि शोभने . मावमंस्थाः पृथुश्रोणिमत्वा मामिह मानुषम् .. 10..\\ हि नावमन्ये नरव्याघ्र तामहं देवरूपिणम् . दृष्टापदानस्तु मया मानुषेष्वेव राक्षसः .. 11..\\ वै तथा सञ्जल्पतस्तस्य भीमसेनस्य भारत . वाचः शुश्राव ताः क्रुद्धो राक्षसः पुरुषादकः .. 12..\\ अवेक्षमाणस्तस्याश्च हिडिम्बो मानुषं वपुः . स्रग्दाम पूरितशिखं समग्रेन्दु निभाननम् .. 13..\\ सुभ्रू नासाक्षि केशान्तं सुकुमारनख त्वचम् . सर्वाभरणसंयुक्तं सुसूक्ष्माम्बर वाससम् .. 14..\\ तां तथा मानुषं रूपं बिभ्रतीं सुमनोरहम् . पुंस्कामां शङ्कमानश्च चुक्रोध पुरुषादकः .. 15..\\ सङ्क्रुद्धो राक्षसस्तस्या भगिन्याः कुरुसत्तम . उत्फाल्य विपुले नेत्रे ततस्तामिदमब्रवीत् .. 16..\\ को हि मे भोक्तुकामस्या विघ्नं चरति दुर्मतिः . न बिभेषि हिडिम्बे किं मत्कोपाद्विप्रमोहिता .. 17..\\ धिक्त्वामसति पुंस्कामे मम विप्रियकारिणि . पूर्वेषां राक्षसेन्द्राणां सर्वेषामयशः करि .. 18..\\ यानिमानाश्रिताकार्षीरप्रियं सुमहन्मम .

एष तानद्य वै सर्वान्हनिष्यामि त्वया सह .. 19..\\ एवमुक्त्वा हिडिम्बां स हिडिम्बो लोहितेक्षणः . वधायाभिपपातैनां दन्तैर्दन्तानुपस्पृशन् .. 20..\\ तमापतन्तं सम्प्रेक्ष्य भीमः प्रहरतां वरः . भर्त्सयामास तेजस्वी तिष्ठ तिष्ठेति चाब्रवीत् .. 21..\\ \medskip\hrule\medskip\centerline{\Largedvng 141} वै भीमसेनस्तु तं दृष्ट्वा राक्षसं प्रहसन्निव . भगिनीं प्रति सङ्क्रुद्धमिदं वचनमब्रवीत् .. 1..\\ किं ते हिडिम्ब एतैर्वा सुखसुप्तैः प्रबोधितैः . मामासादय दुर्बुद्धे तरसा त्वं नराशन .. 2..\\ मय्येव प्रहरैहि त्वं न स्त्रियं हन्तुमर्हसि . विशेषतोऽनपकृते परेणापकृते सति .. 3..\\ न हीयं स्ववशा बाला कामयत्यद्य माम् इह . चोदितैषा ह्यनङ्गेन शरीरान्तर चारिणा . भगिनी तव दुर्बुद्धे राक्षसानां यशोहर .. 4..\\ त्वन्नियोगेन चैवेयं रूपं मम समीक्ष्य च . कामयत्यद्य मां भीरुर्नैषा दूषयते कुलम् .. 5..\\ अनङ्गेन कृते दोषे नेमां त्वमिह राक्षस . मयि तिष्ठति दुष्टात्मन्न स्त्रियं हन्तुमर्हसि .. 6..\\ समागच्छ मया सार्धमेकेनैको नराशन . अहमेव नयिष्यामि त्वामद्य यमसादनम् .. 7..\\ अद्य ते तलनिष्पिष्टं शिरो राक्षस दीर्यताम् . कुञ्जरस्येव पादेन विनिष्पिष्टं बलीयसः .. 8..\\ अद्य गात्राणि क्रव्यादाः श्येना गोमायवश् च ते . कर्षन्तु भुवि संहृष्टा निहतस्य मया मृधे .. 9..\\ क्षणेनाद्य करिष्येऽहमिदं वनमकण्टकम् . पुरस्ताद्दूषितं नित्यं त्वया भक्षयता नरान् .. 10..\\ अद्य त्वां भगिनी पापकृष्यमाणं मया भुवि . द्रक्षत्यद्रिप्रतीकाशं सिंहेनेव महाद्विपम् .. 11..\\ निराबाधास्त्वयि हते मया राक्षसपांसन . वनमेतच्चरिष्यन्ति पुरुषा वनचारिणः .. 12..\\ हि गर्जितेन वृथा किं ते कत्थितेन च मानुष . कृत्वैतत्कर्मणा सर्वं कत्थेथा माचिरं कृथाः .. 13..\\ बलिनं मन्यसे यच्च आत्मानमपराक्रमम् . ज्ञास्यस्यद्य समागम्य मयात्मानं बलाधिकम् .. 14..\\ न तावदेतान्हिंसिष्ये स्वपन्त्वेते यथासुखम् . एष त्वामेव दुर्बुद्धे निहन्म्यद्याप्रियं वदम् .. 15..\\ पीत्वा तवासृग्गात्रेभ्यस्ततः पश्चादिमानपि . हनिष्यामि ततः पश्चादिमां विप्रियकारिणीम् .. 16..\\ वै एवमुक्त्वा ततो बाहुं प्रगृह्या पुरुषादकः . अभ्यधावत सङ्क्रुद्धो भीमसेनमरिन्दमम् .. 17..\\ तस्याभिपततस्तूर्णं भीमो भीमपराक्रमः . वेगेन प्रहृतं बाहुं निजग्राह हसन्निव .. 18..\\ निगृह्य तं बलाद्भीमो विस्फुरन्तं चकर्ष ह . तस्माद्देशाद्धनूंष्यष्टौ सिंहः क्षुद्रमृगं यथा .. 19..\\ ततः स राक्षसः क्रुद्धः पाण्डवेन बलाद्धृतः . भीमसेनं समालिङ्ग्य व्यनदद्भैरवं रवम् .. 20..\\ पुनर्भीमो बलादेनं विचकर्ष महाबलः . मा शब्दः सुखसुप्तानां भ्रातॄणां मे भवेदिति .. 21..\\ अन्योन्यं तौ समासाद्य विचकर्षतुरोजसा . राक्षसो भीमसेनश्च विक्रमं चक्रतुः परम् .. 22..\\ बभञ्जतुर्महावृक्षाँल्लताश्चाकर्षतुस्ततः .

मत्ताविव सुसंरब्धौ वारणौ षष्टिहायनौ .. 23..\\ तयोः शब्देन महता विबुद्धास्ते नरर्षभाः . सह मात्रा तु ददृशुर्हिडिम्बामग्रतः स्थिताम् .. 24..\\ \medskip\hrule\medskip\centerline{\Largedvng 142} वै प्रबुद्धास्ते हिडिम्बाया रूपं दृष्ट्वातिमानुषम् . विस्मिताः पुरुषा व्याघ्रा बभूवुः पृथया सह .. 1..\\ ततः कुन्ती समीक्ष्यैनां विस्मिता रूपसम्पदा . उवाच मधुरं वाक्यं सान्त्वपूर्वमिदं शनैः .. 2..\\ कस्य त्वं सुरगर्भाभे का चासि वरवर्णिनि . केन कार्येण सुश्रोणि कुतश्चागमनं तव .. 3..\\ यदि वास्य वनस्यासि देवता यदि वाप्सराः . आचक्ष्व मम तत्सर्वं किमर्थं चेह तिष्ठसि .. 4..\\ हिदिम्बा यदेतत्पश्यसि वनं नीलमेघनिभं महत् . निवासो राक्षसस्यैतद्धिडिम्बस्य ममैव च .. 5..\\ तस्य मां राक्षसेन्द्रस्य भगिनीं विद्धि भामिनि . भ्रात्रा सम्प्रेषितामार्ये त्वां सपुत्रां जिघांसता .. 6..\\ क्रूर बुद्धेरहं तस्य वचनादागता इह . अद्राक्षं हेमवर्णाभं तव पुत्रं महौजसम् .. 7..\\ ततोऽहं सर्वभूतानां भावे विचरता शुभे . चोदिता तव पुत्रस्य मन्मथेन वशानुगा .. 8..\\ ततो वृतो मया भर्ता तव पुत्रो महाबलः . अपनेतुं च यतितो न चैव शकितो मया .. 9..\\ चिरायमाणां मां ज्ञात्वा ततः स पुरुषादकः . स्वयमेवागतो हन्तुमिमान्सर्वांस्तवात्मजान् .. 10..\\ स तेन मम कान्तेन तव पुत्रेण धीमता . बलादितो विनिष्पिष्य व्यपकृष्टो महात्मना .. 11..\\ विकर्षन्तौ महावेगौ गर्जमानौ परस्परम् . पश्यध्वं युधि विक्रान्तावेतौ तौ नरराक्षसौ .. 12..\\ वै तस्या श्रुत्वैव वचनमुत्पपात युधिष्ठिरः . अर्जुनो नकुलश्चैव सहदेवश्च वीर्यवान् .. 13..\\ तौ ते ददृशुरासक्तौ विकर्षन्तौ परस्परम् . काङ्क्षमाणौ जयं चैव सिंहाविव रणोत्कटौ .. 14..\\ तावन्योन्यं समाश्लिष्य विकर्षन्तौ परस्परम् . दावाग्निधूमसदृशं चक्रतुः पार्थिवं रजः .. 15..\\ वसुधा रेणुसंवीतौ वसुधाधरसंनिभौ . विभ्राजेतां यथा शैलौ नीहारेणाभिसंवृतौ .. 16..\\ राक्षसेन तथा भीमं क्लिश्यमानं निरीक्ष्य तु . उवाचेदं वचः पार्थः प्रहसञ्शनकैरिव .. 17..\\ भीम मा भैर्महाबाहो न त्वां बुध्यामहे वयम् . समेतं भीमरूपेण प्रसुप्ताः श्रमकर्शिताः .. 18..\\ साहाय्येऽस्मि स्थितः पार्थ योधयिष्यामि राक्षसम् . नकुलः सहदेवश्च मातरं गोपयिष्यति .. 19..\\ भ्म् उदासीनो निरीक्षस्व न कार्यः सम्भ्रमस्त्वया . न जात्वयं पुनर्जीवेन्मद्बाह्वन्तरमागतः .. 20..\\ आर्ज् किमनेन चिरं भीम जीवता पापरक्षसा . गन्तव्यं नचिरं स्थातुमिह शक्यमरिन्दम .. 21..\\

पुरा संरज्यते प्राची पुरा सन्ध्या प्रवर्तते . रौद्रे मुहूर्ते रक्षांसि प्रबलानि भवन्ति च .. 22..\\ त्वरस्व भीम मा क्रीड जहि रक्षो विभीषणम् . पुरा विकुरुते मायां भुजयोः सारमर्पय .. 23..\\ वै अर्जुनेनैवमुक्तस्तु भीमो भीमस्य रक्षसः . उत्क्षिप्याभ्रामयद्देहं तूर्णं गुणशताधिकम् .. 24..\\ भ्म् वृथा मांसैर्वृथा पुष्टो वृथा वृद्धो वृथा मतिः . वृथा मरणमर्हस्त्वं वृथाद्य न भविष्यसि .. 25..\\ आर्ज् अथ वा मन्यसे भारं त्वमिमं राक्षसं युधि . करोमि तव साहाय्यं शीघ्रमेव निहन्यताम् .. 26..\\ अथ वाप्यहमेवैनं हनिष्यामि वृकोदर . कृतकर्मा परिश्रान्तः साधु तावदुपारम .. 27..\\ वै तस्य तद्वचनं श्रुत्वा भीमसेनोऽत्यमर्षणः . निष्पिष्यैनं बलाद्भूमौ पशुमारममारयत् .. 28..\\ स मार्यमाणो भीमेन ननाद विपुलं स्वनम् . पूरयंस्तद्वनं सर्वं जलार्द्र इव दुन्दुभिः .. 29..\\ भुजाभ्यां योक्त्रयित्वा तं बलवान्पाण्डुनन्दनः . मध्ये भङ्क्त्वा सबलवान्हर्षयामास पाण्डवान् .. 30..\\ हिडिम्बं निहतं दृष्ट्वा संहृष्टास्ते तरस्विनः . अपूजयन्नरव्याघ्रं भीमसेनमरिन्दमम् .. 31..\\ अभिपूज्य महात्मानं भीमं भीमपराक्रमम् . पुनरेवार्जुनो वाक्यमुवाचेदं वृकोदरम् .. 32..\\ नदूरे नगरं मन्ये वनादस्मादहं प्रभो . शीघ्रं गच्छाम भद्रं ते न नो विद्यात्सुयोधनः .. 33..\\ ततः सर्वे तथेत्युक्त्वा सह मात्रा परन्तपाः . प्रययुः पुरुषव्याघ्रा हिडिम्बा चैव राक्षसी .. 34..\\ \medskip\hrule\medskip\centerline{\Largedvng 143} भ्म् स्मरन्ति वैरं रक्षांसि मायामाश्रित्य मोहिनीम् . हिडिम्बे व्रज पन्थानं त्वं वै भ्रातृनिषेवितम् .. 1..\\ y क्रुद्धोऽपि पुरुषव्याघ्र भीम मा स्म स्त्रियं वधीः . शरीरगुप्त्याभ्यधिकं धर्मं गोपय पाण्डव .. 2..\\ वधाभिप्रायमायान्तमवधीस्त्वं महाबलम् . रक्षसस्तस्या भगिनी किं नः क्रुद्धा करिष्यति .. 3..\\ वै हिडिम्बा तु ततः कुन्तीमभिवाद्य कृताञ्जलिः . युधिष्ठिरं च कौन्तेयमिदं वचनमब्रवीत् .. 4..\\ आर्ये जानासि यद्दुःखमिह स्त्रीणामनङ्गजम् . तदिदं मामनुप्राप्तं भीमसेनकृतं शुभे .. 5..\\ सोढुं तत्परमं दुःखं मया कालप्रतीक्षया . सोऽयमभ्यागतः कालो भविता मे सुखाय वै .. 6..\\ मया ह्युत्सृज्य सुहृदः स्वधर्मं स्वजनं तथा .

वृतोऽयं पुरुषव्याघ्रस्तव पुत्रः पतिः शुभे .. 7..\\ वरेणापि तथानेन त्वया चापि यशस्विनि . तथा ब्रुवन्ती हि तदा प्रत्याख्याता क्रियां प्रति .. 8..\\ त्वं मां मूढेति वा मत्वा भक्ता वानुगतेति वा . भर्त्रानेन महाभागे संयोजय सुतेन ते .. 9..\\ तमुपादाय गच्छेयं यथेष्टं देवरूपिणम् . पुनश्चैवागमिष्यामि विश्रम्भं कुरु मे शुभे .. 10..\\ अहं हि मनसा ध्याता सर्वान्नेष्यामि वः सदा . वृजिने तारयिष्यामि दुर्गेषु च नरर्षभान् .. 11..\\ पृष्ठेन वो वहिष्यामि शीघ्रां गतिमभीप्सतः . यूयं प्रसादं कुरुत भीमसेनो भजेत माम् .. 12..\\ आपदस्तरणे प्राणान्धारयेद्येन येन हि . सर्वमादृत्य कर्तव्यं तद्धर्ममनुवर्तता .. 13..\\ आपत्सु यो धारयति ध्रमं धर्मविदुत्तमः . व्यसनं ह्येव धर्मस्य धर्मिणामापदुच्यते .. 14..\\ पुण्यं प्राणान्धारयति पुण्यं प्राणदमुच्यते . येन येनाचरेद्धर्मं तस्मिन्गर्हा न विद्यते .. 15..\\ y एवमेतद्यथात्थ त्वं हिडिम्बे नात्र संशयः . स्थातव्यं तु त्वया धर्मे यथा ब्रूयां सुमध्यमे .. 16..\\ स्नातं कृताह्निकं भद्रे कृतकौतुक मङ्गलम् . भीमसेनं भजेथास्त्वं प्रागस्तगमनाद्रवेः .. 17..\\ अहःसु विहरानेन यथाकामं मनोजवा . अयं त्वानयितव्यस्ते भीमसेनः सदा निशि .. 18..\\ वै तथेति तत्प्रतिज्ञाय हिडिम्बा राक्षसी तदा . भीमसेनमुपादाय ऊर्ध्वमाचक्रमे ततः .. 19..\\ शैलशृङ्गेषु रम्येषु देवतायतनेषु च . मृगपक्षिविघुष्टेषु रमणीयेषु सर्वदा .. 20..\\ कृत्वा च परमं रूपं सर्वाभरणभूषिता . सञ्जल्पन्ती सुमधुरं रमयामास पाण्डवम् .. 21..\\ तथैव वनदुर्गेषु पुष्पितद्रुमसानुषु . सरःसु रमणीयेषु पद्मोत्पलयुतेषु च .. 22..\\ नदी द्वीपप्रदेशेषु वैडूर्य सिकतासु च . सुतीर्थ वनतोयासु तथा गिरिनदीषु च .. 23..\\ सगरस्य प्रदेशेषु मणिहेमचितेषु च . पत्तनेषु च रम्येषु महाशालवनेषु च .. 24..\\ देवारण्येषु पुण्येषु तथा पर्वतसानुषु . गुह्यकानां निवासेषु तापसायतनेषु च .. 25..\\ सर्वर्तुफलपुष्पेषु मानसेषु सरःसु च . बिभ्रती परमं रूपं रमयामास पाण्डवम् .. 26..\\ रमयन्ती तथा भीमं तत्र तत्र मनोजवा . प्रजज्ञे राक्षसी पुत्रं भीमसेनान्महाबलम् .. 27..\\ विरूपाक्षं महावक्त्रं शङ्कुकर्णं विभीषणम् . भीमरूपं सुताम्रौष्ठं तीक्ष्णदंष्ट्रं महाबलम् .. 28..\\ महेष्वासं महावीर्यं महासत्त्वं महाभुजम् . महाजवं महाकायं महामायमरिन्दमम् .. 29..\\ अमानुषां मानुषजं भीमवेगं महाबलम् . यः पिशाचानतीवान्यान्बभूवाति स मानुषान् .. 30..\\ बालोऽपि यौवनं प्राप्तो मानुषेषु विशां पते . सर्वास्त्रेषु परं वीरः प्रकर्षमगमद्बली .. 31..\\ सद्यो हि गर्भं राक्षस्यो लभन्ते प्रसवन्ति च . कामरूपधराश्चैव भवन्ति बहुरूपिणः .. 32..\\ प्रणम्य विकचः पादावगृह्णात्स पितुस्तदा . मातुश्च परमेष्वासस्तौ च नामास्य चक्रतुः .. 33..\\ घटभासोत्कच इति मातरं सोऽभ्यभाषत .

अभवत्तेन नामास्य घटोत्कच इति स्म ह .. 34..\\ अनुरक्तश्च तानासीत्पाण्डवान्स घटोत्कचः . तेषां च दयितो नित्यमात्मभूतो बभूव सः .. 35..\\ संवाससमयो जीर्ण इत्यभाषत तं ततः . हिडिम्बा समयं कृत्वा स्वां गतिं प्रत्यपद्यत .. 36..\\ कृत्यकाल उपस्थास्ये पितॄनिति घटोत्कचः . आमन्त्र्य राक्षसश्रेष्ठः प्रतस्थे चोत्तरां दिशम् .. 37..\\ स हि सृष्टो मघवता शक्तिहेतोर्महात्मना . कर्णस्याप्रतिवीर्यस्य विनाशाय महात्मनः .. 38..\\ \medskip\hrule\medskip\centerline{\Largedvng 144} वै ते वनेन वनं वीरा घ्नन्तो मृगगणान्बहून् . अपक्रम्य ययू राजंस्त्वरमाणा महारथाः .. 1..\\ मत्स्यांस्त्रिगर्तान्पाञ्चालान्कीचकानन्तरेण च . रमणीयान्वनोद्देशान्प्रेक्षमाणाः सरांसि च .. 2..\\ जटाः कृत्वात्मनः सर्वे वल्कलाजिनवाससः . सह कुन्त्या महात्मानो बिभ्रतस्तापसं वपुः .. 3..\\ क्व चिद्वहन्तो जननीं त्वरमाणा महारथाः . क्व चिच्छन्देन गच्छन्तस्ते जग्मुः प्रसभं पुनः .. 4..\\ ब्राह्मं वेदमधीयाना वेदाङ्गानि च सार्वशः . नीतिशास्त्रं च धार्मज्ञा ददृशुस्ते पितामहम् .. 5..\\ तेऽभिवाद्य महात्मानं कृष्णद्वैपायनं तदा . तस्थुः प्राञ्जलयः सर्वे सह मात्रा परन्तपाः .. 6..\\ व्यास मयेदं मनसा पूर्वं विदितं भरतर्षभाः . यथा स्थितैरधर्मेण धार्तराष्ट्रैर्विवासिताः .. 7..\\ तद्विदित्वास्मि सम्प्राप्तश्चिकीर्षुः परमं हितम् . न विषादोऽत्र कर्तव्यः सर्वमेतत्सुखाय वः .. 8..\\ समास्ते चैव मे सर्वे यूयं चैव न संशयः . दीनतो बालतश्चैव स्नेहं कुर्वन्ति बान्धवाः .. 9..\\ तस्मादभ्यधिकः स्नेहो युष्मासु मम साम्प्रतम् . स्नेहपूर्वं चिकीर्षामि हितं वस्तन्निबोधत .. 10..\\ इदं नगरमभ्याशे रमणीयं निरामयम् . वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः .. 11..\\ वै एवं स तान्समाश्वास्य व्यासः पार्थानरिन्दमान् . एकचक्रामभिगतः कुन्तीमाश्वासयत्प्रभुः .. 12..\\ जीवपुत्रि सुतस्तेऽयं धर्मपुत्रो युधिष्ठिरः . पृथिव्यां पार्थिवान्सर्वान्प्रशासिष्यति धर्मराट् .. 13..\\ धर्मेण जित्वा पृथिवीमखिलां धर्मविद्वशी . भीमसेनार्जुन बलाद्भोक्ष्यत्ययमसंशयः .. 14..\\ पुत्रास्तव च माद्र्याश्च सर्व एव महारथाः . स्वराष्ट्रे विहरिष्यन्ति सुखं सुमनसस्तदा .. 15..\\ यक्ष्यन्ति च नरव्याघ्रा विजित्य पृथिवीमिमाम् . राजसूयाश्वमेधाद्यैः क्रतुभिर्भूरिदक्षिणैः .. 16..\\ अनुगृह्य सुहृद्वर्गं धनेन च सुखेन च . पितृपैतामहं राज्यमिह भोक्ष्यन्ति ते सुताः .. 17..\\ एवमुक्त्वा निवेश्यैनान्ब्राह्मणस्य निवेशने . अब्रवीत्पार्थिवश्रेष्ठमृषिर्द्वैपायनस्तदा .. 18..\\ इह मां सम्प्रतीक्षध्वमागमिष्याम्यहं पुनः . देशकालौ विदित्वैव वेत्स्यध्वं परमां मुदम् .. 19..\\ स तैः प्राञ्जलिभिः सर्वैस्तथेत्युक्तो नराधिप . जगाम भगवान्व्यासो यथाकाममृषिः प्रभुः .. 20..\\ \medskip\hrule\medskip\centerline{\Largedvng 145} j

एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः . अतः परं द्विजश्रेष्ठ किमकुर्वत पाण्डवाः .. 1..\\ वै एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः . ऊषुर्नातिचिरं कालं ब्राह्मणस्य निवेशने .. 2..\\ रमणीयानि पश्यन्तो वनानि विविधानि च . पार्थिवानपि चोद्देशान्सरितश्च सरांसि च .. 3..\\ चेरुर्भैक्षं तदा ते तु सर्व एव विशां पते . बभूवुर्नागराणां च स्वैर्गुणैः प्रियदर्शनाः .. 4..\\ निवेदयन्ति स्म च ते भैक्षं कुन्त्याः सदा निशि . तया विभक्तान्भागांस्ते भुञ्जते स्म पृथक्पृथक् .. 5..\\ अर्धं ते भुञ्जते वीराः सह मात्रा परन्तपाः . अर्धं भैक्षस्य सर्वस्य भीमो भुङ्क्ते महाबलः .. 6..\\ तथा तु तेषां वसतां तत्र राजन्महात्मनाम् . अतिचक्राम सुमहान्कालोऽथ भरतर्षभ .. 7..\\ ततः कदा चिद्भैक्षाय गतास्ते भरतर्षभाः . सङ्गत्या भीमसेनस्तु तत्रास्ते पृथया सह .. 8..\\ अथार्तिजं महाशब्दं ब्राह्मणस्य निवेशने . भृशमुत्पतितं घोरं कुन्ती शुश्राव भारत .. 9..\\ रोरूयमाणांस्तान्सर्वान्परिदेवयतश्च सा . कारुण्यात्साधुभावाच्च देवी राजन्न चक्षमे .. 10..\\ मथ्यमानेव दुःखेन हृदयेन पृथा ततः . उवाच भीमं कल्याणी कृपान्वितमिदं वचः .. 11..\\ वसामः सुसुखं पुत्र ब्राह्मणस्य निवेशने . अज्ञाता धार्तराष्ट्राणां सत्कृता वीतमन्यवः .. 12..\\ सा चिन्तये सदा पुत्र ब्राह्मणस्यास्य किं न्वहम् . प्रियं कुर्यामिति गृहे यत्कुर्युरुषिताः सुखम् .. 13..\\ एतावान्पुरुषस्तात कृतं यस्मिन्न नश्यति . यावच्च कुर्यादन्योऽस्य कुर्यादभ्यधिकं ततः .. 14..\\ तदिदं ब्राह्मणस्यास्य दुःखमापतितं ध्रुवम् . तत्रास्या यदि साहाय्यं कुर्याम सुकृतं भवेत् .. 15..\\ भ्म् ज्ञायतामस्य यद्दुःखं यतश् चैव समुत्थितम् . विदिते व्यवसिष्यामि यद्यपि स्यात्सुदुष्करम् .. 16..\\ वै तथा हि कथयन्तौ तौ भूयः शुश्रुवतुः स्वनम् . आर्तिजं तस्य विप्रस्य सभार्यस्य विशां पते .. 17..\\ अन्तःपुरं ततस्तस्य ब्राह्मणस्य महात्मनः . विवेश कुन्ती त्वरिता बद्धवत्सेव सौरभी .. 18..\\ ततस्तं ब्राह्मणं तत्र भार्यया च सुतेन च . दुहित्रा चैव सहितं ददर्श विकृताननम् .. 19..\\ ब्र् धिगिदं जीवितं लोकेऽनल सारमनर्थकम् . दुःखमूलं पराधीनं भृशमप्रियभागि च .. 20..\\ जीविते परमं दुःखं जीविते परमो ज्वरः . जीविते वर्तमानस्य द्वन्द्वानामागमो ध्रुवः .. 21..\\ एकात्मापि हि धर्मार्थौ कामं च न निषेवते . एतैश्च विप्रयोगोऽपि दुःखं परमकं मतम् .. 22..\\ आहुः के चित्परं मोक्षं स च नास्ति कथं चन . अर्थप्राप्तौ च नरकः कृत्स्न एवोपपद्यते .. 23..\\ अर्थेप्सुता परं दुःखमर्थप्राप्तौ ततोऽधिकम् .

जातस्नेहस्य चार्थेषु विप्रयोगे महत्तरम् .. 24..\\ न हि योगं प्रपश्यामि येन मुच्येयमापदः . पुत्रदारेण वा सार्धं प्राद्रवेयामनामयम् .. 25..\\ यतितं वै मया पूर्वं यथा त्वं वेत्थ ब्राह्मणि . यतः क्षेमं ततो गन्तुं त्वया तु मम न श्रुतम् .. 26..\\ इह जाता विवृद्धास्मि पिता चेह ममेति च . उक्तवत्यसि दुर्मेधे याच्यमाना मयासकृत् .. 27..\\ स्वर्गतो हि पिता वृद्धस्तथा माता चिरं तव . बान्धवा भूतपूर्वाश्च तत्र वासे तु का रतिः .. 28..\\ सोऽयं ते बन्धुकामाया अशृण्वन्त्या वचो मम . बन्धुप्रणाशः सम्प्राप्तो भृशं दुःखकरो मम .. 29..\\ अथ वा मद्विनाशोऽयं न हि शक्ष्यामि कं चन . परित्यक्तुमहं बन्धुं स्वयं जीवन्नृशंसवत् .. 30..\\ सहधर्मचरीं दान्तां नित्यं मातृसमां मम . सखायं विहितां देवैर्नित्यं परमिकां गतिम् .. 31..\\ मात्रा पित्रा च विहितां सदा गार्हस्थ्य भागिनीम् . वरयित्वा यथान्यायं मन्त्रवत्परिणीय च .. 32..\\ कुलीनां शीलसम्पन्नामपत्यजननीं मम . त्वामहं जीवितस्यार्थे साध्वीमनपकारिणीम् . परित्यक्तुं न शक्ष्यामि भार्यां नित्यमनुव्रताम् .. 33..\\ कुत एव परित्यक्तुं सुतां शक्ष्याम्यहं स्वहम् . बालामप्राप्तवयसमजातव्यञ्जनाकृतिम् .. 34..\\ भर्तुरर्थाय निक्षिप्तां न्यासं धात्रा महात्मना . यस्यां दौहित्रजाँल्लोकानाशंसे पितृभिः सह . स्वयमुत्पाद्य तां बालां कथमुत्स्रष्टुमुत्सहे .. 35..\\ मन्यन्ते के चिदधिकं स्नेहं पुत्रे पितुर्नराः . कन्यायां नैव तु पुनर्मम तुल्यावुभौ मतौ .. 36..\\ यस्मिँल्लोकाः प्रसूतिश्च स्थिता नित्यमथो सुखम् . अपापां तामहं बालां कथमुत्स्रष्टुमुत्सहे .. 37..\\ आत्मानमपि चोत्सृज्य तप्स्ये प्रेतवशं गतः . त्यक्ता ह्येते मया व्यक्तं नेह शक्ष्यन्ति जीवितुम् .. 38..\\ एषां चान्यतम त्यागो नृशंसो गर्हितो बुधैः . आत्मत्यागे कृते चेमे मरिष्यन्ति मया विना .. 39..\\ स कृच्छ्रामहमापन्नो न शक्तस्तर्तुमापदम् . अहो धिक्कां गतिं त्वद्य गमिष्यामि सबान्धवः . सर्वैः सह मृतं श्रेयो न तु मे जीवितुं क्षमम् .. 40..\\ \medskip\hrule\medskip\centerline{\Largedvng 146} ब्राह्मनी न सन्तापस्त्वया कार्यः प्राकृतेनेव कर्हि चित् . न हि सन्तापकालोऽयं वैद्यस्य तव विद्यते .. 1..\\ अवश्यं निधनं सर्वैर्गन्तव्यमिह मानवैः . अवश्य भाविन्यर्थे वै सन्तापो नेह विद्यते .. 2..\\ भार्या पुत्रोऽथ दुहिता सर्वमात्मार्थमिष्यते . व्यथां जहि सुबुद्ध्या त्वं स्वयं यास्यामि तत्र वै .. 3..\\ एतद्धि परमं नार्याः कार्यं लोके सनातनम् . प्राणानपि परित्यज्य यद्भर्तृहितमाचरेत् .. 4..\\ तच्च तत्र कृतं कर्म तवापीह सुखावहम् . भवत्यमुत्र चाक्षय्यं लोकेऽस्मिंश्च यशः करम् .. 5..\\ एष चैव गुरुर्धर्मो यं प्रवक्षाम्यहं तव . अर्थश्च तव धर्मश्च भूयानत्र प्रदृश्यते .. 6..\\ यदर्थमिष्यते भार्या प्राप्तः सोऽर्थस्त्वया मयि . कन्या चैव कुमारश्च कृताहमनृणा त्वया .. 7..\\ समर्थः पोषणे चासि सुतयो रक्षणे तथा . न त्वहं सुतयोः शक्ता तथा रक्षणपोषणे .. 8..\\ मम हि त्वद्विहीनायाः सर्वकामा न आपदः . कथं स्यातां सुतौ बालौ भवेयं च कथं त्वहम् .. 9..\\ कथं हि विधवा नाथा बाल पुत्रा विना त्वया . मिथुनं जीवयिष्यामि स्थिता साधु गते पथि .. 10..\\ अहं कृतावलिप्तैश्च प्रार्थ्यमानामिमां सुताम् .

अयुक्तैस्तव सम्बन्धे कथं शक्ष्यामि रक्षितुम् .. 11..\\ उत्सृष्टमामिषं भूमौ प्रार्थयन्ति यथा खगाः . प्रार्थयन्ति जनाः सर्वे वीर हीनां तथा स्त्रियम् .. 12..\\ साहं विचाल्यमाना वै प्रार्थ्यमाना दुरात्मभिः . स्थातुं पथि न शक्ष्यामि सज्जनेष्टे द्विजोत्तम .. 13..\\ कथं तव कुलस्यैकामिमां बालामसंस्कृताम् . पितृपैतामहे मार्गे नियोक्तुमहमुत्सहे .. 14..\\ कथं शक्ष्यामि बालेऽस्मिन्गुणानाधातुमीप्षितान् . अनाथे सर्वतो लुप्ते यथा त्वं धर्मदर्शिवान् .. 15..\\ इमामपि च ते बालामनाथां परिभूय माम् . अनर्हाः प्रार्थयिष्यन्ति शूद्रा वेदश्रुतिं यथा .. 16..\\ तां चेदहं न दित्सेयं त्वद्गुणैरुपबृंहिताम् . प्रमथ्यैनां हरेयुस्ते हविर्ध्वाङ्क्षा इवाध्वरात् .. 17..\\ सम्प्रेक्षमाणा पुत्रं ते नानुरूपमिवात्मनः . अनर्ह वशमापन्नामिमां चापि सुतां तव .. 18..\\ अवज्ञाता च लोकस्य तथात्मानमजानती . अवलिप्तैर्नरैर्ब्रह्मन्मरिष्यामि न संशयः .. 19..\\ तौ विहीनौ मया बालौ त्वया चैव ममात्मजौ . विनश्येतां न सन्देहो मत्स्याविव जलक्षये .. 20..\\ त्रितयं सर्वथाप्येवं विनशिष्यत्यसंशयम् . त्वया विहीनं तस्मात्त्वं मां परित्यक्तुमर्हसि .. 21..\\ व्युष्टिरेषा परा स्त्रीणां पूर्वं भर्तुः परा गतिः . न तु ब्राह्मण पुत्राणां विषये परिवर्तितुम् .. 22..\\ परित्यक्तः सुतश्चायं दुहितेयं तथा मया . बन्धवाश्च परित्यक्तास्त्वदर्थं जीवितं च मे .. 23..\\ यज्ञैस्तपोभिर्नियमैर्दानैश्च विविधैस्तथा . विशिष्यते स्त्रिया भर्तुर्नित्यं प्रियहिते स्थितिः .. 24..\\ तदिदं यच्चिकीर्षामि धर्म्यं परमसंमतम् . इष्टं चैव हितं चैव तव चैव कुलस्य च .. 25..\\ इष्टानि चाप्यपत्यानि द्रव्याणि सुहृदः प्रियाः . आपद्धर्मविमोक्षाय भार्या चापि सतां मतम् .. 26..\\ एकतो वा कुलं कृत्स्नमात्मा वा कुलवर्धन . न समं सर्वमेवेति बुधानामेष निश्चयः .. 27..\\ स कुरुष्व मया कार्यं तारयात्मानमात्मना . अनुजानीहि मामार्य सुतौ मे परिरक्ष च .. 28..\\ अवध्याः स्त्रिय इत्याहुर्धर्मज्ञा धर्मनिश्चये . धर्मज्ञान्राक्षसानाहुर्न हन्यात्स च माम् अपि .. 29..\\ निःसंशयो वधः पुंसां स्त्रीणां संशयितो वधः . अतो मामेव धर्मज्ञ प्रस्थापयितुमर्हसि .. 30..\\ भुक्तं प्रियाण्यवाप्तानि धर्मश्च चरितो मया . त्वत्प्रसूतिः प्रिया प्राप्ता न मां तप्स्यत्यजीवितम् .. 31..\\ जातपुत्रा च वृद्धा च प्रियकामा च ते सदा . समीक्ष्यैतदहं सर्वं व्यवसायं करोम्यतः .. 32..\\ उत्सृज्यापि च मामार्य वेत्स्यस्यन्याम् अपि स्त्रियम् . ततः प्रतिष्ठितो धर्मो भविष्यति पुनस्तव .. 33..\\ न चाप्यधर्मः कल्याण बहु पत्नीकता नृणाम् . स्त्रीणामधर्मः सुमहान्भर्तुः पूर्वस्य लङ्घने .. 34..\\ एतत्सर्वं समीक्ष्य त्वमात्मत्यागं च गर्हितम् . आत्मानं तारय मया कुलं चेमौ च दारकौ .. 35..\\ वै एवमुक्तस्तया भर्ता तां समालिङ्ग्य भारत . मुमोच बाष्पं शनकैः सभार्यो भृशदुःखितः .. 36..\\ \medskip\hrule\medskip\centerline{\Largedvng 147} वै तयोर्दुःखितयोर्वाक्यमतिमात्रं निशम्य तत् . भृशं दुःखपरीताङ्गी कन्या तावभ्यभाषत .. 1..\\ किमिदं भृशदुःखार्तौ रोरवीथो अनाथवत् .

ममापि श्रूयतां किं चिच्छ्रुत्वा च क्रियतां क्षमम् .. 2..\\ धर्मतोऽहं परित्याज्या युवयोर्नात्र संशयः . त्यक्तव्यां मां परित्यज्य त्रातं सर्वं मयैकया .. 3..\\ इत्यर्थमिष्यतेऽपत्यं तारयिष्यति माम् इति . तस्मिन्नुपस्थिते काले तरतं प्लववन्मया .. 4..\\ इह वा तारयेद्दुर्गादुत वा प्रेत्य तारयेत् . सर्वथा तारयेत्पुत्रः पुत्र इत्युच्यते बुधैः .. 5..\\ आकाङ्क्षन्ते च दौहित्रानपि नित्यं पितामहाः . तान्स्वयं वै परित्रास्ये रक्षन्ती जीवितं पितुः .. 6..\\ भ्राता च मम बालोऽयं गते लोकममुं त्वयि . अचिरेणैव कालेन विनश्येत न संशयः .. 7..\\ तातेऽपि हि गते स्वर्गे विनष्टे च ममानुजे . पिण्डः पितॄणां व्युच्छिद्येत्तत्तेषामप्रियं भवेत् .. 8..\\ पित्रा त्यक्ता तथा मात्रा भ्रात्रा चाहमसंशयम् . दुःखाद्दुःखतरं प्राप्य म्रियेयमतथोचिता .. 9..\\ त्वयि त्वरोगे निर्मुक्ते माता भ्राता च मे शिशुः . सन्तानश्चैव पिण्डश्च प्रतिष्ठास्यत्यसंशयम् .. 10..\\ आत्मा पुत्रः सखा भार्या कृच्छ्रं तु दुहिता किल . स कृच्छ्रान्मोचयात्मानं मां च धर्मेण योजय .. 11..\\ अनाथा कृपणा बाला यत्र क्व चन गामिनी . भविष्यामि त्वया तात विहीना कृपणा बत .. 12..\\ अथ वाहं करिष्यामि कुलस्यास्य विमोक्षणम् . फलसंस्था भविष्यामि कृत्वा कर्म सुदुष्करम् .. 13..\\ अथ वा यास्यसे तत्र त्यक्त्वा मां द्विजसत्तम . पीडिताहं भविष्यामि तदवेक्षस्व माम् अपि .. 14..\\ तदस्मदर्थं धर्मार्थं प्रसवार्थं च सत्तम . आत्मानं परिरक्षस्व त्यक्तव्यां मां च सन्त्यज .. 15..\\ अवश्य करणीयेऽर्थे मां त्वां कालोऽत्यगादयम् . त्वया दत्तेन तोयेन भविष्यन्ति हितं च मे .. 16..\\ किं न्वतः परमं दुःखं यद्वयं स्वर्गते त्वयि . याचमानाः परादन्नं परिधावेमहि श्ववत् .. 17..\\ त्वयि त्वरोगे निर्मुक्ते क्लेशादस्मात्सबान्धवे . अमृते वसती लोके भविष्यामि सुखान्विता .. 18..\\ एवं बहुविधं तस्या निशम्य परिदेवितम् . पिता माता च सा चैव कन्या प्ररुरुदुस्त्रयः .. 19..\\ ततः प्ररुदितान्सर्वान्निशम्याथ सुतस्तयोः . उत्फुल्लनयनो बालः कलमव्यक्तमब्रवीत् .. 20..\\ मा रोदीस्तात मा मातर्मा स्वसस्त्वमिति ब्रुवन् . प्रहसन्निव सर्वांस्तानेकैकं सोऽपसर्पति .. 21..\\ ततः स तृणमादाय प्रहृष्टः पुनरब्रवीत् . अनेन तं हनिष्यामि राक्षसं पुरुषादकम् .. 22..\\ तथापि तेषां दुःखेन परीतानां निशम्य तत् . बालस्य वाक्यमव्यक्तं हर्षः समभवन्महान् .. 23..\\ अयं काल इति ज्ञात्वा कुन्ती समुपसृत्य तान् . गतासूनमृतेनेव जीवयन्तीदमब्रवीत् .. 24..\\ \medskip\hrule\medskip\centerline{\Largedvng 148} कुन्ती कुतो मूलमिदं दुःखं ज्ञातुमिच्छामि तत्त्वतः . विदित्वा अपकर्षेयं शक्यं चेदपकर्षितुम् .. 1..\\ ब्राह्मन उपपन्नं सतामेतद्यद्ब्रवीषि तपोधने . न तु दुःखमिदं शक्यं मानुषेण व्यपोहितुम् .. 2..\\ समीपे नगरस्यास्य बको वसति राक्षसः . ईशो जनपदस्यास्य पुरस्य च महाबलः .. 3..\\ पुष्टो मानुषमांसेन दुर्बुद्धिः पुरुषादकः . रक्षत्यसुरराण्नित्यमिमं जनपदं बली .. 4..\\ नगरं चैव देशं च रक्षोबलसमन्वितः .

तत्कृते परचक्राच्च भूतेभ्यश् च न नो भयम् .. 5..\\ वेतनं तस्य विहितं शालिवाहस्य भोजनम् . महिषौ पुरुषश्चैको यस्तदादाय गच्छति .. 6..\\ एकैकश्चैव पुरुषस्तत्प्रयच्छति भोजनम् . स वारो बहुभिर्वर्षैर्भवत्यसुतरो नरैः .. 7..\\ तद्विमोक्षाय ये चापि यतन्ते पुरुषाः क्व चित् . सपुत्रदारांस्तान्हत्वा तद्रक्षो भक्षयत्युत .. 8..\\ वेत्रकीय गृहे राजा नायं नयमिहास्थितः . अनामयं जनस्यास्य येन स्यादद्य शाश्वतम् .. 9..\\ एतदर्हा वयं नूनं वसामो दुर्बलस्य ये . विषये नित्यमुद्विग्नाः कुराजानमुपाश्रिताः .. 10..\\ ब्राह्मणाः कस्य वक्तव्याः कस्य वा छन्द चारिणः . गुणैरेते हि वास्यन्ते कामगाः पक्षिणो यथा .. 11..\\ राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम् . त्रयस्य सञ्चये चास्य ज्ञातीन्पुत्रांश्च धारयेत् .. 12..\\ विपरीतं मया चेदं त्रयं सर्वमुपार्जितम् . त इमामापदं प्राप्य भृशं तप्स्यामहे वयम् .. 13..\\ सोऽयमस्माननुप्राप्तो वारः कुलविनाशनः . भोजनं पुरुषश्चैकः प्रदेयं वेतनं मया .. 14..\\ न च मे विद्यते वित्तं सङ्क्रेतुं पुरुषं क्व चित् . सुहृज्जनं प्रदातुं च न शक्ष्यामि कथं चन . गतिं चापि न पश्यामि तस्मान्मोक्षाय रक्षसः .. 15..\\ सोऽहं दुःखार्णवे मग्नो महत्यसुतरे भृशम् . सहैवैतैर्गमिष्यामि बान्धवैरद्य राक्षसम् . ततो नः सहितन्क्षुद्रः सर्वानेवोपभोक्ष्यति .. 16..\\ \medskip\hrule\medskip\centerline{\Largedvng 149} कुन्ती न विषादस्त्वया कार्यो भयादस्मात्कथं चन . उपायः परिदृष्टोऽत्र तस्मान्मोक्षाय रक्षसः .. 1..\\ एकस्तव सुतो बालः कन्या चैका तपस्विनी . न ते तयोस्तथा पत्न्या गमनं तत्र रोचये .. 2..\\ मम पञ्च सुता ब्रह्मंस्तेषामेको गमिष्यति . त्वदर्थं बलिमादाय तस्य पापस्य रक्षसः .. 3..\\ ब्राह्मन नाहमेतत्करिष्यामि जीवितार्थी कथं चन . ब्राह्मणस्यातिथेश्चैव स्वार्थे प्राणैर्वियोजनम् .. 4..\\ न त्वेतदकुलीनासु नाधर्मिष्ठासु विद्यते . यद्ब्राह्मणार्थे विसृजेदात्मानमपि चात्मजम् .. 5..\\ आत्मनस्तु मया श्रेयो बोद्धव्यमिति रोचये . ब्रह्म वध्यात्म वध्या वा श्रेय आत्मवधो मम .. 6..\\ ब्रह्मवध्या परं पापं निष्कृतिर्नात्र विद्यते . अबुद्धिपूर्वं कृत्वापि श्रेय आत्मवधो मम .. 7..\\ न त्वहं वधमाकाङ्क्षे स्वयमेवात्मनः शुभे . परैः कृते वधे पापं न किं चिन्मयि विद्यते .. 8..\\ अभिसन्धिकृते तस्मिन्ब्राह्मणस्य वधे मया . निष्कृतिं न प्रपश्यामि नृशंसं क्षुद्रमेव च .. 9..\\ आगतस्य गृहे त्यागस्तथैव शरणार्थिनः . याचमानस्य च वधो नृशंसं परमं मतम् .. 10..\\ कुर्यान्न निन्दितं कर्म न नृशंसं कदा चन . इति पूर्वे महात्मान आपद्धर्मविदो विदुः .. 11..\\ श्रेयांस्तु सहदारस्य विनाशोऽद्य मम स्वयम् . ब्राह्मणस्य वधं नाहमनुमंस्ये कथं चन .. 12..\\ कुन्ती ममाप्येषा मतिर्ब्रह्मन्विप्रा रक्ष्या इति स्थिरा . न चाप्यनिष्टः पुत्रो मे यदि पुत्रशतं भवेत् .. 13..\\

न चासौ राक्षसः शक्तो मम पुत्र विनाशने . वीर्यवान्मन्त्रसिद्धश्च तेजस्वी च सुतो मम .. 14..\\ राक्षसाय च तत्सर्वं प्रापयिष्यति भोजनम् . मोक्षयिष्यति चात्मानमिति मे निश्चिता मतिः .. 15..\\ समागताश्च वीरेण दृष्टपूर्वाश्च राक्षसाः . बलवन्तो महाकाया निहताश्चाप्यनेकशः .. 16..\\ न त्विदं केषु चिद्ब्रह्मन्व्याहर्तव्यं कथं चन . विद्यार्थिनो हि मे पुत्रान्विप्रकुर्युः कुतूहलात् .. 17..\\ गुरुणा चाननुज्ञातो ग्राहयेद्यं सुतो मम . न स कुर्यात्तया कार्यं विद्ययेति सतां मतम् .. 18..\\ वै एवमुक्तस्तु पृथया स विप्रो भार्यया सह . हृष्टः सम्पूजयामास तद्वाक्यममृतोपमम् .. 19..\\ ततः कुन्ती च विप्रश्च सहितावनिलात्मजम् . तमब्रूतां कुरुष्वेति स तथेत्यब्रवीच्च तौ .. 20..\\ \medskip\hrule\medskip\centerline{\Largedvng 150} वै करिष्य इति भीमेन प्रतिज्ञाते तु भारत . आजग्मुस्ते ततः सर्वे भैक्षमादाय पाण्डवाः .. 1..\\ आकारेणैव तं ज्ञात्वा पाण्डुपुत्रो युधिष्ठिरः . रहः समुपविश्यैकस्ततः पप्रच्छ मातरम् .. 2..\\ किं चिकीर्षत्ययं कर्म भीमो भीमपराक्रमः . भवत्यनुमते कच्चिदयं कर्तुमिहेच्छति .. 3..\\ कु ममैव वचनादेष करिष्यति परन्तपः . ब्राह्मणार्थे महत्कृत्यं मोष्काय नगरस्य च .. 4..\\ y किमिदं साहसं तीक्ष्णं भवत्या दुष्कृतं कृतम् . परित्यागं हि पुत्रस्य न प्रशंसन्ति साधवः .. 5..\\ कथं परसुतस्यार्थे स्वसुतं त्यक्तुमिच्छसि . लोकवृत्ति विरुद्धं वै पुत्र त्यागात्कृतं त्वया .. 6..\\ यस्य बाहू समाश्रित्य सुखं सर्वे स्वपामहे . राज्यं चापहृतं क्षुद्रैराजिहीर्षामहे पुनः .. 7..\\ यस्य दुर्योधनो वीर्यं चिन्तयन्नमितौजसः . न शेते वसतीः सर्वा दुःखाच्छकुनिना सह .. 8..\\ यस्य वीरस्य वीर्येण मुक्ता जतु गृहाद्वयम् . अन्येभ्यश्चैव पापेभ्यो निहतश्च पुरोचनः .. 9..\\ यस्य वीर्यं समाश्रित्य वसु पूर्णां वसुन्धराम् . इमां मन्यामहे प्राप्तां निहत्य धृतराष्ट्रजान् .. 10..\\ तस्य व्यवसितस्त्यागो बुद्धिमास्थाय कां त्वया . कच्चिन्न दुःखैर्बुद्धिस्ते विप्लुता गतचेतसः .. 11..\\ कु युधिष्ठिर न सन्तापः कार्यः प्रति वृकोदरम् . न चायं बुद्धिदौर्बल्याद्व्यवसायः कृतो मया .. 12..\\ इह विप्रस्य भवने वयं पुत्र सुखोषिताः . तस्य प्रतिक्रिया तात मयेयं प्रसमीक्षिता . एतावानेव पुरुषः कृतं यस्मिन्न नश्यति .. 13..\\ दृष्ट्वा भीष्मस्य विक्रान्तं तदा जतु गृहे महत् . हिडिम्बस्य वधाच्चैव विश्वासो मे वृकोदरे .. 14..\\ बाह्वोर्बलं हि भीमस्य नागायुत समं महत् . येन यूयं गजप्रख्या निर्व्यूढा वारणावतात् .. 15..\\

वृकोदर बलो नान्यो न भूतो न भविष्यति . योऽभ्युदीयाद्युधि श्रेष्ठमपि वज्रधरं स्वयम् .. 16..\\ जातमात्रः पुरा चैष ममाङ्कात्पतितो गिरौ . शरीरगौरवात्तस्य शिला गात्रैर्विचूर्णिता .. 17..\\ तदहं प्रज्ञया स्मृत्वा बलं भीमस्य पाण्डव . प्रतीकारं च विप्रस्य ततः कृतवती मतिम् .. 18..\\ नेदं लोभान्न चाज्ञानान्न च मोहाद्विनिश्चितम् . बुद्धिपूर्वं तु धर्मस्य व्यवसायः कृतो मया .. 19..\\ अर्थौ द्वावपि निष्पन्नौ युधिष्ठिर भविष्यतः . प्रतीकारश्च वासस्य धर्मश्च चरितो महान् .. 20..\\ यो ब्राह्मणस्य साहाय्यं कुर्यादर्थेषु कर्हि चित् . क्षत्रियः स शुभाँल्लोकान्प्राप्नुयादिति मे श्रुतम् .. 21..\\ क्षत्रियः क्षत्रियस्यैव कुर्वाणो वधमोक्षणम् . विपुलां कीर्तिमाप्नोति लोकेऽस्मिंश् च परत्र च .. 22..\\ वैश्यस्यैव तु साहाय्यं कुर्वाणः क्षत्रियो युधि . स सर्वेष्वपि लोकेषु प्रजा रञ्जयते ध्रुवम् .. 23..\\ शूद्रं तु मोक्षयन्राजा शरणार्थिनमागतम् . प्राप्नोतीह कुले जन्म सद्रव्ये राजसत्कृते .. 24..\\ एवं स भवगान्व्यासः पुरा कौरवनन्दन . प्रोवाच सुतरां प्राज्ञस्तस्मादेतच्चिकीर्षितम् .. 25..\\ y उपपन्नमिदं मातस्त्वया यद्बुद्धिपूर्वकम् . आर्तस्य ब्राह्मणस्यैवमनुक्रोशादिदं कृतम् . ध्रुवमेष्यति भीमोऽयं निहत्य पुरुषादकम् .. 26..\\ यथा त्विदं न विन्देयुर्नरा नगरवासिनः . तथायं ब्राह्मणो वाच्यः परिग्राह्यश्च यत्नतः .. 27..\\ \medskip\hrule\medskip\centerline{\Largedvng 151} वै ततो रात्र्यां व्यतीतायामन्नमादाय पाण्डवः . भीमसेनो ययौ तत्र यत्रासौ पुरुषादकः .. 1..\\ आसाद्य तु वनं तस्य रक्षसः पाण्डवो बली . आजुहाव ततो नाम्ना तदन्नमुपयोजयन् .. 2..\\ ततः स राक्षसः श्रुत्वा भीमसेनस्य तद्वचः . आजगाम सुसङ्क्रुद्धो यत्र भीमो व्यवस्थितः .. 3..\\ महाकायो महावेगो दारयन्निव मेदिनीम् . त्रिशिखां भृकुटिं कृत्वा सन्दश्य दशनच्छदम् .. 4..\\ भुञ्जानमन्नं तं दृष्ट्वा भीमसेनं स राक्षसः . विवृत्य नयने क्रुद्ध इदं वचनमब्रवीत् .. 5..\\ कोऽयमन्नमिदं भुङ्क्ते मदर्थमुपकल्पितम् . पश्यतो मम दुर्बुद्धिर्यियासुर्यमसादनम् .. 6..\\ भीमसेनस्तु तच्छ्रुत्वा प्रहसन्निव भारत . राक्षसं तमनादृत्य भुङ्क्त एव पराङ्मुखः .. 7..\\ ततः स भैरवं कृत्वा समुद्यम्य करावुभौ . अभ्यद्रवद्भीमसेनं जिघांसुः पुरुषादकः .. 8..\\ तथापि परिभूयैनं नेक्षमाणो वृकोदरः . राक्षसं भुङ्क्त एवान्नं पाण्डवः परवीरहा .. 9..\\ अमर्षेण तु सम्पूर्णः कुन्तीपुत्रस्य राक्षसः . जघान पृष्ठं पाणिभ्यांमुभाभ्यां पृष्ठतः स्थितः .. 10..\\ तथा बलवता भीमः पाणिभ्यां भृशमाहतः . नैवावलोकयामास राक्षसं भुङ्क्त एव सः .. 11..\\ ततः स भूयः सङ्क्रुद्धो वृक्षमादाय राक्षसः . ताडयिष्यंस्तदा भीमं पुनरभ्यद्रवद्बली .. 12..\\ ततो भीमः शनैर्भुक्त्वा तदन्नं पुरुषर्षभः . वार्युपस्पृश्य संहृष्टस्तस्थौ युधि महाबलः .. 13..\\ क्षिप्तं क्रुद्धेन तं वृक्षं प्रतिजग्राह वीर्यवान् . सव्येन पाणिना भीमः प्रहसन्निव भारत .. 14..\\ ततः स पुनरुद्यम्य वृक्षान्बहुविधान्बली .

प्राहिणोद्भीमसेनाय तस्मै भीमश्च पाण्डवः .. 15..\\ तद्वृक्षयुद्धमभवन्महीरुह विनाशनम् . घोररूपं महाराज बकपाण्डवयोर्महत् .. 16..\\ नाम विश्राव्य तु बकः समभिद्रुत्य पाण्डवम् . भुजाभ्यां परिजग्राह भीमसेनं महाबलम् .. 17..\\ भीमसेनोऽपि तद्रक्षः परिरभ्य महाभुजः . विस्फुरन्तं महावेगं विचकर्ष बलाद्बली .. 18..\\ स कृष्यमाणो भीमेन कर्षमाणश्च पाण्डवम् . समयुज्यत तीव्रेण श्रमेण पुरुषादकः .. 19..\\ तयोर्वेगेन महता पृथिवीसमकम्पत . पादपांश्च महाकायांश्चूर्णयामासतुस्तदा .. 20..\\ हीयमानं तु तद्रक्षः समीक्ष्य भरतर्षभ . निष्पिष्य भूमौ पाणिभ्यां समाजघ्ने वृकोदरः .. 21..\\ ततोऽस्य जानुना पृष्ठमवपीड्य बलादिव . बाहुना परिजग्राह दक्षिणेन शिरोधराम् .. 22..\\ सव्येन च कटी देशे गृह्य वाससि पाण्डवः . तद्रक्षो द्विगुणं चक्रे नदन्तं भैरवान्रवान् .. 23..\\ ततोऽस्य रुधिरं वक्त्रात्प्रादुरासीद्विशां पते . भज्यमानस्य भीमेन तस्य घोरस्य रक्षसः .. 24..\\ \medskip\hrule\medskip\centerline{\Largedvng 152} वै तेन शब्देन वित्रस्तो जनस्तस्याथ रक्षसः . निष्पपात गृहाद्राजन्सहैव परिचारिभिः .. 1..\\ तान्भीतान्विगतज्ञानान्भीमः प्रहरतां वरः . सान्त्वयामास बलवान्समये च न्यवेशयत् .. 2..\\ न हिंस्या मानुषा भूयो युष्माभिरिह कर्हि चित् . हिंसतां हि वधः शीघ्रमेवमेव भवेदिति .. 3..\\ तस्य तद्वचनं श्रुत्वा तानि रक्षांसि भारत . एवमस्त्विति तं प्राहुर्जगृहुः समयं च तम् .. 4..\\ ततः प्रभृति रक्षांसि तत्र सौम्यानि भारत . नगरे प्रत्यदृश्यन्त नरैर्नगरवासिभिः .. 5..\\ ततो भिमस्तमादाय गतासुं पुरुषादकम् . द्वारदेशे विनिक्षिप्य जगामानुपलक्षितः .. 6..\\ ततः स भीमस्तं हत्वा गत्वा ब्राह्मण वेश्म तत् . आचचक्षे यथावृत्तं राज्ञः सर्वमशेषतः .. 7..\\ ततो नरा विनिष्क्रान्ता नगरात्काल्यमेव तु . ददृशुर्निहतं भूमौ राक्षसं रुधिरोक्षितम् .. 8..\\ तमद्रिकूटसदृशं विनिकीर्णं भयावहम् . एकचक्रां ततो गत्वा प्रवृत्तिं प्रददुः परे .. 9..\\ ततः सहस्रशो राजन्नरा नगरवासिनः . तत्राजग्मुर्बकं द्रष्टुं सस्त्री वृद्धकुमारकाः .. 10..\\ ततस्ते विस्मिताः सर्वे कर्म दृष्ट्वातिमानुषम् . दैवतान्यर्चयां चक्रुः सर्व एव विशां पते .. 11..\\ ततः प्रगणयामासुः कस्य वारोऽद्य भोजने . ज्ञात्वा चागम्य तं विप्रं पप्रच्छुः सर्व एत तत् .. 12..\\ एवं पृष्टस्तु बहुशो रक्षमाणश्च पाण्डवान् . उवाच नागरान्सर्वानिदं विप्रर्षभस्तदा .. 13..\\ आज्ञापितं मामशने रुदन्तं सह बन्धुभिः . ददर्श ब्राह्मणः कश्चिन्मन्त्रसिद्धो महाबलः .. 14..\\ परिपृच्छ्य स मां पूर्वं परिक्लेशं पुरस्य च . अब्रवीद्ब्राह्मणश्रेष्ठ आश्वास्य प्रहसन्निव .. 15..\\ प्रापयिष्याम्यहं तस्मै इदमन्नं दुरात्मने . मन्निमित्तं भयं चापि न कार्यमिति वीर्यवान् .. 16..\\ स तदन्नमुपादाय गतो बकवनं प्रति . तेन नूनं भवेदेतत्कर्म लोकहितं कृतम् .. 17..\\ ततस्ते ब्राह्मणाः सर्वे क्षत्रियाश्च सुविस्मिताः . वैश्याः शूद्राश्च मुदिताश्चक्रुर्ब्रह्म महं तदा .. 18..\\ ततो जानपदाः सर्वे आजग्मुर्नगरं प्रति . तदद्भुततमं द्रष्टुं पार्थास्तत्रैव चावसन् .. 19..\\

\medskip\hrule\medskip\centerline{\Largedvng 153} j ते तथा पुरुषव्याघ्रा निहत्य बकराक्षसम् . अत ऊर्ध्वं ततो ब्रह्मन्किमकुर्वत पाण्डवाः .. 1..\\ वै तत्रैव न्यवसन्राजन्निहत्य बकराक्षसम् . अधीयानाः परं ब्रह्म ब्राह्मणस्य निवेशने .. 2..\\ ततः कतिपयाहस्य ब्राह्मणः संशितव्रतः . प्रतिश्रयार्थं तद्वेश्म ब्राह्मणस्याजगाम ह .. 3..\\ स सम्यक्पूजयित्वा तं विद्वान्विप्रर्षभस्तदा . ददौ प्रतिश्रयं तस्मै सदा सर्वातिथि व्रती .. 4..\\ ततस्ते पाण्डवाः सर्वे सह कुन्त्या नरर्षभाः . उपासां चक्रिरे विप्रं कथयानं कथास्तदा .. 5..\\ कथयामास देशान्स तीर्थानि विविधानि च . राज्ञां च विविधाश्चर्याः पुराणि विविधानि च .. 6..\\ स तत्राकथयद्विप्रः कथान्ते जनमेजय . पाञ्चालेष्वद्भुताकारं याज्ञसेन्याः स्वयंवरम् .. 7..\\ धृष्टद्युम्नस्य चोत्पत्तिमुत्पत्तिं च शिखण्डिनः . अयोनिजत्वं कृष्णाया द्रुपदस्य महामखे .. 8..\\ तदद्भुततमं श्रुत्वा लोके तस्य महात्मनः . विस्तरेणैव पप्रच्छुः कथां तां पुरुषर्षभाः .. 9..\\ कथं द्रुपदपुत्रस्य धृष्टद्युम्नस्य पावकात् . वेदिमध्याच्च कृष्णायाः सम्भवः कथमद्भुतः .. 10..\\ कथं द्रोणान्महेष्वासात्सर्वाण्यस्त्राण्यशिक्षत . कथं प्रियसखायौ तौ भिन्नौ कस्य कृतेन च .. 11..\\ एवं तैश्चोदितो राजन्स विप्रः पुरुषर्षभैः . कथयामास तत्सर्वं द्रौपदी सम्भवं तदा .. 12..\\ \medskip\hrule\medskip\centerline{\Largedvng 154} ब्राह्मन गङ्गा द्वारं प्रति महान्बभूवर्षिर्महातपाः . भरद्वाजो महाप्राज्ञः सततं संशितव्रतः .. 1..\\ सोऽभिषेक्तुं गतो गङ्गां पूर्वमेवागतां सतीम् . ददर्शाप्सरसं तत्र घृताचीमाप्लुतामृषिः .. 2..\\ तस्या वायुर्नदीतीरे वसनं व्यहरत्तदा . अपकृष्टाम्बरां दृष्ट्वा तामृषिश्चकमे ततः .. 3..\\ तस्यां संसक्तमनसः कौमार ब्रह्मचारिणः . हृष्टस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे .. 4..\\ ततः समभवद्द्रोणः कुमारस्तस्य धीमतः . अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः .. 5..\\ भरद्वाजस्य तु सखा पृषतो नाम पार्थिवः . तस्यापि द्रुपदो नाम तदा समभवत्सुतः .. 6..\\ स नित्यमाश्रमं गत्वा द्रोणेन सह पार्षतः . चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः .. 7..\\ ततस्तु पृषतेऽतीते स राजा द्रुपदोऽभवत् . द्रोणोऽपि रामं शुश्राव दित्सन्तं वसु सर्वशः .. 8..\\ वनं तु प्रथितं रामं भरद्वाजसुतोऽब्रवीत् . आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभ .. 9..\\ राम शरीरमात्रमेवाद्य मयेदमवशेषितम् . अस्त्राणि वा शरीरं वा ब्रह्मन्नन्यतरं वृणु .. 10..\\ द्रोन अस्त्राणि चैव सर्वाणि तेषां संहारमेव च .

प्रयोगं चैव सर्वेषां दातुमर्हति मे भवान् .. 11..\\ ब्राह्मन तथेत्युक्त्वा ततस्तस्मै प्रददौ भृगुनन्दनः . प्रतिगृह्य ततो द्रोणः कृतकृत्योऽभवत्तदा .. 12..\\ सम्प्रहृष्टमनाश्चापि रामात्परमसंमतम् . ब्रह्मास्त्रं समनुप्राप्य नरेष्वभ्यधिकोऽभवत् .. 13..\\ ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान् . अब्रवीत्पुरुषव्याघ्रः सखायं विद्धि माम् इति .. 14..\\ द्रुपद नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा . नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते .. 15..\\ ब्र् स विनिश्चित्य मनसा पाञ्चाल्यं प्रति बुद्धिमान् . जगाम कुरुमुख्यानां नगरं नागसाह्वयम् .. 16..\\ तस्मै पौत्रान्समादाय वसूनि विविधानि च . प्राप्ताय प्रददौ भीष्मः शिष्यान्द्रोणाय धीमते .. 17..\\ द्रोणः शिष्यांस्ततः सर्वानिदं वचनमब्रवीत् . समानीय तदा विद्वान्द्रुपदस्यासुखाय वै .. 18..\\ आचार्य वेतनं किं चिद्धृदि सम्परिवर्तते . कृतास्त्रैस्तत्प्रदेयं स्यात्तदृतं वदतानघाः .. 19..\\ यदा च पाण्डवाः सर्वे कृतास्त्राः कृतनिश्रमाः . ततो द्रोणोऽब्रवीद्भूयो वेतनार्थमिदं वचः .. 20..\\ पार्षतो द्रुपदो नाम छत्रवत्यां नरेश्वरः . तस्यापकृष्य तद्राज्यं मम शीघ्रं प्रदीयताम् .. 21..\\ ततः पाण्डुसुताः पञ्च निर्जित्य द्रुपदं युधि . द्रोणाय दर्शयामासुर्बद्ध्वा ससचिवं तदा .. 22..\\ द्रो प्रार्थयामि त्वया सख्यं पुनरेव नराधिप . अराजा किल नो राज्ञः सखा भवितुमर्हति .. 23..\\ अतः प्रयतितं राज्ये यज्ञसेन मया तव . राजासि दक्षिणे कूले भागीरथ्याहमुत्तरे .. 24..\\ ब्र् असत्कारः स सुमहान्मुहूर्तमपि तस्य तु . न व्येति हृदयाद्राज्ञो दुर्मनाः स कृशोऽभवत् .. 25..\\ \medskip\hrule\medskip\centerline{\Largedvng 155} ब्राह्मन अमर्षी द्रुपदो राजा कर्मसिद्धान्द्विजर्षभान् . अन्विच्छन्परिचक्राम ब्राह्मणावसथान्बहून् .. 1..\\ पुत्र जन्म परीप्सन्वै शोकोपहतचेतनः . नास्ति श्रेष्ठं ममापत्यमिति नित्यमचिन्तयत् .. 2..\\ जातान्पुत्रान्स निर्वेदाद्धिग्बन्धूनिति चाब्रवीत् . निःश्वासपरमश्चासीद्द्रोणं प्रतिचिकीर्षया .. 3..\\ प्रभावं विनयं शिक्षां द्रोणस्य चरितानि च . क्षात्रेण च बलेनास्य चिन्तयन्नान्वपद्यत . प्रतिकर्तुं नृपश्रेष्ठो यतमानोऽपि भारत .. 4..\\ अभितः सोऽथ कल्माषीं गङ्गाकूले परिभ्रमन् . ब्राह्मणावसथं पुण्यमाससाद महीपतिः .. 5..\\ तत्र नास्नातकः कश्चिन्न चासीदव्रती द्विजः . तथैव नामहा भागः सोऽपश्यत्संशितव्रतौ .. 6..\\

याजोपयाजौ ब्रह्मर्षी शाम्यन्तौ पृषतात्मजः . संहिताध्ययने युक्तौ गोत्रतश्चापि काश्यपौ .. 7..\\ तारणे युक्तरूपौ तौ ब्राह्मणावृषिसत्तमौ . स तावामन्त्रयामास सर्वकामैरतन्द्रितः .. 8..\\ बुद्ध्वा तयोर्बलं बुद्धिं कनीयांसमुपह्वरे . प्रपेदे छन्दयन्कामैरुपयाजं धृतव्रतम् .. 9..\\ पादशुश्रूषणे युक्तः प्रियवाक्सर्वकामदः . अर्हयित्वा यथान्यायमुपयाजमुवाच सः .. 10..\\ येन मे कर्मणा ब्रह्मन्पुत्रः स्याद्द्रोण मृत्यवे . उपयाज कृते तस्मिन्गवां दातास्मि तेऽर्बुदम् .. 11..\\ यद्वा तेऽन्यद्द्विजश्रेष्ठ मनसः सुप्रियं भवेत् . सर्वं तत्ते प्रदाताहं न हि मेऽस्त्यत्र संशयः .. 12..\\ इत्युक्तो नाहमित्येवं तमृषिः प्रत्युवाच ह . आराधयिष्यन्द्रुपदः स तं पर्यचरत्पुनः .. 13..\\ ततः संवत्सरस्यान्ते द्रुपदं स द्विजोत्तमः . उपयाजोऽब्रवीद्राजन्काले मधुरया गिरा .. 14..\\ ज्येष्ठो भ्राता ममागृह्णाद्विचरन्वननिर्झरे . अपरिज्ञात शौचायां भूमौ निपतितं फलम् .. 15..\\ तदपश्यमहं भ्रातुरसाम्प्रतमनुव्रजन् . विमर्शं सङ्करादाने नायं कुर्यात्कथं चन .. 16..\\ दृष्ट्वा फलस्य नापश्यद्दोषा येऽस्यानुबन्धिकाः . विविनक्ति न शौचं यः सोऽन्यत्रापि कथं भवेत् .. 17..\\ संहिताध्ययनं कुर्वन्वसन्गुरु कुले च यः . भैक्षमुच्छिष्टमन्येषां भुङ्क्ते चापि सदा सदा . कीर्तयन्गुणमन्नानामघृणी च पुनः पुनः .. 18..\\ तमहं फलार्थिनं मन्ये भ्रातरं तर्क चक्षुषा . तं वै गच्छस्व नृपते स त्वां संयाजयिष्यति .. 19..\\ जुगुप्समानो नृपतिर्मनसेदं विचिन्तयन् . उपयाज वचः श्रुत्वा नृपतिः सर्वधर्मवित् . अभिसम्पूज्य पूजार्हमृषिं याजमुवाच ह .. 20..\\ अयुतानि ददान्यष्टौ गवां याजय मां विभो . द्रोण वैराभिसन्तप्तं त्वं ह्लादयितुमर्हसि .. 21..\\ स हि ब्रह्मविदां श्रेष्ठो ब्रह्मास्त्रे चाप्यनुत्तमः . तस्माद्द्रोणः पराजैषीन्मां वै स सखिविग्रहे .. 22..\\ क्षत्रियो नास्ति तुल्योऽस्य पृथिव्यां कश्चिदग्रणीः . कौरवाचार्य मुख्यस्य भारद्वाजस्य धीमतः .. 23..\\ द्रोणस्य शरजालानि प्राणिदेहहराणि च . षडरत्नि धनुश्चास्य दृश्यतेऽप्रतिमं महत् .. 24..\\ स हि ब्राह्मण वेगेन क्षात्रं वेगमसंशयम् . प्रतिहन्ति महेष्वासो भारद्वाजो महामनाः .. 25..\\ क्षत्रोच्छेदाय विहितो जामदग्न्य इवास्थितः . तस्य ह्यस्त्रबलं घोरमप्रसह्यं नरैर्भुवि .. 26..\\ ब्राह्ममुच्चारयंस्तेजो हुताहुतिरिवानलः . समेत्य स दहत्याजौ क्षत्रं ब्रह्म पुरःसरः . ब्रह्मक्षत्रे च विहिते ब्रह्मतेजो विशिष्यते .. 27..\\ सोऽहं क्षत्रबलाद्धीनो ब्रह्मतेजः प्रपेदिवान् . द्रोणाद्विशिष्टमासाद्य भवन्तं ब्रह्मवित्तमम् .. 28..\\ द्रोणान्तकमहं पुत्रं लभेयं युधि दुर्जयम् . तत्कर्म कुरु मे याज निर्वपाम्यर्बुदं गवाम् .. 29..\\ तथेत्युक्ता तु तं याजो याज्यार्थमुपकल्पयत् . गुर्वर्थ इति चाकाममुपयाजमचोदयत् . याजो द्रोण विनाशाय प्रतिजज्ञे तथा च सः .. 30..\\ ततस्तस्य नरेन्द्रस्य उपयाजो महातपाः . आचख्यौ कर्म वैतानं तदा पुत्रफलाय वै .. 31..\\ स च पुत्रो महावीर्यो महातेजा महाबलः . इष्यते यद्विधो राजन्भविता ते तथाविधः .. 32..\\ भारद्वाजस्य हन्तारं सोऽभिसन्धाय भूमिपः . आजह्रे तत्तथा सर्वं द्रुपदः कर्मसिद्धये .. 33..\\ याजस्तु हवनस्यान्ते देवीमाह्वापयत्तदा . प्रैहि मां राज्ञि पृषति मिथुनं त्वाम् उपस्थितम् .. 34..\\

देवी अवलिप्तं मे मुखं ब्रह्मन्पुण्यान्गन्धान्बिभर्मि च . सुतार्थेनोपरुद्धास्मि तिष्ठ याज मम प्रिये .. 35..\\ याज याजेन श्रपितं हव्यमुपयाजेन मन्त्रितम् . कथं कामं न सन्दध्यात्सा त्वं विप्रैहि तिष्ठ वा .. 36..\\ ब्र् एवमुक्ते तु याजेन हुते हविषि संस्कृते . उत्तस्थौ पावकात्तस्मात्कुमारो देवसंनिभः .. 37..\\ ज्वाला वर्णो घोररूपः किरीटी वर्म चोत्तमम् . बिभ्रत्सखड्गः सशरो धनुष्मान्विनदन्मुहुः .. 38..\\ सोऽध्यारोहद्रथवरं तेन च प्रययौ तदा . ततः प्रणेदुः पाञ्चालाः प्रहृष्टाः साधु साध्विति .. 39..\\ भयापहो राजपुत्रः पाञ्चालानां यशः करः . राज्ञः शोकापहो जात एष द्रोण वधाय वै . इत्युवाच महद्भूतमदृश्यं खेचरं तदा .. 40..\\ कुमारी चापि पाञ्चाली वेदिमध्यात्समुत्थिता . सुभगा दर्शनीयाङ्गी वेदिमध्या मनोरमा .. 41..\\ श्यामा पद्मपलाशाक्षी नीलकुञ्चित मूर्धजा . मानुषं विग्रहं कृत्वा साक्षादमर वर्णिनी .. 42..\\ नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रवायति . या बिभर्ति परं रूपं यस्या नास्त्युपमा भुवि .. 43..\\ तां चापि जातां सुश्रोणीं वागुवाचाशरीरिणी . सर्वयोषिद्वरा कृष्णा क्षयं क्षत्रं निनीषति .. 44..\\ सुरकार्यमियं काले करिष्यति सुमध्यमा . अस्या हेतोः क्षत्रियाणां महदुत्पत्स्यते भयम् .. 45..\\ तच्छ्रुत्वा सर्वपाञ्चालाः प्रणेदुः सिंहसङ्घवत् . न चैतान्हर्षसम्पूणानियं सेहे वसुन्धरा .. 46..\\ तौ दृष्ट्वा पृषती याजं प्रपेदे वै सुतार्थिनी . न वै मदन्यां जननीं जानीयातामिमाविति .. 47..\\ तथेत्युवाच तां याजो राज्ञः प्रियचिकीर्षया . तयोश्च नामनी चक्रुर्द्विजाः सम्पूर्णमानसाः .. 48..\\ धृष्टत्वादतिधृष्णुत्वाद्धर्माद्द्युत्सम्भवादपि . धृष्टद्युम्नः कुमारोऽयं द्रुपदस्य भवत्विति .. 49..\\ कृष्णेत्येवाब्रुवन्कृष्णां कृष्णाभूत्सा हि वर्णतः . तथा तन्मिथुनं जज्ञे द्रुपदस्य महामखे .. 50..\\ धृष्टद्युम्नं तु पाञ्चाल्यमानीय स्वं विवेशनम् . उपाकरोदस्त्रहेतोर्भारद्वाजः प्रतापवान् .. 51..\\ अमोक्षणीयं दैवं हि भावि मत्वा महामतिः . तथा तत्कृतवान्द्रोण आत्मकीर्त्यनुरक्षणात् .. 52..\\ \medskip\hrule\medskip\centerline{\Largedvng 156} वै एतच्छ्रुत्वा तु कौन्तेयाः शल्यविद्धा इवाभवन् . सर्वे चास्वस्थ मनसो बभूवुस्ते महारथाः .. 1..\\ ततः कुन्तीसुतान्दृष्ट्वा विभ्रान्तान्गतचेतसः . युधिष्ठिरमुवाचेदं वचनं सत्यवादिनी .. 2..\\ चिररात्रोषिताः स्मेह ब्राह्मणस्य निवेशने . रममाणाः पुरे रम्ये लब्धभैक्षा युधिष्ठिर .. 3..\\ यानीह रमणीयानि वनान्युपवनानि च . सर्वाणि तानि दृष्टानि पुनः पुनररिन्दम .. 4..\\ पुनर्दृष्टानि तान्येव प्रीणयन्ति न नस्तथा . भैक्षं च न तथा वीर लभ्यते कुरुनन्दन .. 5..\\ ते वयं साधु पाञ्चालान्गच्छाम यदि मन्यसे .

अपूर्व दर्शनं तात रमणीयं भविष्यति .. 6..\\ सुभिक्षाश्चैव पाञ्चालाः श्रूयन्ते शत्रुकर्शन . यज्ञसेनश्च राजासौ ब्रह्मण्य इति शुश्रुमः .. 7..\\ एकत्र चिरवासो हि क्षमो न च मतो मम . ते तत्र साधु गच्छामो यदि त्वं पुत्र मन्यसे .. 8..\\ y भवत्या यन्मतं कार्यं तदस्माकं परं हितम् . अनुजांस्तु न जानामि गच्छेयुर्नेति वा पुनः .. 9..\\ वै ततः कुन्ती भीमसेनमर्जुनं यमजौ तथा . उवाच गमनं ते च तथेत्येवाब्रुवंस्तदा .. 10..\\ तत आमन्त्र्य तं विप्रं कुन्ती राजन्सुतैः सह . प्रतस्थे नगरीं रम्यां द्रुपदस्य महात्मनः .. 11..\\ \medskip\hrule\medskip\centerline{\Largedvng 157} वै वसत्सु तेषु प्रच्छन्नं पाण्डवेषु महात्मसु . आजगामाथ तान्द्रष्टुं व्यासः सत्यवती सुतः .. 1..\\ तमागतमभिप्रेक्ष्य प्रत्युद्गम्य परन्तपाः . प्रणिपत्याभिवाद्यैनं तस्थुः प्राञ्जलयस्तदा .. 2..\\ समनुज्ञाप्य तान्सर्वानासीनान्मुनिरब्रवीत् . प्रसन्नः पूजितः पार्थैः प्रीतिपूर्वमिदं वचः .. 3..\\ अपि धर्मेण वर्तध्वं शास्त्रेण च परन्तपाः . अपि विप्रेषु वः पूजा पूजार्हेषु न हीयते .. 4..\\ अथ धर्मार्थवद्वाक्यमुक्त्वा स भगवानृषिः . विचित्राश्च कथास्तास्ताः पुनरेवेदमब्रवीत् .. 5..\\ आसीत्तपोवने का चिदृषेः कन्या महात्मनः . विलग्नमध्या सुश्रोणी सुभ्रूः सर्वगुणान्विता .. 6..\\ कर्मभिः स्वकृतैः सा तु दुर्भगा समपद्यत . नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती .. 7..\\ तपस्तप्तुमथारेभे पत्यर्थमसुखा ततः . तोषयामास तपसा सा किलोग्रेण शङ्करम् .. 8..\\ तस्याः स भगवांस्तुष्टस्तामुवाच तपस्विनीम् . वरं वरय भद्रं ते वरदोऽस्मीति भामिनि .. 9..\\ अथेश्वरमुवाचेदमात्मनः सा वचो हितम् . पतिं सर्वगुणोपेतमिच्छामीति पुनः पुनः .. 10..\\ तामथ प्रत्युवाचेदमीशानो वदतां वरः . पञ्च ते पतयो भद्रे भविष्यन्तीति शङ्करः .. 11..\\ प्रतिब्रुवन्तीमेकं मे पतिं देहीति शङ्करम् . पुनरेवाब्रवीद्देव इदं वचनमुत्तमम् .. 12..\\ पञ्चकृत्वस्त्वया उक्तः पतिं देहीत्यहं पुनः . देहमन्यं गतायास्ते यथोक्तं तद्भविष्यति .. 13..\\ द्रुपदस्य कुले जाता कन्या सा देवरूपिणी . निर्दिष्टा भवता पत्नी कृष्णा पार्षत्यनिन्दिता .. 14..\\ पाञ्चाल नगरं तस्मात्प्रविशध्वं महाबलाः . सुखिनस्तामनुप्राप्य भविष्यथ न संशयः .. 15..\\ एवमुक्त्वा महाभागः पाण्डवानां पितामह . पार्थानामन्त्र्य कुन्तीं च प्रातिष्ठत महातपाः .. 16..\\ \medskip\hrule\medskip\centerline{\Largedvng 158} वै ते प्रतस्थुः पुरस्कृत्य मातरं पुरुषर्षभाः . समैरुदङ्मुखैर्मार्गैर्यथोद्दिष्टं परन्तपाः .. 1..\\ ते गच्छन्तस्त्वहोरात्रं तीर्थं सोमश्रवायणम् . आसेदुः पुरुषव्याघ्रा गङ्गायां पाण्डुनन्दनाः .. 2..\\ उल्मुकं तु समुद्यम्य तेषामग्रे धनञ्जयः .

प्रकाशार्थं ययौ तत्र रक्षार्थं च महायशाः .. 3..\\ तत्र गङ्गा जले रम्ये विविक्ते क्रीडयन्स्त्रियः . ईर्ष्युर्गन्धर्वराजः स्म जलक्रीडामुपागतः .. 4..\\ शब्दं तेषां स शुश्राव नदीं समुपसर्पताम् . तेन शब्देन चाविष्टश्चुक्रोध बलवद्बली .. 5..\\ स दृष्ट्वा पाण्डवांस्तत्र सह मात्रा परन्तपान् . विस्फारयन्धनुर्घोरमिदं वचनमव्रवीत् .. 6..\\ सन्ध्या संरज्यते घोरा पूर्वरात्रागमेषु या . अशीतिभिस्त्रुटैर्हीनं तं मुहूर्तं प्रचक्षते .. 7..\\ विहितं कामचाराणां यक्षगन्धर्वरक्षसाम् . शेषमन्यन्मनुष्याणां कामचारमिह स्मृतम् .. 8..\\ लोभात्प्रचारं चरतस्तासु वेलासु वै नरान् . उपक्रान्ता निगृह्णीमो राक्षसैः सह बालिशान् .. 9..\\ ततो रात्रौ प्राप्नुवतो जलं ब्रह्मविदो जनाः . गर्हयन्ति नरान्सर्वान्बलस्थान्नृपतीनपि .. 10..\\ आरात्तिष्ठत मा मह्यं समीपमुपसर्पत . कस्मान्मां नाभिजानीत प्राप्तं भागीरथी जलम् .. 11..\\ अङ्गारपर्णं गन्धर्वं वित्तमां स्वबलाश्रयम् . अहं हि मानी चेर्ष्युश्च कुबेरस्य प्रियः सखा .. 12..\\ अङ्गारपर्णमिति च ख्यतं वनमिदं मम . अनु गङ्गां च वाकां च चित्रं यत्र वसाम्यहम् .. 13..\\ न कुणपाः शृङ्गिणो वा न देवा न च मानुषाः . इदं समुपसर्पन्ति तत्किं समुपसर्पथ .. 14..\\ आर्ज् समुद्रे हिमवत्पार्श्वे नद्यामस्यां च दुर्मते . रात्रावहनि सन्ध्यौ च कस्य कॢप्तः परिग्रहः .. 15..\\ वयं च शक्तिसम्पन्ना अकाले त्वामधृष्णुमः . अशक्ता हि क्षणे क्रूरे युष्मानर्चन्ति मानवाः .. 16..\\ पुरा हिमवतश्चैषा हेमशृङ्गाद्विनिःसृता . गङ्गा गत्वा समुद्राम्भः सप्तधा प्रतिपद्यते .. 17..\\ इयं भूत्वा चैकवप्रा शुचिराकाशगा पुनः . देवेषु गङ्गा गन्धर्व प्राप्नोत्यलक नन्दताम् .. 18..\\ तथा पितॄन्वैतरणी दुस्तरा पापकर्मभिः . गङ्गा भवति गन्धर्व यथा द्वैपायनोऽब्रवीत् .. 19..\\ असम्बाधा देव नदी स्वर्गसम्पादनी शुभा . कथमिच्छसि तां रोद्धुं नैष धर्मः सनातनः .. 20..\\ अनिवार्यमसम्बाधं तव वाचा कथं वयम् . न स्पृशेम यथाकामं पुण्यं भागीरथी जलम् .. 21..\\ वै अङ्गारपर्णस्तच्छ्रुत्वा क्रुद्ध आनम्य कार्मुकम् . मुमोच सायकान्दीप्तानहीनाशीविषानिव .. 22..\\ उल्मुकं भ्रामयंस्तूर्णं पाण्डवश् चर्म चोत्तमम् . व्यपोवाह शरांस्तस्य सर्वानेव धनञ्जयः .. 23..\\ आर्ज् बिभीषिकैषा गन्धर्व नास्त्रज्ञेषु प्रयुज्यते . अस्त्रज्ञेषु प्रयुक्तैषा फेनवत्प्रविलीयते .. 24..\\ मानुषानति गन्धर्वान्सर्वान्गन्धर्व लक्षये . तस्मादस्त्रेण दिव्येन योत्स्येऽहं न तु मायया .. 25..\\ पुरास्त्रमिदमाग्नेयं प्रादात्किल बृहस्पतिः . भरद्वाजस्य गन्धर्व गुरुपुत्रः शतक्रतोः .. 26..\\ भरद्वाजादग्निवेश्यो अग्निवेश्याद्गुरुर्मम . स त्विदं मह्यमददाद्द्रोणो ब्राह्मणसत्तमः .. 27..\\ वै

इत्युक्त्वा पाण्डवः क्रुद्धो गन्धर्वाय मुमोच ह . प्रदीप्तमस्त्रमाग्नेयं ददाहास्य रथं तु तत् .. 28..\\ विरथं विप्लुतं तं तु स गन्धर्वं महाबलम् . अस्त्रतेजः प्रमूढं च प्रपतन्तमवाङ्मुखम् .. 29..\\ शिरोरुहेषु जग्राह माल्यवत्सु धनञ्जयः . भ्रातॄन्प्रति चकर्षाथ सोऽस्त्रपातादचेतसम् .. 30..\\ युधिष्ठिरं तस्य भार्या प्रपेदे शरणार्थिनी . नाम्ना कुम्भीनसी नाम पतित्राणमभीप्सती .. 31..\\ गन्धर्वी त्राहि त्वं मां महाराज पतिं चेमं विमुञ्च मे . गन्धर्वीं शरणं प्राप्तां नाम्ना कुम्बीनसीं प्रभो .. 32..\\ y युद्धे जितं यशो हीनं स्त्री नाथमपराक्रमम् . को नु हन्याद्रिपुं त्वादृङ्मुञ्चेमं रिपुसूदन .. 33..\\ आर्ज् अङ्गेमं प्रतिपद्यस्व गच्छ गन्धर्व मा शुचः . प्रदिशत्यभयं तेऽद्य कुरुराजो युधिष्ठिरः .. 34..\\ g जितोऽहं पूर्वकं नाम मुञ्चाम्यङ्गारपर्णताम् . न च श्लाघे बलेनाद्य न नाम्ना जनसंसदि .. 35..\\ साध्विमं लब्धवाँल्लाभं योऽहं दिव्यास्त्रधारिणम् . गान्धर्व्या मायया योद्धुमिच्छामि वयसा वरम् .. 36..\\ अस्त्राग्निना विचित्रोऽयं दग्धो मे रथ उत्तमः . सोऽहं चित्ररथो भूत्वा नाम्ना दग्धरथोऽभवम् .. 37..\\ सम्भृता चैव विद्येयं तपसेह पुरा मया . निवेदयिष्ये तामद्य प्राणदाया महात्मने .. 38..\\ संस्तम्भितं हि तरसा जितं शरणमागतम् . योऽरिं संयोजयेत्प्राणैः कल्याणं किं न सोऽर्हति .. 39..\\ चक्षुषी नाम विद्येयं यां सोमाय ददौ मनुः . ददौ स विश्वावसवे मह्यं विश्वावसुर्ददौ .. 40..\\ सेयं कापुरुषं प्राप्ता गुरु दत्ता प्रणश्यति . आगमोऽस्या मया प्रोक्ता वीर्यं प्रतिनिबोध मे .. 41..\\ यच्चक्षुषा द्रष्टुमिच्छेत्त्रिषु लोकेषु किं चन . तत्पश्येद्यादृशं चेच्छेत्तादृषं द्रष्टुमर्हति .. 42..\\ समानपद्ये षन्मासान्स्थितो विद्यां लभेदिमाम् . अनुनेष्याम्यहं विद्यां स्वयं तुभ्यं व्रते कृते .. 43..\\ विद्यया ह्यनया राजन्वयं नृभ्यो विशेषिताः . अविशिष्टाश्च देवानामनुभाव प्रवर्तिताः .. 44..\\ गन्धर्वजानामश्वानामहं पुरुषसत्तम . भ्रातृभ्यस्तव पञ्चभ्यः पृथग्दाता शतं शतम् .. 45..\\ देवगन्धर्ववाहास्ते दिव्यगन्धा मनो गमाः . क्षीणाः क्षीणा भवन्त्येते न हीयन्ते च रंहसः .. 46..\\ पुरा कृतं महेन्द्रस्य वज्रं वृत्र निबर्हणे . दशधा शतधा चैव तच्छीर्णं वृत्रमूर्धनि .. 47..\\ ततो भागी कृतो देवैर्वज्रभाग उपास्यते . लोके यत्साधनं किं चित्सा वै वज्रतनुः स्मृता .. 48..\\ वज्रपाणिर्ब्राह्मणः स्यात्क्षत्रं वज्ररथं स्मृतम् . वैश्या वै दानवज्राश्च कर्म वर्जा यवीयसः .. 49..\\ वज्रं क्षत्रस्य वाजिनो अवध्या वाजिनः स्मृताः . रथाङ्गं वडवा सूते सूताश्चाश्वेषु ये मताः .. 50..\\ कामवर्णाः कामजवाः कामतः समुपस्थिताः .

इमे गन्धर्वजाः कामं पूरयिष्यन्ति ते हयाः .. 51..\\ आर्ज् यदि प्रीतेन वा दत्तं संशये जीवितस्य वा . विद्या वित्तं श्रुतं वापि न तद्गन्धर्व कामये .. 52..\\ g संयोगो वै प्रीतिकरः संसत्सु प्रतिदृश्यते . जीवितस्य प्रदानेन प्रीतो विद्यां ददामि ते .. 53..\\ त्वत्तो ह्यहं ग्रहीष्यामि अस्त्रमाग्नेयमुत्तमम् . तथैव सख्यं बीभत्सो चिराय भरतर्षभ .. 54..\\ आर्ज् त्वत्तोऽस्त्रेण वृणोम्यश्वान्संयोगः शाश्वतोऽस्तु नौ . सखे तद्ब्रूहि गन्धर्व युष्मभ्यो यद्भयं त्यजेत् .. 55..\\ \medskip\hrule\medskip\centerline{\Largedvng 159} आर्ज् कारणं ब्रूहि गन्धर्व किं तद्येन स्म धर्षिताः . यान्तो ब्रह्मविदः सन्तः सर्वे रात्रावरिन्दम .. 1..\\ g अनग्नयोऽनाहुतयो न च विप्र पुरस्कृताः . यूयं ततो धर्षिताः स्थ मया पाण्डवनन्दन .. 2..\\ यक्षराक्षस गन्धर्वाः पिशाचोरगमानवाः . विस्तरं कुरुवंशस्य श्रीमतः कथयन्ति ते .. 3..\\ नारदप्रभृतीनां च देवर्षीणां मया श्रुतम् . गुणान्कथयतां वीर पूर्वेषां तव धीमताम् .. 4..\\ स्वयं चापि मया दृष्टश्चरता सागराम्बराम् . इमां वसुमतीं कृत्स्नां प्रभावः स्वकुलस्य ते .. 5..\\ वेदे धनुषि चाचार्यमभिजानामि तेऽर्जुन . विश्रुतं त्रिषु लोकेषु भारद्वाजं यशस्विनम् .. 6..\\ धर्मं वायुं च शक्रं च विजानाम्यश्विनौ तथा . पाण्डुं च कुरुशार्दूल षडेतान्कुलवर्धनान् . पितॄनेतानहं पार्थ देव मानुषसात्तमान् .. 7..\\ दिव्यात्मानो महात्मानः सर्वशस्त्रभृतां वराः . भवन्तो भ्रातरः शूराः सर्वे सुचरितव्रताः .. 8..\\ उत्तमां तु मनो बुद्धिं भवतां भावितात्मनाम् . जानन्नपि च वः पार्थ कृतवानिह धर्षणाम् .. 9..\\ स्त्री सकाशे च कौरव्य न पुमान्क्षन्तुमर्हति . धर्षणामात्मनः पश्यन्बाहुद्रविणमाश्रितः .. 10..\\ नक्तं च बलमस्माकं भूय एवाभिवर्धते . यतस्ततो मां कौन्तेय सदारं मन्युराविशत् .. 11..\\ सोऽहं त्वयेह विजितः सङ्ख्ये तापत्यवर्धन . येन तेनेह विधिना कीर्त्यमानं निबोध मे .. 12..\\ ब्रह्मचर्यं परो धर्मः स चापि नियतस्त्वयि . यस्मात्तस्मादहं पार्थ रणेऽस्मिन्विजितस्त्वया .. 13..\\ यस्तु स्यात्क्षत्रियः कश्चित्कामवृत्तः परन्तप . नक्तं च युधि युध्येत न स जीवेत्कथं चन .. 14..\\ यस्तु स्यात्कामवृत्तोऽपि राजा तापत्य सङ्गरे . जयेन्नक्तञ्चरान्सर्वान्स पुरोहित धूर्गतः .. 15..\\ तस्मात्तापत्य यत्किं चिन्नृणां श्रेय इहेप्सितम् . तस्मिन्कर्मणि योक्तव्या दान्तात्मानः पुरोहिताः .. 16..\\ वेदे षडङ्गे निरताः शुचयः सत्यवादिनः . धर्मात्मानः कृतात्मानः स्युर्नृपाणां पुरोहिताः .. 17..\\ जयश्च नियतो राज्ञः स्वर्गश्च स्यादनन्तरम् .

यस्य स्याद्धर्मविद्वाग्मी पुरोधाः शीलवाञ्शुचिः .. 18..\\ लाभं लब्धुमलब्धं हि लब्धं च परिरक्षितुम् . पुरोहितं प्रकुर्वीत राजा गुणसमन्वितम् .. 19..\\ पुरोहित मते तिष्ठेद्य इच्छेत्पृथिवीं नृपः . प्राप्तुं मेरुवरोत्तंसां सर्वशः सागराम्बराम् .. 20..\\ न हि केवलशौर्येण तापत्याभिजनेन च . जयेदब्राह्मणः कश्चिद्भूमिं भूमिपतिः क्व चित् .. 21..\\ तस्मादेवं विजानीहि कुरूणां वंशवर्धन . ब्राह्मण प्रमुखं राज्यं शक्यं पालयितुं चिरम् .. 22..\\ \medskip\hrule\medskip\centerline{\Largedvng 160} आर्ह् तापत्य इति यद्वाक्यमुक्तवानसि माम् इह . तदहं ज्ञातुमिच्छामि तापत्यार्थ विनिश्चयम् .. 1..\\ तपती नाम का चैषा तापत्या यत्कृते वयम् . कौन्तेया हि वयं साधो तत्त्वमिच्छामि वेदितुम् .. 2..\\ वै एवमुक्तः स गन्धर्वः कुन्तीपुत्रं धनञ्जयम् . विश्रुतां त्रिषु लोकेषु श्रावयामास वै कथाम् .. 3..\\ g हन्त ते कथयिष्यामि कथामेतां मनोरमाम् . यथावदखिलां पार्थ धर्म्यां धर्मभृतां वर .. 4..\\ उक्तवानस्मि येन त्वां तापत्य इति यद्वचः . तत्तेऽहं कथ्ययिष्यामि शृणुष्वैक मना मम .. 5..\\ य एष दिवि धिष्ण्येन नाकं व्याप्नोति तेजसा . एतस्य तपती नाम बभूवासदृशी सुता .. 6..\\ विवस्वतो वै कौन्तेय सावित्र्यवरजा विभो . विश्रुता त्रिषु लोकेषु तपती तपसा युता .. 7..\\ न देवी नासुरी चैव न यक्षी न च राक्षसी . नाप्सरा न च गन्धर्वी तथारूपेण का चन .. 8..\\ सुविभक्तानवद्याङ्गी स्वसितायत लोचना . स्वाचारा चैव साध्वी च सुवेषा चैव भामिनी .. 9..\\ न तस्याः सदृशं कं चित्त्रिषु लोकेषु भारत . भर्तारं सविता मेने रूपशीलकुलश्रुतैः .. 10..\\ सम्प्राप्तयौवनां पश्यन्देयां दुहितरं तु ताम् . नोपलेभे ततः शान्तिं सम्प्रदानं विचिन्तयन् .. 11..\\ अर्थर्क्ष पुत्रः कौन्तेय कुरूणामृषभो बली . सूर्यमाराधयामास नृपः संवरणः सदा .. 12..\\ अर्घ्य माल्योपहारैश्च शश्वच्च नृपतिर्यतः . नियमैरुपवासैश् च तपोभिर्विविधैरपि .. 13..\\ शुश्रूषुरनहंवादी शुचिः पौरवनन्दनाः . अंशुमन्तं समुद्यन्तं पूजयामास भक्तिमान् .. 14..\\ ततः कृतज्ञं धर्मज्ञं रूपेणासदृशं भुवि . तपत्याः सदृशं मेने सूर्यः संवरणं पतिम् .. 15..\\ दातुमैच्छत्ततः कन्यां तस्मै संवरणाय ताम् . नृपोत्तमाय कौरव्य विश्रुताभिजनाय वै .. 16..\\ यथा हि दिवि दीप्तांशुः प्रभासयति तेजसा . तथा भुवि महीपालो दीप्त्या संवरणोऽभवत् .. 17..\\ यथार्जयन्ति चादित्यमुद्यन्तं ब्रह्मवादिनः . तथा संवरणं पार्थ ब्राह्मणावरजाः प्रजाः .. 18..\\ स सोममति कान्तत्वादादित्यमति तेजसा . बभूव नृपतिः श्रीमान्सुहृदां दुर्हृदाम् अपि .. 19..\\ एवङ्गुणस्य नृपतेस्तथा वृत्तस्य कौरव . तस्मै दातुं मनश्चक्रे तपतीं तपनः स्वयम् .. 20..\\ स कदा चिदथो राजा श्रीमानुरु यशा भुवि . चचार मृगयां पार्थ पर्वतोपवने किल .. 21..\\

चरतो मृगयां तस्य क्षुत्पिपासा श्रमान्वितः . ममार राज्ञः कौन्तेय गिरावप्रतिमो हयः .. 22..\\ स मृताश्वश्चरन्पार्थ पद्भ्यामेव गिरौ नृपः . ददर्शासदृशीं लोके कन्यामायतलोचनाम् .. 23..\\ स एक एकामासाद्य कन्यां तामरिमर्दनः . तस्थौ नृपतिशार्दूलः पश्यन्नविचलेक्षणः .. 24..\\ स हि तां तर्कयामास रूपतो नृपतिः श्रियम् . पुनः सन्तर्कयामास रवेर्भ्रष्टामिव प्रभाम् .. 25..\\ गिरिप्रस्थे तु सा यस्मिन्स्थिता स्वसित लोचना . स सवृक्षक्षुप लतो हिरण्मय इवाभवत् .. 26..\\ अवमेने च तां दृष्ट्वा सर्वप्राणभृतां वपुः . अवाप्तं चात्मनो मेने स राजा चक्षुषः फलम् .. 27..\\ जन्मप्रभृति यत्किं चिद्दृष्टवान्स महीपतिः . रूपं न सदृशं तस्यास्तर्कयामास किं चन .. 28..\\ तया बद्धमनश्चक्षुः पाशैर्गुणमयैस्तदा . न चचाल ततो देशाद्बुबुधे न च किं चन .. 29..\\ अस्या नूनं विशालाक्ष्याः सदेवासुरमानुषम् . लोकं निर्मथ्य धात्रेदं रूपमाविष्कृतं कृतम् .. 30..\\ एवं स तर्कयामास रूपद्रविण सम्पदा . कन्यामसदृशीं लोके नृपः संवरणस्तदा .. 31..\\ तां च दृष्ट्वैव कल्याणीं कल्याणाभिजनो नृपः . जगाम मनसा चिन्तां काममार्गण पीडितः .. 32..\\ दह्यमानः स तीव्रेण नृपतिर्मन्मथाग्निना . अप्रगल्भां प्रगल्भः स तामुवाच यशस्विनीम् .. 33..\\ कासि कस्यासि रम्भोरु किमर्थं चेह तिष्ठसि . कथं च निर्जनेऽरण्ये चरस्येका शुचिस्मिते .. 34..\\ त्वं हि सर्वानवद्याङ्गी सर्वाभरणभूषिता . विभूषणमिवैतेषां भूषणानामभीप्सितम् .. 35..\\ न देवीं नासुरीं चैव न यक्षीं न च राक्षसीम् . न च भोगवतीं मन्ये न गन्धर्वी न मानुषीम् .. 36..\\ या हि दृष्टा मया काश्चिच्छ्रुता वापि वराङ्गनाः . न तासां सदृशीं मन्ये त्वामहं मत्तकाशिनि .. 37..\\ एवं तां स महीपालो बभाषे न तु सा तदा . कामार्तं निर्जनेऽरण्ये प्रत्यभाषत किं चन .. 38..\\ ततो लालप्यमानस्य पार्थिवस्यायतेक्षणा . सौदामनीव साभ्रेषु तत्रैवान्तरधीयत .. 39..\\ तामन्विच्छन्स नृपतिः परिचक्राम तत्तदा . वनं वनज पत्राक्षीं भ्रमन्नुन्मत्तवत्तदा .. 40..\\ अपश्यमानः स तु तां बहु तत्र विलप्य च . निश्चेष्टः कौरवश्रेष्ठो मुहूर्तं स व्यतिष्ठत .. 41..\\ \medskip\hrule\medskip\centerline{\Largedvng 161} g अथ तस्यामदृश्यायां नृपतिः काममोहितः . पातनं शत्रुसङ्घानां पपात धरणीतले .. 1..\\ तस्मिन्निपतिते भूमावथ सा चारुहासिनी . पुनः पीनायतश्रोणी दर्शयामास तं नृपम् .. 2..\\ अथावभाषे कल्याणी वाचा मधुरया नृपम् . तं कुरूणां कुलकरं कामाभिहत चेतसम् .. 3..\\ उत्तिष्ठोत्तिष्ठ भद्रं ते न त्वमर्हस्यरिन्दम . मोहं नृपतिशार्दूल गन्तुमाविष्कृतः क्षितौ .. 4..\\ एवमुक्तोऽथ नृपतिर्वाचा मधुरया तदा . ददर्श विपुलश्रोणीं तामेवाभिमुखे स्थिताम् .. 5..\\ अथ तामसितापाङ्गीमाबभाषे नराधिपः . मन्मथाग्निपरीतात्मा सन्दिग्धाक्षरया गिरा .. 6..\\ साधु मामसितापाङ्गे कामार्तं मत्तकाशिनि . भजस्व भजमानं मां प्राणा हि प्रजहन्ति माम् .. 7..\\ त्वदर्थं हि विशालाक्षि मामयं निशितैः शरैः . कामः कमलगर्भाभे प्रतिविध्यन्न शाम्यति .. 8..\\ ग्रस्तमेवमनाक्रन्दे भद्रे काममहाहिना .

सा त्वं पीनायतश्रोणिपर्याप्नुहि शुभानने .. 9..\\ त्वय्यधीना हि मे प्राणा किंनरोद्गीत भाषिणि . चारु सर्वानवद्याङ्गि पद्मेन्दु सदृशानने .. 10..\\ न ह्यहं त्वदृते भीरु शक्ष्ये जीवितुमात्मना . तस्मात्कुरु विशालाक्षि मय्यनुक्रोशमङ्गने .. 11..\\ भक्तं मामसितापाङ्गे न परित्यक्तुमर्हसि . त्वं हि मां प्रीतियोगेन त्रातुमर्हसि भामिनि .. 12..\\ गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि . विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते .. 13..\\ तपती नाहमीशात्मनो राजन्कन्यापितृमती ह्यहम् . मयि चेदस्ति ते प्रीतिर्याचस्व पितरं मम .. 14..\\ यथा हि ते मया प्राणाः सङ्गृहीता नरेश्वर . दर्शनादेव भूयस्त्वं तथा प्राणान्ममाहरः .. 15..\\ न चाहमीशा देहस्य तस्मान्नृपतिसत्तम . समीपं नोपगच्छामि न स्वतन्त्रा हि योषितः .. 16..\\ का हि सर्वेषु लोकेषु विश्रुताभिजनं नृपम् . कन्या नाभिलषेन्नाथं भर्तारं भक्त वत्सलम् .. 17..\\ तस्मादेवङ्गते काले याचस्व पितरं मम . आदित्यं प्रणिपातेन तपसा नियमेन च .. 18..\\ स चेत्कामयते दातुं तव माम् अरिमर्दन . भविष्याम्यथ ते राजन्सततं वशवर्तिनी .. 19..\\ अहं हि तपती नाम सावित्र्यवरजा सुता . अस्य लोकप्रदीपस्य सवितुः क्षत्रियर्षभ .. 20..\\ \medskip\hrule\medskip\centerline{\Largedvng 162} g एवमुक्त्वा ततस्तूर्णं जगामोर्ध्वमनिन्दिता . स तु राजा पुनर्भूमौ तत्रैव निपपात ह .. 1..\\ अमात्यः सानुयात्रस्तु तं ददर्श महावने . क्षितौ निपतितं काले शक्रध्वजमिवोच्छ्रितम् .. 2..\\ तं हि दृष्ट्वा महेष्वासं निरश्वं पतितं क्षितौ . बभूव सोऽस्य सचिवः सम्प्रदीप्त इवाग्निना .. 3..\\ त्वरया चोपसङ्गम्य स्नेहादागतसम्भ्रमः . तं समुत्थापयामास नृपतिं काममोहितम् .. 4..\\ भूतलाद्भूमिपालेशं पितेव पतितं सुतम् . प्रज्ञया वयसा चैव वृद्धः कीर्त्या दमेन च .. 5..\\ अमात्यस्तं समुत्थाप्य बभूव विगतज्वरः . उवाच चैनं कल्याण्या वाचा मधुरयोत्थितम् . मा भैर्मनुजशार्दूल भद्रं चास्तु तवानघ .. 6..\\ क्षुत्पिपासापरिश्रान्तं तर्कयामास तं नृपम् . पतितं पातनं सङ्ख्ये शात्रवाणां महीतले .. 7..\\ वारिणाथ सुशीतेन शिरस्तस्याभ्यषेचयत् . अस्पृशन्मुकुटं राज्ञः पुण्डरीकसुगन्धिना .. 8..\\ ततः प्रत्यागतप्राणस्तद्बलं बलवान्नृपः . सर्वं विसर्जयामास तमेकं सचिवं विना .. 9..\\ ततस्तस्याज्ञया राज्ञो विप्रतस्थे महद्बलम् . स तु राजा गिरिप्रस्थे तस्मिन्पुनरुपाविशत् .. 10..\\ ततस्तस्मिन्गिरिवरे शुचिर्भूत्वा कृताञ्जलिः . आरिराधयिषुः सूर्यं तस्थावूर्ध्वभुजः क्षितौ .. 11..\\ जगाम मनसा चैव वसिष्ठमृषिसत्तमम् . पुरोहितममित्रघ्नस्तदा संवरणो नृपः .. 12..\\ नक्तं दिनमथैकस्थे स्थिते तस्मिञ्जनाधिपे . अथाजगाम विप्रर्षिस्तदा द्वादशमेऽहनि .. 13..\\ स विदित्वैव नृपतिं तपत्या हृतमानसम् . दिव्येन विधिना ज्ञात्वा भावितात्मा महानृषिः .. 14..\\ तथा तु नियतात्मानं स तं नृपतिसत्तमम् . आबभाषे स धर्मात्मा तस्यैवार्थ चिकीर्षया .. 15..\\

स तस्य मनुजेन्द्रस्य पश्यतो भगवानृषिः . ऊर्ध्वमाचक्रमे द्रष्टुं भास्करं भास्करद्युतिः .. 16..\\ सहस्रांशुं ततो विप्रः कृताञ्जलिरुपस्थितः . वसिष्ठोऽहमिति प्रीत्या स चात्मानं न्यवेदयत् .. 17..\\ तमुवाच महातेजा विवस्वान्मुनिसत्तमम् . महर्षे स्वागतं तेऽस्तु कथयस्व यथेच्छसि .. 18..\\ \medskip\hrule\medskip\centerline{\Largedvng 163} वसिस्थ यैषां ते तपती नाम सावित्र्यवरजा सुता . तां त्वां संवरणस्यार्थे वरयामि विभावसो .. 1..\\ स हि राजा बृहत्कीर्तिर्धर्मार्थविदुदारधीः . युक्तः संवरणो भर्ता दुहितुस्ते विहङ्गम .. 2..\\ गन्धर्व इत्युक्तः सविता तेन ददानीत्येव निश्चितः . प्रत्यभाषत तं विप्रं प्रतिनन्द्य दिवाकरः .. 3..\\ वरः संवरणो राज्ञां त्वमृषीणां वरो मुने . तपती योषितां श्रेष्ठा किमन्यत्रापवर्जनात् .. 4..\\ ततः सर्वानवद्याग्नीं तपतीं तपनः स्वयम् . ददौ संवरणस्यार्थे वषिष्ठाय महात्मने . प्रतिजग्राह तां कन्यां महर्षिस्तपतीं तदा .. 5..\\ वसिष्ठोऽथ विसृष्टश्च पुनरेवाजगाम ह . यत्र विख्यत कीर्तिः स कुरूणामृषभोऽभवत् .. 6..\\ स राजा मन्मथाविष्टस्तद्गतेनान्तरात्मना . दृष्ट्वा च देवकन्यां तां तपतीं चारुहासिनीम् . वसिष्ठेन सहायान्तीं संहृष्टोऽभ्यधिकं बभौ .. 7..\\ कृच्छ्रे द्वादश रात्रे तु तस्य राज्ञः समापिते . आजगाम विशुद्धात्मा वसिष्ठो भगवानृषिः .. 8..\\ तपसाराध्य वरदं देवं गोपतिमीश्वरम् . लेभे संवरणो भार्यां वसिष्ठस्यैव तेजसा .. 9..\\ ततस्तस्मिन्गिरिश्रेष्ठे देवगन्धर्वसेविते . जग्राह विधिवत्पाणिं तपत्याः स नरर्षभः .. 10..\\ वसिष्ठेनाभ्यनुज्ञातस्तस्मिन्नेव धराधरे . सोऽकामयत राजर्षिर्विहर्तुं सह भार्यया .. 11..\\ ततः पुरे च राष्ट्रे च वाहनेषु बलेषु च . आदिदेश महीपालस्तमेव सचिवं तदा .. 12..\\ नृपतिं त्वभ्यनुज्ञाय वसिष्ठोऽथापचक्रमे . सोऽपि राजा गिरौ तस्मिन्विजहारामरोपमः .. 13..\\ ततो द्वादश वर्षाणि काननेषु जलेषु च . रेमे तस्मिन्गिरौ राजा तयैव सह भार्यया .. 14..\\ तस्य राज्ञः पुरे तस्मिन्समा द्वादश सर्वशः . न ववर्ष सहस्राक्षो राष्ट्रे चैवास्य सर्वशः .. 15..\\ तत्क्षुधार्तैर्निरानन्दैः शवभूतैस्तदा नरैः . अभवत्प्रेतराजस्य पुरं प्रेतैरिवावृतम् .. 16..\\ ततस्तत्तादृशं दृष्ट्वा स एव भगवानृषिः . अभ्यपद्यत धर्मात्मा वसिष्ठो राजसत्तमम् .. 17..\\ तं च पार्थिवशार्दूलमानयामास तत्पुरम् . तपत्या सहितं राजन्नुषितं द्वादशीः समाः .. 18..\\ ततः प्रवृष्टस्तत्रासीद्यथापूर्वं सुरारिहा . तस्मिन्नृपतिशार्दूल प्रविष्टे नगरं पुनः .. 19..\\ ततः सराष्ट्रं मुमुदे तत्पुरं परया मुदा . तेन पार्थिव मुख्येन भावितं भावितात्मना .. 20..\\ ततो द्वादश वर्षाणि पुनरीजे नराधिपः . पत्न्या तपत्या सहितो यथा शक्रो मरुत्पतिः .. 21..\\ एवमासीन्महाभागा तपती नाम पौर्विकी . तव वैवस्वती पार्थ तापत्यस्त्वं यया मतः .. 22..\\ तस्यां सञ्जनयामास कुरुं संवरणो नृपः . तपत्यां तपतां श्रेष्ठ तापत्यस्त्वं ततोऽर्जुन .. 23..\\

\medskip\hrule\medskip\centerline{\Largedvng 164} वै स गन्धर्ववचः श्रुत्वा तत्तदा भरतर्षभ . अर्जुनः परया प्रीत्या पूर्णचन्द्र इवाबभौ .. 1..\\ उवाच च महेष्वासो गन्धर्वं कुरुसत्तमः . जातकौतूहलोऽतीव वसिष्ठस्य तपोबलात् .. 2..\\ वसिष्ठ इति यस्यैतदृषेर्नाम त्वयेरितम् . एतदिच्छाम्यहं श्रोतुं यथावत्तद्वदस्व मे .. 3..\\ य एष गन्धर्वपते पूर्वेषां नः पुरोहितः . आसीदेतन्ममाचक्ष्व क एष भगवानृषिः .. 4..\\ g तपसा निर्जितौ शश्वदजेयावमरैरपि . कामक्रोधावुभौ यस्य चरणौ संववाहतुः .. 5..\\ यस्तु नोच्छेदनं चक्रे कुशिकानामुदारधीः . विश्वामित्रापराधेन धारयन्मन्युमुत्तमम् .. 6..\\ पुत्रव्यसनसन्तप्तः शक्तिमानपि यः प्रभुः . विश्वामित्र विनाशाय न मेने कर्म दारुणम् .. 7..\\ मृतांश्च पुनराहर्तुं यः सपुत्रान्यमक्षयात् . कृतान्तं नातिचक्राम वेलामिव महोदधिः .. 8..\\ यं प्राप्य विजितात्मानं महात्मानं नराधिपाः . इक्ष्वाकवो महीपाला लेभिरे पृथिवीमिमाम् .. 9..\\ पुरोहित वरं प्राप्य वसिष्ठमृषिसत्तमम् . ईजिरे क्रतुभिश्चापि नृपास्ते कुरुनन्दन .. 10..\\ स हि तान्याजयामास सर्वान्नृपतिसत्तमान् . ब्रह्मर्षिः पाण्डव श्रेष्ठ बृहस्पतिरिवामरान् .. 11..\\ तस्माद्धर्मप्रधानात्मा वेद धर्मविदीप्सितः . ब्राह्मणो गुणवान्कश्चित्पुरोधाः प्रविमृश्यताम् .. 12..\\ क्षत्रियेण हि जातेन पृथिवीं जेतुमिच्छता . पूर्वं पुरोहितः कार्यः पार्थ राज्याभिवृद्धये .. 13..\\ महीं जिगीषता राज्ञा ब्रह्म कार्यं पुरःसरम् . तस्मात्पुरोहितः कश्चिद्गुणवानस्तु वो द्विजः .. 14..\\ \medskip\hrule\medskip\centerline{\Largedvng 165} आर्ज् किंनिमित्तमभूद्वैरं विश्वामित्र वसिष्ठयोः . वसतोराश्रमे पुण्ये शंस नः सर्वमेव तत् .. 1..\\ g इदं वासिष्ठमाख्यानं पुराणं परिचक्षते . पार्थ सर्वेषु लोकेषु यथावत्तन्निबोध मे .. 2..\\ कन्यकुब्जे महानासीत्पार्थिवो भरतर्षभ . गाधीति विश्रुतो लोके सत्यधर्मपरायणः .. 3..\\ तस्य धर्मात्मनः पुत्रः समृद्धबलवाहनः . विश्वामित्र इति ख्यातो बभूव रिपुमर्दनः .. 4..\\ स चचार सहामात्यो मृगयां गहने वने . मृगान्विध्यन्वराहांश्च रम्येषु मरु धन्वसु .. 5..\\ व्यायामकर्शितः सोऽथ मृगलिप्सुः पिपासितः . आजगाम नरश्रेष्ठ वसिष्ठस्याश्रमं प्रति .. 6..\\ तमागतमभिप्रेक्ष्य वसिष्ठः श्रेष्ठभागृषिः . विश्वामित्रं नरश्रेष्ठं प्रतिजग्राह पूजया .. 7..\\ पाद्यार्घ्याचमनीयेन स्वागतेन च भारत . तथैव प्रतिजग्राह वन्येन हविषा तथा .. 8..\\ तस्याथ कामधुग्धेनुर्वसिष्ठस्य महात्मनः . उक्ता कामान्प्रयच्छेति सा कामान्दुदुहे ततः .. 9..\\ ग्राम्यारण्या ओषधीश् च दुदुहे पय एव च . षड्रसं चामृतरसं रसायनमनुत्तमम् .. 10..\\

भोजनीयानि पेयानि भक्ष्याणि विविधानि च . लेह्यान्यमृतकल्पानि चोष्याणि च तथार्जुन .. 11..\\ तैः कामैः सर्वसम्पूर्णैः पूजितः स महीपतिः . सामात्यः सबलश्चैव तुतोष स भृशं नृपः .. 12..\\ षडायतां सुपार्श्वोरुं त्रिपृथुं पञ्च संवृताम् . मण्डूकनेत्रां स्वाकारां पीनोधसमनिन्दिताम् .. 13..\\ सुवालधिः शङ्कुकर्णां चारु शृङ्गां मनोरमाम् . पुष्टायत शिरोग्रीवां विस्मितः सोऽभिवीक्ष्य ताम् .. 14..\\ अभिनन्दति तां नन्दीं वसिष्ठस्य पयस्विनीम् . अब्रवीच्च भृशं तुष्टो विश्वामित्रो मुनिं तदा .. 15..\\ अर्बुदेन गवां ब्रह्मन्मम राज्येन वा पुनः . नन्दिनीं सम्प्रयच्छस्व भुङ्क्ष्व राज्यं महामुने .. 16..\\ वस् देवतातिथिपित्रर्थमाज्यार्थं च पयस्विनी . अदेया नन्दिनीयं मे राज्येनापि तवानघ .. 17..\\ vizvaamitra क्षत्रियोऽहं भवान्विप्रस्तपःस्वाध्यायसाधनः . ब्राह्मणेषु कुतो वीर्यं प्रशान्तेषु धृतात्मसु .. 18..\\ अर्बुदेन गवां यस्त्वं न ददासि ममेप्सिताम् . स्वधर्मं न प्रहास्यामि नयिष्ये ते बलेन गाम् .. 19..\\ वस् बलस्थश्चासि राजा च बाहुवीर्यश्च क्षत्रियः . यथेच्छसि तथा क्षिप्रं कुरु त्वं मा विचारय .. 20..\\ g एवमुक्तस्तदा पार्थ विश्वामित्रो बलादिव . हंसचन्द्र प्रतीकाशां नन्दिनीं तां जहार गाम् .. 21..\\ कशा दण्डप्रतिहता काल्यमाना ततस्ततः . हम्भायमाना कल्याणी वसिष्ठस्याथ नन्दिनी .. 22..\\ आगम्याभिमुखी पार्थ तस्थौ भगवदुन्मुखी . भृशं च ताड्यमानापि न जगामाश्रमात्ततः .. 23..\\ वस् शृणोमि ते रवं भद्रे विनदन्त्याः पुनः पुनः . बलाद्धृयसि मे नन्दिक्षमावान्ब्राह्मणो ह्यहम् .. 24..\\ g सा तु तेषां बलान्नन्दी बलानां भरतर्षभ . विश्वामित्र भयोद्विग्ना वसिष्ठं समुपागमत् .. 25..\\ गौः पाषाण दण्डाभिहतां क्रन्दन्तीं मामनाथवत् . विश्वामित्रबलैर्घोरैर्भगवन्किमुपेक्षसे .. 26..\\ g एवं तस्यां तदा पर्थ धर्षितायां महामुनिः . न चुक्षुभे न धैर्याच्च विचचाल धृतव्रतः .. 27..\\ वस्

क्षत्रियाणां बलं तेजो ब्राह्मणानां क्षमा बलम् . क्षमा मां भजते तस्माद्गम्यतां यदि रोचते .. 28..\\ गौः किं नु त्यक्तास्मि भगवन्यदेवं मां प्रभाषसे . अत्यक्ताहं त्वया ब्रह्मन्न शक्या नयितुं बलात् .. 29..\\ वस् न त्वां त्यजामि कल्याणि स्थीयतां यदि शक्यते . दृढेन दाम्ना बद्ध्वैव वत्सस्ते ह्रियते बलात् .. 30..\\ g स्थीयतामिति तच्छ्रुत्वा वसिष्ठस्या पयस्विनी . ऊर्ध्वाञ्चित शिरोग्रीवा प्रबभौ घोरदर्शना .. 31..\\ क्रोधरक्तेक्षणा सा गौर्हम्भार वधन स्वना . विश्वामित्रस्य तत्सैन्यं व्यद्रावयत सर्वशः .. 32..\\ कशाग्र दण्डाभिहता काल्यमाना ततस्ततः . क्रोधा दीप्तेक्षणा क्रोधं भूय एव समादधे .. 33..\\ आदित्य इव मध्याह्ने क्रोधा दीप्तवपुर्बभौ . अङ्गारवर्षं मुञ्चन्ती मुहुर्वालधितो महत् .. 34..\\ असृजत्पह्लवान्पुच्छाच्छकृतः शबराञ्शकान् . मूत्रतश्चासृजच्च्चापि यवनान्क्रोधमूर्च्छिता .. 35..\\ पुण्ड्रान्किरातान्द्रमिडान्सिंहलान्बर्बरांस्तथा . तथैव दारदान्म्लेच्छान्फेनतः सा ससर्ज ह .. 36..\\ तैर्विषृष्टैर्महत्सैन्यं नाना म्लेच्छ गणैस्तदा . नानावरण सञ्चन्नैर्नानायुध धरैस्तथा . अवाकीर्यत संरब्धैर्विश्वामित्रस्य पश्यतः .. 37..\\ एकैकश्च तदा योधः पञ्चभिः सप्तभिर्वृतः . अस्त्रवर्षेण महता काल्यमानं बलं ततः . प्रभग्नं सर्वतस्त्रस्तं विश्वामित्रस्य पश्यतः .. 38..\\ न च प्राणैर्वियुज्यन्ते के चित्ते सैनिकास्तदा . विश्वामित्रस्य सङ्क्रुद्धैर्वासिष्ठैर्भरतर्षभ .. 39..\\ विश्वामित्रस्य सैन्यं तु काल्यमानं त्रियोजनम् . क्रोशमानं भयोद्विग्नं त्रातारं नाध्यगच्छत .. 40..\\ दृष्ट्वा तन्महदाश्चर्यं ब्रह्मतेजो भवं तदा . विश्वामित्रः क्षत्रभावान्निर्विण्णो वाक्यमब्रवीत् .. 41..\\ धिग्बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम् . बलाबलं विनिश्चित्य तप एव परं बलम् .. 42..\\ स राज्यस्फीतमुत्सृज्य तां च दीप्तां नृप श्रियम् . भोगांश्च पृष्ठतः कृत्वा तपस्येव मनो दधे .. 43..\\ स गत्वा तपसा सिद्धिं लोकान्विष्टभ्य तेजसा . तताप सर्वान्दीप्तौजा ब्राह्मणत्वमवाप च . अपिवच्च सुतं सोममिन्द्रेण सह कौशिकः .. 44..\\ \medskip\hrule\medskip\centerline{\Largedvng 166} g कल्माषपाद इत्यस्मिँल्लोके राजा बभूव ह . इक्ष्वाकुवंशजः पार्थ तेजसासदृशो भुवि .. 1..\\ स कदा चिद्वनं राजा मृगयां निर्ययौ पुरात् . मृगान्विध्यन्वराहांश्च चचार रिपुमर्दनः .. 2..\\ स तु राजा महात्मानं वासिष्ठमृषिसात्तमम् . तृषार्तश्च क्षुधार्तश्च एकायनगतः पथि .. 3..\\ अपश्यदजितः सङ्ख्ये मुनिं प्रतिमुखागतम् . शक्तिं नाम महाभागं वसिष्ठ कुलनन्दनम् . ज्येष्ठं पुत्रशतात्पुत्रं वसिष्ठस्य महात्मनः .. 4..\\ अपगच्छ पथोऽस्माकमित्येवं पार्थिवोऽब्रवीत् .

तथा ऋषिरुवाचैनं सान्त्वयञ्श्लक्ष्णया गिरा .. 5..\\ ऋषिस्तु नापचक्राम तस्मिन्दर्म पथे स्थितः . नापि राजा मुनेर्मानात्क्रोधाच्च्चापि जगाम ह .. 6..\\ अमुञ्चन्तं तु पन्थानं तमृषिं नृपसत्तमः . जघान कशया मोहात्तदा राक्षसवन्मुनिम् .. 7..\\ कशा प्रहाराभिहतस्ततः स मुनिसत्तमः . तं शशाप नृपश्रेष्ठं वासिष्ठः क्रोधमूर्च्छितः .. 8..\\ हंसि राक्षसवद्यस्माद्राजापसद तापसम् . तस्मात्त्वमद्य प्रभृति पुरुषादो भविष्यसि .. 9..\\ मनुष्यपिशिते सक्तश्चरिष्यसि महीमिमाम् . गच्छ राजाधमेत्युक्तः शक्तिना वीर्यशक्तिना .. 10..\\ ततो याज्य निमित्तं तु विश्वामित्र वसिष्ठयोः . वैरमासीत्तदा तं तु विश्वामित्रोऽन्वपद्यत .. 11..\\ तयोर्विवदतोरेवं समीपमुपचक्रमे . ऋषिरुग्रतपाः पार्थ विश्वामित्रः प्रतापवान् .. 12..\\ ततः स बुबुधे पश्चात्तमृषिं नृपसत्तमः . ऋषेः पुत्रं वसिष्ठस्य वसिष्ठमिव तेजसा .. 13..\\ अन्तर्धाय तदात्मानं विश्वामित्रोऽपि भारत . तावुभावुपचक्राम चिकीर्षन्नात्मनः प्रियम् .. 14..\\ स तु शप्तस्तदा तेन शक्तिना वै नृपोत्तमः . जगाम शरणं शक्तिं प्रसादयितुमर्हयन् .. 15..\\ तस्य भावं विदित्वा स नृपतेः कुरुनन्दन . विश्वामित्रस्ततो रक्ष आदिदेश नृपं प्रति .. 16..\\ स शापात्तस्य विप्रर्षेर्विश्वामित्रस्य चाज्ञया . राक्षसाः किङ्करो नाम विवेश नृपतिं तदा .. 17..\\ रक्षसा तु गृहीतं तं विदित्वा सा मुनिस्तदा . विश्वामित्रोऽप्यपक्रामत्तस्माद्देशादरिन्दम .. 18..\\ ततः स नृपतिर्विद्वान्रक्षन्नात्मानमात्मना . बलवत्पीड्यमानोऽपि रक्षसान्तर्गतेन ह .. 19..\\ ददर्श तं द्विजः कश्चिद्राजानं प्रथितं पुनः . ययाचे क्षुधितश्चैनं समांसां भोजनं तदा .. 20..\\ तमुवाचाथ राजर्षिर्द्विजं मित्रसहस्तदा . आस्स्व ब्रह्मंस्त्वमत्रैव मुहूर्तमिति सान्त्वयन् .. 21..\\ निवृत्तः प्रतिदास्यामि भोजनं ते यथेप्सितम् . इत्युक्त्वा प्रययौ राजा तस्थौ च द्विजसत्तमः .. 22..\\ अन्तर्गतं तु तद्राज्ञस्तदा ब्राह्मण भाषितम् . सोऽन्तःपुरं प्रविश्याथ संविवेश नराधिपः .. 23..\\ ततोऽर्धरात्र उत्थाय सूदमानाय्य सत्वरम् . उवाच राजा संस्मृत्य ब्राह्मणस्य प्रतिश्रुतम् .. 24..\\ गच्छामुष्मिन्नसौ देशे ब्राह्मणो मां प्रतीक्षते . अन्नार्थी त्वं तनन्नेन समांसेनोपपादय .. 25..\\ एवमुक्तस्तदा सूदः सोऽनासाद्यामिषं क्व चित् . निवेदयामास तदा तस्मै राज्ञे व्यथान्वितः .. 26..\\ राजा तु रक्षसाविष्टः सूदमाह गतव्यथः . अप्येनं नरमांसेन भोजयेति पुनः पुनः .. 27..\\ तथेत्युक्त्वा ततः सूदः संस्थानं वध्य घातिनाम् . गत्वा जहार त्वरितो नरमांसमपेतभीः .. 28..\\ स तत्संस्कृत्य विधिवदन्नोपहितमाशु वै . तस्मै प्रादाद्ब्राह्मणाय क्षुधिताय तपस्विने .. 29..\\ स सिद्धचक्षुषा दृष्ट्वा तदन्नं द्विजसत्तमः . अभोज्यमिदमित्याह क्रोधपर्याकुलेक्षणः .. 30..\\ यस्मादभोज्यमन्नं मे ददाति स नराधिपः . तस्मात्तस्यैव मूढस्य भविष्यत्यत्र लोलुपा .. 31..\\ सक्तो मानुषमांसेषु यथोक्तः शक्तिना पुरा . उद्वेजनीयो भूतानां चरिष्यति महीमिमाम् .. 32..\\ द्विरनुव्याहृते राज्ञः स शापो बलवानभूत् . रक्षोबलसमाविष्टो विसञ्ज्ञश्चाभवत्तदा .. 33..\\ ततः स नृपतिश्रेष्ठो राक्षसोपहतेन्द्रियः . उवाच शक्तिं तं दृष्ट्वा नचिरादिव भारत .. 34..\\ यस्मादसदृशः शापः प्रयुक्तोऽयं त्वया मयि .

तस्मात्त्वत्तः प्रवर्तिष्ये खादितुं मानुषानहम् .. 35..\\ एवमुक्त्वा ततः सद्यस्तं प्राणैर्विप्रयुज्य सः . शक्तिनं भक्षयामास व्याघ्रः पशुमिवेप्सितम् .. 36..\\ शक्तिनं तु हतं दृष्ट्वा विश्वामित्रस्ततः पुनः . वसिष्ठस्यैव पुत्रेषु तद्रक्षः सन्दिदेश ह .. 37..\\ स ताञ्शतावरान्पुत्रान्वसिष्ठस्य महात्मनः . भक्षयामास सङ्क्रुद्धः सिंहः क्षुद्रमृगानिव .. 38..\\ वसिष्ठो घातिताञ्श्रुत्वा विश्वामित्रेण तान्सुतान् . धारयामास तं शोकं महाद्रिरिव मेदिनीम् .. 39..\\ चक्रे चात्मविनाशाय बुद्धिं स मुनिसत्तमः . न त्वेव कुशिकोच्छेदं मेने मतिमतां वरः .. 40..\\ स मेरुकूटादात्मानं मुमोच भगवानृषिः . शिरस्तस्य शिलायां च तूलराशाविवापतत् .. 41..\\ न ममार च पातेन स यदा तेन पाण्डव . तदाग्निमिद्ध्वा भगवान्संविवेश महावने .. 42..\\ तं तदा सुसमिद्धोऽपि न ददाह हुताशनः . दीप्यमानोऽप्यमित्रघ्न शीतोऽग्निरभवत्ततः .. 43..\\ स समुद्रमभिप्रेत्य शोकाविष्टो महामुनिः . बद्ध्वा कण्ठे शिलां गुर्वीं निपपात तदम्भसि .. 44..\\ स समुद्रोर्मि वेगेन स्थले न्यस्तो महामुनिः . जगाम स ततः खिन्नः पुनरेवाश्रमं प्रति .. 45..\\ \medskip\hrule\medskip\centerline{\Largedvng 167} g ततो दृष्ट्वाश्रमपदं रहितं तैः सुतैर्मुनिः . निर्जगाम सुदुःखार्तः पुनरेवाश्रमात्ततः .. 1..\\ सोऽपश्यत्सरितं पूर्णां प्रावृट्काले नवाम्भसा . वृक्षान्बहुविधान्पार्थ वहन्तीं तीरजान्बहून् .. 2..\\ अथ चिन्तां समापेदे पुनः पौरवनन्दन . अम्भस्यस्या निमज्जेयमिति दुःखसमन्वितः .. 3..\\ ततः पाशैस्तदात्मानं गाढं बद्ध्वा महामुनिः . तस्या जले महानद्या निममज्ज सुदुःखितः .. 4..\\ अथ छित्त्वा नदी पाशांस्तस्यारि बलमर्दन . समस्थं तमृषिं कृत्वा विपाशं समवासृजत् .. 5..\\ उत्ततार ततः पाशैर्विमुक्तः स महानृषिः . विपाशेति च नामास्या नद्याश्चक्रे महानृषिः .. 6..\\ शोके बुद्धिं ततश्चक्रे न चैकत्र व्यतिष्ठित . सोऽगच्छत्पर्वतांश्चैव सरितश्च सरांसि च .. 7..\\ ततः स पुनरेवर्षिर्नदीं हैमवतीं तदा . चण्डग्राहवतीं दृष्ट्वा तस्याः स्रोतस्यवापतत् .. 8..\\ सा तमग्निसमं विप्रमनुचिन्त्य सरिद्वरा . शतधा विद्रुता यस्माच्छतद्रुरिति विश्रुता .. 9..\\ ततः स्थलगतं दृष्ट्वा तत्राप्यात्मानमात्मना . मर्तुं न शक्यमित्युक्त्वा पुनरेवाश्रमं ययौ .. 10..\\ वध्वादृश्यन्त्यानुगत आश्रमाभिमुखो व्रजन् . अथ शुश्राव सङ्गत्या वेदाध्ययननिःस्वनम् . पृष्ठतः परिपूर्णार्थैः षड्भिरङ्गैरलङ्कृतम् .. 11..\\ अनुव्रजति को न्वेष मामित्येव च सोऽब्रवीत् . अहं त्वदृश्यती नाम्ना तं स्नुषा प्रत्यभाषत . शक्तेर्भार्या महाभाग तपो युक्ता तपस्विनी .. 12..\\ वस् पुत्रि कस्यैष साङ्गस्य वेदस्याध्ययन स्वनः . पुरा साङ्गस्य वेदस्य शक्तेरिव मया श्रुतः .. 13..\\ aadrzyantii अयं कुक्षौ समुत्पन्नः शक्तेर्गर्भः सुतस्य ते . समा द्वादाश तस्येह वेदानभ्यसतो मुने .. 14..\\

g एवमुक्तस्ततो हृष्टो वसिष्ठः श्रेष्ठ भागृषिः . अस्ति सन्तानमित्युक्त्वा मृत्योः पार्थ न्यवर्तत .. 15..\\ ततः प्रतिनिवृत्तः स तया वध्वा सहानघ . कल्माषपादमासीनं ददर्श विजने वने .. 16..\\ स तु दृष्ट्वैव तं राजा क्रुद्ध उत्थाय भारत . आविष्टो रक्षसोग्रेण इयेषात्तुं ततः स्म तम् .. 17..\\ अदृश्यन्ती तु तं दृष्ट्वा क्रूरकर्माणमग्रतः . भयसंविग्नया वाचा वसिष्ठमिदमब्रवीत् .. 18..\\ असौ मृत्युरिवोग्रेण दण्डेन भगवन्नितः . प्रगृहीतेन काष्ठेन राक्षसोऽभ्येति भीषणः .. 19..\\ तं निवारयितुं शक्तो नान्योऽस्ति भुवि कश् चन . त्वदृतेऽद्य महाभाग सर्ववेदविदां वर .. 20..\\ त्राहि मां भगवान्पापादस्माद्दारुणदर्शनात् . रक्षो अत्तुमिह ह्यावां नूनमेतच्चिकीर्षति .. 21..\\ \medskip\hrule\medskip\centerline{\Largedvng 168} वस् मा भैः पुत्रि न भेतव्यं रक्षसस्ते कथं चन . नैतद्रक्षोभयं यस्मात्पश्यसि त्वमुपस्थितम् .. 1..\\ राजा कल्माषपादोऽयं वीर्यवान्प्रथितो भुवि . स एषोऽस्मिन्वनोद्देशे निवसत्यतिभीषणः .. 2..\\ g तमापतन्तं सम्प्रेक्ष्य वसिष्ठो भगवानृषिः . वारयामास तेजस्वी हुङ्करेणैव भारत .. 3..\\ मन्त्रपूतेन च पुनः स तमभ्युक्ष्य वारिणा . मोक्षयामास वै घोराद्राक्षसाद्राजसत्तमम् .. 4..\\ स हि द्वादश वर्षाणि वसिष्ठस्यैव तेजसा . ग्रस्त आसीद्गृहेणेव पर्वकाले दिवाकरः .. 5..\\ रक्षसा विप्रमुक्तोऽथ स नृपस्तद्वनं महत् . तेजसा रञ्जयामास सन्ध्याभ्रमिव भास्करः .. 6..\\ प्रतिलभ्य ततः सञ्ज्ञामभिवाद्य कृताञ्जलिः . उवाच नृपतिः काले वसिष्ठमृषिसत्तमम् .. 7..\\ सौदामोऽहं महाभाग याज्यस्ते द्विजसत्तम . अस्मिन्काले यदिष्टं ते ब्रूहि किं करवाणि ते .. 8..\\ वस् वृत्तमेतद्यथाकालं गच्छ राज्यं प्रशाधि तत् . ब्राह्मणांश्च मनुष्येन्द्र मावमंस्थाः कदा चन .. 9..\\ राजा नावमंस्याम्यहं ब्रह्मन्कदा चिद्ब्राह्मणर्षभान् . त्वन्निदेशे स्थितः शश्वत्पुजयिष्याम्यहं द्विजान् .. 10..\\ इक्ष्वाकूणां तु येनाहमनृणः स्यां द्विजोत्तम . तत्त्वत्तः प्राप्तुमिच्छामि वरं वेदविदां वर .. 11..\\ अपत्यायेप्सितां मह्यं महिषीं गन्तुमर्हसि . शीलरूपगुणोपेतामिक्ष्वाकुकुलवृद्धये .. 12..\\ g ददानीत्येव तं तत्र राजानं प्रत्युवाच ह . वसिष्ठः परमेष्वासं सत्यसन्धो द्विजोत्तमः .. 13..\\ ततः प्रतिययौ काले वसिष्ठः सहितोऽनघ . ख्यातं पुरवरं लोकेष्वयोध्यां मनुजेश्वरः .. 14..\\

तं प्रजाः प्रतिमोदन्त्यः सर्वाः प्रत्युद्ययुस्तदा . विपाप्मानं महात्मानं दिवौकस इवेश्वरम् .. 15..\\ अचिरात्स मनुष्येन्द्रो नगरीं पुण्यकर्मणाम् . विवेश सहितस्तेन वसिष्ठेन महात्मना .. 16..\\ ददृशुस्तं ततो राजन्नयोध्यावासिनो जनाः . पुष्येण सहितं काले दिवाकरमिवोदितम् .. 17..\\ स हि तां पूरयामास लक्ष्म्या लक्ष्मीवतां वरः . अयोध्यां व्योम शीतांशुः शरत्काल इवोदितः .. 18..\\ संसिक्त मृष्टपन्थानं पताकोच्छ्रय भूषितम् . मनः प्रह्लादयामासा तस्य तत्पुरमुत्तमम् .. 19..\\ तुष्टपुष्टजनाकीर्णा सा पुरी कुरुनन्दन . अशोभत तदा तेन शक्रेणेवामरावती .. 20..\\ ततः प्रविष्टे राजेन्द्रे तस्मिन्राजनि तां पुरीम् . तस्य राज्ञ आज्ञया देवी वसिष्ठमुपचक्रमे .. 21..\\ ऋतावथ महर्षिः स सम्बभूव तया सह . देव्या दिव्येन विधिना वसिष्ठः श्रेष्ठ भागृषिः .. 22..\\ अथ तस्यां समुत्पन्ने गर्भे स मुनिसत्तमः . राज्ञाभिवादितस्तेन जगाम पुनराश्रमम् .. 23..\\ दीर्घकालधृतं गर्भं सुषाव न तु तं यदा . साथ देव्यश्मना कुक्षिं निर्बिभेद तदा स्वकम् .. 24..\\ द्वादशेऽथ ततो वर्षे स जज्ञे मनुजर्षभ . अश्मको नाम राजर्षिः पोतनं यो न्यवेशयत् .. 25..\\ \medskip\hrule\medskip\centerline{\Largedvng 169} g आश्रमस्था ततः पुत्रमदृश्यन्ती व्यजायत . शक्तेः कुलकरं राजन्द्वितीयमिव शक्तिनम् .. 1..\\ जातकर्मादिकास्तस्य क्रियाः स मुनिपुङ्गवः . पौत्रस्य भरतश्रेष्ठ चकार भगवान्स्वयम् .. 2..\\ परासुश्च यतस्तेन वसिष्ठः स्थापितस्तदा . गर्भस्थेन ततो लोके पराशर इति स्मृतः .. 3..\\ अमन्यत स धर्मात्मा वसिष्ठं पितरं तदा . जन्मप्रभृति तस्मिंश्च पितरीव व्यवर्तत .. 4..\\ स तात इति विप्रर्षिं वसिष्ठं प्रत्यभाषत . मातुः समक्षं कौन्तेय अदृश्यन्त्याः परन्तप .. 5..\\ तातेति परिपूर्णार्थं तस्य तन्मधुरं वचः . अदृश्यन्त्यश्रुपूर्णाक्षी शृण्वन्ती तमुवाच ह .. 6..\\ मा तात तात तातेति न ते तातो महामुनिः . रक्षसा भक्षितस्तात तव तातो वनान्तरे .. 7..\\ मन्यसे यं तु तातेति नैष तातस्तवानघ . आर्यस्त्वेष पिता तस्य पितुस्तव महात्मनः .. 8..\\ स एवमुक्तो दुःखार्तः सत्यवागृषिसत्तमः . सर्वलोकविनाशाय मतिं चक्रे महामनाः .. 9..\\ तं तथा निश्चितात्मानं महात्मानं महातपाः . वसिष्ठो वारयामास हेतुना येन तच्छृणु .. 10..\\ वस् कृतवीर्य इति ख्यातो बभूव नृपतिः क्षितौ . याज्यो वेदविदां लोके भृगूणां पार्थिवर्षभः .. 11..\\ स तानग्रभुजस्तात धान्येन च धनेन च . सोमान्ते तर्पयामास विपुलेन विशां पतिः .. 12..\\ तस्मिन्नृपतिशार्दूले स्वर्यातेऽथ कदा चन . बभूव तत्कुलेयानां द्रव्यकार्यमुपस्थितम् .. 13..\\ ते भृगूणां धनं ज्ञात्वा राजानः सर्व एव ह . याचिष्णवोऽभिजग्मुस्तांस्तात भार्गव सत्तमान् .. 14..\\ भूमौ तु निदधुः के चिद्भृगवो धनभक्षयम् . ददुः के चिद्द्विजातिभ्यो ज्ञात्वा क्षत्रियतो भयम् .. 15..\\ भृगवस्तु ददुः के चित्तेषां वित्तं यथेप्सितम् . क्षत्रियाणां तदा तात कारणान्तर दर्शनात् .. 16..\\

ततो महीतलं तात क्षत्रियेण यदृच्छया . खानताधिगतं वित्तं केन चिद्भृगुवेश्मनि . तद्वित्तं ददृशुः सर्वे समेताः क्षत्रियर्षभाः .. 17..\\ अवमन्य ततः कोपाद्भृगूंस्ताञ्शरणागतान् . निजघ्नुस्ते महेष्वासाः सर्वांस्तान्निशितैः शरैः . आ गर्भादनुकृन्तन्तश्चेरुश्चैव वसुन्धराम् .. 18..\\ तत उच्छिद्यमानेषु भृगुष्वेवं भयात्तदा . भृगुपत्न्यो गिरिं तात हिमवन्तं प्रपेदिरे .. 19..\\ तासामन्यतमा गर्भं भयाद्दाधार तैजसम् . ऊरुणैकेन वामोरुर्भर्तुः कुलविवृद्धये . ददृशुर्ब्राह्मणीं तां ते दीप्यमानां स्वतेजसा .. 20..\\ अथ गर्भः स भित्त्वोरुं ब्राह्मण्या निर्जगाम ह . मुष्णन्दृष्टीः क्षत्रियाणां मध्याह्न इव भास्करः . ततश्चक्षुर्वियुक्तास्ते गिरिदुर्गेषु बभ्रमुः .. 21..\\ ततस्ते मोघसङ्कल्पा भयार्ताः क्षत्रियर्षभाः . ब्रह्मणीं शरणं जग्मुर्दृष्ट्यर्थं तामनिन्दिताम् .. 22..\\ ऊचुश्चैनां महाभागां क्षत्रियास्ते विचेतसः . ज्योतिः प्रहीणा दुःखार्ताः शान्तार्चिष इवाग्नयः .. 23..\\ भगवत्याः प्रसादेन गच्छेत्क्षत्रं सचक्षुषम् . उपारम्य च गच्छेम सहिताः पापकर्मणः .. 24..\\ सपुत्रा त्वं प्रसादं नः सर्वेषां कर्तुमर्हसि . पुनर्दृष्टिप्रदानेन राज्ञः सन्त्रातुमर्हसि .. 25..\\ \medskip\hrule\medskip\centerline{\Largedvng 170} ब्राह्मनी नाहं गृह्णामि वस्तात दृष्टीर्नास्ति रुषान्विता . अयं तु भर्गवो नूनमूरुजः कुपितोऽद्य वः .. 1..\\ तेन चक्षूंषि वस्तात नूनं कोपान्महात्मना . स्मरता निहतान्बन्धूनादत्तानि न संशयः .. 2..\\ गर्भानपि यदा यूयं भृगूणां घ्नत पुत्रकाः . तदायमूरुणा गर्भो मया वर्षशतं धृतः .. 3..\\ षडङ्गश्चाखिलो वेद इमं गर्भस्थमेव हि . विवेश भृगुवंशस्य भूयः प्रियचिकीर्षया .. 4..\\ सोऽयं पितृवधान्नूनं क्रोधाद्वो हन्तुमिच्छति . तेजसा यस्य दिव्येन चक्षूंषि मुषितानि वः .. 5..\\ तमिमं तात याचध्वमौर्वं मम सुतोत्तमम् . अयं वः प्रणिपातेन तुष्टो दृष्टीर्विमोक्ष्यति .. 6..\\ g एवमुक्तास्ततः सर्वे राजानस्ते तमूरुजम् . ऊचुः प्रसीदेति तदा प्रसादं च चकार सः .. 7..\\ अनेनैव च विख्यातो नाम्ना लोकेषु सत्तमः . स और्व इति विप्रर्षिरूरुं भित्त्वा व्यजायत .. 8..\\ चक्षूंषि प्रतिलभ्याथ प्रतिज्जग्मुस्ततो नृपाः . भार्गवस्तु मुनिर्मेने सर्वलोकपराभवम् .. 9..\\ सचक्रे तात लोकानां विनाशाय महामनाः . सर्वेषामेव कार्त्स्न्येन मनः प्रवणमात्मनः .. 10..\\ इच्छन्नपचितिं कर्तुं भृगूणां भृगुसत्तमः . सर्वलोकविनाशाय तपसा महतैधितः .. 11..\\ तापयामास लोकान्स सदेवासुरमानुषान् . तपसोग्रेण महता नन्दयिष्यन्पितामहान् .. 12..\\ ततस्तं पितरस्तात विज्ञाय भृगुसत्तमम् . पितृलोकादुपागम्य सर्व ऊचुरिदं वचः .. 13..\\ और्व दृष्टः प्रभावस्ते तपसोग्रस्य पुत्रक . प्रसादं कुरु लोकानां नियच्छ क्रोधमात्मनः .. 14..\\ नानीशैर्हि तदा तात भृगुभिर्भावितात्मभिः . वधोऽभ्युपेक्षितः सर्वैः क्षत्रियाणां विहिंसताम् .. 15..\\ आयुषा हि प्रकृष्टेन यदा नः खेद आविशत् . तदास्माभिर्वधस्तात क्षत्रियैरीप्सितः स्वयम् .. 16..\\

निखातं तद्धि वै वित्तं केन चिद्भृगुवेश्मनि . वैरायैव तदा न्यस्तं क्षत्रियान्कोपयिष्णुभिः . किं हि वित्तेन नः कार्यं स्वर्गेप्सूनां द्विजर्षभ .. 17..\\ यदा तु मृत्युरादातुं न नः शक्नोति सर्वशः . तदास्माभिरयं दृष्ट उपायस्तात संमतः .. 18..\\ आत्महा च पुमांस्तात न लोकाँल्लभते शुभान् . ततोऽस्माभिः समीक्ष्यैवं नात्मनात्मा विनाशितः .. 19..\\ न चैतन्नः प्रियं तात यदिदं कर्तुमिच्छसि . नियच्छेदं मनः पापात्सर्वलोकपराभवात् .. 20..\\ न हि नः क्षत्रियाः के चिन्न लोकाः सप्त पुत्रक . दूषयन्ति तपस्तेजः क्रोधमुत्पतितं जहि .. 21..\\ \medskip\hrule\medskip\centerline{\Largedvng 171} आउर्व उक्तवानस्मि यां क्रोधात्प्रतिज्ञां पितरस्तदा . सर्वलोकविनाशाय न सा मे वितथा भवेत् .. 1..\\ वृथा रोषा प्रतिज्ञो हि नाहं जीवितुमुत्सहे . अनिस्तीर्णो हि मां रोषो दहेदग्निरिवारणिम् .. 2..\\ यो हि कारणतः क्रोधं सञ्जातं क्षन्तुमर्हति . नालं स मनुजः सम्यक्त्रिवर्गं परिरक्षितुम् .. 3..\\ अशिष्टानां नियन्ता हि शिष्टानां परिरक्षता . स्थाने रोषः प्रयुक्तः स्यान्नृपैः स्वर्गजिगीषुभिः .. 4..\\ अश्रौषमहमूरुस्थो गर्भशय्या गतस्तदा . आरावं मातृवर्गस्य भृगूणां क्षत्रियैर्वधे .. 5..\\ सामरैर्हि यदा लोकैर्भृगूणां क्षत्रियाधमैः . आगर्भोत्सादनं क्षान्तं तदा मां मन्युराविषत् .. 6..\\ आपूर्ण कोशाः किल मे मातरः पितरस्तथा . भयात्सर्वेषु लोकेषु नाधिजग्मुः परायणम् .. 7..\\ तान्भृगूणां तदा दारान्कश्चिन्नाभ्यवपद्यत . यदा तदा दधारेयमूरुणैकेन मां शुभा .. 8..\\ प्रतिषेद्धा हि पापस्य यदा लोकेषु विद्यते . तदा सर्वेषु लोकेषु पापकृन्नोपपद्यते .. 9..\\ यदा तु प्रतिषेद्धारं पापो न लभते क्व चित् . तिष्ठन्ति बहवो लोके तदा पापेषु कर्मसु .. 10..\\ जानन्नपि च यन्पापं शक्तिमान्न नियच्छति . ईशः सन्सोऽपि तेनैव कर्मणा सम्प्रयुज्यते .. 11..\\ राजभिश्चेश्वरैश् चैव यदि वै पितरो मम . शक्तैर्न शकिता त्रातुमिष्टं मत्वेह जीवितुम् .. 12..\\ अत एषामहं क्रुद्धो लोकानामीश्वरोऽद्य सन् . भवतां तु वचो नाहमलं समतिवर्तितुम् .. 13..\\ मम चापि भवेदेतदीश्वरस्य सतो महत् . उपेक्षमाणस्य पुनर्लोकानां किल्बिषाद्भयम् .. 14..\\ यश्चायं मन्युजो मेऽग्निर्लोकानादातुमिच्च्छति . दहेदेष च मामेव निगृहीतः स्वतेजसा .. 15..\\ भवतां च विजानामि सर्वलोकहितेप्सुताम् . तस्माद्विदध्वं यच्छ्रेयो लोकानां मम चेश्वराः .. 16..\\ पितरः य एष मन्युजस्तेऽग्निर्लोकानादातुमिच्छति . अप्सु तं मुञ्च भद्रं ते लोका ह्यप्सु प्रतिष्ठिताः .. 17..\\ आपो मयाः सर्वरसाः सर्वमापो मयं जगत् . तस्मादप्सु विमुञ्चेमं क्रोधाग्निं द्विजसत्तम .. 18..\\ अयं तिष्ठतु ते विप्र यदीच्छसि महोदधौ . मन्युजोऽग्निर्दहन्नापो लोका ह्यापो मयाः स्मृताः .. 19..\\ एवं प्रतिज्ञां सत्येयं तवानघ भविष्यति . न चैव सामरा लोका गमिष्यन्ति पराभवम् .. 20..\\ वस्

ततस्तं क्रोधजं तात और्वोऽग्निं वरुणालये . उत्ससर्ग स चैवाप उपयुङ्क्ते महोदधौ .. 21..\\ महद्धय शिरो भूत्वा यत्तद्वेदविदो विदुः . तमङ्गिमुद्गिरन्वक्त्रात्पिबत्यापो महोदधौ .. 22..\\ तस्मात्त्वमपि भद्रं ते न लोकान्हन्तुमर्हसि . पराशर परान्धर्माञ्जानञ्ज्ञानवतां वर .. 23..\\ \medskip\hrule\medskip\centerline{\Largedvng 172} g एवमुक्तः स विप्रर्षिर्वसिष्ठेन महात्मना . न्ययच्छदात्मनः कोपं सर्वलोकपराभवात् .. 1..\\ ईजे च स महातेजाः सर्ववेदविदां वरः . ऋषी राक्षस सत्रेण शाक्तेयोऽथ पराशरः .. 2..\\ ततो वृद्धांश्च बालांश्च राक्षसान्स महामुनिः . ददाह वितते यज्ञे शक्तेर्वधमनुस्मरन् .. 3..\\ न हि तं वारयामास वसिष्ठो रक्षसां वधात् . द्वितीयामस्य मा भाङ्क्षं प्रतिजामिति निश्चयात् .. 4..\\ त्रयाणां पावकानां स सत्रे तस्मिन्महामुनिः . आसीत्पुरस्ताद्दीप्तानां चतुर्थ इव पावकः .. 5..\\ तेन यज्ञेन शुभ्रेण हूयमानेन युक्तितः . तद्विदीपितमाकाशं सूर्येणेव घनात्यये .. 6..\\ तं वसिष्ठादयः सर्वे मुनयस्तत्र मेनिरे . तेजसा दिवि दीप्यन्तं द्वितीयमिव भास्करम् .. 7..\\ ततः परमदुष्प्रापमन्यैरृषिरुदारधीः . समापिपयिषुः सत्रं तमत्रिः समुपागमत् .. 8..\\ तथा पुलस्त्यः पुलहः क्रतुश्चैव महाक्रतुम् . उपाजग्मुरमित्रघ्न रक्षसां जीवितेप्सया .. 9..\\ पुलस्त्यस्तु वधात्तेषां रक्षसां भरतर्षभ . उवाचेदं वचः पार्थ पराशरमरिन्दमम् .. 10..\\ कच्चित्तातापविघ्नं ते कच्चिन्नन्दसि पुत्रक . अजानतामदोषाणां सर्वेषां रक्षसां वधात् .. 11..\\ प्रजोच्छेदमिमं मह्यं सर्वं सोमप सत्तम . अधर्मिष्ठं वरिष्ठः सन्कुरुषे त्वं पराशर . राजा कल्माषपादश्च दिवमारोढुमिच्छति .. 12..\\ ये च शक्त्यवराः पुत्रा वसिष्ठस्य महामुनेः . ते च सर्वे मुदा युक्ता मोदन्ते सहिताः सुरैः . सर्वमेतद्वसिष्ठस्य विदितं वै महामुने .. 13..\\ रक्षसां च समुच्छेद एष तात तपस्विनाम् . निमित्तभूतस्त्वं चात्र क्रतौ वासिष्ठनन्दन . स सत्रं मुञ्च भद्रं ते समाप्तमिदमस्तु ते .. 14..\\ एवमुक्तः पुलस्त्येन वसिष्ठेन च धीमता . तदा समापयामास सत्रं शाक्तिः पराशरः .. 15..\\ सर्वराक्षस सत्राय सम्भृतं पावकं मुनिः . उत्तरे हिमवत्पार्श्वे उत्ससर्ज महावने .. 16..\\ स तत्राद्यापि रक्षांसि वृक्षानश्मान एव च . भक्षयन्दृश्यते वह्निः सदा पर्वणि पर्वणि .. 17..\\ \medskip\hrule\medskip\centerline{\Largedvng 173} आर्ज् राज्ञा कल्माषपादेन गुरौ ब्रह्मविदां वरे . कारणं किं पुरस्कृत्य भार्या वै संनियोजिता .. 1..\\ जानता च परं धर्मं लोक्यं तेन महात्मना . अगम्यागमनं कस्माद्वसिष्ठेन महात्मना . कृतं तेन पुरा सर्वं वक्तुमर्हसि पृच्छतः .. 2..\\ g धनञ्जय निबोधेदं यन्मां त्वं परिपृच्छसि . वसिष्ठं प्रति दुर्धर्षं तथामित्र सहं नृपम् .. 3..\\ कथितं ते मया पूर्वं यथा शप्तः स पार्थिवः .

शक्तिना भरतश्रेष्ठ वासिष्ठेन महात्मना .. 4..\\ स तु शापवशं प्राप्तः क्रोधपर्याकुलेक्षणः . निर्जगाम पुराद्राजा सह दारः परन्तपः .. 5..\\ अरण्यं निर्जनं गत्वा सदारः परिचक्रमे . नानामृगगणाकीर्णं नाना सत्त्वसमाकुलम् .. 6..\\ नानागुल्मलताच्छन्नं नानाद्रुमसमावृतम् . अरण्यं घोरसंनादं शापग्रस्तः परिभ्रमन् .. 7..\\ स कदा चित्क्षुधाविष्टो मृगयन्भक्षमात्मनः . ददर्श सुपरिक्लिष्टः कस्मिंश् चिद्वननिर्झरे . ब्राह्मणीं ब्राह्मणं चैव मैथुनायोपसङ्गतौ .. 8..\\ तौ समीक्ष्य तु वित्रस्तावकृतार्थौ प्रधावितौ . तयोश्च द्रवतोर्विप्रं जगृहे नृपतिर्बलात् .. 9..\\ दृष्ट्वा गृहीतं भर्तारमथ ब्राह्मण्यभाषत . शृणु राजन्वचो मह्यं यत्त्वां वक्ष्यामि सुव्रत .. 10..\\ आदित्यवंशप्रभवस्त्वं हि लोकपरिश्रुतः . अप्रमत्तः स्थितो धर्मे गुरुशुश्रूषणे रतः .. 11..\\ शापं प्राप्तोऽसि दुर्धर्षे न पापं कर्तुमर्हसि . ऋतुकाले तु सम्प्राप्ते भर्त्रास्म्यद्य समागता .. 12..\\ अकृतार्था ह्यहं भर्त्रा प्रसवार्थश्च मे महान् . प्रसीद नृपतिश्रेष्ठ भर्ता मेऽयं विसृज्यताम् .. 13..\\ एवं विक्रोशमानायास्तस्याः स सुनृशंसकृत् . भर्तारं भक्षयामास व्याघोर्मृगमिवेप्सितम् .. 14..\\ तस्याः क्रोधाभिभूताया यदश्रुन्यपतद्भुवि . सोऽग्निः समभवद्दीप्तस्तं च देशं व्यदीपयत् .. 15..\\ ततः सा शोकसन्तप्ता भर्तृव्यसनदुःखिता . कल्माषपादं राजर्षिमशपद्ब्राह्मणी रुषा .. 16..\\ यस्मान्ममाकृतार्थायास्त्वया क्षुद्रनृशंसवत् . प्रेक्षन्त्या भक्षितो मेऽद्य प्रभुर्भर्ता महायशाः .. 17..\\ तस्मात्त्वमपि दुर्बुद्धे मच्छापपरिविक्षतः . पत्नीमृतावनुप्राप्य सद्यस्त्यक्ष्यसि जीवितम् .. 18..\\ यस्य चर्षेर्वसिष्ठस्य त्वया पुत्रा विनाशिताः . तेन सङ्गम्य ते भार्या तनयं जनयिष्यति . स ते वंशकरः पुत्रो भविष्यति नृपाधम .. 19..\\ एवं शप्त्वा तु राजानं सा तमाङ्गिरसी शुभा . तस्यैव संनिधौ दीप्तं प्रविवेश हुताशनम् .. 20..\\ वसिष्ठश्च महाभागः सर्वमेतदपश्यत . ज्ञानयोगेन महता तपसा च परन्तप .. 21..\\ मुक्तशापश्च राजर्षिः कालेन महता ततः . ऋतुकालेऽभिपतितो मदयन्त्या निवारितः .. 22..\\ न हि सस्मार नृपतिस्तं शापं शापमोहितः . देव्याः सोऽथ वचः श्रुत्वा स तस्या नृपसत्तमः . तं च शापमनुस्मृत्य पर्यतप्यद्भृशं तदा .. 23..\\ एतस्मात्कारणाद्राजा वसिष्ठं संन्ययोजयत् . स्वदारे भरतश्रेष्ठ शापदोषसमन्वितः .. 24..\\ \medskip\hrule\medskip\centerline{\Largedvng 174} आर्ज् अस्माकमनुरूपो वै यः स्याद्गन्धर्व वेदवित् . पुरोहितस्तमाचक्ष्व सर्वं हि विदितं तव .. 1..\\ g यवीयान्देवलस्यैष वने भ्राता तपस्यति . धौम्य उत्कोचके तीर्थे तं वृणुध्वं यदीच्छथ .. 2..\\ वै ततोऽर्जुनोऽस्त्रमाग्नेयं प्रददौ तद्यथाविधि . गन्धर्वाय तदा प्रीतो वचनं चेदमब्रवीत् .. 3..\\ त्वय्येव तावत्तिष्ठन्तु हया गन्धर्वसत्तम .

कर्मकाले ग्रहीष्यामि स्वस्ति तेऽस्विति चाब्रवीत् .. 4..\\ तेऽन्योन्यमभिसम्पूज्य गन्धर्वः पाण्डवाश् च ह . रम्याद्भागी रथी कच्छाद्यथाकामं प्रतस्थिरे .. 5..\\ तत उत्कोचनं तीर्थं गत्वा धौम्याश्रमं तु ते . तं वव्रुः पाण्डवा धौम्यं पौरोहित्याय भारत .. 6..\\ तान्धौम्यः प्रतिजग्राह सर्ववेदविदां वरः . पाद्येन फलमूलेन पौरोहित्येन चैव ह .. 7..\\ ते तदाशंसिरे लब्धां श्रियं राज्यं च पाण्डवाः . तं ब्राह्मणं पुरस्कृत्य पाञ्चाल्याश्च स्वयंवरम् .. 8..\\ मातृषष्ठास्तु ते तेन गुरुणा सङ्गतास्तदा . नाथवन्तमिवात्मानं मेनिरे भरतर्षभाः .. 9..\\ स हि वेदार्थ तत्त्वज्ञस्तेषां गुरुरुदारधीः . तेन धर्मविदा पार्था याज्याः सर्वविदा कृताः .. 10..\\ वीरांस्तु स हि तान्मेने प्राप्तराज्यान्स्वधर्मतः . बुद्धिवीर्यबलोत्साहैर्युक्तान्देवानिवापरान् .. 11..\\ कृतस्वस्त्ययनास्तेन ततस्ते मनुजाधिपाः . मेनिरे सहिता गन्तुं पाञ्चाल्यास्तं स्वयंवरम् .. 12..\\ \medskip\hrule\medskip\centerline{\Largedvng 175} वै ततस्ते नरशार्दूला भ्रातरः पञ्च पाण्डवाः . प्रययुर्द्रौपदीं द्रष्टुं तं च देवमहोत्सवम् .. 1..\\ ते प्रयाता नरव्याघ्रा मात्रा सह परन्तपाः . ब्राह्मणान्ददृशुर्मार्गे गच्छतः सगणान्बहून् .. 2..\\ तानूचुर्ब्राह्मणा राजन्पाण्डवान्ब्रह्मचारिणः . क्व भवन्तो गमिष्यन्ति उतो वागच्छतेति ह .. 3..\\ y आगतानेकचक्रायाः सोदर्यान्देव दर्शिनः . भवन्तो हि विजानन्तु सहितान्मातृचारिणः .. 4..\\ ब्राह्मनाः गच्छताद्यैव पाञ्चालान्द्रुपदस्य निवेशनम् . स्वयंवरो महांस्तत्र भविता सुमहाधनः .. 5..\\ एकसार्थं प्रयाताः स्मो वयमप्यत्र गामिनः . तत्र ह्यद्भुतसङ्काशो भविता सुमहोत्सवः .. 6..\\ यज्ञसेनस्य दुहिता द्रुपदस्य महात्मनः . वेदीमध्यात्समुत्पन्ना पद्मपत्र निभेक्षणा .. 7..\\ दर्शनीयानवद्याङ्गी सुकुमारी मनस्विनी . धृष्टद्युम्नस्य भगिनी द्रोण शत्रोः प्रतापिनः .. 8..\\ यो जातः कवची खड्गी सशरः सशरासनः . सुसमिद्धे महाबाहुः पावके पावकप्रभः .. 9..\\ स्वसा तस्यानवद्याङ्गी द्रौपदी तनुमध्यमा . नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रवायति .. 10..\\ तां यज्ञसेनस्य सुतां स्वयंवरकृतक्षणाम् . गच्छामहे वयं द्रष्टुं तं च देवमहोत्सवम् .. 11..\\ राजानो राजपुत्राश्च यज्वानो भूरिदक्षिणाः . स्वाध्यायवन्तः शुचयो महात्मानो यतव्रताः .. 12..\\ तरुणा दर्शनीयाश्च नानादेशसमागताः . महारथाः कृतास्त्राश्च समुपैष्यन्ति भूमिपाः .. 13..\\ ते तत्र विविधान्दायान्विजयार्थं नरेश्वराः . प्रदास्यन्ति धनं गाश्च भक्ष्यं भोज्यं च सर्वशः .. 14..\\ प्रतिगृह्य च तत्सर्वं दृष्ट्वा चैव स्वयंवरम् . अनुभूयोत्सवं चैव गमिष्यामो यथेप्सितम् .. 15..\\ नटा वैतालिकाश्चैव नर्तकाः सूतमागधाः . नियोधकाश्च देशेभ्यः समेष्यन्ति महाबलाः .. 16..\\ एवं कौतूहलं कृत्वा दृष्ट्वा च प्रतिगृह्य च . सहास्माभिर्महात्मानः पुनः प्रतिनिवर्त्स्यथ .. 17..\\

दर्शनीयांश्च वः सर्वान्देवरूपानवस्थितान् . समीक्ष्य कृष्णा वरयेत्सङ्गत्यान्यतमं वरम् .. 18..\\ अयं भ्राता तव श्रीमान्दर्शनीयो महाभुजः . नियुध्यमानो विजयेत्सङ्गत्या द्रविणं बहु .. 19..\\ y परमं भो गमिष्यामो द्रष्टुं देवमहोत्सवम् . भवद्भिः सहिताः सर्वे कन्यायास्तं स्वयंवरम् .. 20..\\ \medskip\hrule\medskip\centerline{\Largedvng 176} वै एवमुक्ताः प्रयातास्ते पाण्डवा जनमेजय . राज्ञा दक्षिणपाञ्चालान्द्रुपदेनाभिरक्षितान् .. 1..\\ ततस्ते तं महात्मानं शुद्धात्मानमकल्मषम् . ददृशुः पाण्डवा राजन्पथि द्वैपायनं तदा .. 2..\\ तस्मै यथावत्सत्कारं कृत्वा तेन च सान्त्विताः . कथान्ते चाभ्यनुज्ञाताः प्रययुर्द्रुपद क्षयम् .. 3..\\ पश्यन्तो रमणीयानि वनानि च सरांसि च . तत्र तत्र वसन्तश्च शनैर्जग्मुर्महारथाः .. 4..\\ स्वाध्यायवन्तः शुचयो मधुराः प्रियवादिनः . आनुपूर्व्येण सम्प्राप्ताः पाञ्चालान्कुरुनन्दनाः .. 5..\\ ते तु दृष्ट्वा पुरं तच्च स्कन्धावारं च पाण्डवाः . कुम्भकारस्य शालायां निवेशं चक्रिरे तदा .. 6..\\ तत्र भैक्षं समाजह्रुर्ब्राह्मीं वृत्तिं समाश्रिताः . तांश्च प्राप्तांस्तदा वीराञ्जज्ञिरे न नराः क्व चित् .. 7..\\ यज्ञसेनस्य कामस्तु पाण्डवाय किरीटिने . कृष्णां दद्यामिति सदा न चैतद्विवृणोति सः .. 8..\\ सोऽन्वेषमाणः कौन्तेयान्पाञ्चाल्यो जनमेजय . दृढं धनुरनायम्यं कारयामास भारत .. 9..\\ यन्त्रं वैहायसं चापि कारयामास कृत्रिमम् . तेन यन्त्रेण सहितं राजा लक्ष्यं च काञ्चनम् .. 10..\\ द्रुपद इदं सज्यं धनुः कृत्वा सज्येनानेन सायकैः . अतीत्य लक्ष्यं यो वेद्धा स लब्धा मत्सुताम् इति .. 11..\\ वै इति स द्रुपदो राजा सर्वतः समघोषयत् . तच्छ्रुत्वा पार्थिवाः सर्वे समीयुस्तत्र भारत .. 12..\\ ऋषयश्च महात्मानः स्वयंवरदिदृक्षया . दुर्योधन पुरोगाश्च सकर्णाः कुरवो नृप .. 13..\\ ब्राह्मणाश्च महाभागा देशेभ्यः समुपागमन् . तेऽभ्यर्चिता राजगणा द्रुपदेन महात्मना .. 14..\\ ततः पौरजनाः सर्वे सागरोद्धूत निःस्वनाः . शिशुमार पुरं प्राप्य न्यविशंस्ते च पार्थिवाः .. 15..\\ प्रागुत्तरेण नगराद्भूमिभागे समे शुभे . समाजवाटः शुशुभे भवनैः सर्वतोवृतः .. 16..\\ प्राकारपरिखोपेतो द्वारतोरण मण्डितः . वितानेन विचित्रेण सर्वतः समवस्तृतः .. 17..\\ तूर्यौघशतसङ्कीर्णः परार्ध्यागुरु धूपितः . चन्दनोदकसिक्तश्च माल्यदामैश्च शोभितः .. 18..\\ कैलासशिखरप्रख्यैर्नभस्तलविलेखिभिः . सर्वतः संवृतैर्नद्धः प्रासादैः सुकृतोच्छ्रितैः .. 19..\\ सुवर्णजालसंवीतैर्मणिकुट्टिम भूषितैः . सुखारोहण सोपानैर्महासनपरिच्छदैः .. 20..\\ अग्राम्यसमवच्छन्नैरगुरूत्तमवासितैः . हंसाच्छ वर्णैर्बहुभिरायोजनसुगन्धिभिः .. 21..\\

असम्बाध शतद्वारैः शयनासनशोभितैः . बहुधातुपिनद्धाङ्गैर्हिमवच्छिखरैरिव .. 22..\\ तत्र नानाप्रकारेषु विमानेषु स्वलङ्कृताः . स्पर्धमानास्तदान्योन्यं निषेदुः सर्वपार्थिवाः .. 23..\\ तत्रोपविष्टान्ददृशुर्महासत्त्वपराक्रमान् . राजसिंहान्महाभागान्कृष्णागुरु विभूषितान् .. 24..\\ महाप्रसादान्ब्रह्मण्यान्स्वराष्ट्र परिरक्षिणः . प्रियान्सर्वस्य लोकस्य सुकृतैः कर्मभिः शुभैः .. 25..\\ मञ्चेषु च परार्ध्येषु पौरजानपदा जनाः . कृष्णा दर्शनतुष्ट्यर्थं सर्वतः समुपाविशन् .. 26..\\ ब्राह्मणैस्ते च सहिताः पाण्डवाः समुपाविशन् . ऋद्धिं पाञ्चालराजस्य पश्यन्तस्तामनुत्तमाम् .. 27..\\ ततः समाजो ववृधे स राजन्दिवसान्बहून् . रत्नप्रदान बहुलः शोभितो नटनर्तकैः .. 28..\\ वर्तमाने समाजे तु रमणीयेऽह्नि षोडशे . आप्लुताङ्गी सुवसना सर्वाभरणभूषिता .. 29..\\ वीर कांस्यमुपादाय काञ्चनं समलङ्कृतम् . अवतीर्णा ततो रङ्गं द्रौपदी भरतर्षभ .. 30..\\ पुरोहितः सोमकानां मन्त्रविद्ब्राह्मणः शुचिः . परिस्तीर्य जुहावाग्निमाज्येन विधिना तदा .. 31..\\ स तर्पयित्वा ज्वलनं ब्राह्मणान्स्वस्ति वाच्य च . वारयामास सर्वाणि वादित्राणि समन्ततः .. 32..\\ निःशब्दे तु कृते तस्मिन्धृष्टद्युम्नो विशां पते . रङ्गमध्यगतस्तत्र मेघगम्भीरया गिरा . वाक्यमुच्चैर्जगादेदं श्लक्ष्णमर्थवदुत्तमम् .. 33..\\ इदं धनुर्लक्ष्यमिमे च बाणाः शृण्वन्तु मे पार्थिवाः सर्व एव . यन्त्रच्छिद्रेणाभ्यतिक्रम्य लक्ष्यं समर्पयध्वं खगमैर्दशार्धैः .. 34..\\ एतत्कर्ता कर्म सुदुष्करं यः कुलेन रूपेण बलेन युक्तः . तस्याद्य भार्या भगिनी ममेयं कृष्णा भवित्री न मृषा ब्रवीमि .. 35..\\ तानेवमुक्त्वा द्रुपदस्य पुत्रः पश्चादिदं द्रौपदीमभ्युवाच . नाम्ना च गोत्रेण च कर्मणा च सङ्कीर्तयंस्तान्नृपतीन्समेतान् .. 36..\\ \medskip\hrule\medskip\centerline{\Largedvng 177} ध्र् दुर्योधनो दुर्विषहो दुर्मुखो दुष्प्रधर्षणः . विविंशतिर्विकर्णश्च सहो दुःशासनः समः .. 1..\\ युयुत्सुर्वातवेगश्च भीमवेगधरस्तथा . उग्रायुधो बलाकी च कनकायुर्विरोचनः .. 2..\\ सुकुण्डलश्चित्रसेनः सुवर्चाः कनकध्वजः . नन्दको बाहुशाली च कुण्डजो विकटस्तथा .. 3..\\ एते चान्ये च बहवो धार्तराट्रा महाबलाः . कर्णेन सहिता वीरास्त्वदर्थं समुपागताः . शतसङ्ख्या महात्मानः प्रथिताः क्षत्रियर्षभाः .. 4..\\ शकुनिश्च बलश्चैव वृषकोऽथ बृहद्बलः . एते गान्धर राजस्य सुताः सर्वे समागताः .. 5..\\ अश्वत्थामा च भोजश्च सर्वशस्त्रभृतां वरौ . समवेतौ महात्मानौ त्वदर्थे समलङ्कृतौ .. 6..\\ बृहन्तो मणिमांश्चैव दण्डधारश्च वीर्यवान् . सहदेवो जयत्सेनो मेघसन्धिश्च मागधः .. 7..\\ विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च . वार्धक्षेमिः सुवर्चाश्च सेना बिन्दुश्च पार्थिवः .. 8..\\ अभिभूः सह पुत्रेण सुदाम्ना च सुवर्चसा . सुमित्रः सुकुमारश्च वृकः सत्यधृतिस्तथा .. 9..\\ सूर्यध्वजो रोचमानो नीलश्चित्रायुधस्तथा .

अंशुमांश्चेकितानश्च श्रेणिमांश्च महाबलः .. 10..\\ समुद्रसेनपुत्रश्च चन्द्र सेनः प्रतापवान् . जलसन्धः पिता पुत्रौ सुदण्डो दण्ड एव च .. 11..\\ पौण्ड्रको वासुदेवश्च भगदत्तश्च वीर्यवान् . कलिङ्गस्ताम्रलिप्तश्च पत्तनाधिपतिस्तथा .. 12..\\ मद्रराजस्तथा शल्यः सहपुत्रो महारथः . रुक्माङ्गदेन वीरेण तथा रुक्मरथेन च .. 13..\\ कौरव्यः सोमदत्तश्च पुत्राश्चास्य महारथाः . समवेतास्त्रयः शूरा भूरिर्भूरिश्रवाः शलः .. 14..\\ सुदक्षिणश्च काम्बोजो दृढधन्वा च कौरवः . बृहद्बलः सुषेणश्च शिबिरौशीनरस्तथा .. 15..\\ सङ्कर्षणो वासुदेवो रौक्मिणेयश्च वीर्यवान् . साम्बश्च चारु देष्णश्च सारणोऽथ गदस्तथा .. 16..\\ अक्रूरः सात्यकिश्चैव उद्धवश्च महाबलः . कृतवर्मा च हार्दिक्यः पृथुर्विपृथुरेव च .. 17..\\ विडूरथश्च कङ्कश्च समीकः सारमेजयः . वीरो वातपतिश्चैव झिल्ली पिण्डारकस्तथा . उशीनरश्च विक्रान्तो वृष्णयस्ते प्रकीर्तिताः .. 18..\\ भगीरथो बृहत्क्षत्रः सैन्धवश्च जयद्रथः . बृहद्रथो बाह्लिकश्च श्रुतायुश्च महारथः .. 19..\\ उलूकः कैतवो राजा चित्राङ्गद शुभाङ्गदौ . वत्स राजश्च धृतिमान्कोसलाधिपतिस्तथा .. 20..\\ एते चान्ये च बहवो नानाजनपदेश्वराः . त्वदर्थमागता भद्रे क्षत्रियाः प्रथिता भुवि .. 21..\\ एते वेत्स्यन्न्ति विक्रान्तास्त्वदर्थं लक्ष्यमुत्तमम् . विध्येत य इमं लक्ष्यं वरयेथाः शुभेऽद्य तम् .. 22..\\ \medskip\hrule\medskip\centerline{\Largedvng 178} वै तेऽलङ्कृताः कुण्डलिनो युवानः परस्परं स्पर्धमानाः समेताः . अस्त्रं बलं चात्मनि मन्यमानाः सर्वे समुत्पेतुरहं कृतेन .. 1..\\ रूपेण वीर्येण कुलेन चैव धर्मेण चैवापि च यौवनेन . समृद्धदर्पा मदवेगभिन्ना मत्ता यथा हैमवता गजेन्द्राः .. 2..\\ परस्परं स्पर्धया प्रेक्षमाणाः सङ्कल्पजेनापि परिप्लुताङ्गाः . कृष्णा ममैषेत्यभिभाषमाणा नृपासनेभ्यः सहसोपतस्थुः .. 3..\\ ते क्षत्रिया रङ्ग गताः समेता जिगीषमाणा द्रुपदात्मजां ताम् . चकाशिरे पर्वतराजकन्याम् उमां यथा देवगणाः समेताः .. 4..\\ कन्दर्प बाणाभिनिपीडिताङ्गाः कृष्णागतैस्ते हृदयैर्नरेन्द्राः . रङ्गावतीर्णा द्रुपदात्मजार्थं द्वेष्यान्हि चक्रुः सुहृदोऽपि तत्र .. 5..\\ अथाययुर्देवगणा विमानै रुद्रादित्या वसवोऽथाश्विनौ च . साध्याश् च सर्वे मरुतस्तथैव यमं पुरस्कृत्य धनेश्वरं च .. 6..\\ दैत्याः सुपर्णाश्च महोरगश् च देवर्षयो गुह्यकाश्चारणाश् च . विश्वावसुर्नारद पर्वतौ च गन्धर्वमुख्याश्च सहाप्सरोभिः .. 7..\\ हलायुधस्तत्र च केशवश् च वृष्ण्यन्धकाश्चैव यथा प्रधानाः . प्रेक्षां स्म चक्रुर्यदुपुङ्गवास्ते

स्थिताश्च कृष्णस्य मते बभूवुः .. 8..\\ दृष्ट्वा हि तान्मत्तगजेन्द्र रूपान् पञ्चाभिपद्मानिव वारणेन्द्रान् . भस्मावृताङ्गानिव हव्यवाहान् पार्थान्प्रदध्यौ स यदुप्रवीरः .. 9..\\ शशंस रामाय युधिष्ठिरं च भीमं च जिष्णुं च यमौ च वीरौ . शनैः शनैस्तांश्च निरीक्ष्य रामो जनार्दनं प्रीतमना ददर्श .. 10..\\ अन्ये तु नाना नृपपुत्रपौत्राः कृष्णा गतैर्नेत्रमनः स्वभावैः . व्यायच्छमाना ददृशुर्भ्रमन्तीं सन्दष्ट दन्तच्छदताम्रवक्त्राः .. 11..\\ तथैव पार्थाः पृथु बाहवस्ते वीरौ यमौ चैव महानुभावौ . तां द्रौपदीं प्रेक्ष्य तदा स्म सर्वे कन्दर्प बाणाभिहता बभूवुः .. 12..\\ देवर्षिगन्धर्वसमाकुलं तत् सुपर्णनागासुरसिद्धजुष्टम् . दिव्येन गन्धेन समाकुलं च दिव्यैश्च माल्यैरवकीर्यमाणम् .. 13..\\ महास्वनैर्दुन्दुभिनादितैश् च बभूव तत्सङ्कुलमन्तरिक्षम् . विमानसम्बाधमभूत्समन्तात् सवेणु वीणा पणवानुनादम् .. 14..\\ ततस्तु ते राजगणाः क्रमेण कृष्णा निमित्तं नृप विक्रमन्तः . तत्कारुमुकं संहननोपपन्नं सज्यं न शेकुस्तरसापि कर्तुम् .. 15..\\ ते विक्रमन्तः स्फुरता दृढेन निष्कृष्यमाणा धनुषा नरेन्द्राः . विचेष्टमाना धरणीतलस्था दीना अदृश्यन्त विभग्न चित्ताः .. 16..\\ हाहाकृतं तद्धनुषा दृढेन निष्पिष्टभग्नाङ्गद कुण्डलं च . कृष्णा निमित्तं विनिवृत्तभावं राज्ञां तदा मण्डलमार्तमासीत् .. 17..\\ तस्मिंस्तु सम्भ्रान्तजने समाजे निक्षिप्तवादेषु नराधिपेषु . कुन्तीसुतो जिष्णुरियेष कर्तुं सज्यं धनुस्तत्सशरं स वीरः .. 18..\\ \medskip\hrule\medskip\centerline{\Largedvng 179} वै यदा निवृत्ता राजानो धनुषः सज्य कर्मणि . अथोदतिष्ठद्विप्राणां मध्याज्जिष्णुरुदारधीः .. 1..\\ उदक्रोशन्विप्रमुख्या विधुन्वन्तोऽजिनानि च . दृष्ट्वा सम्प्रस्थितं पार्थमिन्द्रकेतुसमप्रभम् .. 2..\\ के चिदासन्विमनसः के चिदासन्मुदा युताः . आहुः परस्परं के चिन्निपुणा बुद्धिजीविनः .. 3..\\ यत्कर्ण शल्य प्रमुखैः पार्थिवैर्लोकविश्रुतैः . नानृतं बलवद्भिर्हि धनुर्वेदा परायणैः .. 4..\\ तत्कथं त्वकृतास्त्रेण प्राणतो दुर्बलीयसा . बटु मात्रेण शक्यं हि सज्यं कर्तुं धनुर्द्विजाः .. 5..\\ अवहास्या भविष्यन्ति ब्राह्मणाः सर्वराजसु . कर्मण्यस्मिन्नसंसिद्धे चापलादपरीक्षिते .. 6..\\ यद्येष दर्पाद्धर्षाद्वा यदि वा ब्रह्म चापलात् . प्रस्थितो धनुरायन्तुं वार्यतां साधु मा गमत् .. 7..\\ नावहास्या भविष्यामो न च लाघवमास्थिताः . न च विद्विष्टतां लोके गमिष्यामो महीक्षिताम् .. 8..\\

के चिदाहुर्युवा श्रीमान्नागराजकरोपमः . पीनस्कन्धोरु बाहुश्च धैर्येण हिमवानिव .. 9..\\ सम्भाव्यमस्मिन्कर्मेदमुत्साहाच्चानुमीयते . शक्तिरस्य महोत्साहा न ह्यशक्तः स्वयं व्रजेत् .. 10..\\ न च तद्विद्यते किं चित्कर्म लोकेषु यद्भवेत् . ब्राह्मणानामसाध्यं च त्रिषु संस्थान चारिषु .. 11..\\ अब्भक्षा वायुभक्षाश्च फलाहारा दृढव्रताः . दुर्बला हि बलीयांसो विप्रा हि ब्रह्मतेजसाः .. 12..\\ ब्राह्मणो नावमन्तव्यः सद्वासद्वा समाचरन् . सुखं दुःखं महद्ध्रस्वं कर्म यत्समुपागतम् .. 13..\\ एवं तेषां विलपतां विप्राणां विविधा गिरः . अर्जुनो धनुषोऽभ्याशे तस्थौ गिरिरिवाचलः .. 14..\\ स तद्धनुः परिक्रम्य प्रदक्षिणमथाकरोत् . प्रणम्य शिरसा हृष्टो जगृहे च परन्तपः .. 15..\\ सज्यं च चक्रे निमिषान्तरेण शरांश्च जग्राह दशार्ध सङ्ख्यान् . विव्याध लक्ष्यं निपपात तच्च छिद्रेण भूमौ सहसातिविद्धम् .. 16..\\ ततोऽन्तरिक्षे च बभूव नादः समाजमध्ये च महान्निनादः . पुष्पाणि दिव्यानि ववर्ष देवः पार्थस्य मूर्ध्नि द्विषतां निहन्तुः .. 17..\\ चेला वेधांस्ततश्चक्रुर्हाहाकारांश्च सर्वशः . न्यपतंश्चात्र नभसः समन्तात्पुष्पवृष्टयः .. 18..\\ शताङ्गानि च तूर्याणि वादकाश्चाप्यवादयन् . सूतमागध सङ्घाश्च अस्तुवंस्तत्र सुस्वनाः .. 19..\\ तं दृष्ट्वा द्रुपदः प्रीतो बभूवारि निषूदनः . सहसैन्यश्च पार्थस्य साहाय्यार्थमियेष सः .. 20..\\ तस्मिंस्तु शब्दे महति प्रवृत्ते युधिष्ठिरो धर्मभृतां वरिष्ठः . आवासमेवोपजगाम शीघ्रं सार्धं यमाभ्यां पुरुषोत्तमाभ्याम् .. 21..\\ विद्धं तु लक्ष्यं प्रसमीक्ष्य कृष्णा पार्थं च शक्र प्रतिमं निरीक्ष्य . आदाय शुक्लं वरमाल्यदाम जगाम कुन्तीसुतमुत्स्मयन्ती .. 22..\\ स तामुपादाय विजित्य रङ्गे द्विजातिभिस्तैरभिपूज्यमानः . रङ्गान्निरक्रामदचिन्त्यकर्मा पत्न्या तया चाप्यनुगम्यमानः .. 23..\\ \medskip\hrule\medskip\centerline{\Largedvng 180} वै तस्मै दित्सति कन्यां तु ब्राह्मणाय महात्मने . कोप आसीन्महीपानामालोक्यान्योन्यमन्तिकात् .. 1..\\ अस्मानयमतिक्रम्य तृणी कृत्यच सङ्गतान् . दातुमिच्छति विप्राय द्रौपदीं योषितां वराम् .. 2..\\ निहन्मैनं दुरात्मानं योऽयमस्मान्न मन्यते . न ह्यर्हत्येष सत्कारं नापि वृद्धक्रमं गुणैः .. 3..\\ हन्मैनं सह पुत्रेण दुराचारं नृप द्विषम् . अयं हि सर्वानाहूय सत्कृत्य च नराधिपान् . गुणवद्भोजयित्वा च ततः पश्चाद्विनिन्दति .. 4..\\ अस्मिन्राजसमावाये देवानामिव संनये . किमयं सदृशं कं चिन्नृपतिं नैव दृष्टवान् .. 5..\\ न च विप्रेष्वधीकारो विद्यते वरणं प्रति . स्वयंवरः क्षत्रियाणामितीयं प्रथिवा श्रुतिः .. 6..\\ अथ वा यदि कन्येयं नेह कं चिद्बुभूषति . अग्नावेनां परिक्षिप्य यामराष्ट्राणि पार्थिवाः .. 7..\\ ब्राह्मणो यदि वा बाल्याल्लोभाद्वा कृतवानिदम् . विप्रियं पार्थिवेन्द्राणां नैष वध्यः कथं चन .. 8..\\

ब्राह्मणार्थं हि नो राज्यं जीवितं च वसूनि च . पुत्रपौत्रं च यच्चान्यदस्माकं विद्यते धनम् .. 9..\\ अवमानभयादेतत्स्वधर्मस्य च रक्षणात् . स्वयंवराणां चान्येषां मा भूदेवंविधा गतिः .. 10..\\ इत्युक्त्वा राजशार्दूला हृष्टाः परिघबाहवः . द्रुपदं सञ्जिघृक्षन्तः सायुधाः समुपाद्रवन् .. 11..\\ तान्गृहीतशरावापान्क्रुद्धानापततो नृपान् . द्रुपदो वीक्ष्य सन्त्रासाद्ब्राह्मणाञ्शरणं गतः .. 12..\\ वेगेनापततस्तांस्तु प्रभिन्नानिव वारणान् . पाण्डुपुत्रौ महावीर्यौ प्रतीयतुररिन्दमौ .. 13..\\ ततः समुत्पेतुरुदायुधास्ते महीक्षितो बद्धतलाङ्गुलित्राः . जिघांसमानाः कुरुराजपुत्राव् अमर्षयन्तोऽर्जुन भीमसेनौ .. 14..\\ ततस्तु भीमोऽद्भुतवीर्यकर्मा महाबलो वज्रसमानवीर्यः . उत्पाट्य दोर्भ्यां द्रुममेकवीरो निष्पत्रयामास यथा गजेन्द्रः .. 15..\\ तं वृक्षमादाय रिपुप्रमाथी दण्डीव दण्डं पितृराज उग्रम् . तस्थौ समीपे पुरुषर्षभस्य पार्थस्य पार्थः पृथु दीर्घबाहुः .. 16..\\ तत्प्रेक्ष्य कर्मातिमनुष्य बुद्धेर् जिष्णोः सहभ्रातुरचिन्त्यकर्मा . दामोदरो भ्रातरमुग्रवीर्यं हलायुधं वाक्यमिदं बभाषे .. 17..\\ य एष मत्तर्षभ तुल्यगामी महद्धनुः कर्षति तालमात्रम् . एषोऽर्जुनो नात्र विचार्यमस्ति यद्यस्मि सङ्कर्षण वासुदेवः .. 18..\\ य एष वृक्षं तरसावरुज्य राज्ञां विकारे सहसा निवृत्तः . वृकोदरो नान्य इहैतदद्य कर्तुं समर्थो भुवि मर्त्यधर्मा .. 19..\\ योऽसौ पुरस्तात्कमलायताक्षस् तनुर्महासिंहगतिर्विनीतः . गौरः प्रलम्बोज्ज्वल चारु घोणो विनिःसृतः सोऽच्युत धर्मराजः .. 20..\\ यौ तौ कुमाराविव कार्तिकेयौ द्वावश्विनेयाविति मे प्रतर्कः . मुक्ता हि तस्माज्जतु वेश्म दाहान् मया श्रुताः पाण्डुसुताः पृथा च .. 21..\\ तमब्रवीन्निर्मलतोयदाभो हलायुधोऽनन्तरजं प्रतीतः . प्रीतोऽस्मि दिष्ट्या हि पितृष्वसा नः पृथा विमुक्ता सह कौरवाग्र्यैः .. 22..\\ \medskip\hrule\medskip\centerline{\Largedvng 181} वै अजिनानि विधुन्वन्तः करकांश्च द्विजर्षभाः . ऊचुस्तं भीर्न कर्तव्या वयं योत्स्यामहे परान् .. 1..\\ तानेवं वदतो विप्रानर्जुनः प्रहसन्निव . उवाच प्रेक्षका भूत्वा यूयं तिष्ठत पार्श्वतः .. 2..\\ अहमेनानजिह्माग्रैः शतशो विकिरञ्शरैः . वारयिष्यामि सङ्क्रुद्धान्मन्त्रैराशीविषानिव .. 3..\\ इति तद्धनुरादाय शुल्कावाप्तं महारथः . भ्रात्रा भीमेन सहितस्तस्थौ गिरिरिवाचलः .. 4..\\ ततः कर्ण मुखान्क्रुद्धान्क्षत्रियांस्तान्रुषोत्थितान् . सम्पेततुरभीतौ तौ गजौ प्रतिगजानिव .. 5..\\ ऊचुश्च वाचः परुषास्ते राजानो जिघांसवः .

आहवे हि द्विजस्यापि वधो हृष्टो युयुत्सतः .. 6..\\ ततो वैकर्तनः कर्णो जगामार्जुनमोजसा . युद्धार्थी वाशिता हेतोर्गजः प्रतिगजं यथा .. 7..\\ भीमसेनं ययौ शल्यो मद्राणामीश्वरो बली . दुर्योधनादयस्त्वन्ये ब्राह्मणैः सह सङ्गताः . मृदुपूर्वमयत्नेन प्रतयुध्यंस्तदाहवे .. 8..\\ ततोऽर्जुनः प्रत्यविध्यदापतन्तं त्रिभिः शरैः . कर्णं वैकर्तनं धीमान्विकृष्य बलवद्धनुः .. 9..\\ तेषां शराणां वेगेन शितानां तिग्मतेजसाम् . विमुह्यमानो राधेयो यत्नात्तमनुधावति .. 10..\\ तावुभावप्यनिर्देश्यौ लाघवाज्जयतां वरौ . अयुध्येतां सुसंरब्धावन्योन्यविजयैषिणौ .. 11..\\ कृते प्रतिकृतं पश्य पश्य बाहुबलं च मे . इति शूरार्थ वचनैराभाषेतां परस्परम् .. 12..\\ ततोऽर्जुनस्य भुजयोर्वीर्यमप्रतिमं भुवि . ज्ञात्वा वैकर्तनः कर्णः संरब्धः समयोधयत् .. 13..\\ अर्जुनेन प्रयुक्तांस्तान्बाणान्वेगवतस्तदा . प्रतिहत्य ननादोच्चैः सैन्यास्तमभिपूजयन् .. 14..\\ कर्न तुष्यामि ते विप्रमुख्यभुजवीर्यस्य संयुगे . अविषादस्य चैवास्य शस्त्रास्त्रविनयस्य च .. 15..\\ किं त्वं साक्षाद्धनुर्वेदो रामो वा विप्र सत्तम . अथ साक्षाद्धरि हयः साक्षाद्वा विष्णुरच्युतः .. 16..\\ आत्मप्रच्छादनार्थं वै बाहुवीर्यमुपाश्रितः . विप्र रूपं विधायेदं ततो मां प्रतियुध्यसे .. 17..\\ न हि मामाहवे क्रुद्धमन्यः साक्षाच्छची पतेः . पुमान्योधयितुं शक्तः पाण्डवाद्वा किरीटिनः .. 18..\\ वै तमेवं वादिनं तत्र फल्गुनः प्रत्यभाषत . नास्मि कर्ण धनुर्वेदो नास्मि रामः प्रतापवान् . ब्राह्मणोऽस्मि युधां श्रेष्ठः सर्वशस्त्रभृतां वरः .. 19..\\ ब्राह्मे पौरन्दरे चास्त्रे निष्ठितो गुरु शासनात् . स्थितोऽस्म्यद्य रणे जेतुं त्वां वीराविचलो भव .. 20..\\ एवमुक्तस्तु राधेयो युद्धात्कर्णो न्यवर्तत . ब्रह्मं तेजस्तदाजय्यं मन्यमानो महारथः .. 21..\\ युद्धं तूपेयतुस्तत्र राजञ्शल्य वृकोदरौ . बलिनौ युगपन्मत्तौ स्पर्धया च बलेन च .. 22..\\ अन्योन्यमाह्वयन्तौ तौ मत्ताविव महागजौ . मुष्टिभिर्जानुभिश्चैव निघ्नन्तावितरेतरम् . मुहूर्तं तौ तथान्योन्यं समरे पर्यकर्षताम् .. 23..\\ ततो भीमः समुत्क्षिप्य बाहुभ्यां शल्यमाहवे . न्यवधीद्बलिनां श्रेष्ठो जहसुर्ब्राह्मणास्ततः .. 24..\\ तत्राश्चर्यं भीमसेनश्चकार पुरुषर्षभः . यच्छल्यं पतितं भूमौ नाहनद्बलिनं बली .. 25..\\ पातिते भीमसेनेन शल्ये कर्णे च शङ्किते . शङ्किताः सर्वराजानः परिवव्रुर्वृकोदरम् .. 26..\\ ऊचुश्च सहितास्तत्र साध्विमे ब्राह्मणर्षभाः . विज्ञायन्तां क्व जन्मानः क्व निवासास्तथैव च .. 27..\\ को हि राधा सुतं कर्मं शक्तो योधयितुं रणे . अन्यत्र रामाद्द्रोणाद्वा कृपाद्वापि शरद्वतः .. 28..\\ कृष्णाद्वा देवकीपुत्रात्फल्गुनाद्वा परन्तपात् . को वा दुर्योधनं शक्तः प्रतियोधयितुं रणे .. 29..\\ तथैव मद्रराजानं शल्यं बलवतां वरम् . बलदेवादृते वीरात्पाण्डवाद्वा वृकोदरात् .. 30..\\ क्रियतामवहारोऽस्माद्युद्धाद्ब्राह्मण संयुतात् . अथैनानुपलभ्येह पुनर्योत्स्यामहे वयम् .. 31..\\

तत्कर्म भीमस्य समीक्ष्य कृष्णः कुन्तीसुतौ तौ परिशङ्कमानः . निवारयामास महीपतींस्तान् धर्मेण लब्धेत्यनुनीय सर्वान् .. 32..\\ त एवं संनिवृत्तास्तु युद्धाद्युद्धविशारदाः . यथावासं ययुः सर्वे विस्मिता राजसत्तमाः .. 33..\\ वृत्तो ब्रह्मोत्तरो रङ्गः पाञ्चाली ब्राह्मणैर्वृता . इति ब्रुवन्तः प्रययुर्ये तत्रासन्समागताः .. 34..\\ ब्राह्मणैस्तु प्रतिच्छन्नौ रौरवाजिनवासिभिः . कृच्छ्रेण जग्मतुस्तत्र भीमसेनधनञ्जयौ .. 35..\\ विमुक्तौ जनसम्बाधाच्छत्रुभिः परिविक्षितौ . कृष्णयानुगतौ तत्र नृवीरौ तौ विरेजतुः .. 36..\\ तेषां माता बहुविधं विनाशं पर्यचिन्तयत् . अनागच्छत्सु पुत्रेषु भैक्ष कालेऽतिगच्छति .. 37..\\ धार्तराष्ट्रैर्हता न स्युर्विज्ञाय कुरुपुङ्गवाः . मायान्वितैर्वा रक्षोभिः सुघोरैर्दृढवैरिभिः .. 38..\\ विपरीतं मतं जातं व्यासस्यापि महात्मनः . इत्येवं चिन्तयामास सुतस्नेहान्विता पृथा .. 39..\\ महत्यथापराह्णे तु घनैः सूर्य इवावृतः . ब्राह्मणैः प्रविशत्तत्र जिष्णुर्ब्रह्म पुरस्कृतः .. 40..\\ \medskip\hrule\medskip\centerline{\Largedvng 182} वै गत्वा तु तां भार्गव कर्मशालां पार्थौ पृथां प्राप्य महानुभावौ . तां याज्ञसेनीं परमप्रतीतौ भिक्षेत्यथावेदयतां नराग्र्यौ .. 1..\\ कुटी गता सा त्वनवेक्ष्य पुत्रान् उवाच भुङ्क्तेति समेत्य सर्वे . पश्चात्तु कुन्ती प्रसमीक्ष्य कन्यां कष्टं मया भाषितमित्युवाच .. 2..\\ साधर्मभीता हि विलज्जमाना तां याज्ञसेनीं परमप्रप्रीताम् . पाणौ गृहीत्वोपजगाम कुन्ती युधिष्ठिरं वाक्यमुवाच चेदम् .. 3..\\ इयं हि कन्या द्रुपदस्य राज्ञस् तवानुजाभ्यां मयि संनिसृष्टा . यथोचितं पुत्र मयापि चोक्तं समेत्य भुङ्क्तेति नृप प्रमादात् .. 4..\\ कथं मया नानृतमुक्तमद्य भवेत्कुरूणामृषभब्रवीहि . पाञ्चालराजस्य सुताम् अधर्मो न चोपवर्तेत नभूत पूर्वः .. 5..\\ मुहूर्तमात्रं त्वनुचिन्त्य राजा युधिष्ठिरो मातरमुत्तमौजा . कुन्तीं समाश्वास्य कुरुप्रवीरो धनञ्जयं वाक्यमिदं बभाषे .. 6..\\ त्वया जिता पाण्डव याज्ञसेनी त्वया च तोषिष्यति राजपुत्री . प्रज्वाल्यतां हूयतां चापि वह्निर् गृहाण पाणिं विधिवत्त्वमस्याः .. 7..\\ आर्ज् मा मां नरेन्द्र त्वमधर्मभाजं कृथा न धर्मो ह्ययमीप्सितोऽन्यैः . भवान्निवेश्यः प्रथमं ततोऽयं भीमो महाबाहुरचिन्त्यकर्मा .. 8..\\ अहं ततो नकुलोऽनन्तरं मे माद्री सुतः सहदेवो जघन्यः .

वृकोदरोऽहं च यमौ च राजन्न् इयं च कन्या भवतः स्म सर्वे .. 9..\\ एवङ्गते यत्करणीयमत्र धर्म्यं यशस्यं कुरु तत्प्रचिन्त्य . पाञ्चालराजस्य च यत्प्रियं स्यात् तद्ब्रूहि सर्वे स्म वशे स्थितास्ते .. 10..\\ वै ते दृष्ट्वा तत्र तिष्ठन्तीं सर्वे कृष्णां यशस्विनीम् . सम्प्रेक्ष्यान्योन्यमासीना हृदयैस्तामधारयन् .. 11..\\ तेषां हि द्रौपदीं दृष्ट्वा सर्वेषाममितौजसाम् . सम्प्रमथ्येन्द्रिय ग्रामं प्रादुरासीन्मनो भवः .. 12..\\ काम्यं रूपं हि पाञ्चाल्या विधात्रा विहितं स्वयम् . बभूवाधिकमन्याभिः सर्वभूतमनोहरम् .. 13..\\ तेषामाकार भावज्ञः कुन्तीपुत्रो युधिष्ठिरः . द्वैपायन वचः कृत्स्नं संस्मरन्वै नरर्षभ .. 14..\\ अब्रवीत्स हि तान्भ्रातॄन्मिथो भेदभयान्नृपः . सर्वेषां द्रौपदी भार्या भविष्यति हि नः शुभा .. 15..\\ \medskip\hrule\medskip\centerline{\Largedvng 183} वै भ्रातृवचस्तत्प्रसमीक्ष्य सर्वे ज्येष्ठस्य पाण्डोस्तनयास्तदानीम् . तमेवार्थं ध्यायमाना मनोभिर् आसां चक्रुरथ तत्रामितौजाः .. 1..\\ वृष्णिप्रवीरस्तु कुरुप्रवीरान् आशङ्कमानः सहरौहिणेयः . जगाम तां भार्गव कर्मशालां यत्रासते ते पुरुषप्रवीराः .. 2..\\ तत्रोपविष्टं पृथु दीर्घबाहुं ददर्श कृष्णः सहरौहिणेयः . अजातशत्रुं परिवार्य तांश् च उपोपविष्टाञ्ज्वलनप्रकाशान् .. 3..\\ ततोऽब्रवीद्वासुदेवोऽभिगम्य कुन्तीसुतं धर्मभृतां वरिष्टह्म् . कृष्णोऽहमस्मीति निपीड्य पादौ युधिष्ठिरस्याजमीढस्य राज्ञः .. 4..\\ तथैव तस्याप्यनु रौहिणेयस् तौ चापि हृष्टाः कुरवोऽभ्यनन्दन् . पितृष्वसुश्चापि यदुप्रवीराव् अगृह्णतां भारतमुख्यपादौ .. 5..\\ अजातशत्रुश्च कुरुप्रवीरः पप्रच्छ कृष्णं कुशलं निवेद्य . कथं वयं वासुदेव त्वयेह गूढा वसन्तो विदिताः स्म सर्वे .. 6..\\ तमब्रवीद्वासुदेवः प्रहस्य गूढोऽप्यग्निर्ज्ञायत एव राजन् . तं विक्रमं पाण्डवेयानतीत्य कोऽन्यः कर्ता विद्यते मानुषेषु .. 7..\\ दिष्ट्या तस्मात्पावकात्सम्प्रमुक्ता यूयं सर्वे पाण्डवाः शत्रुसाहाः . दिष्ट्या पापो धृतराष्ट्रस्य पुत्रः सहामात्यो न सकामोऽभविष्यत् .. 8..\\ भद्रं वोऽस्तु निहितं यद्गुहायां विवर्धध्वं ज्वलन इवेध्यमानः . मा वो विद्युः पार्थिवाः के चनेह यास्यावहे शिबिरायैव तावत् . सोऽनुज्ञातः पाण्डवेनाव्यय श्रीः प्रायाच्छीघ्रं बलदेवेन सार्धम् .. 9..\\

\medskip\hrule\medskip\centerline{\Largedvng 184} वै धृष्टद्युम्नस्तु पाञ्चाल्यः पृष्ठतः कुरुनन्दनौ . अन्वगच्छत्तदा यान्तौ भार्गवस्य निवेशनम् .. 1..\\ सोऽज्ञायमानः पुरुषानवधाय समन्ततः . स्वयमारान्निविष्टोऽभूद्भार्गवस्य निवेशने .. 2..\\ सायेऽथ भीमस्तु रिपुप्रमाथी जिष्णुर्यमौ चापि महानुभावौ . भैक्षं चरित्वा तु युधिष्ठिराय निवेदयां चक्रुरदीनसत्त्वाः .. 3..\\ ततस्तु कुन्ती द्रुपदात्मजां तामुवाच काले वचनं वदान्या . अतोऽग्रमादाय कुरुष्व भद्रे बलिं च विप्राय च देहि भिक्षाम् .. 4..\\ ये चान्नमिच्छन्ति ददस्व तेभ्यः परिश्रिता ये परितो मनुष्याः . ततश्च शेषं प्रविभज्य शीघ्रम् अर्धं चतुर्णां मम चात्मनश् च .. 5..\\ अर्धं च भीमाय ददाहि भद्रे य एष मत्तर्षभ तुल्यरूपः . श्यामो युवा संहननोपपन्न एषो हि वीरो बहुभुक्सदैव .. 6..\\ सा हृष्टरूपैव तु राजपुत्री तस्या वचः साध्वविशङ्कमाना . यथावदुक्तं प्रचकार साध्वी ते चापि सर्वेऽभ्यवजह्रुरन्नम् .. 7..\\ कुशैस्तु भूमौ शयनं चकार माद्री सुतः सहदेवस्तरस्वी . यथात्मीयान्यजिनानि सर्वे संस्तीर्य वीराः सुषुपुर्धरण्याम् .. 8..\\ अगस्त्यशास्तामभितो दिशं तु शिरांसि तेषां कुरुसत्तमानाम् . कुन्ती पुरस्तात्तु बभूव तेषां कृष्णा तिरश्चैव बभूव पत्तः .. 9..\\ अशेत भूमौ सह पाण्डुपुत्रैः पादोपधानेव कृता कुशेषु . न तत्र दुःखं च बभूव तस्या न चावमेने कुरुपुङ्गवांस्तान् .. 10..\\ ते तत्र शूराः कथयां बभूवुः कथा विचित्राः पृतनाधिकाराः . अस्त्राणि दिव्यानि रथांश्च नागान् खड्गान्गदाश्चापि परश्वधांश् च .. 11..\\ तेषां कथास्ताः परिकीर्त्यमानाः पाञ्चालराजस्य सुतस्तदानीम् . शुश्राव कृष्णां च तथा निषण्णां ते चापि सर्वे ददृशुर्मनुष्याः .. 12..\\ धृष्टद्युम्नो राजपुत्रस्तु सर्वं वृत्तं तेषां कथितं चैव रात्रौ . सर्वं राज्ञे द्रुपदायाखिलेन निवेदयिष्यंस्त्वरितो जगाम .. 13..\\ पाञ्चालराजस्तु विषण्णरूपस् तान्पाण्डवानप्रतिविन्दमानः . धृष्टद्युम्नं पर्यपृच्छन्महात्मा क्व सा गता केन नीता च कृष्णा .. 14..\\ कच्चिन्न शूद्रेण न हीनजेन वैश्येन वा करदेनोपपन्ना . कच्चित्पदं मूर्ध्नि न मे निदिग्धं कच्चिन्माला पतिता न श्मशाने .. 15..\\ कच्चित्सवर्ण प्रवरो मनुष्य

उद्रिक्त वर्कोऽप्युत वेह कच्चित् . कच्चिन्न वामो मम मूर्ध्नि पादः कृष्णाभिमर्शेन कृतोऽद्य पुत्र .. 16..\\ कच्चिच्च यक्ष्ये परमप्रप्रीतः संयुज्य पार्थेन नरर्षभेण . ब्रवीहि तत्त्वेन महानुभावः कोऽसौ विजेता दुहितुर्ममाद्य .. 17..\\ विचित्रवीर्यस्य तु कच्चिदद्य कुरुप्रवीरस्य धरन्ति पुत्राः . कच्चित्तु पार्थेन यवीयसाद्य धनुर्गृहीतं निहतं च लक्ष्यम् .. 18..\\ \medskip\hrule\medskip\centerline{\Largedvng 185} वै ततस्तथोक्तः परिहृष्टरूपः पित्रे शशंसाथ स राजपुत्रः . धृष्टद्युम्नः सोमकानां प्रबर्हो वृत्तं यथा येन हृता च कृष्णा .. 1..\\ योऽसौ युवस्वायत लोहिताक्षः कृष्णाजिनी देवसमानरूपः . यः कार्मुकाग्र्यं कृतवानधिज्यं लक्ष्यं च तत्पतितवान्पृथिव्याम् .. 2..\\ असज्जमानश्च गतस्तरस्वी वृतो द्विजाग्र्यैरभिपूज्यमानः . चक्राम वज्रीव दितेः सुतेषु सर्वैश्च देवैरृषिभिश्च जुष्टः .. 3..\\ कृष्णा च गृह्याजिनमन्वयात्तं नागं यथा नागवधूः प्रहृष्टा . अमृष्यमाणेषु नराधिपेषु क्रुद्धेषु तं तत्र समापतत्सु .. 4..\\ ततोऽपरः पार्थिव राजमध्ये प्रवृद्धमारुज्य मही प्ररोहम् . प्रकालयन्नेव स पार्थिवौघान् क्रुद्धोऽन्तकः प्राणभृतो यथैव .. 5..\\ तौ पार्थिवानां मिषतां नरेन्द्र कृष्णामुपादाय गतौ नराग्र्यौ . विभ्राजमानाविव चन्द्रसूर्यौ बाह्यां पुराद्भार्गव कर्मशालाम् .. 6..\\ तत्रोपविष्टार्चिरिवानलस्य तेषां जनित्रीति मम प्रतर्कः . तथाविधैरेव नरप्रवीरैर् उपोपविष्टैस्त्रिभिरग्निकल्पैः .. 7..\\ तस्यास्ततस्तावभिवाद्य पादाव् उक्त्वा च कृष्णामभिवादयेति . स्थितौ च तत्रैव निवेद्य कृष्णां भैक्ष प्रचाराय गता नराग्र्याः .. 8..\\ तेषां तु भैक्षं प्रतिगृह्य कृष्णा कृत्वा बलिं ब्रह्मणसाच्च कृत्वा . तां चैव वृद्धां परिविष्य तांश् च नरप्रवीरान्स्वयमप्यभुङ्क्त .. 9..\\ सुप्तास्तु ते पार्थिव सर्व एव कृष्णा तु तेषां चरणोपधानम् . आसीत्पृथिव्यां शयनं च तेषां दर्भाजिनाग्र्यास्तरणोपपन्नम् .. 10..\\ ते नर्दमाना इव कालमेघाः कथा विचित्राः कथयां बभूवुः . न वैश्यशूद्रौपयिकीः कथास्ता न च द्विजातेः कथयन्ति वीराः .. 11..\\ निःसंशयं क्षत्रिय पुङ्गवास्ते यथा हि युद्धं कथयन्ति राजन् .

आशा हि नो व्यक्तमियं समृद्धा मुक्तान्हि पार्थाञ्शृणुमोऽग्निदाहात् .. 12..\\ यथा हि लक्ष्यं निहतं धनुश् च सज्यं कृतं तेन तथा प्रसह्य . यथा च भाषन्ति परस्परं ते छन्ना ध्रुवं ते प्रचरन्ति पार्थाः .. 13..\\ ततः स राजा द्रुपदः प्रहृष्टः पुरोहितं प्रेषयां तत्र चक्रे . विद्याम युष्मानिति भाषमाणो महात्मनः पाण्डुसुताः स्थ कच्चित् .. 14..\\ गृहीतवाक्यो नृपतेः पुरोधा गत्वा प्रशंसामभिधाय तेषाम् . वाक्यं यथावन्नृपतेः समग्राम् उवाच तान्स क्रमवित्क्रमेण .. 15..\\ विज्ञातुमिच्छत्यवनीश्वरो वः पाञ्चालराजो द्रुपदो वरार्हाः . लक्ष्यस्य वेद्धारमिमं हि दृष्ट्वा हर्षस्य नान्तं परिपश्यते सः .. 16..\\ तदाचड्ढ्वं ज्ञातिकुलानुपूर्वीं पदं शिरःसु द्विषतां कुरुध्वम् . प्रह्लादयध्वं हृदये ममेदं पाञ्चालराजस्य सहानुगस्य .. 17..\\ पाण्डुर्हि राजा द्रुपदस्य राज्ञः प्रियः सखा चात्मसमो बभूव . तस्यैष कामो दुहिता ममेयं स्नुषा यदि स्यादिति कौरवस्य .. 18..\\ अयं च कामो द्रुपदस्य राज्ञो हृदि स्थितो नित्यमनिन्दिताङ्गाः . यदर्जुनो वै पृथु दीर्घबाहुर् धर्मेण विन्देत सुतां ममेति .. 19..\\ तथोक्त वाक्यं तु पुरोहितं तं स्थितं विनीतं समुदीक्ष्य राजा . समीपस्थं भीममिदं शशास प्रदीयतां पाद्यमर्घ्यं तथास्मै .. 20..\\ मान्यः पुरोधा द्रुपदस्य राज्ञस् तस्मै प्रयोज्याभ्यधिकैव पूजा . भीमस्तथा तत्कृतवान्नरेन्द्र तां चैव पूजां प्रतिसङ्गृहीत्वा .. 21..\\ सुखोपविष्टं तु पुरोहितं तं युधिष्ठिरो ब्राह्मणमित्युवाच . पाञ्चालराजेन सुता निसृष्टा स्वधर्मदृष्टेन यथानुकामम् .. 22..\\ प्रदिष्ट शुल्का द्रुपदेन राज्ञा सानेन वीरेण तथानुवृत्ता . न तत्र वर्णेषु कृता विवक्षा न जीव शिल्पे न कुले न गोत्रे .. 23..\\ कृतेन सज्येन हि कार्मुकेण विद्धेन लक्ष्येण च संनिसृष्टा . सेयं तथानेन महात्मनेह कृष्णा जिता पार्थिव सङ्घमध्ये .. 24..\\ नैवं गते सौमकिरद्य राजा सन्तापमर्हत्यसुखाय कर्तुम् . कामश्च योऽसौ द्रुपसद्य राज्ञः स चापि सम्पत्स्यति पार्थिवस्य .. 25..\\ अप्राप्य रूपां हि नरेन्द्र कन्याम् इमामहं ब्राह्मण साधु मन्ये . न तद्धनुर्मन्दबलेन शक्यं मौर्व्या समायोजयितुं तथा हि . न चाकृतास्त्रेण न हीनजेन लक्ष्यं तथा पातयितुं हि शक्यम् .. 26..\\

तस्मान्न तापं दुहितुर्निमित्तं पाञ्चालराजोऽर्हति कर्तुमद्य . न चापि तत्पातनमन्यथेह कर्तुं विषह्यं भुवि मानवेन .. 27..\\ एवं ब्रुवत्येव युधिष्ठिरे तु पाञ्चालराजस्य समीपतोऽन्यः . तत्राजगामाशु नरो द्वितीयो निवेदयिष्यन्निह सिद्धमन्नम् .. 28..\\ \medskip\hrule\medskip\centerline{\Largedvng 186} दूत जन्यार्थमन्नं द्रुपदेन राज्ञा विवाह हेतोरुपसंस्कृतं च . तदाप्नुवध्वं कृतसर्वकार्याः कृष्णा च तत्रैव चिरं न कार्यम् .. 1..\\ इमे रथाः काञ्चनपद्मचित्राः सदश्वयुक्ता वसुधाधिपार्हाः . एतान्समारुह्य परैत सर्वे पाञ्चालराजस्य निवेशनं तत् .. 2..\\ वै ततः प्रयाताः कुरुपुङ्गवास्ते पुरोहितं तं प्रथमं प्रयाप्य . आस्थाय यानानि महान्ति तानि कुन्ती च कृष्णा च सहैव याते .. 3..\\ श्रुत्वा तु वाक्यानि पुरोहितस्य यान्युक्तवान्भारत धर्मराजः . जिज्ञासयैवाथ कुरूत्तमानां द्रव्याण्यनेकान्युपसञ्जहार .. 4..\\ फलानि माल्यानि सुसंस्कृतानि चर्माणि वर्माणि तथासनानि . गाश्चैव राजन्नथ चैव रज्जूर् द्रव्याणि चान्यानि कृषी निमित्तम् .. 5..\\ अन्येषु शिल्पेषु च यान्यपि स्युः सर्वाणि कृल्प्तान्यखिलेन तत्र . क्रीडा निमित्तानि च यानि तानि सर्वाणि तत्रोपजहार राजा .. 6..\\ रथाश्ववर्माणि च भानुमन्ति खड्गा महान्तोऽश्वरथाश्च चित्राः . धनूंषि चाग्र्याणि शराश्च मुख्याः शक्त्यृषयः काञ्चनभूषिताश् च .. 7..\\ प्रासा भुशुण्ड्यश्च परश्वधाश् च साङ्ग्रामिकं चैव तथैव सर्वम् . शय्यासनान्युत्तमसंस्कृतानि तथैव चासन्विविधानि तत्र .. 8..\\ कुन्ती तु कृष्णां परिगृह्य साध्वीम् अन्तःपुरं द्रुपदस्याविवेष . स्त्रियश्च तां कौरवराजपत्नीं प्रत्यर्चयां चक्रुरदीनसत्त्वाः .. 9..\\ तान्सिंहविक्रान्त गतीनवेक्ष्य महर्षभाक्षानजिनोत्तरीयान् . गूढोत्तरांसान्भुजगेन्द्र भोगप्रलम्बबाहून्पुरुषप्रवीरान् .. 10..\\ राजा च राज्ञः सचिवाश् च सर्वे पुत्राश्च राज्ञः सुहृदस्तथैव . प्रेष्याश्च सर्वे निखिलेन राजन् हर्षं समापेतुरतीव तत्र .. 11..\\ ते तत्र वीराः परमासनेषु सपाद पीठेष्वविशङ्कमानाः .

यथानुपूर्व्या विविशुर्नराग्र्यास् तदा महार्हेषु न विस्मयन्तः .. 12..\\ उच्चावचं पार्थिव भोजनीयं पात्रीषु जाम्बूनदराजतीषु . दासाश्च दास्यश्च सुमृष्टवेषा भोजापकाश्चाप्युपजह्रुरन्नम् .. 13..\\ ते तत्र भुक्त्वा पुरुषप्रवीरा यथानुकामं सुभृशं प्रतीताः . उत्क्रम्य सर्वाणि वसूनि तत्र साङ्ग्रामिकान्याविविशुर्नृवीराः .. 14..\\ तल्लक्षयित्वा द्रुपदस्य पुत्रो राजा च सर्वैः सह मन्त्रिमुख्यैः . समर्चयामासुरुपेत्य हृष्टाः कुन्तीसुतान्पार्थिव पुत्रपौत्रान् .. 15..\\ \medskip\hrule\medskip\centerline{\Largedvng 187} वै तत आहूय पाञ्चाल्यो राजपुत्रं युधिष्ठिरम् . परिग्रहेण ब्राह्मेण परिगृह्य महाद्युतिः .. 1..\\ पर्यपृच्छददीनात्मा कुन्तीपुत्रं सुवर्चसम् . कथं जानीम भवतः क्षत्रियान्ब्राह्मणानुत .. 2..\\ वैश्यान्वा गुणसम्पन्नानुत वा शूद्रयोनिजान् . मायामास्थाय वा सिद्धांश्चरतः सर्वतोदिशम् .. 3..\\ कृष्णा हेतोरनुप्राप्तान्दिवः सन्दर्शनार्थिनः . ब्रवीतु नो भवान्सत्यं सन्देहो ह्यत्र नो महान् .. 4..\\ अपि नः संशयस्यान्ते मनस्तुष्टिरिहाविशेत् . अपि नो भागधेयानि शुभानि स्युः परन्तप .. 5..\\ कामया ब्रूहि सत्यं त्वं सत्यं राजसु शोभते . इष्टापूर्तेन च तथा वक्तव्यमनृतं न तु .. 6..\\ श्रुत्वा ह्यमरसङ्काश तव वाक्यमरिन्दम . ध्रुवं विवाह करणमास्थास्यामि विधानतः .. 7..\\ y मा राजन्विमना भूस्त्वं पाञ्चाल्य प्रीतिरस्तु ते . ईप्सितस्ते ध्रुवः कामः संवृत्तोऽयमसंशयम् .. 8..\\ वयं हि क्षत्रिया राजन्पाण्डोः पुत्रा महात्मनः . ज्येष्ठं मां विद्धि कौन्तेयं भीमसेनार्जुनाविमौ . याभ्यां तव सुता राजन्निर्जिता राजसंसदि .. 9..\\ यमौ तु तत्र राजेन्द्र यत्र कृष्णा प्रतिष्ठिता . व्येतु ते मानसं दुःखं क्षत्रियाः स्मो नरर्षभ . पद्मिनीव सुतेयं ते ह्रदादन्यं ह्रदं गता .. 10..\\ इति तथ्यं महाराज सर्वमेतद्ब्रवीमि ते . भवान्हि गुरुरस्माकं परमं च परायणम् .. 11..\\ वै ततः स द्रुपदो राजा हर्षव्याकुल लोचनः . प्रतिवक्तुं तदा युक्तं नाशकत्तं युधिष्ठिरम् .. 12..\\ यत्नेन तु स तं हर्षं संनिगृह्य परन्तपः . अनुरूपं ततो राजा प्रत्युवाच युधिष्ठिरम् .. 13..\\ पप्रच्छ चैनं धर्मात्मा यथा ते प्रद्रुताः पुरा . स तस्मै सर्वमाचख्यावानुपूर्व्येण पाण्डवः .. 14..\\ तच्छ्रुत्वा द्रुपदो राजा कुन्तीपुत्रस्य भाषितम् . विगर्हयामास तदा धृतराष्ट्रं जनेश्वरम् .. 15..\\ आश्वासयामास तदा धृतराष्ट्रं युधिष्ठिरम् . प्रतिजज्ञे च राज्याय द्रुपदो वदतां वरः .. 16..\\ ततः कुन्ती च कृष्णा च भीमसेनार्जुनावपि . यमौ च राज्ञा सन्दिष्टौ विविशुर्भवनं महत् .. 17..\\ तत्र ते न्यवसन्राजन्यज्ञसेनेन पूजिताः .

प्रत्याश्वस्तांस्ततो राजा सह पुत्रैरुवाच तान् .. 18..\\ गृह्णातु विधिवत्पाणिमद्यैव कुरुनन्दनः . पुण्येऽहनि महाबाहुरर्जुनः कुरुतां क्षणम् .. 19..\\ ततस्तमब्रवीद्राजा धर्मपुत्रो युधिष्ठिरः . ममापि दारसम्बन्धः कार्यस्तावद्विशां पते .. 20..\\ द्रुपद भवान्वा विधिवत्पाणिं गृह्णातु दुहितुर्मम . यस्य वा मन्यसे वीर तस्य कृष्णामुपादिश .. 21..\\ y सर्वेषां द्रौपदी राजन्महिषी नो भविष्यति . एवं हि व्याहृतं पूर्वं मम मात्रा विशां पते .. 22..\\ अहं चाप्यनिविष्टो वै भीमसेनश्च पाण्डवः . पार्थेन विजिता चैषा रत्नभूता च ते सुता .. 23..\\ एष नः समयो राजन्रत्नस्य सहभोजनम् . न च तं हातुमिच्छामः समयं राजसत्तम .. 24..\\ सर्वेषां धर्मतः कृष्णा महिषी नो भविष्यति . आनुपूर्व्येण सर्वेषां गृह्णातु ज्वलने करम् .. 25..\\ द्रुपद एकस्य बह्व्यो विहिता महिष्यः कुरुनन्दन . नैकस्या बहवः पुंसो विधीयन्ते कदा चन .. 26..\\ लोकवेद विरुद्धं त्वं नाधर्मं धार्मिकः शुचिः . कर्तुमर्हसि कौन्तेय कस्मात्ते बुद्धिरीदृशी .. 27..\\ y सूक्ष्मो धर्मो महाराज नास्य विद्मो वयं गतिम् . पूर्वेषामानुपूर्व्येण यातुं वर्त्मानुयामहे .. 28..\\ न मे वागनृतं प्राह नाधर्मे धीयते मतिः . एवं चैव वदत्यम्बा मम चैव मनोगतम् .. 29..\\ एष धर्मो ध्रुवो राजंश्चरैनमविचारयन् . मा च तेऽत्र विशङ्का भूत्कथं चिदपि पार्थिव .. 30..\\ द्रुपद त्वं च कुन्ती च कौन्तेय धृष्टद्युम्नश्च मे सुतः . कथयन्त्वितिकर्तव्यं श्वःकाले करवामहे .. 31..\\ वै ते समेत्य ततः सर्वे कथयन्ति स्म भारत . अथ द्वैपायनो राजन्नभ्यागच्छद्यदृच्छया .. 32..\\ \medskip\hrule\medskip\centerline{\Largedvng 188} वै ततस्ते पाण्डवाः सर्वे पाञ्चाल्यश्च महायशाः . प्रत्युत्थाय महात्मानं कृष्णं दृष्ट्वाभ्यपूजयन् .. 1..\\ प्रतिनन्द्य स तान्सर्वन्पृष्ट्वा कुशलमन्ततः . आसने काञ्चने शुभ्रे निषसाद महामनाः .. 2..\\ अनुज्ञातास्तु ते सर्वे कृष्णेनामित तेजसा . आसनेषु महार्हेषु निषेदुर्द्विपदां वराः .. 3..\\ ततो मुहूर्तान्मधुरां वाणीमुच्चार्य पार्षतः . पप्रच्छ तं महात्मानं द्रौपद्यर्थे विशां पतिः .. 4..\\ कथमेका बहूनां स्यान्न च स्याद्धर्मसङ्करः . एतन्नो भगवान्सर्वं प्रब्रवीतु यथातथम् .. 5..\\

व्यास अस्मिन्धर्मे विप्रलम्भे लोकवेद विरोधके . यस्य यस्य मतं यद्यच्छ्रोतुमिच्छामि तस्य तत् .. 6..\\ द्रुपद अधर्मोऽयं मम मतो विरुद्धो लोकवेदयोः . न ह्येका विद्यते पत्नी बहूनां द्विजसत्तम .. 7..\\ न चाप्याचरितः पूर्वैरयं धर्मो महात्मभिः . न च धर्मोऽप्यनेकस्थश्चरितव्यः सनातनः .. 8..\\ अतो नाहं करोम्येवं व्यवसायं क्रियां प्रति . धर्मसन्देह सन्दिग्धं प्रतिभाति हि माम् इदम् .. 9..\\ ध्र् यवीयसः कथं भार्यां ज्येष्ठो भ्राता द्विजर्षभ . ब्रह्मन्समभिवर्तेत सद्वृत्तः संस्तपोधन .. 10..\\ न तु धर्मस्य सूक्ष्मत्वाद्गतिं विद्मः कथं चन . अधर्मो धर्म इति वा व्यवसायो न शक्यते .. 11..\\ कर्तुमस्मद्विधैर्ब्रह्मंस्ततो न व्यवसाम्यहम् . पञ्चानां महिषी कृष्णा भवत्विति कथं चन .. 12..\\ y न मे वागनृतं प्राह नाधर्मे धीयते मतिः . वर्तते हि मनो मेऽत्र नैषोऽधर्मः कथं चन .. 13..\\ श्रूयते हि पुराणेऽपि जटिला नाम गौतमी . ऋषीनध्यासितवती सप्त धर्मभृतां वर .. 14..\\ गुरोश्च वचनं प्राहुर्धर्मं धर्मज्ञ सत्तम . गुरूणां चैव सर्वेषां जनित्री परमो गुरुः .. 15..\\ सा चाप्युक्तवती वाचं भैक्षवद्भुज्यताम् इति . तस्मादेतदहं मन्ये धर्मं द्विज वरोत्तम .. 16..\\ कुन्ती एवमेतद्यथाहायं धर्मचारी युधिष्ठिरः . अनृतान्मे भयं तीव्रं मुच्येयमनृतात्कथम् .. 17..\\ व्यास अनृतान्मोक्ष्यसे भद्रे धर्मश्चैव सनातनः . न तु वक्ष्यामि सर्वेषां पाञ्चाल शृणु मे स्वयम् .. 18..\\ यथायं विहितो धर्मो यतश्चायं सनातनः . यथा च प्राह कौन्तेयस्तथा धर्मो न संशयः .. 19..\\ वै तत उत्थाय भगवान्व्यासो द्वैपायनः प्रभुः . करे गृहीत्वा राजानं राजवेश्म समाविशत् .. 20..\\ पाण्डवाश्चापि कुन्ती च धृष्टद्युम्नश्च पार्षतः . विचेतसस्ते तत्रैव प्रतीक्षन्ते स्म तावुभौ .. 21..\\ ततो द्वैपायनस्तस्मै नरेन्द्राय महात्मने . आचख्यौ तद्यथा धर्मो बहूनामेकपत्निता .. 22..\\ \medskip\hrule\medskip\centerline{\Largedvng 189} व्यास पुरा वै नैमिषारण्ये देवाः सत्रमुपासते . तत्र वैवस्वतो राजञ्शामित्रमकरोत्तदा .. 1..\\

ततो यमो दीक्षितस्तत्र राजन् नामारयत्किं चिदपि प्रजाभ्यः . ततः प्रजास्ता बहुला बभूवुः कालातिपातान्मरणात्प्रहीणाः .. 2..\\ ततस्तु शक्रो वरुणः कुबेरः साध्या रुद्रा वसवश्चाश्विनौ च . प्रणेतारं भुवनस्य प्रजापतिं समाजग्मुस्तत्र देवास्तथान्ये .. 3..\\ ततोऽब्रुवँल्लोकगुरुं समेता भयं नस्तीव्रं मानुषाणां विवृद्ध्या . तस्माद्भयादुद्विजन्तः सुखेप्सवः प्रयाम सर्वे शरणं भवन्तम् .. 4..\\ ब्रह्मा किं वो भयं मानुषेभ्यो यूयं सर्वे यदामराः . मा वो मर्त्यसकाशाद्वै भयं भवतु कर्हि चित् .. 5..\\ देवाः मर्त्या ह्यमर्त्याः संवृत्ता न विशेषोऽस्ति कश् चन . अविशेषादुद्विजन्तो विशेषार्थमिहागताः .. 6..\\ ब्रह्मा वैवस्वतो व्यापृतः सत्र हेतोस् तेन त्विमे न म्रियन्ते मनुष्याः . तस्मिन्नेकाग्रे कृतसर्वकार्ये तत एषां भवितैवान्त कालः .. 7..\\ वैवस्वतस्यापि तनुर्विभूता वीर्येण युष्माकमुत प्रयुक्ता . सैषामन्तो भविता ह्यन्तकाले तनुर्हि वीर्यं भविता नरेषु .. 8..\\ व्यास ततस्तु ते पूर्वज देववाक्यं श्रुत्वा देवा यत्र देवा यजन्ते . समासीनास्ते समेता महाबला भागी रथ्यां ददृशुः पुण्डरीकम् .. 9..\\ दृष्ट्वा च तद्विस्मितास्ते बभूवुस् तेषामिन्द्रस्तत्र शूरो जगाम . सोऽपश्यद्योषामथ पावकप्रभां यत्र गङ्गा सततं सम्प्रसूता .. 10..\\ सा तत्र योषा रुदती जलार्थिनी गङ्गां देवीं व्यवगाह्यावतिष्ठत् . तस्याश्रु बिन्दुः पतितो जले वै तत्पद्ममासीदथ तत्र काञ्चनम् .. 11..\\ तदद्भुतं प्रेक्ष्य वज्री तदानीम् अपृच्छत्तां योषितमन्तिकाद्वै . का त्वं कथं रोदिषि कस्य हेतोर् वाक्यं तथ्यं कामयेह ब्रवीहि .. 12..\\ स्त्री त्वं वेत्स्यसे मामिह यास्मि शक्र यदर्थं चाहं रोदिमि मन्दभाग्या . आगच्छ राजन्पुरतोऽहं गमिष्ये द्रष्टासि तद्रोदिमि यत्कृतेऽहम् .. 13..\\

व्यास तां गच्छन्तीमन्वगच्छत्तदानीं सोऽपश्यदारात्तरुणं दर्शनीयम् . सिंहासनस्थं युवती सहायं क्रीडन्तम् अक्षैर्गिरिराजमूर्ध्नि .. 14..\\ तमब्रवीद्देवराजो ममेदं त्वं विद्धि विश्वं भुवनं वशे स्थितम् . ईशोऽहमस्मीति समन्युरब्रवीद् दृष्ट्वा तमक्षैः सुभृशं प्रमत्तम् .. 15..\\ क्रुद्धं तु शक्रं प्रसमीक्ष्य देवो जहास शक्रं च शनैरुदैक्षत . संस्तम्भितोऽभूदथ देवराजस् तेनोक्षितः स्थाणुरिवावतस्थे .. 16..\\ यदा तु पर्याप्तमिहास्य क्रीडया तदा देवीं रुदतीं तामुवाच . आनीयतामेष यतोऽहमारान् मैनं दर्पः पुनरप्याविशेत .. 17..\\ ततः शक्रः स्पृष्टमात्रस्तया तु स्रस्तैरङ्गैः पतितोऽभूद्धरण्याम् . तमब्रवीद्भगवानुग्रतेजा मैवं पुनः शक्र कृथाः कथं चित् .. 18..\\ विवर्तयैनं च महाद्रिराजं बलं च वीर्यं च तवाप्रमेयम् . विवृत्य चैवाविश मध्यमस्य यत्रासते त्वद्विधाः सूर्यभासः .. 19..\\ स तद्विवृत्य शिखरं महागिरेस् तुल्यद्युतींश्चतुरोऽन्यान्ददर्श . स तानभिप्रेक्ष्य बभूव दुःखितः कच्चिन्नाहं भविता वै यथेमे .. 20..\\ ततो देवो गिरिशो वज्रपाणिं विवृत्य नेत्रे कुपितोऽभ्युवाच . दरीमेतां प्रविश त्वं शतक्रतो यन्मां बाल्यादवमंस्थाः पुरस्तात् .. 21..\\ उक्तस्त्वेवं विभुना देवराजः प्रवेपमानो भृशमेवाभिषङ्गात् . स्रस्तैरङ्गैरनिलेनेव नुन्नम् अश्वत्थ पात्रं गिरिराजमूर्ध्नि .. 22..\\ स प्राञ्जलिर्विनतेनाननेन प्रवेपमानः सहसैवमुक्तः . उवाच चेदं बहुरूपमुग्रं द्रष्टा शेषस्य भगवंस्त्वं भवाद्य .. 23..\\ तमब्रवीदुग्रधन्वा प्रहस्य नैवं शीलाः शेषमिहाप्नुवन्ति . एतेऽप्येवं भवितारः पुरस्तात् तस्मादेतां दरिमाविश्य शेध्वम् .. 24..\\ शेषोऽप्येवं भविता नो न संशयो योनिं सर्वे मानुषीमाविशध्वम् . तत्र यूयं कर्मकृत्वाविषह्यं बहूनन्यान्निधनं प्रापयित्वा .. 25..\\ आगन्तारः पुनरेवेन्द्र लोकं स्वकर्मणा पूर्वजितं महार्हम् . सर्वं मया भाषितमेतदेवं कर्तव्यमन्यद्विविधार्थवच्च .. 26..\\ पूर्वैन्द्राः गमिष्यामो मानुषं देवलोकाद् दुराधरो विहितो यत्र मोक्षः . देवास्त्वस्मानादधीरञ्जनन्यां

धर्मो वायुर्मघवानश्विनौ च .. 27..\\ व्यास एतच्छ्रुत्वा वज्रपाणिर्वचस्तु देव श्रेष्ठं पुनरेवेदमाह . वीर्येणाहं पुरुषं कार्यहेतोर् दद्यामेषां पञ्चमं मत्प्रसूतम् .. 28..\\ तेषां कामं भगवानुग्रधन्वा प्रादादिष्टं सन्निसर्गाद्यथोक्तम् . तां चाप्येषां योषितं लोककान्तां श्रियं भार्यां व्यदधान्मानुषेषु .. 29..\\ तैरेव सार्धं तु ततः स देवो जगाम नारायणमप्रमेयम् . स चापि तद्व्यदधात्सर्वमेव ततः सर्वे सम्बभूवुर्धरण्याम् .. 30..\\ स चापि केशौ हरिरुद्बबर्ह शुक्लमेकमपरं चापि कृष्णम् . तौ चापि केशौ विशतां यदूनां कुले स्थिरौ रोहिणीं देवकीं च . तयोरेको बलदेवो बभूव कृष्णो द्वितीयः केशवः सम्बभूव .. 31..\\ ये ते पूर्वं शक्र रूपा निरुद्धास् तस्यां दर्यां पर्वतस्योत्तरस्य . इहैव ते पाण्डवा वीर्यवन्तः शक्रस्यांशः पाण्डवः सव्यसाची .. 32..\\ एवमेते पाण्डवाः सम्बभूवुर् ये ते राजन्पूर्वमिन्द्रा बभूवुः . लक्ष्मीश्चैषां पूर्वमेवोपदिष्टा भार्यां यैषा द्रौपदी दिव्यरूपा .. 33..\\ कथं हि स्त्री कर्मणोऽन्ते महीतलात् समुत्थिष्ठेदन्यतो दैवयोगात् . यस्या रूपं सोमसूर्यप्रकाशं गन्धश्चाग्र्यः क्रोशमात्रात्प्रवाति .. 34..\\ इदं चान्यत्प्रीतिपूर्वं नरेन्द्र ददामि ते वरमत्यद्भुतं च . दिव्यं चक्षुः पश्य कुन्तीसुतांस्त्वं पुण्यैर्दिव्यैः पूर्वदेहैरुपेतान् .. 35..\\ वै ततो व्यासः परमोदारकर्मा शुचिर्विप्रस्तपसा तस्य राज्ञः . चक्रुर्दिव्यं प्रददौ तान्स सर्वान् राजापश्यत्पूर्वदेहैर्यथावत् .. 36..\\ ततो दिव्यान्हेमकिरीट मालिनः शक्र प्रख्यान्पावकादित्यवर्णान् . बद्धापीढांश्चारुरूपांश्च यूनो व्यूढोरस्कांस्तालमात्रान्ददर्श .. 37..\\ दिव्यैर्वस्त्रैररजोभिः सुवर्णैर् माल्यैश्चाग्र्यैः शोभमानानतीव . साक्षात्त्र्यक्षान्वसवो वाथ दिव्यान् आदित्यान्वा सर्वगुणोपपन्नान् . तान्पूर्वेन्द्रानेवमीक्ष्याभिरूपान् प्रीतो राजा द्रुपदो विस्मितश् च .. 38..\\ दिव्यां मायां तामवाप्याप्रमेयां तां चैवाग्र्यां श्रियमिव रूपिणीं च . योग्यां तेषां रूपतेजो यशोभिः पत्नीमृद्धां दृष्टवान्पार्थिवेन्द्रः .. 39..\\ स तद्दृष्ट्वा महदाश्चर्यरूपं

जग्राह पादौ सत्यवत्याः सुतस्य . नैतच्चित्रं परमर्षे त्वयीति प्रसन्नचेताः स उवाच चैनम् .. 40..\\ व्यास आसीत्तपोवने का चिदृषेः कन्या महात्मनः . नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती .. 41..\\ तोषयामास तपसा सा किलोग्रेण शङ्करम् . तामुवाचेश्वरः प्रीतो वृणु काममिति स्वयम् .. 42..\\ सैवमुक्ताब्रवीत्कन्या देवं वरदमीश्वरम् . पतिं सर्वगुणोपेतमिच्छामीति पुनः पुनः .. 43..\\ ददौ तस्मै स देवेशस्तं वरं प्रीतिमांस्तदा . पञ्च ते पतयः श्रेष्ठा भविष्यन्तीति शङ्करः .. 44..\\ सा प्रसादयती देवमिदं भूयोऽभ्यभाषत . एकं पतिं गुणोपेतं त्वत्तोऽर्हामीति वै तदा . तां देवदेवः प्रीतात्मा पुनः प्राह शुभं वचः .. 45..\\ पञ्च कृत्वस्त्वया उक्तः पतिं देहीत्यहं पुनः . तत्तथा भविता भद्रे तव तद्भद्रमस्तु ते . देहमन्यं गतायास्ते यथोक्तं तद्भविष्यति .. 46..\\ द्रुपदैषा हि सा जज्ञे सुता ते देवरूपिणी . पञ्चानां विहिता पत्नी कृष्णा पार्षत्यनिन्दिता .. 47..\\ स्वर्गश्रीः पाण्डवार्थाय समुत्पन्ना महामखे . सेह तप्त्वा तपो घोरं दुहितृत्वं तवागता .. 48..\\ सैषा देवी रुचिरा देव जुष्टा पञ्चानामेका स्वकृतेन कर्मणा . सृष्टा स्वयं देवपत्नी स्वयम्भुवा श्रुत्वा राजन्द्रुपदेष्टं कुरुष्व .. 49..\\ \medskip\hrule\medskip\centerline{\Largedvng 190} द्रुपद अश्रुत्वैवं वचनं ते महर्षे मया पूर्वं यातितं कार्यमेतत् . न वै शक्यं विहितस्यापयातुं तदेवेदमुपपन्नं विधानम् .. 1..\\ दिष्टस्य ग्रन्थिरनिवर्तनीयः स्वकर्मणा विहितं नेह किं चित् . कृतं निमित्तं हि वरैक हेतोस् तदेवेदमुपपन्नं बहूनाम् .. 2..\\ यथैव कृष्णोक्तवती पुरस्तान् नैकान्पतीन्मे भगवान्ददातु . स चाप्येवं वरमित्यब्रवीत्तां देवो हि वेद परमं यदत्र .. 3..\\ यदि वायं विहितः शङ्करेण धर्मोऽधर्मो वा नात्र ममापराधः . गृह्णन्त्विमे विधिवत्पाणिमस्या यथोपजोषं विहितैषां हि कृष्णा .. 4..\\ वै ततोऽब्रवीद्भगवान्धर्मराजम् अद्य पुण्याहमुत पाण्डवेय . अद्य पौष्यं योगमुपैति चन्द्रमाः पाणिं कृष्णायास्त्वं गृहाणाद्य पूर्वम् .. 5..\\ ततो राजो यज्ञसेनः सपुत्रो जन्यार्थ युक्तं बहु तत्तदग्र्यम् . समानयामास सुतां च कृष्णाम् आप्लाव्य रत्नैर्बहुभिर्विभूष्य .. 6..\\ ततः सर्वे सुहृदस्तत्र तस्य समाजग्मुः सचिवा मन्त्रिणश् च .

द्रष्टुं विवाहं परमप्रतीता द्विजाश्च पौराश्च यथा प्रधानाः .. 7..\\ तत्तस्य वेश्मार्थि जनोपशोभितं विकीर्णपद्मोत्पलभूषिताजिरम् . महार्हरत्नौघविचित्रमाबभौ दिवं यथा निर्मलतारकाचितम् .. 8..\\ ततस्तु ते कौरवराजपुत्रा विभूषिताः कुण्डलिनो युवानः . महार्हवस्त्रा वरचन्दनोक्षिताः कृताभिषेकाः कृतमङ्गल क्रियाः .. 9..\\ पुरोहितेनाग्निसमानवर्चसा सहैव धौम्येन यथाविधि प्रभो . क्रमेण सर्वे विविशुश् च तत्सदो महर्षभा गोष्ठमिवाभिनन्दिनः .. 10..\\ ततः समाधाय स वेदपारगो जुहाव मन्त्रैर्ज्वलितं हुताशनम् . युधिष्ठिरं चाप्युपनीय मन्त्रविन् नियोजयामास सहैव कृष्णया .. 11..\\ प्रदक्षिणं तौ प्रगृहीतपाणी समानयामास स वेदपारगः . ततोऽभ्यनुज्ञाय तमाजिशोभिनं पुरोहितो राजगृहाद्विनिर्ययौ .. 12..\\ क्रमेण चानेन नराधिपात्मजा वरस्त्रियास्ते जगृहुस्तदा करम् . अहन्यहन्युत्तमरूपधारिणो महारथाः कौरववंशवर्धनाः .. 13..\\ इदं च तत्राद्भुत रूपमुत्तमं जगाद विप्रर्षिरतीतमानुषम् . महानुभावा किल सा सुमध्यमा बभूव कन्यैव गते गतेऽहनि .. 14..\\ कृते विवाहे द्रुपदो धनं ददौ महारथेभ्यो बहुरूपमुत्तमम् . शतं रथानां वरहेमभूषिणां चतुर्युजां हेमखलीन मालिनाम् .. 15..\\ शतं गजानामभिपद्मिनीं तथा शतं गिरीणामिव हेमशृङ्गिणाम् . तथैव दासी शतमग्र्ययौवनं महार्हवेषाभरणाम्बर स्रजम् .. 16..\\ पृथक्पृथक्चैव दशायुतान्वितं धनं ददौ सौमकिरग्निसाक्षिकम् . तथैव वस्त्राणि च भूषणानि प्रभावयुक्तानि महाधनानि .. 17..\\ कृते विवाहे च ततः स्म पाण्डवाः प्रभूतरत्नामुपलभ्य तां श्रियम् . विजह्रुरिन्द्र प्रतिमा महाबलाः पुरे तु पाञ्चाल नृपस्य तस्य ह .. 18..\\ \medskip\hrule\medskip\centerline{\Largedvng 191} वै पाण्डवैः सह संयोगं गतस्य द्रुपदस्य तु . न बभूव भयं किं चिद्देवेभ्योऽपि कथं चन .. 1..\\ कुन्तीमासाद्य ता नार्यो द्रुपदस्य महात्मनः . नाम सङ्कीर्तयन्त्यस्ताः पादौ जग्मुः स्वमूर्धभिः .. 2..\\ कृष्णा च क्षौमसंवीता कृतकौतुक मङ्गला . कृताभिवादना श्वश्र्वास्तस्थौ प्रह्वा कृताञ्जलिः .. 3..\\ रूपलक्षणसम्पन्नां शीलाचार समन्विताम् . द्रौपदीमवदत्प्रेम्णा पृथाशीर्वचनं स्नुषाम् .. 4..\\ यथेन्द्राणी हरिहये स्वाहा चैव विभावसौ . रोहिणी च यथा सोमे दमयन्ती यथा नले .. 5..\\ यथा वैश्रवणे भद्रा वसिष्ठे चाप्यरुन्धती .

यथा नारायणे लक्ष्मीस्तथा त्वं भव भर्तृषु .. 6..\\ जीवसूर्वीरसूर्भद्रे बहु सौख्य समन्विता . सुभगा भोगसम्पन्ना यज्ञपत्नी स्वनुव्रता .. 7..\\ अतिथीनागतान्साधून्बालान्वृद्धान्गुरूंस्तथा . पूजयन्त्या यथान्यायं शश्वद्गच्छन्तु ते समाः .. 8..\\ कुरुजाङ्गल मुख्येषु राष्ट्रेषु नगरेषु च . अनु त्वमभिषिच्यस्व नृपतिं धर्मवत्सलम् .. 9..\\ पतिभिर्निर्जितामुर्वीं विक्रमेण महाबलैः . कुरु ब्राह्मणसात्सर्वामश्वमेधे महाक्रतौ .. 10..\\ पृथिव्यां यानि रत्नानि गुणवन्ति गुनान्विते . तान्याप्नुहि त्वं कल्याणि सुखिनी शरदां शतम् .. 11..\\ यथा च त्वाभिनन्दामि वध्वद्य क्षौमसंवृताम् . तथा भूयोऽभिनन्दिष्ये सूतपुत्रां गुणान्विताम् .. 12..\\ ततस्तु कृतदारेभ्यः पाण्डुभ्यः प्राहिणोद्धरिः . मुक्ता वैडूर्य चित्राणि हैमान्याभरणानि च .. 13..\\ वासांसि च महार्हाणि नानादेश्यानि माधवः . कम्बलाजिन रत्नानि स्पर्शवन्ति शुभानि च .. 14..\\ शयनासनयानानि विविधानि महान्ति च . वैडूर्य वज्रचित्राणि शतशो भाजनानि च .. 15..\\ रूपयौवन दाक्षिण्यैरुपेताश्च स्वलङ्कृताः . प्रेष्याः सम्प्रददौ कृष्णो नानादेश्याः सहस्रशः .. 16..\\ गजान्विनीतान्भद्रांश्च सदश्वांश्च स्वलङ्कृतान् . रथांश्च दान्तान्सौवर्णैः शुभैः पट्टैरलङ्कृतान् .. 17..\\ कोटिशश्च सुवर्णं स तेषामकृतकं तथा . वीती कृतममेयात्मा प्राहिणोन्मधुसूदनः .. 18..\\ तत्सर्वं प्रतिजग्राह धर्मराजो युधिष्ठिरः . मुदा परमया युक्तो गोविन्द प्रियकाम्यया .. 19..\\ \medskip\hrule\medskip\centerline{\Largedvng 192} वै ततो राज्ञां चरैराप्तैश्चारः समुपनीयत . पाण्डवैरुपसम्पन्ना द्रौपदी पतिभिः शुभा .. 1..\\ येन तद्धनुरायम्य लक्ष्यं विद्धं महात्मना . सोऽर्जुनो जयतां श्रेष्ठो महाबाणधनुर्धरः .. 2..\\ यः शल्यं मद्रराजानमुत्क्षिप्याभ्रामयद्बली . त्रासयंश्चापि सङ्क्रुद्धो वृक्षेण पुरुषान्रणे .. 3..\\ न चापि सम्भ्रमः कश्चिदासीत्तत्र महात्मनः . स भीमो भीम संस्पर्शः शत्रुसेनाङ्गपातनः .. 4..\\ ब्रह्मरूपधराञ्श्रुत्वा पाण्डुराज सुतांस्तदा . कौन्तेयान्मनुजेन्द्राणां विस्मयः समजायत .. 5..\\ सपुत्रा हि पुरा कुन्ती दग्धा जतु गृहे श्रुता . पुनर्जातानिति स्मैतान्मन्यन्ते सर्वपार्थिवाः .. 6..\\ धिक्कुर्वन्तस्तदा भीष्मं धृतराष्ट्रं च कौरवम् . कर्मणा सुनृशंसेन पुरोचन कृतेन वै .. 7..\\ वृत्ते स्वयंवरे चैव राजानः सर्व एव ते . यथागतं विप्रजग्मुर्विदित्वा पाण्डवान्वृतान् .. 8..\\ अथ दुर्योधनो राजा विमना भ्रातृभिः सह . अश्वत्थाम्ना मातुलेन कर्णेन च कृपेण च .. 9..\\ विनिवृत्तो वृतं दृष्ट्वा द्रौपद्या श्वेतवाहनम् . तं तु दुःशासनो व्रीडन्मन्दं मन्दमिवाब्रवीत् .. 10..\\ यद्यसौ ब्राह्मणो न स्याद्विन्देत द्रौपदीं न सः . न हि तं तत्त्वतो राजन्वेद कश्चिद्धनञ्जयम् .. 11..\\ दैवं तु परमं मन्ये पौरुषं तु निरर्थकम् . धिगस्मत्पौरुषं तात यद्धरन्तीह पाण्डवाः .. 12..\\ एवं सम्भाषमाणास्ते निन्दन्तश् च पुरोचनम् . विविशुर्हास्तिनपुरं दीना विगतचेतसः .. 13..\\ त्रस्ता विगतसङ्कल्पा दृष्ट्वा पार्थान्महौजसः . मुक्तान्हव्यवहाच्चैनान्संयुक्तान्द्रुपदेन च .. 14..\\ धृष्टद्युम्नं च सञ्चिन्त्य तथैव च शिखण्डिनम् . द्रुपदस्यात्मजांश्चान्यान्सर्वयुद्धविशारदान् .. 15..\\

विदुरस्त्वथ ताञ्श्रुत्वा द्रौपद्या पाण्डवान्वृतान् . व्रीडितान्धार्तराष्ट्रांश्च भग्नदर्पानुपागतान् .. 16..\\ ततः प्रीतमनाः क्षत्ता धृतराष्ट्रं विशां पते . उवाच दिष्ट्या कुरवो वर्धन्त इति विस्मितः .. 17..\\ वैचित्र वीर्यस्तु नृपो निशम्य विदुरस्य तत् . अब्रवीत्परमप्रीतो दिष्ट्या दिष्ट्येति भारत .. 18..\\ मन्यते हि वृतं पुत्रं ज्येष्ठं द्रुपद कन्यया . दुर्योधनमविज्ञानात्प्रज्ञा चक्षुर्नरेश्वरः .. 19..\\ अथ त्वाज्ञापयामास द्रौपद्या भूषणं बहु . आनीयतां वै कृष्णेति पुत्रं दुर्योधनं तदा .. 20..\\ अथास्य पश्चाद्विदुर आचख्यौ पाण्डवान्वृतान् . सर्वान्कुशलिनो वीरान्पूजितान्द्रुपदेन च . तेषां सम्बन्धिनश्चान्यान्बहून्बलसमन्वितान् .. 21..\\ ध्र् यथैव पाण्डोः पुत्रास्ते तथैवाभ्यधिका मम . सेयमभ्यधिका प्रीतिर्वृद्धिर्विदुर मे मता . यत्ते कुशलिनो वीरा मित्रवन्तश्च पाण्डवाः .. 22..\\ को हि द्रुपदमासाद्य मित्रं क्षत्तः सबान्धवम् . न बुभूषेद्भवेनार्थी गतश्रीरपि पार्थिवः .. 23..\\ वै तं तथा भाषमाणं तु विदुरः प्रत्यभाषत . नित्यं भवतु ते बुद्धिरेषा राजञ्शतं समाः .. 24..\\ ततो दुर्योधनश्चैव राधेयश्च विशां पते . धृतराष्ट्रमुपागम्य वचोऽब्रूतामिदं तदा .. 25..\\ संनिधौ विदुरस्य त्वां वक्तुं नृप न शक्नुवः . विविक्तमिति वक्ष्यावः किं तवेदं चिकीर्षितम् .. 26..\\ सपत्नवृद्धिं यत्तात मन्यसे वृद्धिमात्मनः . अभिष्टौषि च यत्क्षत्तुः समीपे द्विपदां वर .. 27..\\ अन्यस्मिन्नृप कर्तव्ये त्वमन्यत्कुरुषेऽनघ . तेषां बलविघातो हि कर्तव्यस्तात नित्यशः .. 28..\\ ते वयं प्राप्तकालस्य चिकीर्षां मन्त्रयामहे . यथा नो न ग्रसेयुस्ते सपुत्रबलबान्धवान् .. 29..\\ \medskip\hrule\medskip\centerline{\Largedvng 193} ध्र् अहमप्येवमेवैतच्चिन्तयामि यथा युवाम् . विवेक्तुं नाहमिच्छामि त्वाकरं विदुरं प्रति .. 1..\\ अतस्तेषां गुणानेव कीर्तयामि विशेषतः . नावबुध्येत विदुरो ममाभिप्रायमिङ्गितैः .. 2..\\ यच्च त्वं मन्यसे प्राप्तं तद्ब्रूहि त्वं सुयोधन . राधेय मन्यसे त्वं च यत्प्राप्तं तद्ब्रवीहि मे .. 3..\\ दुर् अद्य तान्कुशलैर्विप्रैः सुकृतैराप्तकारिभिः . कुन्तीपुत्रान्भेदयामो माद्रीपुत्रौ च पाण्डवौ .. 4..\\ अथ वा द्रुपदो राजा महद्भिर्वित्तसञ्चयैः . पुत्राश्चास्य प्रलोभ्यन्ताममात्याश्चैव सर्वशः .. 5..\\ परित्यजध्वं राजानं कुन्तीपुत्रं युधिष्ठिरम् . अथ तत्रैव वा तेषां निवासं रोचयन्तु ते .. 6..\\ इहैषां दोषवद्वासं वर्णयन्तु पृथक्पृथक् . ते भिद्यमानास्तत्रैव मनः कुर्वन्तु पाण्डवाः .. 7..\\ अथ वा कुशलाः के चिदुपायनिपुणा नराः . इतरेतरतः पार्थान्भेदयन्त्वनुरागतः .. 8..\\ व्युत्थापयन्तु वा कृष्णां बहुत्वात्सुकरं हि तत् . अथ वा पाण्डवांस्तस्यां भेदयन्तु ततश्च ताम् .. 9..\\

भीमसेनस्य वा राजन्नुपायकुशलैर्नरैः . मृत्युर्विधीयतां छन्नैः स हि तेषां बलाधिकः .. 10..\\ तस्मिंस्तु निहते राजन्हतोत्साहा हतौजसः . यतिष्यन्ते न राज्याय स हि तेषां व्यपाश्रयः .. 11..\\ अजेयो ह्यर्जुनः सङ्ख्ये पृष्ठगोपे वृकोदरे . तमृते फल्गुनो युद्धे राधेयस्य न पादभाक् .. 12..\\ ते जानमाना दौर्बल्यं भीमसेनमृते महत् . अस्मान्बलवतो ज्ञात्वा नशिष्यन्त्यबलीयसः .. 13..\\ इहागतेषु पार्थेषु निदेशवशवर्तिषु . प्रवर्तिष्यामहे राजन्यथाश्रद्धं निबर्हणे .. 14..\\ अथ वा दर्शनीयाभिः प्रमदाभिर्विलोभ्यताम् . एकैकस्तत्र कौन्तेयस्ततः कृष्णा विरज्यताम् .. 15..\\ प्रेष्यतां वापि राधेयस्तेषामागमनाय वै . ते लोप्त्र हारैः सन्धाय वध्यन्तामाप्तकारिभिः .. 16..\\ एतेषामभ्युपायानां यस्ते निर्दोषवान्मतः . तस्य प्रयोगमातिष्ठ पुरा कालोऽतिवर्तते .. 17..\\ यावच्चाकृत विश्वासा द्रुपदे पार्थिवर्षभे . तावदेवाद्य ते शक्या न शक्यास्तु ततः परम् .. 18..\\ एषा मम मतिस्तात निग्रहाय प्रवर्तते . साधु वा यदि वासाधु किं वा राधेय मन्यसे .. 19..\\ \medskip\hrule\medskip\centerline{\Largedvng 194} कर्न दुर्योधन तव प्रज्ञा न सम्यगिति मे मतिः . न ह्युपायेन ते शक्याः पाण्डवाः कुरुनन्दन .. 1..\\ पूर्वमेव हिते सूक्ष्मैरुपायैर्यतितास्त्वया . निग्रहीतुं यदा वीर शकिता न तदा त्वया .. 2..\\ इहैव वर्तमानास्ते समीपे तव पार्थिव . अजातपक्षाः शिशवः शकिता नैव बाधितुम् .. 3..\\ जातपक्षा विदेशस्था विवृद्धाः सर्वशोऽद्य ते . नोपाय साध्याः कौन्तेया ममैषा मतिरच्युत .. 4..\\ न च ते व्यसनैर्योक्तुं शक्या दिष्ट कृता हि ते . शङ्किताश्चेप्सवश्चैव पितृपैतामहं पदम् .. 5..\\ परस्परेण भेदश्च नाधातुं तेषु शक्यते . एकस्यां ये रताः पत्न्यां न भिद्यन्ते परस्परम् .. 6..\\ न चापि कृष्णा शक्येत तेभ्यो भेदयितुं परैः . परिद्यूनान्वृतवती किमुताद्य मृजावतः .. 7..\\ ईप्सितश्च गुणः स्त्रीणामेकस्या बहु भर्तृता . तं च प्राप्तवती कृष्णा न सा भेदयितुं सुखम् .. 8..\\ आर्य वृत्तश्च पाञ्चाल्यो न स राजा धनप्रियः . न सन्त्यक्ष्यति कौन्तेयान्राज्यदानैरपि ध्रुवम् .. 9..\\ तथास्य पुत्रो गुणवाननुरक्तश्च पाण्डवान् . तस्मान्नोपाय साध्यांस्तानहं मन्ये कथं चन .. 10..\\ इदं त्वद्य क्षमं कर्तुमस्माकं पुरुषर्षभ . यावन्न कृतमूलास्ते पाण्डवेया विशां पते . तवत्प्रहरणीयास्ते रोचतां तव विक्रमः .. 11..\\ अस्मत्पक्षो महान्यावद्यावत्पाञ्चालको लघुः . तावत्प्रहरणं तेषां क्रियतां मा विचारय .. 12..\\ वाहनानि प्रभूतानि मित्राणि बहुलानि च . याचन्न तेषां गान्धारे तावदेवाशु विक्रम .. 13..\\ यावच्च राजा पाञ्चाल्यो नोद्यमे कुरुते मनः . सह पुत्रैर्महावीर्यैस्तावदेवाशु विक्रम .. 14..\\ यावन्नायाति वार्ष्णेयः कर्षन्यावदवाहिनीम् . राज्यार्थे पाण्डवेयानां तावदेवाशु विक्रम .. 15..\\ वसूनि विविधान्भोगान्राज्यमेव च केवलम् . नात्याज्यमस्ति कृष्णस्य पाण्डवार्थे महीपते .. 16..\\ विक्रमेण मही प्राप्ता भरतेन महात्मना . विक्रमेण च लोकांस्त्रीञ्जितवान्पाकशासनः .. 17..\\ विक्रमं च प्रशंसन्ति क्षत्रियस्य विशां पते . स्वको हि धर्मः शूराणां विक्रमः पार्थिवर्षभ .. 18..\\

ते बलेन वयं राजन्महता चतुरङ्गिणा . प्रमथ्य द्रुपदं शीघ्रमानयामेह पाण्डवान् .. 19..\\ न हि साम्ना न दानेन न भेदेन च पाण्डवाः . शक्याः साधयितुं तस्माद्विक्रमेणैव ताञ् जहि .. 20..\\ तान्विक्रमेण जित्वेमामखिलां भुङ्क्ष्व मेदिनीम् . नान्यमत्र प्रपश्यामि कार्योपायं जनाधिप .. 21..\\ वै श्रुत्वा तु राधेय वचो धृतराष्ट्रः प्रतापवान् . अभिपूज्य ततः पश्चादिदं वचनमब्रवीत् .. 22..\\ उपपन्नं महाप्राज्ञे कृतास्त्रे सूतनन्दने . त्वयि विक्रमसम्पन्नमिदं वचनमीदृशम् .. 23..\\ भूय एव तु भीष्मश्च द्रोणो विदुर एव च . युवां च कुरुतां बुद्धिं भवेद्या नः सुखोदया .. 24..\\ तत आनाय्य तान्सर्वान्मन्त्रिणः सुमहायशाः . धृतराष्ट्रो महाराज मन्त्रयामास वै तदा .. 25..\\ \medskip\hrule\medskip\centerline{\Largedvng 195} भ्स् न रोचते विग्रहो मे पाण्डुपुत्रैः कथं चन . यथैव धृतराष्ट्रो मे तथा पाण्डुरसंशयम् .. 1..\\ गान्धार्याश्च यथा पुत्रास्तथा कुन्तीसुता मताः . यथा च मम ते रक्ष्या धृतराष्ट्र तथा तव .. 2..\\ यथा च मम राज्ञश्च तथा दुर्योधनस्य ते . तथा कुरूणां सर्वेषामन्येषामपि भारत .. 3..\\ एवङ्गते विग्रहं तैर्न रोचये सन्धाय वीरैर्दीयतामद्य भूमिः . तेषामपीदं प्रपितामहानां राज्यं पितुश्चैव कुरूत्तमानाम् .. 4..\\ दुर्योधन यथा राज्यं त्वमिदं तात पश्यसि . मम पैतृकमित्येवं तेऽपि पश्यन्ति पाण्डवाः .. 5..\\ यदि राज्यं न ते प्राप्ताः पाण्डवेयास्तपस्विनः . कुत एव तवापीदं भारतस्य च कस्य चित् .. 6..\\ अथ धर्मेण राज्यं त्वं प्राप्तवान्भरतर्षभ . तेऽपि राज्यमनुप्राप्ताः पूर्वमेवेति मे मतिः .. 7..\\ मधुरेणैव राज्यस्य तेषामर्धं प्रदीयताम् . एतद्धि पुरुषव्याघ्र हितं सर्वजनस्य च .. 8..\\ अतोऽन्यथा चेत्क्रियते न हितं नो भविष्यति . तवाप्यकीर्तिः सकला भविष्यति न संशयः .. 9..\\ कीर्तिरक्षणमातिष्ठ कीर्तिर्हि परमं बलम् . नष्टकीर्तेर्मनुष्यस्य जीवितं ह्यफलं स्मृतम् .. 10..\\ यावत्कीर्तिर्मनुष्यस्य न प्रणश्यति कौरव . तावज्जीवति गान्धारे नष्टकीर्तिस्तु नश्यति .. 11..\\ तमिमं समुपातिष्ठ धर्मं कुरु कुलोचितम् . अनुरूपं महाबाहो पूर्वेषामात्मनः कुरु .. 12..\\ दिष्ट्या धरन्ति ते वीरा दिष्ट्या जीवति सा पृथा . दिष्ट्या पुरोचनः पापो नसकामोऽत्ययं गतः .. 13..\\ तदा प्रभृति गान्धारे न शक्नोम्यभिवीक्षितुम् . लोके प्राणभृतां कं चिच्छ्रुत्वा कुन्तीं तथागताम् .. 14..\\ न चापि दोषेण तथा लोको वैति पुरोचनम् . यथा त्वां पुरुषव्याघ्र लोको दोषेण गच्छति .. 15..\\ तदिदं जीवितं तेषां तव कल्मष नाशनम् . संमन्तव्यं महाराज पाण्डवानां च दर्शनम् .. 16..\\ न चापि तेषां वीराणां जीवतां कुरुनन्दन . पित्र्योऽंशः शक्य आदातुमपि वज्रभृता स्वयम् .. 17..\\ ते हि सर्वे स्थिता धर्मे सर्वे चैवैक चेतसः . अधर्मेण निरस्ताश्च तुल्ये राज्ये विशेषतः .. 18..\\ यदि धर्मस्त्वया कार्यो यदि कार्यं प्रियं च मे . क्षेमं च यदि कर्तव्यं तेषामर्धं प्रदीयताम् .. 19..\\

\medskip\hrule\medskip\centerline{\Largedvng 196} द्रोन मन्त्राय समुपानीतैर्धृतराष्ट्र हितैर्नृप . धर्म्यं पथ्यं यशस्यं च वाच्यमित्यनुशुश्रुमः .. 1..\\ ममाप्येषा मतिस्तात या भीष्मस्य महात्मनः . संविभज्यास्तु कौन्तेया धर्म एष सनातनः .. 2..\\ प्रेष्यतां द्रुपदायाशु नरः कश्चित्प्रियंवदः . बहुलं रत्नमादाय तेषामर्थाय भारत .. 3..\\ मिथः कृत्यं च तस्मै स आदाय बहु गच्छतु . वृद्धिं च परमां ब्रूयात्तत्संयोगोद्भवां तथा .. 4..\\ सम्प्रीयमाणं त्वां ब्रूयाद्राजन्दूर्योधनं तथा . असकृद्द्रुपदे चैव धृष्टद्युम्ने च भारत .. 5..\\ उचितत्वं प्रियत्वं च योगस्यापि च वर्णयेत् . पुनः पुनश्च कौन्तेयान्माद्रीपुत्रौ च सान्त्वयन् .. 6..\\ हिरण्मयानि शुभ्राणि बहून्याभरणानि च . वचनात्तव राजेन्द्र द्रौपद्याः सम्प्रयच्छतु .. 7..\\ तथा द्रुपदपुत्राणां सर्वेषां भरतर्षभ . पाण्डवानां च सर्वेषां कुन्त्या युक्तानि यानि च .. 8..\\ एवं सान्त्वसमायुक्तं द्रुपदं पाण्डवैः सह . उक्त्वाथानन्तरं ब्रूयात्तेषामागमनं प्रति .. 9..\\ अनुज्ञातेषु वीरेषु बलं गच्छतु शोभनम् . दुःशासनो विकर्णश्च पाण्डवानानयन्त्विह .. 10..\\ ततस्ते पार्थिवश्रेष्ठ पूज्यमानाः सदा त्वया . प्रकृतीनामनुमते पदे स्थास्यन्ति पैतृके .. 11..\\ एवं तव महाराज तेषु पुत्रेषु चैव ह . वृत्तमौपयिकं मन्ये भीष्मेण सह भारत .. 12..\\ कर्न योजितावर्थमानाभ्यां सर्वकार्येष्वनन्तरौ . न मन्त्रयेतां त्वच्छ्रेयः किमद्भुततरं ततः .. 13..\\ दुष्टेन मनसा यो वै प्रच्छन्नेनान्तरात्मना . ब्रूयान्निःश्रेयसं नाम कथं कुर्यात्सतां मतम् .. 14..\\ न मित्राण्यर्थकृच्छ्रेषु श्रेयसे वेतराय वा . विधिपूर्वं हि सर्वस्य दुःखं वा यदि वा सुखम् .. 15..\\ कृतप्रज्ञोऽकृतप्रज्ञो बालो वृद्धश्च मानवः . ससहायोऽसहायश्च सर्वं सर्वत्र विन्दति .. 16..\\ श्रूयते हि पुरा कश्चिदम्बुवीच इति श्रुतः . आसीद्राजगृहे राजा मागधानां महीक्षिताम् .. 17..\\ स हीनः करणैः सर्वैरुच्छ्वासपरमो नृपः . अमात्यसंस्थः कार्येषु सर्वेष्वेवाभवत्तदा .. 18..\\ तस्यामात्यो महाकर्णिर्बभूवैकेश्वरः पुरा . स लब्धबलमात्मानं मन्यमानोऽवमन्यते .. 19..\\ स राज्ञ उपभोग्यानि स्त्रियो रत्नधनानि च . आददे सर्वशो मूढ ऐश्वर्यं च स्वयं तदा .. 20..\\ तदादाय च लुब्धस्य लाभाल्लोभो व्यवर्धत . तथा हि सर्वमादाय राज्यमस्य जिहीर्षति .. 21..\\ हीनस्य करणैः सर्वैरुच्छ्वासपरमस्य च . यतमानोऽपि तद्राज्यं न शशाकेति नः श्रुतम् .. 22..\\ किमन्यद्विहितान्नूनं तस्य सा पुरुषेन्द्रता . यदि ते विहितं राज्यं भविष्यति विशां पते .. 23..\\ मिषतः सर्वलोकस्य स्थास्यते त्वयि तद्ध्रुवम् . अतोऽन्यथा चेद्विहितं यतमानो न लप्स्यसे .. 24..\\ एवं विद्वन्नुपादत्स्व मन्त्रिणां साध्वसाधुताम् . दुष्टानां चैव बोद्धव्यमदुष्टानां च भाषितम् .. 25..\\ द्रोन विद्म ते भावदोषेण यदर्थमिदमुच्यते .

दुष्टः पाण्डव हेतोस्त्वं दोषं ख्यापयसे हि नः .. 26..\\ हितं तु परमं कर्ण ब्रवीमि कुरुवर्धनम् . अथ त्वं मन्यसे दुष्टं ब्रूहि यत्परमं हितम् .. 27..\\ अतोऽन्यथा चेत्क्रियते यद्ब्रवीमि परं हितम् . कुरवो विनशिष्यन्ति नचिरेणेति मे मतिः .. 28..\\ \medskip\hrule\medskip\centerline{\Largedvng 197} विदुर राजन्निःसंशयं श्रेयो वाच्यस्त्वमसि बान्धवैः . न त्वशुश्रूषमाणेषु वाक्यं सम्प्रतितिष्ठति .. 1..\\ हितं हि तव तद्वाक्यमुक्तवान्कुरुसत्तमः . भीष्मः शान्तनवो राजन्प्रतिगृह्णासि तन्न च .. 2..\\ तथा द्रोणेन बहुधा भाषितं हितमुत्तमम् . तच्च राधा सुतः कर्णो मन्यते न हितं तव .. 3..\\ चिन्तयंश्च न पश्यामि राजंस्तव सुहृत्तमम् . आभ्यां पुरुषसिंहाभ्यां यो वा स्यात्प्रज्ञयाधिकः .. 4..\\ इमौ हि वृद्धौ वयसा प्रज्ञया च श्रुतेन च . समौ च त्वयि राजेन्द्र तेषु पाण्डुसुतेषु च .. 5..\\ धर्मे चानवमौ राजन्सत्यतायां च भारत . रामाद्दाशरथेश्चैव गयाच्चैव न संशयः .. 6..\\ न चोक्तवन्तावश्रेयः पुरस्तादपि किं चन . न चाप्यपकृतं किं चिदनयोर्लक्ष्यते त्वयि .. 7..\\ ताविमौ पुरुषव्याघ्रावनागसि नृप त्वयि . न मन्त्रयेतां त्वच्छ्रेयः कथं सत्यपराक्रमौ .. 8..\\ प्रज्ञावन्तौ नरश्रेष्ठावस्मिँल्लोके नराधिप . त्वन्निमित्तमतो नेमौ किं चिज्जिह्मं वदिष्यतः . इति मे नैष्ठिकी बुद्धिर्वर्तते कुरुनन्दन .. 9..\\ न चार्थहेतोर्धर्मज्ञौ वक्ष्यतः पक्षसंश्रितम् . एतद्धि परमं श्रेयो मेनाते तव भारत .. 10..\\ दुर्योधनप्रभृतयः पुत्रा राजन्यथा तव . तथैव पाण्डवेयास्ते पुत्रा राजन्न संशयः .. 11..\\ तेषु चेदहितं किं चिन्मन्त्रयेयुरबुद्धितः . मन्त्रिणस्ते न ते श्रेयः प्रपश्यन्ति विशेषतः .. 12..\\ अथ ते हृदयं राजन्विशेषस्तेषु वर्तते . अन्तरस्थं विवृण्वानाः श्रेयः कुर्युर्न ते ध्रुवम् .. 13..\\ एतदर्थमिमौ राजन्महात्मानौ महाद्युती . नोचतुर्विवृतं किं चिन्न ह्येष तव निश्चयः .. 14..\\ यच्चाप्यशक्यतां तेषामाहतुः पुरुषर्षभौ . तत्तथा पुरुषव्याघ्र तव तद्भद्रमस्तु ते .. 15..\\ कथं हि पाण्डवः श्रीमान्सव्यसाची परन्तपः . शक्यो विजेतुं सङ्ग्रामे राजन्मघवता अपि .. 16..\\ भीमसेनो महाबाहुर्नागायुत बलो महान् . कथं हि युधि शक्येत विजेतुममरैरपि .. 17..\\ तथैव कृतिनौ युद्धे यमौ यम सुताविव . कथं विषहितुं शक्यौ रणे जीवितुमिच्छता .. 18..\\ यस्मिन्धृतिरनुक्रोशः क्षमा सत्यं पराक्रमः . नित्यानि पाण्डवश्रेष्ठे स जीयेत कथं रणे .. 19..\\ येषां पक्षधरो रामो येषां मन्त्री जनार्दनः . किं नु तैरजितं सङ्ख्ये येषां पक्षे च सात्यकिः .. 20..\\ द्रुपदः श्वशुरो येषां येषां श्यालाश्च पार्षताः . धृष्टद्युम्नमुखा वीरा भ्रातरो द्रुपदात्मजाः .. 21..\\ सोऽशक्यतां च विज्ञाय तेषामग्रेण भारत . दायाद्यतां च धर्मेण सम्यक्तेषु समाचर .. 22..\\ इदं निर्दग्धमयशः पुरोचन कृतं महत् . तेषामनुग्रहेणाद्य राजन्प्रक्षालयात्मनः .. 23..\\ द्रुपदोऽपि महान्राजा कृतवैरश्च नः पुरा . तस्य सङ्ग्रहणं राजन्स्वपक्षस्य विवर्धनम् .. 24..\\ बलवन्तश्च दाशार्हा बहवश्च विशां पते . यतः कृष्णस्ततस्ते स्युर्यतः कृष्णस्ततो जयः .. 25..\\ यच्च साम्नैव शक्येत कार्यं साधयितुं नृप .

को दैवशप्तस्तत्कार्तुं विग्रहेण समाचरेत् .. 26..\\ श्रुत्वा च जीवतः पार्थान्पौरजानपदो जनः . बलवद्दर्शने गृध्नुस्तेषां राजन्कुरु प्रियम् .. 27..\\ दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः . अधर्मयुक्ता दुष्प्रज्ञा बाला मैषां वचः कृथाः .. 28..\\ उक्तमेतन्मया राजन्पुरा गुणवतस्तव . दुर्योधनापराधेन प्रजेयं विनशिष्यति .. 29..\\ \medskip\hrule\medskip\centerline{\Largedvng 198} ध्र् भीष्मः शान्तनवो विद्वान्द्रोणश्च भगवानृषिः . हितं परमकं वाक्यं त्वं च सत्यं ब्रवीषि माम् .. 1..\\ यथैव पाण्डोस्ते वीराः कुन्तीपुत्रा महारथाः . तथैव धर्मतः सर्वे मम पुत्रा न संशयः .. 2..\\ यथैव मम पुत्राणामिदं राज्यं विधीयते . तथैव पाण्डुपुत्राणामिदं राज्यं न संशयः .. 3..\\ क्षत्तरानय गच्छइतान्सह मात्रा सुसत्कृतान् . तया च देवरूपिण्या कृष्णया सह भारत .. 4..\\ दिष्ट्या जीवन्ति ते पार्था दिष्ट्या जीवति सा पृथा . दिष्ट्या द्रुपद कन्यां च लब्धवन्तो महारथाः .. 5..\\ दिष्ट्या वर्धामहे सर्वे दिष्ट्या शान्तः पुरोचनः . दिष्ट्या मम परं दुःखमपनीतं महाद्युते .. 6..\\ वै ततो जगाम विदुरो धृतराष्ट्रस्य शासनात् . सकाशं यज्ञसेनस्य पाण्डवानां च भारत .. 7..\\ तत्र गत्वा स धर्मज्ञः सर्वशास्त्रविशारदः . द्रुपदं न्यायतो राजन्संयुक्तमुपतस्थिवान् .. 8..\\ स चापि प्रतिजग्राह धर्मेण विदुरं ततः . चक्रतुश्च यथान्यायं कुशलप्रश्न संविदम् .. 9..\\ ददर्श पाण्डवांस्तत्र वासुदेवं च भारत . स्नेहात्परिष्वज्य स तान्पप्रच्छानामयं ततः .. 10..\\ तैश्चाप्यमितबुद्धिः स पूजितोऽथ यथाक्रमम् . वचनाद्धृतराष्ट्रस्य स्नेहयुक्तं पुनः पुनः .. 11..\\ पप्रच्छानामयं राजंस्ततस्तान्पाण्डुनन्दनान् . प्रददौ चापि रत्नानि विविधानि वसूनि च .. 12..\\ पाण्डवानां च कुन्त्याश्च द्रौपद्याश्च विशां पते . द्रुपदस्य च पुत्राणां यथादत्तानि कौरवैः .. 13..\\ प्रोवाच चामितमतिः प्रश्रितं विनयान्वितः . द्रुपदं पाण्डुपुत्राणां संनिधौ केशवस्य च .. 14..\\ राजञ्शृणु सहामात्यः सपुत्रश् च वचो मम . धृतराष्ट्रः सपुत्रस्त्वां सहामात्यः सबान्धवः .. 15..\\ अब्रवीत्कुशलं राजन्प्रीयमाणः पुनः पुनः . प्रीतिमांस्ते दृढं चापि सम्बन्धेन नराधिप .. 16..\\ तथा भीष्मः शान्तनवः कौरवैः सह सर्वशः . कुशलं त्वां महाप्राज्ञः सर्वतः परिपृच्छति .. 17..\\ भारद्वाजो महेष्वासो द्रोणः प्रियसखस्तव . समाश्लेषमुपेत्य त्वां कुशलं परिपृच्छति .. 18..\\ धृतराष्ट्रश्च पाञ्चाल्य त्वया सम्बन्धमीयिवान् . कृतार्थं मन्यत आत्मानं तथा सर्वेऽपि कौरवाः .. 19..\\ न तथा राज्यसम्प्राप्तिस्तेषां प्रीतिकरी मता . यथा सम्बन्धकं प्राप्य यज्ञसेन त्वया सह .. 20..\\ एतद्विदित्वा तु भवान्प्रस्थापयतु पाण्डवान् . द्रष्टुं हि पाण्डुदायादांस्त्वरन्ते कुरवो भृशम् .. 21..\\ विप्रोषिता दीर्घकालमिमे चापि नरर्षभाः . उत्सुका नगरं द्रष्टुं भविष्यन्ति पृथा तथा .. 22..\\ कृष्णामपि च पाञ्चालीं सर्वाः कुरु वरस्त्रियः . द्रष्टुकामाः प्रतीक्षन्ते पुरं च विषयं च नः .. 23..\\ स भवान्पाण्डुपुत्राणामाज्ञापयतु माचिरम् .

गमनं सहदाराणामेतदागमनं मम .. 24..\\ विसृष्टेषु त्वया राजन्पाण्डवेषु महात्मसु . ततोऽहं प्रेषयिष्यामि धृतराष्ट्रस्य शीघ्रगान् . आगमिष्यन्ति कौन्तेयाः कुन्ती च सह कृष्णया .. 25..\\ \medskip\hrule\medskip\centerline{\Largedvng 199} द्रुपद एवमेतन्महाप्राज्ञ यथात्थ विदुराद्य माम् . ममापि परमो हर्षः सम्बन्धेऽस्मिन्कृते विभो .. 1..\\ गमनं चापि युक्तं स्याद्गृहमेषां महात्मनाम् . न तु तावन्मया युक्तमेतद्वक्तुं स्वयं गिरा .. 2..\\ यदा तु मन्यते वीरः कुन्तीपुत्रो युधिष्ठिरः . भीमसेनार्जुनौ चैव यमौ च पुरुषर्षभौ .. 3..\\ राम कृष्णौ च धर्मज्ञौ तदा गच्छन्तु पाण्डवाः . एतौ हि पुरुषव्याघावेषां प्रियहिते रतौ .. 4..\\ y परवन्तो वयं राजंस्त्वयि सर्वे सहानुगाः . यथा वक्ष्यसि नः प्रीत्या करिष्यामस्तथा वयम् .. 5..\\ वै ततोऽब्रवीद्वासुदेवो गमनं मम रोचते . यथा वा मन्यते राजा द्रुपदः सर्वधर्मवित् .. 6..\\ द्रुपद यथैव मन्यते वीरो दाशार्हः पुरुषोत्तमः . प्राप्तकालं महाबाहुः सा बुद्धिर्निश्चिता मम .. 7..\\ यथैव हि महाभागाः कौन्तेया मम साम्प्रतम् . तथैव वासुदेवस्य पाण्डुपुत्रा न संशयः .. 8..\\ न तद्ध्यायति कौन्तेयो धर्मपुत्रो युधिष्ठिरः . यदेषां पुरुषव्याघ्रः श्रेयो ध्यायति केशवः .. 9..\\ वै ततस्ते समनुज्ञाता द्रुपदेन महात्मना . पाण्डवाश्चैव कृष्णश्च विदुरश्च महामतिः .. 10..\\ आदाय द्रौपदीं कृष्णां कुन्तीं चैव यशस्विनीम् . सविहारं सुखं जग्मुर्नगरं नागसाह्वयम् .. 11..\\ श्रुत्वा चोपस्थितान्वीरान्धृतराष्ट्रोऽपि कौरवः . प्रतिग्रहाय पाण्डूनां प्रेषयामास कौरवान् .. 12..\\ विकर्णं च महेष्वासं चित्रसेनं च भारत . द्रोणं च परमेष्वासं गौतमं कृपमेव च .. 13..\\ तैस्ते परिवृता वीराः शोभमाना महारथाः . नगरं हास्तिनपुरं शनैः प्रविविशुस्तदा .. 14..\\ कौतूहलेन नगरं दीर्यमाणमिवाभवत् . यत्र ते पुरुषव्याघ्राः शोकदुःखविनाशनाः .. 15..\\ तत उच्चावचा वाचः प्रियाः प्रियचिकीर्षुभिः . उदीरिता अशृण्वंस्ते पाण्डवा हृदयङ्गमाः .. 16..\\ अयं स पुरुषव्याघ्रः पुनरायाति धर्मवित् . यो नः स्वानिव दायादान्धर्मेण परिरक्षति .. 17..\\ अद्य पाण्डुर्महाराजो वनादिव वनप्रियः . आगतः प्रियमस्माकं चिकीर्षुर्नात्र संशयः .. 18..\\ किं नु नाद्य कृतं तावत्सर्वेषां नः परं प्रियम् . यन्नः कुन्तीसुता वीरा भर्तारः पुनरागताः .. 19..\\ यदि दत्तं यदि हुतं विद्यते यदि नस्तपः . तेन तिष्ठन्तु नगरे पाण्डवाः शरदां शतम् .. 20..\\ ततस्ते धृतराष्ट्रस्य भीष्मस्य च महात्मनः .

अन्येषां च तदर्हाणां चक्रुः पादाभिवन्दनम् .. 21..\\ कृत्वा तु कुशलप्रश्नं सर्वेण नगरेण ते . समाविशन्त वेश्मानि धृतराष्ट्रस्य शासनात् .. 22..\\ विश्रान्तास्ते महात्मानः कं चित्कालं महाबलाः . आहूता धृतराष्ट्रेण राज्ञा शान्तनवेन च .. 23..\\ ध्र् भ्रातृभिः सह कौन्तेय निबोधेदं वचो मम . पुनर्वो विग्रहो मा भूत्खाण्डव प्रस्थमाविश .. 24..\\ न च वो वसतस्तत्र कश्चिच्छक्तः प्रबाधितुम् . संरक्ष्यमाणान्पार्थेन त्रिदशानिव वज्रिणा . अर्धं राज्यस्य सम्प्राप्य खाण्डव प्रस्थमाविश .. 25..\\ वै प्रतिगृह्य तु तद्वाक्यं नृपं सर्वे प्रणम्य च . प्रतस्थिरे ततो घोरं वनं तन्मनुजर्षभाः . अर्धं राज्यस्य सम्प्राप्य खाण्डव प्रस्थमाविशन् .. 26..\\ ततस्ते पाण्डवास्तत्र गत्वा कृष्ण पुरोगमाः . मण्डयां चक्रिरे तद्वै पुरं स्वर्गवदच्युताः .. 27..\\ ततः पुण्ये शिवे देशे शान्तिं कृत्वा महारथाः . नगरं मापयामासुर्द्वैपायन पुरोगमाः .. 28..\\ सागरप्रतिरूपाभिः परिखाभिरलङ्कृतम् . प्राकरेण च सम्पन्नं दिवमावृत्य तिष्ठता .. 29..\\ पाण्डुराभ्रप्रकाशेन हिमराशि निभेन च . शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा .. 30..\\ द्विपक्षगरुड प्रख्यैर्द्वारैर्घोरप्रदर्शनैः . गुप्तमभ्रचय प्रख्यैर्गोपुरैर्मन्दरोपमैः .. 31..\\ विविधैरतिनिर्विद्धैः शस्त्रोपेतैः सुसंवृतैः . शक्तिभिश्चावृतं तद्धि द्विजिह्वैरिव पन्नगैः . तल्पैश्चाभ्यासिकैर्युक्तं शुशुभे योधरक्षितम् .. 32..\\ तीक्ष्णाङ्कुश शतघ्नीभिर्यन्त्रजालैश्च शोभितम् . आयसैश्च महाचक्रैः शुशुभे तत्पुरोत्तमम् .. 33..\\ सुविभक्तमहारथ्यं देवता बाध वर्जितम् . विरोचमानं विविधैः पाण्डुरैर्भवनोत्तमैः .. 34..\\ तन्त्रिविष्टप सङ्काशमिन्द्रप्रस्थं व्यरोचत . मेघविन्दमिवाकाशे वृद्धं विद्युत्समावृतम् .. 35..\\ तत्र रम्ये शुभे देशे कौरवस्य निवेशनम् . शुशुभे धनसम्पूर्णं धनाध्यक्षक्षयोपमम् .. 36..\\ तत्रागच्छन्द्विजा राजन्सर्ववेदविदां वराः . निवासं रोचयन्ति स्म सर्वभाषाविदस्तथा .. 37..\\ वणिजश्चाभ्ययुस्तत्र देशे दिग्भ्यो धनार्थिनः . सर्वशिल्पविदश्चैव वासायाभ्यागमंस्तदा .. 38..\\ उद्यानानि च रम्याणि नगरस्य समन्ततः . आम्रैराम्रातकैर्नीपैरशोकैश्चम्पकैस्तथा .. 39..\\ पुंनागैर्नागपुष्पैश्च लकुचैः पनसैस्तथा . शालतालकदम्बैश्च बकुलैश्च सकेतकैः .. 40..\\ मनोहरैः पुष्पितैश्च फलभारावनामितैः . प्राचीनामलकैर्लोध्रैरङ्कोलैश्च सुपुष्पितैः .. 41..\\ जम्बूभिः पाटलाभिश्च कुब्जकैरतिमुक्तकैः . करवीरैः पारिजातैरन्यैश्च विविधैर्द्रुमैः .. 42..\\ नित्यपुष्पफलोपेतैर्नानाद्विज गणायुतम् . मत्तबर्हिण सङ्घुष्टं कोकिलैश्च सदा मदैः .. 43..\\ गृहैरादर्शविमलैर्विविधैश्च लतागृहैः . मनोहरैश्चित्रगृहैस्तथा जगति पर्वतैः . वापीभिर्विविधाभिश्च पूर्णाभिः परमाम्भसा .. 44..\\ सरोभिरतिरम्यैश्च पद्मोत्पलसुगन्धिभिः . हंसकारण्डव युतैश्चक्रवाकोपशोभितैः .. 45..\\ रम्याश्च विविधास्तत्र पुष्करिण्यो वनावृताः .

तडागानि च रम्याणि बृहन्ति च महान्ति च .. 46..\\ तेषां पुण्यजनोपेतं राष्ट्रमावसतां महत् . पाण्डवानां महाराज शश्वत्प्रीतिरवर्धत .. 47..\\ तत्र भीष्मेण राज्ञा च धर्मप्रणयने कृते . पाण्डवाः समपद्यन्त खाण्डव प्रस्थवासिनः .. 48..\\ पञ्चभिस्तैर्महेष्वासैरिन्द्रकल्पैः समन्वितम् . शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा .. 49..\\ तान्निवेश्य ततो वीरो रामेण सह केशवः . ययौ द्वारवतीं राजन्पाण्डवानुमते तदा .. 50..\\ \medskip\hrule\medskip\centerline{\Largedvng 200} j एवं सम्प्राप्य राज्यं तदिन्द्रप्रस्थे तपोधन . अत ऊर्ध्वं महात्मानः किमकुर्वन्त पाण्डवाः .. 1..\\ सर्व एव महात्मानः पूर्वे मम पितामहाः . द्रौपदी धर्मपत्नी च कथं तानन्ववर्तत .. 2..\\ कथं वा पञ्च कृष्णायामेकस्यां ते नराधिपाः . वर्तमाना महाभागा नाभिद्यन्त परस्परम् .. 3..\\ श्रोतुमिच्छाम्यहं सर्वं विस्तरेण तपोधन . तेषां चेष्टितमन्योन्यं युक्तानां कृष्णया तया .. 4..\\ वै धृतराष्ट्राभ्यनुज्ञाताः कृष्णया सह पाण्डवाः . रेमिरे पुरुषव्याघ्राः प्राप्तराज्याः परन्तपाः .. 5..\\ प्राप्य राज्यं महातेजाः सत्यसन्धो युधिष्ठिरः . पालयामास धर्मेण पृथिवीं भ्रातृभिः सह .. 6..\\ जितारयो महाप्राज्ञाः सत्यधर्मपरायणाः . मुदं परमिकां प्राप्तास्तत्रोषुः पाण्डुनन्दनाः .. 7..\\ कुर्वाणाः पौरकार्याणि सर्वाणि पुरुषर्षभाः . आसां चक्रुर्महार्हेषु पार्थिवेष्वासनेषु च .. 8..\\ अथ तेषूपविष्टेषु सर्वेष्वेव महात्मसु . नारदस्त्वथ देवर्षिराजगाम यदृच्छया . आसनं रुचिरं तस्मै प्रददौ स्वं युधिष्ठिरः .. 9..\\ देवर्षेरुपविष्टस्य स्वयमर्घ्यं यथाविधि . प्रादाद्युधिष्ठिरो धीमान्राज्यं चास्मै न्यवेदयत् .. 10..\\ प्रतिगृह्य तु तां पूजामृषिः प्रीतमनाभवत् . आशीर्भिर्वर्धयित्वा तु तमुवाचास्यताम् इति .. 11..\\ निषसादाभ्यनुज्ञातस्ततो राजा युधिष्ठिरः . प्रेषयामास कृष्णायै भगवन्तमुपस्थितम् .. 12..\\ श्रुत्वैव द्रौपदी चापि शुचिर्भूत्वा समाहिता . जगाम तत्र यत्रास्ते नारदः पाण्डवैः सह .. 13..\\ तस्याभिवाद्य चरणौ देवर्षेर्धर्मचारिणी . कृताञ्जलिः सुसंवीता स्थिताथ द्रुपदात्मजा .. 14..\\ तस्याश्चापि स धर्मात्मा सत्यवागृषिसत्तमः . आशिषो विविधाः प्रोच्य राजपुत्र्यास्तु नारदः . गम्यतामिति होवाच भगवांस्तामनिन्दिताम् .. 15..\\ गतायामथ कृष्णायां युधिष्ठिरपुरोगमान् . विविक्ते पाण्डवान्सर्वानुवाच भगवानृषिः .. 16..\\ पाञ्चाली भवतामेका धर्मपत्नी यशस्विनी . यथा वो नात्र भेदः स्यात्तथा नीतिर्विधीयताम् .. 17..\\ सुन्दोपसुन्दावसुरौ भ्रातरौ सहितावुभौ . आस्तामवध्यावन्येषां त्रिषु लोकेषु विश्रुतौ .. 18..\\ एकराज्यावेकगृहावेकशय्यासनाशनौ . तिलोत्तमायास्तौ हेतोरन्योन्यमभिजघ्नतुः .. 19..\\ रक्ष्यतां सौह्रदं तस्मादन्योन्यप्रतिभाविकम् . यथा वो नात्र भेदः स्यात्तत्कुरुष्व युधिष्ठिर .. 20..\\ y

सुन्दोपसुन्दावसुरौ कस्य पुत्रौ महामुने . उत्पन्नश्च कथं भेदः कथं चान्योन्यमघ्नताम् .. 21..\\ अप्सरा देवकन्या वा कस्य चैषा तिलोत्तमा . यस्याः कामेन संमत्तौ जघ्नतुस्तौ परस्परम् .. 22..\\ एतत्सर्वं यथावृत्तं विस्तरेण तपोधन . श्रोतुमिच्छामहे विप्र परं कौतूहलं हि नः .. 23..\\ \medskip\hrule\medskip\centerline{\Largedvng 201} नारद शृणु मे विस्तरेणेममितिहासं पुरातनम् . भ्रातृभीः सहितः पार्थ यथावृत्तं युधिष्ठिर .. 1..\\ महासुरस्यान्ववाये हिरण्यकशिपोः पुरा . निकुम्भो नाम दैत्येन्द्रस्तेजस्वी बलवानभूत् .. 2..\\ तस्य पुत्रौ महावीर्यौ जातौ भीमपराक्रमौ . सहान्योन्येन भुञ्जाते विनान्योन्यं न गच्छतः .. 3..\\ अन्योन्यस्य प्रियकरावन्योन्यस्य प्रियंवदौ . एकशीलसमाचारौ द्विधैवैकं यथा कृतौ .. 4..\\ तौ विवृद्धौ महावीर्यौ कार्येष्वप्येकनिश्चयौ . त्रैलोक्यविजयार्थाय समास्थायैक निश्चयम् .. 5..\\ कृत्वा दीक्षां गतौ विन्ध्यं तत्रोग्रं तेपतुस्तपः . तौ तु दीर्घेण कालेन तपो युक्तौ बभूवतुः .. 6..\\ क्षुत्पिपासापरिश्रान्तौ जटावल्कलधारिणौ . मलोपचित सर्वाङ्गौ वायुभक्षौ बभूवतुः .. 7..\\ आत्ममांसानि जुह्वन्तौ पादाङ्गुष्ठाग्रधिष्ठितौ . ऊर्ध्वबाहू चानिमिषौ दीर्घकालं धृतव्रतौ .. 8..\\ तयोस्तपः प्रभावेण दीर्घकालं प्रतापितः . धूमं प्रमुमुचे विन्ध्यस्तदद्भुतमिवाभवत् .. 9..\\ ततो देवाभवन्भीता उग्रं दृष्ट्वा तयोस्तपः . तपो विघातार्थमथो देवा विघ्नानि चक्रिरे .. 10..\\ रत्नैः प्रलोभयामासुः स्त्रीभिश्चोभौ पुनः पुनः . न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ .. 11..\\ अथ मायां पुनर्देवास्तयोश्चक्रुर्महात्मनोः . भगिन्यो मातरो भार्यास्तयोः परिजनस्तथा .. 12..\\ परिपात्यमाना वित्रस्ताः शूलहस्तेन रक्षसा . स्रस्ताभरण केशान्ता एकान्तभ्रष्टवाससः .. 13..\\ अभिधाव्य ततः सर्वास्तौ त्राहीति विचुक्रुशुः . न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ .. 14..\\ यदा क्षोभं नोपयाति नार्तिमन्यतरस्तयोः . ततः स्त्रियस्ता भूतं च सर्वमन्तरधीयत .. 15..\\ ततः पिता महः साक्षादभिगम्य महासुरौ . वरेण छन्दयामास सर्वलोकपितामहः .. 16..\\ ततः सुन्दोपसुन्दौ तौ भ्रातरौ दृढविक्रमौ . दृष्ट्वा पितामहं देवं तस्थतुः प्राञ्जलीतदा .. 17..\\ ऊचतुश्च प्रभुं देवं ततस्तौ सहितौ तदा . आवयोस्तपसानेन यदि प्रीतः पितामहः .. 18..\\ मायाविदावस्त्रविदौ बलिनौ कामरूपिणौ . उभावप्यमरौ स्यावः प्रसन्नो यदि नो प्रभुः .. 19..\\ पितामह ऋतेऽमरत्वमन्यद्वां सर्वमुक्तं भविष्यति . अन्यद्वृणीतां मृत्योश्च विधानममरैः समम् .. 20..\\ करिष्यावेदमिति यन्महदभ्युत्थितं तपः . युवयोर्हेतुनानेन नामरत्वं विधीयते .. 21..\\ त्रैलोक्यविजयार्थाय भवद्भ्यामास्थितं तपः . हेतुनानेन दैत्येन्द्रौ न वां कामं करोम्यहम् .. 22..\\ सुन्दौपसुन्दाव् त्रिषु लोकेषु यद्भूतं किं चित्स्थावरजङ्गमम् .

सर्वस्मान्नौ भयं न स्यादृतेऽन्योन्यं पितामह .. 23..\\ पितामह यत्प्रार्थितं यथोक्तं च काममेतद्ददानि वाम् . मृत्योर्विधानमेतच्च यथावद्वां भविष्यति .. 24..\\ नारद ततः पितामहो दात्त्वा वरमेतत्तदा तयोः . निवर्त्य तपसस्तौ च ब्रह्मलोकं जगाम ह .. 25..\\ लब्ध्वा वराणि सर्वाणि दैत्येन्द्रावपि तावुभौ . अवध्यौ सर्वलोकस्य स्वमेव भवनं गतौ .. 26..\\ तौ तु लब्धवरौ दृष्ट्वा कृतकामौ महासुरौ . सर्वः सुहृज्जनस्ताभ्यां प्रमोदमुपजग्मिवान् .. 27..\\ ततस्तौ तु जटा हित्वा मौलिनौ सम्बभूवतुः . महार्हाभरणोपेतौ विरजोऽम्बरधारिणौ .. 28..\\ अकालकौमुदीं चैव चक्रतुः सार्वकामिकी . दैत्येन्द्रौ परमप्रीतौ तयोश्चैव सुहृज्जनः .. 29..\\ भक्ष्यतां भुज्यतां नित्यं रम्यतां गीयताम् इति . पीयतां दीयतां चेति वाच आसन्गृहे गृहे .. 30..\\ तत्र तत्र महापानैरुत्कृष्टतलनादितैः . हृष्टं प्रमुदितं सर्वं दैत्यानाम् अभवत्पुरम् .. 31..\\ तैस्तैर्विहारैर्बहुभिर्दैत्यानां कामरूपिणाम् . समाः सङ्क्रीडतां तेषामहरेकमिवाभवत् .. 32..\\ \medskip\hrule\medskip\centerline{\Largedvng 202} नारद उत्सवे वृत्तमात्रे तु त्रैलोक्याकाङ्क्षिणावुभौ . मन्त्रयित्वा ततः सेनां तावाज्ञापयतां तदा .. 1..\\ सुहृद्भिरभ्यनुज्ञातौ दैत्य वृद्धैश्च मन्त्रिभिः . कृत्वा प्रास्थानिकं रात्रौ मघासु ययतुस्तदा .. 2..\\ गदा पट्टिशधारिण्या शूलमुद्गर हस्तया . प्रस्थितौ सहधर्मिण्या महत्या दैत्य सेनया .. 3..\\ मङ्गलैः स्तुतिभिश्चापि विजयप्रतिसंहितैः . चारणैः स्तूयमानौ तु जग्मतुः परया मुदा .. 4..\\ तावन्तरिक्षमुत्पत्य दैत्यौ कामगमावुभौ . देवानामेव भवनं जग्मतुर्युद्धदुर्मदौ .. 5..\\ तयोरागमनं ज्ञात्वा वरदानं च तत्प्रभोः . हित्वा त्रिविष्टपं जग्मुर्ब्रह्मलोकं ततः सुराः .. 6..\\ तानिन्द्रलोकं निर्जित्य यक्षरक्षोगणांस्तथा . खेचराण्यपि भूतानि जिग्यतुस्तीव्रविक्रमौ .. 7..\\ अन्तर्भूमिगतान्नागाञ्जित्वा तौ च महासुरौ . समुद्रवासिनः सर्वान्म्लेच्छ जातीन्विजिग्यतुः .. 8..\\ ततः सर्वां महीं जेतुमारब्धावुग्रशासनौ . सैनिकांश्च समाहूय सुतीक्ष्णां वाचमूचतुः .. 9..\\ राजर्षयो महायज्ञैर्हव्यकव्यैर्द्विजातयः . तेजोबलं च देवानां वर्धयन्ति श्रियं तथा .. 10..\\ तेषामेवं प्रवृद्धानां सर्वेषामसुरद्विषाम् . सम्भूय सर्वैरस्माभिः कार्यः सर्वात्मना वधः .. 11..\\ एवं सर्वान्समादिश्य पूर्वतीरे महोदधेः . क्रूरां मतिं समास्थाय जग्मतुः सर्वतो मुखम् .. 12..\\ यज्ञैर्यजन्ते ये के चिद्याजनन्ति च ये द्विजाः . तान्सर्वान्प्रसभं दृष्ट्वा बलिनौ जघ्नतुस्तदा .. 13..\\ आश्रमेष्वग्निहोत्राणि ऋषीणां भावितात्मनाम् . गृहीत्वा प्रक्षिपन्त्यप्सु विश्रब्धाः सैनिकास्तयोः .. 14..\\ तपोधनैश्च ये शापाः क्रुद्धैरुक्ता महात्मभिः . नाक्रामन्ति तयोस्तेऽपि वरदानेन जृम्भतोः .. 15..\\ नाक्रामन्ति यदा शापा बाणा मुक्ताः शिलास्विव . नियमांस्तदा परित्यज्य व्यद्रवन्त द्विजातयः .. 16..\\

पृथिव्यां ये तपःसिद्धा दान्ताः शम परायणाः . तयोर्भयाद्दुद्रुवुस्ते वैनतेयादिवोरगाः .. 17..\\ मथितैराश्रमैर्भग्नैर्विकीर्णकलशस्रुवैः . शून्यमासीज्जगत्सर्वं कालेनेव हतं यथा .. 18..\\ राजर्षिभिरदृश्यद्भिरृषिभिश्च महासुरौ . उभौ विनिश्चयं कृत्वा विकुर्वाते वधैषिणौ .. 19..\\ प्रभिन्नकरटौ मत्तौ भूत्वा कुञ्जररूपिणौ . संलीनानपि दुर्गेषु निन्यतुर्यमसादनम् .. 20..\\ सिंहौ भूत्वा पुनर्व्याघ्रौ पुनश्चान्तर्हितावुभौ . तैस्तैरुपायैस्तौ क्रूदावृषीन्दृष्ट्वा निजघ्नतुः .. 21..\\ निवृत्तयज्ञस्वाध्याया प्रणष्टनृपतिद्विजा . उत्सन्नोत्सव यज्ञा च बभूव वसुधा तदा .. 22..\\ हाहाभूता भयार्ता च निवृत्तविपणापणा . निवृत्तदेवकार्या च पुण्योद्वाह विवर्जिता .. 23..\\ निवृत्तकृषिगोरक्षा विध्वस्तनगराश्रमा . अस्थि कङ्काल सङ्कीर्णा भूर्बभूवोग्र दर्शना .. 24..\\ निवृत्तपितृकार्यं च निर्वषट्कारमङ्गलम् . जगत्प्रतिभयाकारं दुष्प्रेक्ष्यमभवत्तदा .. 25..\\ चन्द्रादित्यौ ग्रहास्तारा नक्षत्राणि दिवौकसः . जग्मुर्विषादं तत्कर्म दृष्ट्वा सुन्दोपसुन्दयोः .. 26..\\ एवं सर्वा दिशो दैत्यौ जित्वा क्रूरेण कर्मणा . निःसपत्नौ कुरुक्षेत्रे निवेशमभिचक्रमुः .. 27..\\ \medskip\hrule\medskip\centerline{\Largedvng 203} नारद ततो देवर्षयः सर्वे सिद्धाश्च परमर्षयः . जग्मुस्तदा परामार्तिं दृष्ट्वा कत्कदनं महत् .. 1..\\ तेऽभिजग्मुर्जितक्रोधा जितात्मानो जितेन्द्रियाः . पितामहस्य भवनं जगतः कृपया तदा .. 2..\\ ततो ददृशुरासीनं सह देवैः पितामहम् . सिद्धैर्ब्रह्मर्षिभिश्चैव समन्तात्परिवारितम् .. 3..\\ तत्र देवो महादेवस्तत्राग्निर्वायुना सह . चन्द्रादित्यौ च धर्मश्च परमेष्ठी तथा बुधः .. 4..\\ वैखानसा वालखिल्या वानप्रस्था मरीचिपाः . अजाश्चैवाविमूढाश्च तेजो गर्भास्तपस्विनः . ऋषयः सर्व एवैते पितामहमुपासते .. 5..\\ ततोऽभिगम्य सहिताः सर्व एव महर्षयः . सुन्दोपसुन्दयोः कर्म सर्वमेव शशंसिरे .. 6..\\ यथा कृतं यथा चैव कृतं येन क्रमेण च . न्यवेदयंस्ततः सर्वमखिलेन पितामहे .. 7..\\ ततो देवगणाः सर्वे ते चैव परमर्षयः . तमेवार्थं पुरस्कृत्य पितामहमचोदयन् .. 8..\\ ततः पितामहः श्रुत्वा सर्वेषां तद्वचस्तदा . मुहूर्तमिव सञ्चिन्त्य कर्तव्यस्य विनिश्चयम् .. 9..\\ तयोर्वधं समुद्दिश्य विश्वकर्माणमाह्वयत् . दृष्ट्वा च विश्वकर्माणं व्यादिदेश पितामहः . सृज्यतां प्राथनीयेह प्रमदेति महातपाः .. 10..\\ पितामहं नमस्कृत्य तद्वाक्यमभिनन्द्य च . निर्ममे योषितं दिव्यां चिन्तयित्वा प्रयत्नतः .. 11..\\ त्रिषु लोकेषु यत्किं चिद्भूतं स्थावरजङ्गमम् . समानयद्दर्शनीयं तत्तद्यत्नात्ततस्ततः .. 12..\\ कोटिशश्चापि रत्नानि तस्या गात्रे न्यवेशयत् . तां रत्नसङ्घात मयीमसृजद्देवरूपिणीम् .. 13..\\ सा प्रयत्नेन महता निर्मिता विश्वकर्मणा . त्रिषु लोकेषु नारीणां रूपेणाप्रतिमाभवत् .. 14..\\ न तस्याः सूक्ष्ममप्यस्ति यद्गात्रे रूपसम्पदा . न युक्तं यत्र वा दृष्टिर्न सज्जति निरीक्षताम् .. 15..\\ सा विग्रहवतीव श्रीः कान्त रूपा वपुष्मती . जहार सर्वभूतानां चक्षूंषि च मनांसि च .. 16..\\ तिलं तिलं समानीय रत्नानां यद्विनिर्मिता .

तिलोत्तमेत्यतस्तस्या नाम चक्रे पितामहः .. 17..\\ पितामह गच्छ सुन्दोपसुन्दाभ्यामसुराभ्यां तिलोत्तमे . प्रार्थनीयेन रूपेण कुरु भद्रे प्रलोभनम् .. 18..\\ त्वत्कृते दर्शनादेव रूपसम्पत्कृतेन वै . विरोधः स्याद्यथा ताभ्यामन्योन्येन तथा कुरु .. 19..\\ नारद सा तथेति प्रतिज्ञाय नमस्कृत्य पितामहम् . चकार मण्डलं तत्र विबुधानां प्रदक्षिणम् .. 20..\\ प्राङ्मुखो भगवानास्ते दक्षिणेन महेश्वरः .. 21..\\ देवाश्चैवोत्तरेणासन्सर्वतस्त्वृषयोऽभवन् . कुर्वन्त्या तु तया तत्र मण्डलं तत्प्रदक्षिणम् . इन्द्रः स्थाणुश्च भगवान्धैर्येण प्रत्यवस्थितौ .. 22..\\ द्रष्टुकामस्य चात्यर्थं गतायाः पार्श्वतस्तदा . अन्यदञ्चितपक्ष्मान्तं दक्षिणं निःसृतं मुखम् .. 23..\\ पृष्ठतः परिवर्तन्त्याः पश्चिमं निःसृतं मुखम् . गतायाश्चोत्तरं पार्श्वमुत्तरं निःसृतं मुखम् .. 24..\\ महेन्द्रस्यापि नेत्राणां पार्श्वतः पृष्ठतोऽग्रतः . रक्तान्तानां विशालानां सहस्रं सर्वतोऽभवत् .. 25..\\ एवं चतुर्मुखः स्थाणुर्महादेवोऽभवत्पुरा . तथा सहस्रनेत्रश्च बभूव बलसूदनः .. 26..\\ तथा देव निकायानामृषीणां चैव सर्वशः . मुखान्यभिप्रवर्तन्ते येन याति तिलोत्तमा .. 27..\\ तस्या गात्रे निपतिता तेषां दृष्टिर्महात्मनाम् . सर्वेषामेव भूयिष्ठमृते देवं पितामहम् .. 28..\\ गच्छन्त्यास्तु तदा देवाः सर्वे च परमर्षयः . कृतमित्येव तत्कार्यं मेनिरे रूपसम्पदा .. 29..\\ तिलोत्तमायां तु तदा गतायां लोकभावनः . सर्वान्विसर्जयामास देवानृषिगणांश्च तान् .. 30..\\ \medskip\hrule\medskip\centerline{\Largedvng 204} नारद जित्वा तु पृथिवीं दैत्यौ निःसपत्नौ गतव्यथौ . कृत्वा त्रैलोक्यमव्यग्रं कृतकृत्यौ बभूवतुः .. 1..\\ देवगन्धर्वयक्षाणां नागपार्थिव रक्षसाम् . आदाय सर्वरत्नानि परां तुष्टिमुपागतौ .. 2..\\ यदा न प्रतिषेद्धारस्तयोः सन्तीह के चन . निरुद्योगौ तदा भूत्वा विजह्रातेऽमराविव .. 3..\\ स्त्रीभिर्माल्यैश्च गन्धैश्च भक्षैर्भोज्यैश्च पुष्कलैः . पानैश्च विविधैर्हृद्यैः परां प्रीतिमवापतुः .. 4..\\ अन्तःपुरे वनोद्याने पर्वतोपवनेषु च . यथेप्सितेषु देशेषु विजह्रातेऽमराविव .. 5..\\ ततः कदा चिद्विन्ध्यस्य पृष्ठे समशिलातले . पुष्पिताग्रेषु शालेषु विहारमभिजग्मतुः .. 6..\\ दिव्येषु सर्वकामेषु समानीतेषु तत्र तौ . वरासनेषु संहृष्टौ सह स्त्रीभिर्निषेदतुः .. 7..\\ ततो वादित्रनृत्ताभ्यामुपातिष्ठन्त तौ स्त्रियः . गीतैश्च स्तुतिसंयुक्तैः प्रीत्यर्थमुपजग्मिरे .. 8..\\ ततस्तिलोत्तमा तत्र वने पुष्पाणि चिन्वती . वेषमाक्षिप्तमाधाय रक्तेनैकेन वाससा .. 9..\\ नदीतीरेषु जातान्सा कर्णिकारान्विचिन्वती . शनैर्जगाम तं देशं यत्रास्तां तौ महासुरौ .. 10..\\ तौ तु पीत्वा वरं पानं मदरक्तान्त लोचनौ . दृष्ट्वैव तां वरारोहां व्यथितौ सम्बहूवतुः .. 11..\\ तावुत्पत्यासनं हित्वा जग्मतुर्यत्र सा स्थिता . उभौ च कामसंमत्तावुभौ प्रार्थयतश्च ताम् .. 12..\\

दक्षिणे तां करे सुभ्रूं सुन्दो जग्राह पाणिना . उपसुन्दोऽपि जग्राह वामे पाणौ तिलोत्तमाम् .. 13..\\ वरप्रदान मत्तौ तावौरसेन बलेन च . धनरत्नमदाभ्यां च सुरा पानमदेन च .. 14..\\ सर्वैरेतैर्मदैर्मत्तावन्योन्यं भ्रुकुटी कृतौ . मदकामसमाविष्टौ परस्परमथोचतुः .. 15..\\ मम भार्या तव गुरुरिति सुन्दोऽभ्यभाषत . मम भार्या तव वधूरुपसुन्दोऽभ्यभाषत .. 16..\\ नैषा तव ममैषेति तत्र तौ मन्युराविशत् . तस्या हेतोर्गदे भीमे तावुभावप्यगृह्णताम् .. 17..\\ तौ प्रगृह्य गदे भीमे तस्याः कामेन मोहितौ . अहं पूर्वमहं पूर्वमित्यन्योन्यं निजघ्नतुः .. 18..\\ तौ गदाभिहतौ भीमौ पेततुर्धरणीतले . रुधिरेणावलिप्ताङ्गौ द्वाविवार्कौ नभश् च्युतौ .. 19..\\ ततस्ता विद्रुता नार्यः स च दैत्य गणस्तदा . पातालमगमत्सर्वो विषादभयकम्पितः .. 20..\\ ततः पितामहस्तत्र सह देवैर्महर्षिभिः . आजगाम विशुद्धात्मा पूजयिष्यंस्तिलोत्तमाम् .. 21..\\ वरेण छन्दिता सा तु ब्रह्मणा प्रीतिमेव ह . वरयामास तत्रैनां प्रीतः प्राह पितामहः .. 22..\\ आदित्यचरिताँल्लोकान्विचरिष्यसि भामिनि . तेजसा च सुदृष्टां त्वां न करिष्यति कश् चन .. 23..\\ एवं तस्यै वरं दत्त्वा सर्वलोकपितामहः . इन्द्रे त्रैलोक्यमाधाय ब्रह्मलोकं गतः प्रभुः .. 24..\\ एवं तौ सहितौ भूत्वा सर्वार्थेष्वेकनिश्चयौ . तिलोत्तमार्थे सङ्क्रुद्धावन्योन्यमभिजघ्नतुः .. 25..\\ तस्माद्ब्रवीमि वः स्नेहात्सर्वान्भरतसत्तमान् . यथा वो नात्र भेदः स्यात्सर्वेषां द्रौपदी कृते . तथा कुरुत भद्रं वो मम चेत्प्रियमिच्छथ .. 26..\\ वै एवमुक्ता महात्मानो नारदेन महर्षिणा . समयं चक्रिरे राजंस्तेऽन्योन्येन समागताः . समक्षं तस्य देवर्षेर्नारदस्यामितौजसः .. 27..\\ द्रौपद्या नः सहासीनमन्योऽन्यं योऽभिदर्शयेत् . स नो द्वादश वर्षाणि ब्रह्म चारी वने वसेत् .. 28..\\ कृते तु समये तस्मिन्पाण्डवैर्धर्मचारिभिः . नारदोऽप्यगमत्प्रीत इष्टं देशं महामुनिः .. 29..\\ एवं तैः समयः पूर्वं कृतो नरद चोदितैः . न चाभिद्यन्त ते सार्वे तदान्योन्येन भारत .. 30..\\ \medskip\hrule\medskip\centerline{\Largedvng 205} वै एवं ते समयं कृत्वा न्यवसंस्तत्र पाण्डवाः . वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः .. 1..\\ तेषां मनुजसिंहानां पञ्चानाममितौजसाम् . बभूव कृष्णा सर्वेषां पार्थानां वशवर्तिनी .. 2..\\ ते तया तैश्च सा वीरैः पतिभिः सह पञ्चभिः . बभूव परमप्रीता नागैरिव सरस्वती .. 3..\\ वर्तमानेषु धर्मेण पाण्डवेषु महात्मसु . व्यवर्धन्कुरवः सर्वे हीनदोषाः सुखान्विताः .. 4..\\ अथ दीर्घेण कालेन ब्राह्मणस्य विशां पते . कस्यच्चित्तस्कराः केच्चिज्जह्रुर्गा नृपसत्तम .. 5..\\ ह्रियमाणे धने तस्मिन्ब्राह्मणः क्रोधमूर्च्छितः . आगम्य खाण्डव प्रस्थमुदक्रोशत पाण्डवान् .. 6..\\ ह्रियते गोधनं क्षुद्रैर्नृशंसैरकृतात्मभिः . प्रसह्य वोऽस्माद्विषयादभिधावत पाण्डवाः .. 7..\\ ब्राह्मणस्य प्रमत्तस्य हविर्ध्वाङ्क्षैर्विलुप्यते . शार्दूलस्य गुहां शून्यां नीचः क्रोष्टाभिमर्शति .. 8..\\

ब्राह्मण स्वे हृते चोरैर्धर्मार्थे च विलोपिते . रोरूयमाणे च मयि क्रियतामस्त्रधारणम् .. 9..\\ रोरूयमाणस्याभ्याशे तस्य विप्रस्य पाण्डवः . तानि वाक्यानि शुश्राव कुन्तीपुत्रो धनञ्जयः .. 10..\\ श्रुत्वा चैव महाबाहुर्मा भैरित्याह तं द्विजम् . आयुधानि च यत्रासन्पाण्डवानां महात्मनाम् . कृष्णया सह तत्रासीद्धर्मराजो युधिष्ठिरः .. 11..\\ स प्रवेशाय चाशक्तो गमनाय च पाण्डवः . तस्य चार्तस्य तैर्वाक्यैश्चोद्यमानः पुनः पुनः . आक्रन्दे तत्र कौन्तेयश्चिन्तयामास दुःखितः .. 12..\\ ह्रियमाणे धने तस्मिन्ब्राह्मणस्य तपस्विनः . अश्रुप्रमार्जनं तस्य कर्तव्यमिति निश्चितः .. 13..\\ उपप्रेक्षणजोऽधर्मः सुमहान्स्यान्महीपतेः . यद्यस्य रुदतो द्वारि न करोम्यद्य रक्षणम् .. 14..\\ अनास्तिक्यं च सर्वेषामस्माकमपि रक्षणे . प्रतितिष्ठेत लोकेऽस्मिन्नधर्मश् चैव नो भवेत् .. 15..\\ अनापृच्छ्य च राजानं गते मयि न संशयः . अजातशत्रोर्नृपतेर्मम चैवाप्रियं भवेत् .. 16..\\ अनुप्रवेशे राज्ञस्तु वनवासो भवेन्मम . अधर्मो वा महानस्तु वने वा मरणं मम . शरीरस्यापि नाशेन धर्म एव विशिष्यते .. 17..\\ एवं विनिश्चित्य ततः कुन्तीपुत्रो धनञ्जयः . अनुप्रविश्य राजानमापृच्छ्य च विशां पते .. 18..\\ धनुरादाय संहृष्टो ब्राह्मणं प्रत्यभाषत . ब्राह्मणागम्यतां शीघ्रं यावत्परधनैषिणः .. 19..\\ न दूरे ते गताः क्षुद्रास्तावद्गच्छामहे सह . यावदावर्तयाम्यद्य चोरहस्ताद्धनं तव .. 20..\\ सोऽनुसृत्य महाबाहुर्धन्वी वर्मी रथी ध्वजी . शरैर्विध्वंसितांश्चोरानवजित्य च तद्धनम् .. 21..\\ ब्राह्मणस्य उपाहृत्य यशः पीत्वा च पाण्डवः . आजगाम पुरं वीरः सव्यसाची परन्तपः .. 22..\\ सोऽभिवाद्य गुरून्सर्वांस्तैश्चापि प्रतिनन्दितः . धर्मराजमुवाचेदं व्रतमादिश्यतां मम .. 23..\\ समयः समतिक्रान्तो भवत्सन्दर्शनान्मया . वनवासं गमिष्यामि समयो ह्येष नः कृतः .. 24..\\ इत्युक्तो धर्मराजस्तु सहसा वाक्यमप्रियम् . कथमित्यब्रवीद्वाचा शोकार्तः सज्जमानया . युधिष्ठिरो गुडा केशं भ्राता भ्रातरमच्युतम् .. 25..\\ प्रमाणमस्मि यदि ते मत्तः शृणु वचोऽनघ . अनुप्रवेशे यद्वीर कृतवांस्त्वं ममाप्रियम् . सर्वं तदनुजानामि व्यलीकं न च मे हृदि .. 26..\\ गुरोरनुप्रवेशो हि नोपघातो यवीयसः . यवीयसोऽनुप्रवेशो ज्येष्ठस्य विधिलोपकः .. 27..\\ निवर्तस्व महाबाहो कुरुष्व वचनं मम . न हि ते धर्मलोपोऽस्ति न च मे धर्षणा कृता .. 28..\\ आर्ज् न व्याजेन चरेद्धर्ममिति मे भवतः श्रुतम् . न सत्याद्विचलिष्यामि सत्येनायुधमालभे .. 29..\\ वै सोऽभ्यनुज्ञाप्य राजानं ब्रह्मचर्याय दीक्षितः . वने द्वादश वर्षाणि वासायोपजगाम ह .. 30..\\ \medskip\hrule\medskip\centerline{\Largedvng 206} वै तं प्रयान्तं महाबाहुं कौरवाणां यशः करम् . अनुजग्मुर्महात्मानो ब्राह्मणा वेदपारगाः .. 1..\\

वेदवेदाङ्गविद्वांसस्तथैवाध्यात्म चिन्तकाः . चौक्षाश्च भगवद्भक्ताः सूताः पौराणिकाश् च ये .. 2..\\ कथकाश्चापरे राजञ्श्रमणाश्च वनौकसः . दिव्याख्यानानि ये चापि पठन्ति मधुरं द्विजाः .. 3..\\ एतैश्चान्यैश्च बहुभिः सहायैः पाण्डुनन्दनः . वृतः श्लक्ष्णकथैः प्रायान्मरुद्भिरिव वासवः .. 4..\\ रमणीयानि चित्राणि वनानि च सरांसि च . सरितः सागरांश्चैव देशानपि च भारत .. 5..\\ पुण्यानि चैव तीर्थानि ददर्श भरतर्षभ . स गङ्गा द्वारमासाद्य निवेशमकरोत्प्रभुः .. 6..\\ तत्र तस्याद्भुतं कर्म शृणु मे जनमेजय . कृतवान्यद्विशुद्धात्मा पाण्डूनां प्रवरो रथी .. 7..\\ निविष्टे तत्र कौन्तेये ब्राह्मणेषु च भारत . अग्निहोत्राणि विप्रास्ते प्रादुश्चक्रुरनेकशः .. 8..\\ तेषु प्रबोध्यमानेषु ज्वलितेषु हुतेषु च . कृतपुष्पोपहारेषु तीरान्तर गतेषु च .. 9..\\ कृताभिषेकैर्विद्वद्भिर्नियतैः सत्पथि स्थितैः . शुशुभेऽतीव तद्राजन्गङ्गा द्वारं महात्मभिः .. 10..\\ तथा पर्याकुले तस्मिन्निवेशे पाण्डुनन्दनः . अभिषेकाय कौन्तेयो गङ्गामवततार ह .. 11..\\ तत्राभिषेकं कृत्वा स तर्पयित्वा पितामहान् . उत्तितीर्षुर्जलाद्राजन्नग्निकार्यचिकीर्षया .. 12..\\ अपकृष्टो महाबाहुर्नागराजस्य कन्यया . अन्तर्जले महाराज उलूप्या कामयानया .. 13..\\ ददर्श पाण्डवस्तत्र पावकं सुसमाहितम् . कौरव्यस्याथ नागस्य भवने परमार्चिते .. 14..\\ तत्राग्निकार्यं कृतवान्कुन्तीपुत्रो धनञ्जयः . अशङ्कमानेन हुतस्तेनातुष्यद्धुताशनः .. 15..\\ अग्निकार्यं स कृत्वा तु नागराजसुतां तदा . प्रहसन्निव कौन्तेय इदं वचनमब्रवीत् .. 16..\\ किमिदं साहसं भीरु कृतवत्यसि भामिनि . कश्चायं सुभगो देशः का च त्वं कस्य चात्मजा .. 17..\\ ऊलूपी ऐरावत कुले जातः कौरव्यो नाम पन्नगः . तस्यास्मि दुहिता पार्थ उलूपी नाम पन्नगी .. 18..\\ साहं त्वामभिषेकार्थमवतीर्णं समुद्रगाम् . दृष्टवत्येव कौन्तेय कन्दर्पेणास्मि मूर्च्छिता .. 19..\\ तां मामनङ्ग मथितां त्वत्कृते कुरुनन्दन . अनन्यां नन्दयस्वाद्य प्रदानेनात्मनो रहः .. 20..\\ आर्ज् ब्रह्मचर्यमिदं भद्रे मम द्वादश वार्षिकम् . धर्मराजेन चादिष्टं नाहमस्मि स्वयं वशः .. 21..\\ तव चापि प्रियं कर्तुमिच्छामि जलचारिणि . अनृतं नोक्तपूर्वं च मया किं चन कर्हि चित् .. 22..\\ कथं च नानृतं तत्स्यात्तव चापि प्रियं भवेत् . न च पीड्येत मे धर्मस्तथा कुर्यां भुजङ्गमे .. 23..\\ ऊलूपी जानाम्यहं पाण्डवेय यथा चरसि मेदिनीम् . यथा च ते ब्रह्मचर्यमिदमादिष्टवान्गुरुः .. 24..\\ परस्परं वर्तमानान्द्रुपदस्यात्मजां प्रति . यो नोऽनुप्रविशेन्मोहात्स नो द्वादश वार्षिकम् . वनेचरेद्ब्रह्मचर्यमिति वः समयः कृतः .. 25..\\ तदिदं द्रौपदीहेतोरन्योन्यस्य प्रवासनम् . कृतं वस्तत्र धर्मार्थमत्र धर्मो न दुष्यति .. 26..\\

परित्राणं च कर्तव्यमार्तानां पृथुलोचन . कृत्वा मम परित्राणं तव धर्मो न लुप्यते .. 27..\\ यदि वाप्यस्य धर्मस्य सूक्ष्मोऽपि स्याद्व्यतिक्रमः . स च ते धर्म एव स्याद्दात्त्वा प्राणान्ममार्जुन .. 28..\\ भक्तां भजस्य मां पार्थ सतामेतन्मतं प्रभो . न करिष्यसि चेदेवं मृतां मामुपधारय .. 29..\\ प्राणदानान्महाबाहो चर धर्ममनुत्तमम् . शरणं च प्रपन्नास्मि त्वामद्य पुरुषोत्तम .. 30..\\ दीनाननाथान्कौन्तेय परिरक्षसि नित्यशः . साहं शरणमभ्येमि रोरवीमि च दुःखिता .. 31..\\ याचे त्वामभिकामाहं तस्मात्कुरु मम प्रियम् . स त्वमात्मप्रदानेन सकामां कर्तुमर्हसि .. 32..\\ वै एवमुक्तस्तु कौन्तेयः पन्नगेश्वर कन्यया . कृतवांस्तत्तथा सर्वं धर्ममुद्दिश्य कारणम् .. 33..\\ स नागभवने रात्रिं तामुषित्वा प्रतापवान् . उदितेऽभ्युत्थितः सूर्ये कौरव्यस्य निवेशनात् .. 34..\\ \medskip\hrule\medskip\centerline{\Largedvng 207} वै कथयित्वा तु तत्सर्वं ब्राह्मणेभ्यः स भारत . प्रययौ हिमवत्पार्श्वं ततो वज्रधरात्मजः .. 1..\\ अगस्त्यवटमासाद्य वसिष्ठस्य च पर्वतम् . भृगुतुङ्गे च कौन्तेयः कृतवाञ्शौचमात्मनः .. 2..\\ प्रददौ गोसहस्राणि तीर्थेष्वायतनेषु च . निवेशांश्च द्विजातिभ्यः सोऽददत्कुरुसत्तमः .. 3..\\ हिरण्यबिन्दोस्तीर्थे च स्नात्वा पुरुषसत्तमः . दृष्टवान्पर्वतश्रेष्ठं पुण्यान्यायतनानि च .. 4..\\ अवतीर्य नरश्रेष्ठो ब्राह्मणैः सह भारत . प्राचीं दिशमभिप्रेप्सुर्जगाम भरतर्षभः .. 5..\\ आनुपूर्व्येण तीर्थानि दृष्टवान्कुरुसत्तमः . नदीं चोत्पलिनीं रम्यामरण्यं नैमिषं प्रति .. 6..\\ नन्दामपरनन्दां च कौशिकीं च यशस्विनीम् . महानदीं गयां चैव गङ्गामपि च भारत .. 7..\\ एवं सर्वाणि तीर्थानि पश्यमानस्तथाश्रमान् . आत्मनः पावनं कुर्वन्ब्राह्मणेभ्यो ददौ वसु .. 8..\\ अङ्गवङ्ग कलिङ्गेषु यानि पुण्यानि कानि चित् . जगाम तानि सर्वाणि तीर्थान्यायतनानि च . दृष्ट्वा च विधिवत्तानि धनं चापि ददौ ततः .. 9..\\ कलिङ्ग राष्ट्रद्वारेषु ब्राह्मणाः पाण्डवानुगाः . अभ्यनुज्ञाय कौन्तेयमुपावर्तन्त भारत .. 10..\\ स तु तैरभ्यनुज्ञातः कुन्तीपुत्रो धनञ्जयः . सहायैरल्पकैः शूरः प्रययौ येन सागरम् .. 11..\\ स कलिङ्गानतिक्रम्य देशानायतनानि च . धर्म्याणि रमणीयानि प्रेक्षमाणो ययौ प्रभुः .. 12..\\ महेन्द्र पर्वतं दृष्ट्वा तापसैरुपशोभितम् . समुद्रतीरेण शनैर्मणलूरं जगाम ह .. 13..\\ तत्र सर्वाणि तीर्थानि पुण्यान्यायतनानि च . अभिगम्य महाबाहुरभ्यगच्छन्महीपतिम् . मणलूरेश्वरं राजन्धर्मज्ञं चित्रवाहनम् .. 14..\\ तस्य चित्राङ्गदा नाम दुहिता चारुदर्शना . तां ददर्श पुरे तस्मिन्विचरन्तीं यदृच्छया .. 15..\\ दृष्ट्वा च तां वरारोहां चकमे चैत्रवाहिनीम् . अभिगम्य च राजानं ज्ञापयत्स्वं प्रयोजनम् . तमुवाचाथ राजा स सान्त्वपूर्वमिदं वचः .. 16..\\ राजा प्रभङ्करो नाम कुले अस्मिन्बभूव ह . अपुत्रः प्रसवेनार्थी तपस्तेपे स उत्तमम् .. 17..\\ उग्रेण तपसा तेन प्रणिपातेन शङ्करः .

ईश्वरस्तोषितस्तेन महादेव उमापतिः .. 18..\\ स तस्मै भगवान्प्रादादेकैकं प्रसवं कुले . एकैकः प्रसवस्तस्माद्भवत्यस्मिन्कुले सदा .. 19..\\ तेषां कुमाराः सर्वेषां पूर्वेषां मम जज्ञिरे . कन्या तु मम जातेयं कुलस्योत्पादनी ध्रुवम् .. 20..\\ पुत्रो ममेयमिति मे भावना पुरुषोत्तम . पुत्रिका हेतुविधिना सञ्ज्ञिता भरतर्षभ .. 21..\\ एतच्छुल्कं भवत्वस्याः कुलकृज्जायताम् इह . एतेन समयेनेमां प्रतिगृह्णीष्व पाण्डव .. 22..\\ स तथेति प्रतिज्ञाय कन्यां तां प्रतिगृह्य च . उवास नगरे तस्मिन्कौन्तेयस्त्रिहिमाः समाः .. 23..\\ \medskip\hrule\medskip\centerline{\Largedvng 208} वै ततः समुद्रे तीर्थानि दक्षिणे भरतर्षभः . अभ्यगच्छत्सुपुण्यानि शोभितानि तपस्विभिः .. 1..\\ वर्जयन्ति स्म तीर्थानि पञ्च तत्र तु तापसाः . आचीर्णानि तु यान्यासन्पुरस्तात्तु तपस्विभिः .. 2..\\ अगस्त्यतीर्थं सौभद्रं पौलोमं च सुपावनम् . कारन्धमं प्रसन्नं च हयमेध फलं च यत् . भारद्वाजस्य तीर्थं च पापप्रशमनं महत् .. 3..\\ विविक्तान्युपलक्ष्याथ तानि तीर्थानि पाण्डवः . दृष्ट्वा च वर्ज्यमानानि मुनिभिर्धर्मबुद्धिभिः .. 4..\\ तपस्विनस्ततोऽपृच्छत्प्राज्ञलिः कुरुनन्दनः . तीर्थानीमानि वर्ज्यन्ते किमर्थं ब्रह्मवादिभिः .. 5..\\ तापसाः ग्राहाः पञ्च वसन्त्येषु हरन्ति च तपोधनान् . अत एतानि वर्ज्यन्ते तीर्थानि कुरुनन्दन .. 6..\\ वै तेषां श्रुत्वा महाबाहुर्वार्यमाणस्तपोधनैः . जगाम तानि तीर्थानि द्रष्टुं पुरुषसत्तमः .. 7..\\ ततः सौभद्रमासाद्य महर्षेस्तीर्थमुत्तमम् . विगाह्य तरसा शूरः स्नानं चक्रे परन्तपः .. 8..\\ अथ तं पुरुषव्याघ्रमन्तर्जलचरो महान् . निजग्राह जले ग्राहः कुन्तीपुत्रं धनञ्जयम् .. 9..\\ स तमादाय कौन्तेयो विस्फुरन्तं जले चरम् . उदतिष्ठन्महाबाहुर्बलेन बलिनां वरः .. 10..\\ उत्कृष्ट एव तु ग्राहः सोऽर्जुनेन यशस्विना . बभूव नारी कल्याणी सर्वाभरणभूषिता . दीप्यमाना श्रिया राजन्दिव्यरूपा मनोरमा .. 11..\\ तदद्भुतं महद्दृष्ट्वा कुन्तीपुत्रो धनञ्जयः . तां स्त्रियं परमप्रीत इदं वचनमब्रवीत् .. 12..\\ का वै त्वमसि कल्याणि कुतो वासि जले चरी . किमर्थं च महत्पापमिदं कृतवती पुरा .. 13..\\ नारी अप्सरास्मि महाबाहो देवारण्य विचारिणी . इष्टा धनपतेर्नित्यं वर्गा नाम महाबल .. 14..\\ मम सख्यश्चतस्रोऽन्याः सर्वाः कामगमाः शुभाः . ताभिः सार्धं प्रयातास्मि लोकपाल निवेशनम् .. 15..\\ ततः पश्यामहे सर्वा ब्राह्मणं संशितव्रतम् . रूपवन्तमधीयानमेकमेकान्तचारिणम् .. 16..\\ तस्य वै तपसा राजंस्तद्वनं तेजसावृतम् . आदित्य इव तं देशं कृत्स्नं स व्यवभासयत् .. 17..\\ तस्य दृष्ट्वा तपस्तादृग्रूपं चाद्भुतदर्शनम् .

अवतीर्णाः स्म तं देशं तपोविघ्नचिकीर्षया .. 18..\\ अहं च सौरभेयी च समीची बुद्बुदा लता . यौगपद्येन तं विप्रमभ्यगच्छाम भारत .. 19..\\ गायन्त्यो वै हसन्त्यश्च लोभयन्त्यश्च तं द्विजम् . स च नास्मासु कृतवान्मनो वीर कथं चन . नाकम्पत महातेजाः स्थितस्तपसि निर्मले .. 20..\\ सोऽशपत्कुपितोऽस्मांस्तु ब्राह्मणः क्षत्रियर्षभ . ग्राहभूता जले यूयं चरिष्यध्वं शतं समाः .. 21..\\ \medskip\hrule\medskip\centerline{\Largedvng 209} वर्ग ततो वयं प्रव्यथिताः सर्वा भरतसत्तम . आयाम शरणं विप्रं तं तपोधनमच्युतम् .. 1..\\ रूपेण वयसा चैव कन्दर्पेण च दर्पिताः . अयुक्तं कृतवत्यः स्म क्षन्तुमर्हसि नो द्विज .. 2..\\ एष एव वधोऽस्माकं सुपर्याप्तस्तपोधन . यद्वयं संशितात्मानं प्रलोब्धुं त्वामिहागताः .. 3..\\ अवध्यास्तु स्त्रियः सृष्टा मन्यन्ते धर्मचिन्तकाः . तस्माद्धर्मेण धर्मज्ञ नास्मान्हिंसितुमर्हसि .. 4..\\ सर्वभूतेषु धर्मज्ञ मैत्रो ब्राह्मण उच्यते . सत्यो भवतु कल्याण एष वादो मनीषिणाम् .. 5..\\ शरणं च प्रपन्नानां शिष्टाः कुर्वन्ति पालनम् . शरणं त्वां प्रपन्नाः स्म तस्मात्त्वं क्षन्तुमर्हसि .. 6..\\ वै एवमुक्तस्तु धर्मात्मा ब्राह्मणः शुभकर्मकृत् . प्रसादं कृतवान्वीर रविसोमसमप्रभः .. 7..\\ ब्राह्मन शतं सहस्रं विश्वं च सर्वमक्षय वाचकम् . परिमाणं शतं त्वेतन्नैतदक्षय वाचकम् .. 8..\\ यदा च वो ग्राहभूता गृह्णन्तीः पुरुषाञ् जले . उत्कर्षति जलात्कश्चित्स्थलं पुरुषसत्तमः .. 9..\\ तदा यूयं पुनः सर्वाः स्वरूपं प्रतिपत्स्यथ . अनृतं नोक्तपूर्वं मे हसतापि कदा चन .. 10..\\ तानि सर्वाणि तीर्थानि इतः प्रभृति चैव ह . नारी तीर्थानि नाम्नेह ख्यातिं यास्यन्ति सर्वशः . पुण्यानि च भविष्यन्ति पावनानि मनीषिणाम् .. 11..\\ वर्ग ततोऽभिवाद्य तं विप्रं कृत्वा चैव प्रदक्षिणम् . अचिन्तयामोपसृत्य तस्माद्देशात्सुदुःखिताः .. 12..\\ क्व नु नाम वयं सर्वाः कालेनाल्पेन तं नरम् . समागच्छेम यो नस्तद्रूपमापादयेत्पुनः .. 13..\\ ता वयं चिन्तयित्वैवं मुहूर्तादिव भारत . दृष्टवत्यो महाभागं देवर्षिमुत नारदम् .. 14..\\ सर्वा हृष्टाः स्म तं दृष्ट्वा देवर्षिममितद्युतिम् . अभिवाद्य च तं पार्थ स्थिताः स्म व्यथिताननाः .. 15..\\ स नोऽपृच्छद्दुःखमूलमुक्तवत्यो वयं च तत् . श्रुत्वा तच्च यथावृत्तमिदं वचनमब्रवीत् .. 16..\\ दक्षिणे सागरानूपे पञ्च तीर्थानि सन्ति वै . पुण्यानि रमणीयानि तानि गच्छत माचिरम् .. 17..\\ तत्राशु पुरुषव्याघ्रः पाण्डवो वो धनञ्जयः . मोक्षयिष्यति शुद्धात्मा दुःखादस्मान्न संशयः .. 18..\\ तस्य सर्वा वयं वीर श्रुत्वा वाक्यमिहागताः . तदिदं सत्यमेवाद्य मोक्षिताहं त्वयानघ .. 19..\\ एतास्तु मम वै सख्यश्चतस्रोऽन्या जले स्थिताः .

कुरु कर्म शुभं वीर एताः सर्वा विमोक्षय .. 20..\\ वै ततस्ताः पाण्डवश्रेष्ठः सर्वा एव विशां पते . तस्माच्छापाददीनात्मा मोक्षयामास वीर्यवान् .. 21..\\ उत्थाय च जलात्तस्मात्प्रतिलभ्य वपुः स्वकम् . तास्तदाप्सरसो राजन्नदृश्यन्त यथा पुरा .. 22..\\ तीर्थानि शोधयित्वा तु तथानुज्ञाय ताः प्रभुः . चित्राङ्गदां पुनर्द्रष्टुं मणलूर पुरं ययौ .. 23..\\ तस्यामजनयत्पुत्रं राजानं बभ्रु वाहनम् . तं दृष्ट्वा पाण्डवो राजन्गोकर्णमभितोऽगमत् .. 24..\\ \medskip\hrule\medskip\centerline{\Largedvng 210} वै सोऽपरान्तेषु तीर्थानि पुण्यान्यायतनानि च . सर्वाण्येवानुपूर्व्येण जगामामित विक्रमः .. 1..\\ समुद्रे पश्चिमे यानि तीर्थान्यायतनानि च . तानि सर्वाणि गत्वा स प्रभासमुपजग्मिवान् .. 2..\\ प्रभास देशं सम्प्राप्तं बीभत्सुमपराजितम् . तीर्थान्यनुचरन्तं च शुश्राव मधुसूदनः .. 3..\\ ततोऽभ्यगच्छत्कौन्तेयमज्ञातो नाम माधवः . ददृशाते तदान्योन्यं प्रभासे कृष्ण पाण्डवौ .. 4..\\ तावन्योन्यं समाश्लिष्य पृष्ट्वा च कुशलं वने . आस्तां प्रियसखायौ तौ नरनारायणावृषी .. 5..\\ ततोऽर्जुनं वासुदेवस्तां चर्यां पर्यपृच्छत . किमर्थं पाण्डवेमानि तीर्थान्यनुचरस्युत .. 6..\\ ततोऽर्जुनो यथावृत्तं सर्वमाख्यातवांस्तदा . श्रुत्वोवाच च वार्षेण्य एवमेतदिति प्रभुः .. 7..\\ तौ विहृत्य यथाकामं प्रभासे कृष्ण पाण्डवौ . महीधरं रैवतकं वासायैवाभिजग्मतुः .. 8..\\ पूर्वमेव तु कृष्णस्य वचनात्तं महीधरम् . पुरुषाः समलञ्चक्रुरुपजह्रुश् च भोजनम् .. 9..\\ प्रतिगृह्यार्जुनः सर्वमुपभुज्य च पाण्डवः . सहैव वासुदेवेन दृष्टवान्नटनर्तकान् .. 10..\\ अभ्यनुज्ञाप्य तान्सर्वानर्चयित्वा च पाण्डवः . सत्कृतं शयनं दिव्यमभ्यगच्छन्महाद्युतिः .. 11..\\ तीर्थानां दर्शनं चैव पर्वतानां च भारत . आपगानां वनानां च कथयामास सात्वते .. 12..\\ स कथाः कथयन्नेव निद्रया जनमेजय . कौन्तेयोऽपहृतस्तस्मिञ्शयने स्वर्गसंमिते .. 13..\\ मधुरेण स गीतेन वीणा शब्देन चानघ . प्रबोध्यमानो बुबुधे स्तुतिभिर्मङ्गलैस्तथा .. 14..\\ स कृत्वावश्य कार्याणि वार्ष्णेयेनाभिनन्दितः . रथेन काञ्चनाङ्गेन द्वारकामभिजग्मिवान् .. 15..\\ अलङ्कृता द्वारका तु बभूव जनमेजय . कुन्तीसुतस्य पूजार्थमपि निष्कुटकेष्वपि .. 16..\\ दिदृक्षवश्च कौन्तेयं द्वारकावासिनो जनाः . नरेन्द्रमार्गमाजग्मुस्तूर्णं शतसहस्रशः .. 17..\\ अवलोकेषु नारीणां सहस्राणि शतानि च . भोजवृष्ण्यन्धकानां च समवायो महानभूत् .. 18..\\ स तथा सत्कृतः सर्वैर्भोजवृष्ण्यन्धकात्मजैः . अभिवाद्याभिवाद्यांश्च सूर्यैश्च प्रतिनन्दितः .. 19..\\ कुमारैः सर्वशो वीरः सत्करेणाभिवादितः . समानवयसः सर्वानाश्लिष्य स पुनः पुनः .. 20..\\ कृष्णस्य भवने रम्ये रत्नभोज्य समावृते . उवास सह कृष्णेन बहुलास्तत्र शर्वरीः .. 21..\\ \medskip\hrule\medskip\centerline{\Largedvng 211} वै

ततः कतिपयाहस्य तस्मिन्रैवतके गिरौ . वृष्ण्यन्धकानामभवत्सुमहानुत्सवो नृप .. 1..\\ तत्र दानं ददुर्वीरा ब्राह्मणानां सहस्रशः . भोजवृष्ण्यन्धकाश्चैव महे तस्य गिरेस्तदा .. 2..\\ प्रसादै रत्नचित्रैश्च गिरेस्तस्य समन्ततः . स देशः शोभितो राजन्दीपवृक्षैश्च सर्वशः .. 3..\\ वादित्राणि च तत्र स्म वादकाः समवादयन् . ननृतुर्नर्तकाश्चैव जगुर्गानानि गायनाः .. 4..\\ अलङ्कृताः कुमाराश्च वृष्णीनां सुमहौजसः . यानैर्हाटकचित्राङ्गैश्चञ्चूर्यन्ते स्म सर्वशः .. 5..\\ पौराश्च पादचारेण यानैरुच्चावचैस्तथा . सदाराः सानुयात्राश्च शतशोऽथ सहस्रशः .. 6..\\ ततो हलधरः क्षीबो रेवती सहितः प्रभुः . अनुगम्यमानो गन्धर्वैरचरत्तत्र भारत .. 7..\\ तथैव राजा वृष्णीनामुग्रसेनः प्रतापवान् . उपगीयमानो गन्धर्वैः स्त्रीसहस्रसहायवान् .. 8..\\ रौक्मिणेयश्च साम्बश्च क्षीबौ समरदुर्मदौ . दिव्यमाल्याम्बरधरौ विजह्रातेऽमराविव .. 9..\\ अक्रूरः सारणश्चैव गदो भानुर्विडूरथः . निशठश्चारु देष्णश्च पृथुर्विपृथुरेव च .. 10..\\ सत्यकः सात्यकिश्चैव भङ्गकारसहाचरौ . हार्दिक्यः कृतवर्मा च ये चान्ये नानुकीर्तिताः .. 11..\\ एते परिवृताः स्त्रीभिर्गन्धर्वैश्च पृथक्पृथक् . तमुत्सवं रैवतके शोभयां चक्रिरे तदा .. 12..\\ तदा कोलाहले तस्मिन्वर्तमाने महाशुभे . वासुदेवश्च पार्थश्च सहितौ परिजग्मतुः .. 13..\\ तत्र चङ्क्रम्यमाणौ तौ वासुदेव सुतां शुभाम् . अलङ्कृतां सखीमध्ये भद्रां ददृशतुस्तदा .. 14..\\ दृष्ट्वैव तामर्जुनस्य कन्दर्पः समजायत . तं तथैकाग्र मनसं कृष्णः पार्थमलक्षयत् .. 15..\\ अथाब्रवीत्पुष्कराक्षः प्रहसन्निव भारत . वनेचरस्य किमिदं कामेनालोड्यते मनः .. 16..\\ ममैषा भगिनी पार्थ सारणस्य सहोदरा . यदि ते वर्तते बुद्धिर्वक्ष्यामि पितरं स्वयम् .. 17..\\ आर्ज् दुहिता वसुदेवस्य वसुदेवस्य च स्वसा . रूपेण चैव सम्पन्ना कमिवैषा न मोहयेत् .. 18..\\ कृतमेव तु कल्याणं सर्वं मम भवेद्ध्रुवम् . यदि स्यान्मम वार्ष्णेयी महिषीयं स्वसा तव .. 19..\\ प्राप्तौ तु क उपायः स्यात्तद्ब्रवीहि जनार्दन . आस्थास्यामि तथा सर्वं यदि शक्यं नरेण तत् .. 20..\\ वासु स्वयंवरः क्षत्रियाणां विवाहः पुरुषर्षभ . स च संशयितः पार्थ स्वभावस्यानिमित्ततः .. 21..\\ प्रसह्य हरणं चापि क्षत्रियाणां प्रशस्यते . विवाह हेतोः शूराणामिति धर्मविदो विदुः .. 22..\\ स त्वमर्जुन कल्याणीं प्रसह्य भगिनीं मम . हर स्वयंवरे ह्यस्याः को वै वेद चिकीर्षितम् .. 23..\\ वै ततोऽर्जुनश्च कृष्णश्च विनिश्चित्येतिकृत्यताम् . शीघ्रगान्पुरुषान्राज्ञ प्रेषयामासतुस्तदा .. 24..\\ धर्मराजाय तत्सर्वमिन्द्रप्रस्थगताय वै . श्रुत्वैव च महाबाहुरनुजज्ञे स पाण्डवः .. 25..\\ \medskip\hrule\medskip\centerline{\Largedvng 212}

वै ततः संवादिते तस्मिन्ननुज्ञातो धनञ्जयः . गतां रैवतके कन्यां विदित्वा जनमेजय . वासुदेवाभ्यनुज्ञातः कथयित्वेतिकृत्यताम् .. 1..\\ कृष्णस्य मतमाज्ञाय प्रययौ भरतर्षभः .. 2..\\ रथेन काञ्चनाङ्गेन कल्पितेन यथाविधि . सैन्यसुग्रीव युक्तेन किङ्किणीजालमालिना .. 3..\\ सर्वशस्त्रोपपन्नेन जीमूतरवनादिना . ज्वलिताग्निप्रकाशेन द्विषतां हर्षघातिना .. 4..\\ संनद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान् . मृगया व्यपदेशेन यौगपद्येन भारत .. 5..\\ सुभद्रा त्वथ शैलेन्द्रमभ्यर्च्य सह रैवतम् . दैवतानि च सर्वाणि ब्राह्मणान्स्वस्ति वाच्य च .. 6..\\ प्रदक्षिणं गिरिं कृत्वा प्रययौ द्वारकां प्रति . तामभिद्रुत्य कौन्तेयः प्रसह्यारोपयद्रथम् .. 7..\\ ततः स पुरुषव्याघ्रस्तामादाय शुचिस्मिताम् . रथेनाकाशगेनैव प्रययौ स्वपुरं प्रति .. 8..\\ ह्रियमाणां तु तां दृष्ट्वा सुभद्रां सैनिको जनः . विक्रोशन्प्राद्रवत्सर्वो द्वारकामभितः पुरीम् .. 9..\\ ते समासाद्य सहिताः सुधर्मामभितः सभाम् . सभा पालस्य तत्सर्वमाचख्युः पार्थ विक्रमम् .. 10..\\ तेषां श्रुत्वा सभा पालो भेरीं साम्नाहिकीं ततः . समाजघ्ने महाघोषां जाम्बूनदपरिष्कृताम् .. 11..\\ क्षुब्धास्तेनाथ शब्देन भोजवृष्ण्यन्धकास्तदा . अन्नपानमपास्याथ समापेतुः सभां ततः .. 12..\\ ततो जाम्बूनदाङ्गानि स्पर्ध्यास्तरणवन्ति च . मणिविद्रुम चित्राणि ज्वलिताग्निप्रभाणि च .. 13..\\ भेजिरे पुरुषव्याघ्रा वृष्ण्यन्धकमहारथाः . सिंहासनानि शतशो धिष्ण्यानीव हुताशनाः .. 14..\\ तेषां समुपविष्टानां देवानामिव संनये . आचख्यौ चेष्टितं जिष्णोः सभा पालः सहानुगः .. 15..\\ तच्छ्रुत्वा वृष्णिवीरास्ते मदरक्तान्त लोचनाः . अमृष्यमाणाः पार्थस्य समुत्पेतुरहं कृताः .. 16..\\ योजयध्वं रथानाशु प्रासानाहरतेति च . धनूंषि च महार्हाणि कवचानि बृहन्ति च .. 17..\\ सूतानुच्चुक्रुशुः केच्चिद्रथान्योजयतेति च . स्वयं च तुरगान्के चिन्निन्युर्हेमविभूषितान् .. 18..\\ रथेष्वानीयमानेषु कवचेषु ध्वजेषु च . अभिक्रन्दे नृवीराणां तदासीत्सङ्कुलं महत् .. 19..\\ वनमाली ततः क्षीबः कैलासशिखरोपमः . नीलवासा मदोत्सिक्त इदं वचनमब्रवीत् .. 20..\\ किमिदं कुरुथाप्रज्ञास्तूष्णीम्भूते जनार्दने . अस्य भावमविज्ञाय सङ्क्रुद्धा मोघगर्जिताः .. 21..\\ एष तावदभिप्रायमाख्यातु स्वं महामतिः . यदस्य रुचितं कर्तुं तत्कुरुध्वमतन्द्रिताः .. 22..\\ ततस्ते तद्वचः श्रुत्वा ग्राह्य रूपं हलायुधात् . तूष्णीम्भूतास्ततः सर्वे साधु साध्विति चाब्रुवन् .. 23..\\ समं वचो निशम्येति बलदेवस्य धीमतः . पुनरेव सभामध्ये सर्वे तु समुपाविशन् .. 24..\\ ततोऽब्रवीत्कामपालो वासुदेवं परन्तपम् . किमवागुपविष्टोऽसि प्रेक्षमाणो जनार्दन .. 25..\\ सत्कृतस्त्वत्कृते पार्तः सर्वैरस्माभिरच्युत . न च सोऽर्हति तां पूजां दुर्बुद्धिः कुलपांसनः .. 26..\\ को हि तत्रैव भुक्त्वान्नं भाजनं भेत्तुमर्हति . मन्यमानः कुले जातमात्मानं पुरुषः क्व चित् .. 27..\\ ईप्समानश्च सम्बन्धं कृप पूर्वं च मानयन् . को हि नाम भवेनार्थी साहसेन समाचरेत् .. 28..\\ सोऽवमन्य च नामास्माननादृत्य च केशवम् . प्रसह्य हृतवानद्य सुभद्रां मृत्युमात्मनः .. 29..\\

कथं हि शिरसो मध्ये पदं तेन कृतं मम . मर्षयिष्यामि गोविन्द पादस्पर्शमिवोरगः .. 30..\\ अद्य निष्कौरवामेकः करिष्यामि वसुन्धराम् . न हि मे मर्षणीयोऽयमर्जुनस्य व्यतिक्रमः .. 31..\\ तं तथा गर्जमानं तु मेघदुन्दुभि निःस्वनम् . अन्वपद्यन्त ते सर्वे भोजवृष्ण्यन्धकास्तदा .. 32..\\ \medskip\hrule\medskip\centerline{\Largedvng 213} वै उक्तवन्तो यदा वाक्यमसकृत्सर्ववृष्णयः . ततोऽब्रवीद्वासुदेवो वाक्यं धर्मार्थसंहितम् .. 1..\\ नावमानं कुलस्यास्य गुडा केशः प्रयुक्तवान् . संमानोऽभ्यधिकस्तेन प्रयुक्तोऽयमसंशयम् .. 2..\\ अर्थलुब्धान्न वः पार्थो मन्यते सात्वतान्सदा . स्वयंवरमनाधृष्यं मन्यते चापि पाण्डवः .. 3..\\ प्रदानमपि कन्यायाः पशुवत्कोऽनुमंस्यते . विक्रमं चाप्यपत्यस्य कः कुर्यात्पुरुषो भुवि .. 4..\\ एतान्दोषांश्च कौन्तेयो दृष्टवानिति मे मतिः . अतः प्रसह्य हृतवान्कन्यां धर्मेण पाण्डवः .. 5..\\ उचितश्चैव सम्बन्धः सुभद्रा च यशस्विनी . एष चापीदृशः पार्थः प्रसह्य हृतवानिति .. 6..\\ भरतस्यान्वये जातं शन्तनोश्च महात्मनः . कुन्तिभोजात्मजा पुत्रं को बुभूषेत नार्जुनम् .. 7..\\ न च पश्यामि यः पार्थं विक्रमेण पराजयेत् . अपि सर्वेषु लोकेषु सैन्द्र रुद्रेषु मारिष .. 8..\\ स च नाम रथस्तादृङ्मदीयास्ते च वाजिनः . योद्धा पार्थश्च शीघ्रास्त्राः को नु तेन समो भवेत् .. 9..\\ तमनुद्रुत्य सान्त्वेन परमेण धनञ्जयम् . निवर्तयध्वं संहृष्टा ममैषा परमा मतिः .. 10..\\ यदि निर्जित्य वः पार्थो बलाद्गच्छेत्स्वकं पुरम् . प्रणश्येद्वो यशः सद्यो न तु सान्त्वे पराजयः .. 11..\\ तच्छ्रुत्वा वासुदेवस्य तथा चक्रुर्जनाधिप . निवृत्तश्चार्जुनस्तत्र विवाहं कृतवांस्ततः .. 12..\\ उषित्वा तत्र कौन्तेयः संवत्सरपराः क्षपाः . पुष्करेषु ततः शिष्टं कालं वर्तितवान्प्रभुः . पूर्णे तु द्वादशे वर्षे खाण्डव प्रस्थमाविशत् .. 13..\\ अभिगम्य स राजानं विनयेन समाहितः . अभ्यर्च्य ब्राह्मणान्पार्थो द्रौपदीमभिजग्मिवान् .. 14..\\ तं द्रौपदी प्रत्युवाच प्रणयात्कुरुनन्दनम् . तत्रैव गच्छ कौन्तेय यत्र सा सात्वतात्मजा . सुबद्धस्यापि भारस्य पूर्वबन्धः श्लथायते .. 15..\\ तथा बहुविधं कृष्णां विलपन्तीं धनञ्जयः . सान्त्वयामास भूयश्च क्षमयामास चासकृत् .. 16..\\ सुभद्रां त्वरमाणश्च रक्तकौशेय वाससम् . पार्थः प्रस्थापयामास कृत्वा गोपालिका वपुः .. 17..\\ साधिकं तेन रूपेण शोभमाना यशस्विनी . भवनं श्रेष्ठमासाद्य वीर पत्नी वराङ्गना . ववन्दे पृथु ताम्राक्षी पृथां भद्रा यशस्विनी .. 18..\\ ततोऽभिगम्य त्वरिता पूर्णेन्दुसदृशानना . ववन्दे द्रौपदीं भद्रा प्रेष्याहमिति चाब्रवीत् .. 19..\\ प्रत्युत्थाय च तां कृष्णा स्वसारं माधवस्य ताम् . सस्वजे चावदत्प्रीता निःसपत्नोऽस्तु ते पतिः . तथैव मुदिता भद्रा तामुवाचैवमस्त्विति .. 20..\\ ततस्ते हृष्टमनसः पाण्डवेया महारथाः . कुन्ती च परमप्रीता बभूव जनमेजय .. 21..\\ श्रुत्वा तु पुण्डरीकाक्षः सम्प्राप्तं स्वपुरोत्तमम् . अर्जुनं पाण्डवश्रेष्ठमिन्द्रप्रस्थगतं तदा .. 22..\\ आजगाम विशुद्धात्मा सह रामेण केशवः . वृष्ण्यन्धकमहामात्रैः सह वीरैर्महारथैः .. 23..\\ भ्रातृभिश्च कुमारैश्च योधैश्च शतशो वृतः .

सैन्येन महता शौरिरभिगुप्तः परन्तपः .. 24..\\ तत्र दानपतिर्धीमानाजगाम महायशाः . अक्रूरो वृष्णिवीराणां सेनापतिररिन्दमः .. 25..\\ अनाधृष्टिर्महातेजा उद्धवश्च महायशाः . साक्षाद्बृहस्पतेः शिष्यो महाबुद्धिर्महायशाः .. 26..\\ सत्यकः सात्यकिश्चैव कृतवर्मा च सात्वतः . प्रद्युम्नश्चैव साम्बश्च निशठः शङ्कुरेव च .. 27..\\ चारुदेष्णश्च विक्रान्तो झिल्ली विपृथुरेव च . सारणश्च महाबाहुर्गदश्च विदुषां वरः .. 28..\\ एते चान्ये च बहवो वृष्णिभोजान्धकास्तथा . आजग्मुः खाण्डव प्रस्थमादाय हरणं बहु .. 29..\\ ततो युधिष्ठिरो राजा श्रुत्वा माधवमागतम् . प्रतिग्रहार्थं कृष्णस्य यमौ प्रास्थापयत्तदा .. 30..\\ ताभ्यां प्रतिगृहीतं तद्वृष्णिचक्रं समृद्धिमत् . विवेश खाण्डव प्रस्थं पताकाध्वजशोभितम् .. 31..\\ सिक्तसंमृष्टपन्थानं पुष्पप्रकर शोभितम् . चन्दनस्य रसैः शीतैः पुण्यगन्धैर्निषेवितम् .. 32..\\ दह्यतागुरुणा चैव देशे देशे सुगन्धिना . सुसंमृष्ट जनाकीर्णं वणिग्भिरुपशोभितम् .. 33..\\ प्रतिपेदे महाबाहुः सह रामेण केशवः . वृष्ण्यन्धकमहाभोजैः संवृतः पुरुषोत्तमः .. 34..\\ सम्पूज्यमानः पौरैश्च ब्राह्मणैश्च सहस्रशः . विवेश भवनं राज्ञः पुरन्दर गृहोपमम् .. 35..\\ युधिष्ठिरस्तु रामेण समागच्छद्यथाविधि . मूर्ध्नि केशवमाघ्राय पर्यष्वजत बाहुना .. 36..\\ तं प्रीयमाणं कृष्णस्तु विनयेनाभ्यपूजयत् . भीमं च पुरुषव्याघ्रं विधिवत्प्रत्यपूजयत् .. 37..\\ तांश्च वृष्ण्यन्धकश्रेष्ठान्धर्मराजो युधिष्ठिरः . प्रतिजग्राह सत्कारैर्यथाविधि यथोपगम् .. 38..\\ गुरुवत्पूजयामास कांश्चित्कांश् चिद्वयस्यवत् . कांश्चिदभ्यवदत्प्रेम्णा कैश्चिदप्यभिवादितः .. 39..\\ ततो ददौ वासुदेवो जन्यार्थे धनमुत्तमम् . हरणं वै सुभद्राया ज्ञातिदेयं महायशाः .. 40..\\ रथानां काञ्चनाङ्गानां किङ्किणीजालमालिनाम् . चतुर्युजामुपेतानां सूतैः कुशलसंमतैः . सहस्रं प्रददौ कृष्णो गवाम् अयुतमेव च .. 41..\\ श्रीमान्माथुरदेश्यानां दोग्ध्रीणां पुण्यवर्चसाम् . वडवानां च शुभ्राणां चन्द्रांशुसमवर्चसाम् . ददौ जनार्दनः प्रीत्या सहस्रं हेमभूषणम् .. 42..\\ तथैवाश्वतरीणां च दान्तानां वातरंहसाम् . शतान्यञ्जन केशीनां श्वेतानां पञ्च पञ्च च .. 43..\\ स्नपनोत्सादने चैव सुयुक्तं वयसान्वितम् . स्त्रीणां सहस्रं गौरीणां सुवेषाणां सुवर्चसाम् .. 44..\\ सुवर्णशतकण्ठीनामरोगाणां सुवाससाम् . परिचर्यासु दक्षाणां प्रददौ पुष्करेक्षणः .. 45..\\ कृताकृतस्य मुख्यस्य कनकस्याग्निवर्चसः . मनुष्यभारान्दाशार्हो ददौ दश जनार्दनः .. 46..\\ गजानां तु प्रभिन्नानां त्रिधा प्रस्रवतां मदम् . गिरिकूट निकाशानां समरेष्वनिवर्तिनाम् .. 47..\\ कॢप्तानां पटु घण्टानां वराणां हेममालिनाम् . हस्त्यारोहैरुपेतानां सहस्रं साहस प्रियः .. 48..\\ रामः पादग्राहणिकं ददौ पार्थाय लाङ्गली . प्रीयमाणो हलधरः सम्बन्ध प्रीतिमावहन् .. 49..\\ स महाधनरत्नौघो वस्त्रकम्बल फेनवान् . महागजमहाग्राहः पताका शैवलाकुलः .. 50..\\ पाण्डुसागरमाविद्धः प्रविवेश महानदः . पूर्णमापूरयंस्तेषां द्विषच्छोकावहोऽभवत् .. 51..\\ प्रतिजग्राह तत्सर्वं धर्मराजो युधिष्ठिरः . पूजयामास तांश्चैव वृष्ण्यन्धकमहारथान् .. 52..\\ ते समेता महात्मानः कुरु वृष्ण्यन्धकोत्तमाः .

विजह्रुरमरावासे नराः सुकृतिनो यथा .. 53..\\ तत्र तत्र महापानैरुत्कृष्टतलनादितैः . यथायोगं यथा प्रीतिविजह्रुः कुरु वृष्णयः .. 54..\\ एवमुत्तमवीर्यास्ते विहृत्य दिवसान्बहून् . पूजिताः कुरुभिर्जग्मुः पुनर्द्वारवतीं पुरीम् .. 55..\\ रामं पुरस्कृत्य ययुर्वृष्ण्यन्धकमहारथाः . रत्नान्यादाय शुभ्राणि दत्तानि कुरुसत्तमैः .. 56..\\ वासुदेवस्तु पार्थेन तत्रैव सह भारत . उवास नगरे रम्ये शक्र प्रस्थे महामनाः . व्यचरद्यमुना कूले पार्थेन सह भारत .. 57..\\ ततः सुभद्रा सौभद्रं केशवस्य प्रिया स्वसा . जयन्तमिव पौलोमी द्युतिमन्तमजीजनत् .. 58..\\ दीर्घबाहुं महासत्त्वमृषभाक्षमरिन्दमम् . सुभद्रा सुषुवे वीरमभिमन्युं नरर्षभम् .. 59..\\ अभीश्च मन्युमांश् चैव ततस्तमरिमर्दनम् . अभिमन्युमिति प्राहुरार्जुनिं पुरुषर्षभम् .. 60..\\ स सात्वत्यामतिरथः सम्बभूव धनञ्जयात् . मखे निर्मथ्यमानाद्वा शमी गर्भाद्धुताशनः .. 61..\\ यस्मिञ्जाते महाबाहुः कुन्तीपुत्रो युधिष्ठिरः . अयुतं गा द्विजातिभ्यः प्रादान्निष्कांश्च तावतः .. 62..\\ दयितो वासुदेवस्य बाल्यात्प्रभृति चाभवत् . पितॄणां चैव सर्वेषां प्रजानामिव चन्द्रमाः .. 63..\\ जन्मप्रभृति कृष्णश्च चक्रे तस्य क्रियाः शुभाः . स चापि ववृधे बालः शुक्लपक्षे यथा शशी .. 64..\\ चतुष्पादं दशविधं धनुर्वेदमरिन्दमः . अर्जुनाद्वेद वेदज्ञात्सकलं दिव्यमानुषम् .. 65..\\ विज्ञानेष्वपि चास्त्राणां सौष्ठवे च महाबलः . क्रियास्वपि च सर्वासु विशेषानभ्यशिक्षयत् .. 66..\\ आगमे च प्रयोगे च चक्रे तुल्यमिवात्मनः . तुतोष पुत्रं सौभद्रं प्रेक्षमाणो धनञ्जयः .. 67..\\ सर्वसंहननोपेतं सर्वलक्षणलक्षितम् . दुर्धर्षमृषभस्कन्धं व्यात्ताननमिवोरगम् .. 68..\\ सिंहदर्पं महेष्वासं मत्तमातङ्गविक्रमम् . मेघदुन्दुभि निर्घोषं पूर्णचन्द्रनिभाननम् .. 69..\\ कृष्णस्य सदृशं शौर्ये वीर्ये रूपे तथाकृतौ . ददर्श पुत्रं बीभत्सुर्मघवानिव तं यथा .. 70..\\ पाञ्चाल्यपि च पञ्चभ्यः पतिभ्यः शुभलक्षणा . लेभे पञ्च सुतान्वीराञ्शुभान्पञ्चाचलानिव .. 71..\\ युधिष्ठिरात्प्रतिविन्ध्यं सुत सोमं वृकोदरात् . अर्जुनाच्छ्रुत कर्माणं शतानीकं च नाकुलिम् .. 72..\\ सहदेवाच्छ्रुत सेनमेतान्पञ्च महारथान् . पाञ्चाली सुषुवे वीरानादित्यानदितिर्यथा .. 73..\\ शास्त्रतः प्रतिविन्ध्यं तमूचुर्विप्रा युधिष्ठिरम् . परप्रहरण ज्ञाने प्रतिविन्ध्यो भवत्वयम् .. 74..\\ सुते सोमसहस्रे तु सोमार्क समतेजसम् . सुत सोमं महेष्वासं सुषुवे भीमसेनतः .. 75..\\ श्रुतं कर्म महत्कृत्वा निवृत्तेन किरीटिना . जातः पुत्रस्तवेत्येवं श्रुतकर्मा ततोऽभवत् .. 76..\\ शतानीकस्य राजर्षेः कौरव्यः कुरुनन्दनः . चक्रे पुत्रं सनामानं नकुलः कीर्तिवर्धनम् .. 77..\\ ततस्त्वजीजनत्कृष्णा नक्षत्रे वह्नि दैवते . सहदेवात्सुतं तस्माच्छ्रुत सेनेति तं विदुः .. 78..\\ एकवर्षान्तरास्त्वेव द्रौपदेया यशस्विनः . अन्वजायन्त राजेन्द्र परस्परहिते रताः .. 79..\\ जातकर्माण्यानुपूर्व्याच्चूडोपनयनानि च . चकार विधिवद्धौम्यस्तेषां भरतसत्तम .. 80..\\ कृत्वा च वेदाध्ययनं ततः सुचरितव्रताः . जगृहुः सर्वमिष्वस्त्रमर्जुनाद्दिव्यमानुषम् .. 81..\\ देवगर्भोपमैः पुत्रैर्व्यूढोरस्कैर्महाबलैः . अन्विता राजशार्दूल पाण्डवा मुदमाप्नुवन् .. 82..\\

\medskip\hrule\medskip\centerline{\Largedvng 214} वै इन्द्रप्रस्थे वसन्तस्ते जघ्नुरन्यान्नराधिपान् . शासनाद्धृतराष्ट्रस्य राज्ञः शान्तनवस्य च .. 1..\\ आश्रित्य धर्मराजानं सर्वलोकोऽवसत्सुखम् . पुण्यलक्षणकर्माणं स्वदेहमिव देहिनः .. 2..\\ स समं धर्मकामार्थान्सिषेवे भरतर्षभः . त्रीनिवात्मसमान्बन्धून्बन्धुमानिव मानयन् .. 3..\\ तेषां समभिभक्तानां क्षितौ देहवताम् इव . बभौ धर्मार्थकामानां चतुर्थ इव पार्थिवः .. 4..\\ अध्येतारं परं वेदाः प्रयोक्तारं महाध्वराः . रक्षितारं शुभं वर्णा लेभिरे तं जनाधिपम् .. 5..\\ अधिष्ठानवती लक्ष्मीः परायणवती मतिः . बन्धुमानखिलो धर्मस्तेनासीत्पृथिवीक्षिता .. 6..\\ भ्रातृभिः सहितो राजा चतुर्भिरधिकं बभौ . प्रयुज्यमानैर्विततो वेदैरिव महाध्वरः .. 7..\\ तं तु धौम्यादयो विप्राः परिवार्योपतस्थिरे . बृहस्पतिसमा मुख्याः प्रजापतिमिवामराः .. 8..\\ धर्मराजे अतिप्रीत्या पूर्णचन्द्र इवामले . प्रजानां रेमिरे तुल्यं नेत्राणि हृदयानि च .. 9..\\ न तु केवलदैवेन प्रजा भावेन रेमिरे . यद्बभूव मनःकान्तं कर्मणा स चकार तत् .. 10..\\ न ह्ययुक्तं न चासत्यं नानृतं न च विप्रियम् . भाषितं चारु भाषस्य जज्ञे पार्थस्य धीमतः .. 11..\\ स हि सर्वस्य लोकस्य हितमात्मन एव च . चिकीर्षुः सुमहातेजा रेमे भरतसत्तमः .. 12..\\ तथा तु मुदिताः सर्वे पाण्डवा विगतज्वराः . अवसन्पृथिवीपालांस्त्रासयन्तः स्वतेजसा .. 13..\\ ततः कतिपयाहस्य बीभत्सुः कृष्णमब्रवीत् . उष्णानि कृष्ण वर्तन्ते गच्छामो यमुनां प्रति .. 14..\\ सुहृज्जनवृतास्तत्र विहृत्य मधुसूदन . सायाह्ने पुनरेष्यामो रोचतां ते जनार्दन .. 15..\\ वासु कुन्ती मातर्ममाप्येतद्रोचते यद्वयं जले . सुहृज्जनवृताः पार्थ विहरेम यथासुखम् .. 16..\\ वै आमन्त्र्य धर्मराजानमनुज्ञाप्य च भारत . जग्मतुः पार्थ गोविन्दौ सुहृज्जनवृतौ ततः .. 17..\\ विहारदेशं सम्प्राप्य नानाद्रुमवदुत्तमम् . गृहैरुच्चावचैर्युक्तं पुरन्दर गृहोपमम् .. 18..\\ भक्ष्यैर्भोज्यैश्च पेयैश्च रसवद्भिर्महाधनैः . माल्यैश्च विविधैर्युक्तं युक्तं वार्ष्णेय पार्थयोः .. 19..\\ आविवेशतुरापूर्णं रत्नैरुच्चावचैः शुभैः . यथोपजोषं सर्वश्च जनश्चिक्रीड भारत .. 20..\\ वने काश्चिज्जले काश्चित्काश्चिद्वेश्मसु चाङ्गनाः . यथा देशं यथा प्रीतिचिक्रीडुः कृष्ण पार्थयोः .. 21..\\ द्रौपदी च सुभद्रा च वासांस्याभरणानि च . प्रयच्छेतां महार्हाणि स्त्रीणां ते स्म मदोत्कटे .. 22..\\ काश्चित्प्रहृष्टा ननृतुश्चुक्रुशुश्च तथापराः . जहसुश्चापरा नार्यः पपुश्चान्या वरासवम् .. 23..\\ रुरुदुश्चापरास्तत्र प्रजघ्नुश् च परस्परम् . मन्त्रयामासुरन्याश्च रहस्यानि परस्परम् .. 24..\\ वेणुवीणा मृदङ्गानां मनोज्ञानां च सर्वशः . शब्देनापूर्यते ह स्म तद्वनं सुसमृद्धिमत् .. 25..\\ तस्मिंस्तथा वर्तमाने कुरु दाशार्हनन्दनौ .

समीपे जग्मतुः कं चिदुद्देशं सुमनोहरम् .. 26..\\ तत्र गत्वा महात्मानौ कृष्णौ परपुरञ्जयौ . महार्हासनयो राजंस्ततस्तौ संनिषीदतुः .. 27..\\ तत्र पूर्वव्यतीतानि विक्रान्तानि रतानि च . बहूनि कथयित्वा तौ रेमाते पार्थ माधवौ .. 28..\\ तत्रोपविष्टौ मुदितौ नाकपृष्ठेऽश्विनाविव . अभ्यगच्छत्तदा विप्रो वासुदेवधनञ्जयौ .. 29..\\ बृहच्छाल प्रतीकाशः प्रतप्तकनकप्रभः . हरि पिङ्गो हरि श्मश्रुः प्रमाणायामतः समः .. 30..\\ तरुणादित्यसङ्काशः कृष्ण वासा जटाधरः . पद्मपत्राननः पिङ्गस्तेजसा प्रज्वलन्निव .. 31..\\ उपसृष्टं तु तं कृष्णौ भ्राजमानं द्विजोत्तमम् . अर्जुनो वासुदेवश्च तूर्णमुत्पत्य तस्थतुः .. 32..\\ \medskip\hrule\medskip\centerline{\Largedvng 215} वै सोऽब्रवीदर्जुनं चैव वासुदेवं च सात्वतम् . लोकप्रवीरौ तिष्ठन्तौ खाण्डवस्य समीपतः .. 1..\\ ब्राह्मणो बहु भोक्तास्मि भुञ्जेऽपरिमितं सदा . भिक्षे वार्ष्णेय पार्थौ वामेकां तृप्तिं प्रयच्छताम् .. 2..\\ एवमुक्तौ तमब्रूतां ततस्तौ कृष्ण पाण्डवौ . केनान्नेन भवांस्तृप्येत्तस्यान्नस्य यतावहे .. 3..\\ एवमुक्तः स भगवानब्रवीत्तावुभौ ततः . भाषमाणौ तदा वीरौ किमन्नं क्रियताम् इति .. 4..\\ नाहमन्नं बुभुक्षे वै पावकं मां निबोधतम् . यदन्नमनुरूपं मे तद्युवां सम्प्रयच्छतम् .. 5..\\ इदमिन्द्रः सदा दावं खाण्डवं परिरक्षति . तं न शक्नोम्यहं दग्धुं रक्ष्यमाणं महात्मना .. 6..\\ वसत्यत्र सखा तस्य तक्षकः पन्नगः सदा . सगणस्तत्कृते दावं परिरक्षति वज्रभृत् .. 7..\\ तत्र भूतान्यनेकानि रक्ष्यन्ते स्म प्रसङ्गतः . तं दिधक्षुर्न शक्नोमि दग्धुं शक्रस्य तेजसा .. 8..\\ स मां प्रज्वलितं दृष्ट्वा मेघाम्भोभिः प्रवर्षति . ततो दग्धुं न शक्नोमि दिधक्षुर्दावमीप्सितम् .. 9..\\ स युवाभ्यां सहायाभ्यामस्त्रविद्भ्यां समागतः . दहेयं खाण्डवं दावमेतदन्नं वृतं मया .. 10..\\ युवां ह्युदकधारास्ता भूतानि च समन्ततः . उत्तमास्त्रविदो सम्यक्सर्वतो वारयिष्यथः .. 11..\\ एवमुक्ते प्रत्युवाच बीभत्सुर्जातवेददम् . दिधक्षुं खाण्डवं दावमकामस्य शतक्रतोः .. 12..\\ उत्तमास्त्राणि मे सन्ति दिव्यानि च बहूनि च . यैरहं शक्नुयां योद्धुमपि वज्रधरान्बहून् .. 13..\\ धनुर्मे नास्ति भगवन्बाहुवीर्येण संमितम् . कुर्वतः समरे यत्नं वेगं यद्विषहेत मे .. 14..\\ शरैश्च मेऽर्थो बहुभिरक्षयैः क्षिप्रमस्यतः . न हि वोढुं रथः शक्तः शरान्मम यथेप्सितान् .. 15..\\ अश्वांश्च दिव्यानिच्छेयं पाण्डुरान्वातरंहसः . रथं च मेघनिर्घोषं सूर्यप्रतिम तेजसम् .. 16..\\ तथा कृष्णस्य वीर्येण नायुधं विद्यते समम् . येन नागान्पिशामांश्च निहन्यान्माधवो रणे .. 17..\\ उपायं कर्मणः सिद्धौ भगवन्वक्तुमर्हसि . निवारयेयं येनेन्द्रं वर्षमाणं महावने .. 18..\\ पौरुषेण तु यत्कार्यं तत्कर्तारौ स्वपावक . करणानि समर्थानि भगवन्दातुमर्हसि .. 19..\\ \medskip\hrule\medskip\centerline{\Largedvng 216} वै एवमुक्तस्तु भगवान्धूमकेतुर्हुताशनः . चिन्तयामास वरुणं लोकपालं दिदृक्षया . आदित्यमुदके देवं निवसन्तं जलेश्वरम् .. 1..\\

स च तच्चिन्तितं ज्ञात्वा दर्शयामास पावकम् . तमब्रवीद्धूमकेतुः प्रतिपूज्य जलेश्वरम् . चतुर्थं लोकपालानां रक्षितारं महेश्वरम् .. 2..\\ सोमेन राज्ञा यद्दत्तं धनुश्चैवेषुधी च ते . तत्प्रयच्छोभयं शीघ्रं रथं च कपिलक्षणम् .. 3..\\ कार्यं हि सुमहत्पार्थो गाण्डीवेन करिष्यति . चक्रेण वासुदेवश्च तन्मदर्थे प्रदीयताम् . ददानीत्येव वरुणः पावकं प्रत्यभाषत .. 4..\\ ततोऽद्भुतं महावीर्यं यशः कीर्तिविवर्धनम् . सर्वशस्त्रैरनाधृष्यं सर्वशस्त्रप्रमाथि च . सर्वायुधमहामात्रं परसेना प्रधर्षणम् .. 5..\\ एकं शतसहस्रेण संमितं राष्ट्रवर्धनम् . चित्रमुच्चावचैर्वर्णैः शोभितं श्लक्ष्णमव्रणम् .. 6..\\ देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः . प्रादाद्वै धनु रत्नं तदक्षय्यौ च महेषुधी .. 7..\\ रथं च दिव्याश्वयुजं कपिप्रवर केतनम् . उपेतं राजतैरश्वैर्गान्धर्वैर्हेममालिभिः . पाण्डुराभ्रप्रतीकाशैर्मनो वायुसमैर्जवे .. 8..\\ सर्वोपकरणैर्युक्तमजय्यं देवदानवैः . भानुमन्तं महाघोषं सर्वभूतमनोहरम् .. 9..\\ ससर्ज यत्स्वतपसा भौवनो भुवन प्रभुः . प्रजापतिरनिर्देश्यं यस्य रूपं रवेरिव .. 10..\\ यं स्म सोमः समारुह्य दानवानजयत्प्रभुः . नगमेघप्रतीकाशं ज्वलन्तमिव च श्रिया .. 11..\\ आश्रिता तं रथश्रेष्ठं शक्रायुधसमा शुभा . तापनीया सुरुचिरा ध्वजयष्टिरनुत्तमा .. 12..\\ तस्यां तु वानरो दिव्यः सिंहशार्दूललक्षणः . विनर्दन्निव तत्रस्थः संस्थितो मूर्ध्न्यशोभत .. 13..\\ ध्वजे भूतानि तत्रासन्विविधानि महान्ति च . नादेन रिपुसैन्यानां येषां सञ्ज्ञा प्रणश्यति .. 14..\\ स तं नानापताकाभिः शोभितं रथमुत्तमम् . प्रदक्षिणमुपावृत्य दैवतेभ्यः प्रणम्य च .. 15..\\ संनद्धः कवची खड्गी बद्धगोधाङ्गुलि त्रवान् . आरुरोह रथं पार्थो विमानं सुकृती यथा .. 16..\\ तच्च दिव्यं धनुःश्रेष्ठं ब्रह्मणा निर्मितं पुरा . गाण्डीवमुपसङ्गृह्य बभूव मुदितोऽर्जुनः .. 17..\\ हुताशनं नमस्कृत्य ततस्तदपि वीर्यवान् . जग्राह बलमास्थाय ज्यया च युयुजे धनुः .. 18..\\ मौर्व्यां तु युज्यमानायां बलिना पाण्डवेन ह . येऽशृण्वन्कूजितं तत्र तेषां वै व्यथितं मनः .. 19..\\ लब्ध्वा रथं धनुश्चैव तथाक्षय्यौ महेषुधी . बभूव कल्यः कौन्तेयः प्रहृष्टः साह्यकर्मणि .. 20..\\ वज्रनाभं ततश्चक्रं ददौ कृष्णाय पावकः . आग्नेयमस्त्रं दयितं स च कल्योऽभवत्तदा .. 21..\\ अब्रवीत्पावकैश्चैनमेतेन मधुसूदन . अमानुषानपि रणे विजेष्यसि न संशयः .. 22..\\ अनेन त्वं मनुष्याणां देवानामपि चाहवे . रक्षःपिशाचदैत्यानां नागानां चाधिकः सदा . भविष्यसि न सन्देहः प्रवरारि निबर्हणे .. 23..\\ क्षिप्तं क्षिप्तं रणे चैतत्त्वया माधव शत्रुषु . हत्वाप्रतिहतं सङ्ख्ये पाणिमेष्यति ते पुनः .. 24..\\ वरुणश्च ददौ तस्मै गदामशनिनिःस्वनाम् . दैत्यान्त करणीं घोरां नाम्ना कौमोदकीं हरेः .. 25..\\ ततः पावकमब्रूतां प्रहृष्टौ कृष्ण पाण्डवौ . कृतास्त्रौ शस्त्रसम्पन्नौ रथिनौ ध्वजिनावपि .. 26..\\ कल्यौ स्वो भगवन्योद्धुमपि सर्वैः सुरासुरैः . किं पुनर्वज्रिणैकेन पन्नगार्थे युयुत्सुना .. 27..\\ आर्ज्

चक्रमस्त्रं च वार्ष्णेयो विसृजन्युधि वीर्यवान् . त्रिषु लोकेषु तन्नास्ति यन्न जीयाज्जनार्दनः .. 28..\\ गाण्डीवं धनुरादाय तथाक्षय्यौ महेषुधी . अहमप्युत्सहे लोकान्विजेतुं युधि पावक .. 29..\\ सर्वतः परिवार्यैनं दावेन महता प्रभो . कामं सम्प्रज्वलाद्यैव कल्यौ स्वः साह्यकर्मणि .. 30..\\ वै एवमुक्तः स भगवान्दाशार्हेणार्जुनेन च . तैजसं रूपमास्थाय दावं दग्धुं प्रचक्रमे .. 31..\\ सर्वतः परिवार्याथ सप्तार्चिर्ज्वलनस्तदा . ददाह खाण्डवं क्रुद्धो युगान्तमिव दर्शयन् .. 32..\\ परिगृह्य समाविष्टस्तद्वनं भरतर्षभ . मेघस्तनित निर्घोषं सर्वभूतानि निर्दहन् .. 33..\\ दह्यतस्तस्य विबभौ रूपं दावस्य भारत . मेरोरिव नगेन्द्रस्य काञ्चनस्य महाद्युतेः .. 34..\\ \medskip\hrule\medskip\centerline{\Largedvng 217} वै तौ रथाभ्यां नरव्याघ्रौ दावस्योभयतः स्थितौ . दिक्षु सर्वासु भूतानां चक्राते कदनं महत् .. 1..\\ यत्र यत्र हि दृश्यन्ते प्राणिनः खाण्डवालयाः . पलायन्तस्तत्र तत्र तौ वीरौ पर्यधावताम् .. 2..\\ छिद्रं हि न प्रपश्यन्ति रथयोराशु विक्रमात् . आविद्धाविव दृश्येते रथिनौ तौ रथोत्तमौ .. 3..\\ खाण्डवे दह्यमाने तु भूतान्यथ सहस्रशः . उत्पेतुर्भैरवान्नादान्विनदन्तो दिशो दश .. 4..\\ दग्धैक देशा बहवो निष्टप्ताश्च तथापरे . स्फुटिताक्षा विशीर्णाश्च विप्लुताश्च विचेतसः .. 5..\\ समालिङ्ग्य सुतानन्ये पितॄन्मातॄंस्तथापरे . त्यक्तुं न शेकुः स्नेहेन तथैव निधनं गताः .. 6..\\ विकृतैर्दर्शनैरन्ये समुपेतुः सहस्रशः . तत्र तत्र विघूर्णन्तः पुनरग्नौ प्रपेदिरे .. 7..\\ दग्धपक्षाक्षि चरणा विचेष्टन्तो महीतले . तत्र तत्र स्म दृश्यन्ते विनश्यन्तः शरीरिणः .. 8..\\ जलस्थानेषु सर्वेषु क्वाथ्यमानेषु भारत . गतसत्त्वाः स्म दृश्यन्ते कूर्ममत्स्याः सहस्रशः .. 9..\\ शरीरैः सम्प्रदीप्तैश्च देहवन्त इवाग्नयः . अदृश्यन्त वने तस्मिन्प्राणिनः प्राणसङ्क्षये .. 10..\\ तांस्तथोत्पततः पार्थः शरैः सञ्चिद्य खण्डशः . दीप्यमाने ततः प्रास्यत्प्रहसन्कृष्णवर्त्मनि .. 11..\\ ते शराचित सर्वाङ्गा विनदन्तो महारवान् . ऊर्ध्वमुत्पत्य वेगेन निपेतुः पावके पुनः .. 12..\\ शरैरभ्याहतानां च दह्यतां च वनौकसाम् . विरावः श्रूयते ह स्म समुद्रस्येव मथ्यतः .. 13..\\ वह्नेश्चापि प्रहृष्टस्य खमुत्पेतुर्महार्चिषः . जनयामासुरुद्वेगं सुमहान्तं दिवौकसाम् .. 14..\\ ततो जग्मुर्महात्मानः सर्व एव दिवौकसः . शरणं देवराजानं सहस्राक्षं पुरन्दरम् .. 15..\\ देवाः किं न्विमे मानवाः सर्वे दह्यन्ते कृष्णवर्त्मना . कच्चिन्न सङ्क्षयः प्राप्तो लोकानाममरेश्वर .. 16..\\ वै तच्छ्रुत्वा वृत्रहा तेभ्यः स्वयमेवान्ववेक्ष्य च . खाण्डवस्य विमोक्षार्थं प्रययौ हरिवाहनः .. 17..\\

महता मेघजालेन नानारूपेण वज्रभृत् . आकाशं समवस्तीर्य प्रववर्ष सुरेश्वरः .. 18..\\ ततोऽक्षमात्रा विसृजन्धाराः शतसहस्रशः . अभ्यवर्षत्सहस्राक्षः पावकं खाण्डवं प्रति .. 19..\\ असम्प्राप्तास्तु ता धारास्तेजसा जातवेदसः . ख एव समशुष्यन्त न काश्चित्पावकं गताः .. 20..\\ ततो नमुचिहा क्रुद्धो भृशमर्चिष्मतस्तदा . पुनरेवाभ्यवर्षत्तमम्भः प्रविसृजन्बहु .. 21..\\ अर्चिर्धाराभिसम्बद्धं धूमविद्युत्समाकुलम् . बभूव तद्वनं घोरं स्तनयित्नुसघोषवत् .. 22..\\ \medskip\hrule\medskip\centerline{\Largedvng 218} वै तस्याभिवर्षतो वारि पाण्डवः प्रत्यवारयत् . शरवर्षेण बीभत्सुरुत्तमास्त्राणि दर्शयन् .. 1..\\ शरैः समन्ततः सर्वं खाण्डवं चापि पाण्डवः . छादयामास तद्वर्षमपकृष्य ततो वनात् .. 2..\\ न च स्म किं चिच्छक्नोति भूतं निश्चरितं ततः . सञ्चाद्यमाने खगमैरस्यता सव्यसाचिना .. 3..\\ तक्षकस्तु न तत्रासीत्सर्पराजो महाबलः . दह्यमाने वने तस्मिन्कुरुक्षेत्रेऽभवत्तदा .. 4..\\ अश्वसेनस्तु तत्रासीत्तक्षकस्य सुतो बली . स यत्नमकरोत्तीव्रं मोक्षार्थं हव्यवाहनात् .. 5..\\ न शशाक विनिर्गन्तुं कौन्तेय शरपीडितः . मोक्षयामास तं माता निगीर्य भुजगात्मजा .. 6..\\ तस्य पूर्वं शिरो ग्रस्तं पुच्छमस्य निगीर्यते . ऊर्ध्वमाचक्रमे सा तु पन्नगी पुत्रगृद्धिनी .. 7..\\ तस्यास्तीक्ष्णेन भल्लेन पृथु धारेण पाण्डवः . शिरश्चिच्छेद गच्छन्त्यास्तामपश्यत्सुरेश्वरः .. 8..\\ तं मुमोचयिषुर्वज्री वातवर्षेण पाण्डवम् . मोहयामास तत्कालमश्वसेनस्त्वमुच्यते .. 9..\\ तां च मायां तदा दृष्ट्वा घोरां नागेन वञ्चितः . द्विधा त्रिधा च चिच्छेद खगतानेव भारत .. 10..\\ शशाप तं च सङ्क्रुद्धो बीभत्सुर्जिह्मगामिनम् . पावको वासुदेवश्च अप्रतिष्ठो भवेदिति .. 11..\\ ततो जिष्णुः सहस्राक्षं खं वितत्येषुभिः शितैः . योधयामास सङ्क्रुद्धो वञ्चनां ताम् अनुस्मरन् .. 12..\\ देवराडपि तं दृष्ट्वा संरब्धमिव फल्गुनम् . स्वमस्त्रमसृजद्दीप्तं यत्ततानाखिलं नभः .. 13..\\ ततो वायुर्महाघोषः क्षोभयन्सर्वसागरान् . वियत्स्थोऽजनयन्मेघाञ्जलधारा मुच आकुलान् .. 14..\\ तद्विघातार्थमसृजदर्जुनोऽप्यस्त्रमुत्तमम् . वायव्यमेवाभिमन्त्र्य प्रतिपत्तिविशारदः .. 15..\\ तेनेन्द्राशनि मेघानां वीर्यौजस्तद्विनाशितम् . जलधाराश्च ताः शेषं जग्मुर्नेशुश्च विद्युतः .. 16..\\ क्षणेन चाभवद्व्योम सम्प्रशान्त रजस्तमः . सुखशीतानिल गुणं प्रकृतिस्थार्क मण्डलम् .. 17..\\ निष्प्रतीकार हृष्टश्च हुतभुग्विविधाकृतिः . प्रजज्वालातुलार्चिष्मान्स्वनादैः पूरयञ् जगत् .. 18..\\ कृष्णाभ्यां रक्षितं दृष्ट्वा तं च दावमहं कृताः . समुत्पेतुरथाकाशं सुपर्णाद्याः पतत्रिणः .. 19..\\ गरुडा वज्रसदृशैः पक्षतुण्ड नखैस्तथा . प्रहर्तुकामाः सम्पेतुराकाशात्कृष्ण पाण्डवौ .. 20..\\ तथैवोरग सङ्घाताः पाण्डवस्य समीपतः . उत्सृजन्तो विषं घोरं निश्चेरुर्ज्वलिताननाः .. 21..\\ तांश्चकर्त शरैः पार्थः सरोषान्दृश्यखे चरान् . विवशाश्चापतन्दीप्तं देहाभावाय पावकम् .. 22..\\ ततः सुराः सगन्धर्वा यक्षराक्षस पन्नगाः . उत्पेतुर्नादमतुलमुत्सृजन्तो रणार्थिणः .. 23..\\ अयः कणप चक्राश्म भुशुण्ड्युद्यतबाहवः .

कृष्ण पार्थौ जिघांसन्तः क्रोधसंमूर्च्छितौजसः .. 24..\\ तेषामभिव्याहरतां शस्त्रवर्षण्ं च मुञ्चताम् . प्रममाथोत्तमाङ्गानि बीभत्सुर्निशितैः शरैः .. 25..\\ कृष्णश्च सुमहातेजाश्चक्रेणारि निहा तदा . दैत्यदानव सङ्घानां चकार कदनं महत् .. 26..\\ अथापरे शरैर्विद्धाश्चक्रवेगेरितास्तदा . वेलामिव समासाद्य व्यातिष्ठन्त महौजसः .. 27..\\ ततः शक्रोऽभिसङ्क्रुद्धस्त्रिदशानां महेश्वरः . पाण्डुरं गजमास्थाय तावुभौ समभिद्रवत् .. 28..\\ अशनिं गृह्य तरसा वज्रमस्त्रमवासृजत् . हतावेताविति प्राह सुरानसुरसूदनः .. 29..\\ ततः समुद्यतां दृष्ट्वा देवेन्द्रेण महाशनिम् . जगृहुः सर्वशस्त्राणि स्वानि स्वानि सुरास्तदा .. 30..\\ कालदण्डं यमो राजा शिबिकां च धनेश्वरः . पाशं च वरुणस्तत्र विचक्रं च तथा शिवः .. 31..\\ ओषधीर्दीप्यमानाश्च जगृहातेऽश्विनावपि . जगृहे च धनुर्धाता मुसलं च जयस्तथा .. 32..\\ पर्वतं चापि जग्राह क्रुद्धस्त्वष्टा महाबलः . अंशस्तु शक्तिं जग्राह मृत्युर्देवः परश्वधम् .. 33..\\ प्रगृह्य परिघं घोरं विचचारार्यमा अपि . मित्रश्च क्षुर पर्यन्तं चक्रं गृह्य व्यतिष्ठत .. 34..\\ पूषा भगश्च सङ्क्रुद्धः सविता च विशां पते . आत्तकार्मुकनिस्त्रिंशाः कृष्ण पार्थावभिद्रुताः .. 35..\\ रुद्राश्च वसवश्चैव मरुतश्च महाबलाः . विश्वे देवास्तथा साध्या दीप्यमानाः स्वतेजसा .. 36..\\ एते चान्ये च बहवो देवास्तौ पुरुषोत्तमौ . कृष्ण पार्थौ जिघांसन्तः प्रतीयुर्विविधायुधाः .. 37..\\ तत्राद्भुतान्यदृश्यन्त निमित्तानि महाहवे . युगान्तसमरूपाणि भूतोत्सादाय भारत .. 38..\\ तथा तु दृष्ट्वा संरब्धं शक्रं देवैः सहाच्युतौ . अभीतौ युधि दुर्धर्षौ तस्थतुः सज्जकार्मुकौ .. 39..\\ आगतांश्चैव तान्दृष्ट्वा देवानेकैकशस्ततः . न्यवारयेतां सङ्क्रुद्धौ बाणैर्वर्जोपमैस्तदा .. 40..\\ असकृद्भग्नसङ्कल्पाः सुराश्च बहुशः कृताः . भयाद्रणं परित्यज्य शक्रमेवाभिशिश्रियुः .. 41..\\ दृष्ट्वा निवारितान्देवान्माधवेनार्जुनेन च . आश्चर्यमगमस्तत्र मुनयो दिवि विष्ठिताः .. 42..\\ शक्रश्चापि तयोर्वीर्यमुपलभ्यासकृद्रणे . बभूव परमप्रीतो भूयश्चैतावयोधयत् .. 43..\\ ततोऽश्मवर्षं सुमहद्व्यसृजत्पाकशासनः . भूय एव तदा वीर्यं जिज्ञासुः सव्यसाचिनः . तच्छरैरर्जुनो वर्षं प्रतिजघ्नेऽत्यमर्षणः .. 44..\\ विफलं क्रियमाणं तत्सम्प्रेक्ष्य च शतक्रतुः . भूयः संवर्धयामास तद्वर्षं देवराड् अथ .. 45..\\ सोऽश्मवर्षं महावेगैरिषुभिः पाकशासनिः . विलयं गमयामास हर्षयन्पितरं तदा .. 46..\\ समुत्पाट्य तु पाणिभ्यां मन्दराच्छिखरं महत् . सद्रुमं व्यसृजच्छक्रो जिघांसुः पाण्डुनन्दनम् .. 47..\\ ततोऽर्जुनो वेगवद्भिर्ज्वलिताग्रैरजिह्मगैः . बाणैर्विध्वंसयामास गिरेः शृङ्गं सहस्रधा .. 48..\\ गिरेर्विशीर्यमाणस्य तस्य रूपं तदा बभौ . सार्कचन्द्र ग्रहस्येव नभसः प्रविशीर्यतः .. 49..\\ तेनावाक्पतता दावे शैलेन महता भृशम् . भूय एव हतास्तत्र प्राणिनः खाण्डवालयाः .. 50..\\ \medskip\hrule\medskip\centerline{\Largedvng 219} वै तथा शैलनिपातेन भीषिताः खाण्डवालयाः . दानवा राक्षसा नागास्तरक्ष्वृक्षवनौकसः . द्विपाः प्रभिन्नाः शार्दूलाः सिंहाः केसरिणस्तथा .. 1..\\

मृगाश्च महिषाश्चैव शतशः पक्षिणस्तथा . समुद्विग्ना विससृपुस्तथान्या भूतजातयः .. 2..\\ तं दावं समुदीक्षन्तः कृष्णौ चाभ्युद्यतायुधौ . उत्पातनादशब्देन सन्त्रासित इवाभवन् .. 3..\\ स्वतेजो भास्वरं चक्रमुत्ससर्ज जनार्दनः . तेन ता जातयः क्षुद्राः सदानव निशाचराः . निकृत्ताः शतशः सर्वा निपेतुरनलं क्षणात् .. 4..\\ अदृश्यन्राक्षसास्तत्र कृष्ण चक्रविदारिताः . वसा रुधिरसम्पृक्ताः सन्ध्यायामिव तोयदाः .. 5..\\ पिशाचान्पक्षिणो नागान्पशूंश्चापि सहस्रशः . निघ्नंश्चरति वार्ष्णेयः कालवत्तत्र भारत .. 6..\\ क्षिप्तं क्षिप्तं हि तच्चक्रं कृष्णस्यामित्र घातिनः . हत्वानेकानि सत्त्वानि पाणिमेति पुनः पुनः .. 7..\\ तथा तु निघ्नतस्तस्य सर्वसत्त्वानि भारत . बभूव रूपमत्युग्रं सर्वभूतात्मनस्तदा .. 8..\\ समेतानां च देवानां दानवानां च सर्वशः . विजेता नाभवत्कश्चित्कृष्ण पाण्डवयोर्मृधे .. 9..\\ तयोर्बलात्परित्रातुं तं दावं तु यदा सुराः . नाशक्नुवञ्शमयितुं तदाभूवन्पराङ्मुखाः .. 10..\\ शतक्रतुश्च सम्प्रेक्ष्य विमुखान्देवता गणान् . बभूवावस्थितः प्रीतः प्रशंसन्कृष्ण पाण्डवौ .. 11..\\ निवृत्तेषु तु देवेषु वागुवाचाशरीरिणी . शतक्रतुमभिप्रेक्ष्य महागम्भीर निःस्वना .. 12..\\ न ते सखा संनिहितस्तक्षकः पन्नगोत्तमः . दाहकाले खाण्डवस्य कुरुक्षेत्रं गतो ह्यसौ .. 13..\\ न च शक्यो त्वया जेतुं युद्धेऽस्मिन्समवस्थितौ . वासुदेवार्जुनौ शक्र निबोधेदं वचो मम .. 14..\\ नरनारायणौ देवौ तावेतौ विश्रुतौ दिवि . भवानप्यभिजानाति यद्वीर्यौ यत्पराक्रमौ .. 15..\\ नैतौ शक्यौ दुराधर्षौ विजेतुमजितौ युधि . अपि सर्वेषु लोकेषु पुराणावृषिसत्तमौ .. 16..\\ पूजनीयतमावेतावपि सर्वैः सुरासुरैः . सयक्षरक्षोगन्धर्वनरकिंनर पन्नगैः .. 17..\\ तस्मादितः सुरैः सार्धं गन्तुमर्हसि वासव . दिष्टं चाप्यनुपश्यैतत्खाण्डवस्य विनाशनम् .. 18..\\ इति वाचमभिश्रुत्य तथ्यमित्यमरेश्वरः . कोपामर्षौ समुत्सृज्य सम्प्रतस्थे दिवं तदा .. 19..\\ तं प्रस्थितं महात्मानं समवेक्ष्य दिवौकसः . त्वरिताः सहिता राजन्ननुजग्मुः शतक्रतुम् .. 20..\\ देवराजं तदा यान्तं सह देवैरुदीक्ष्य तु . वासुदेवार्जुनौ वीरौ सिंहनादं विनेदतुः .. 21..\\ देवराजे गते राजन्प्रहृष्टौ कृष्ण पाण्डवौ . निर्विशङ्कं पुनर्दावं दाहयामासतुस्तदा .. 22..\\ स मारुत इवाभ्राणि नाशयित्वार्जुनः सुरान् . व्यधमच्छरसम्पातैः प्राणिनः खाण्डवालयान् .. 23..\\ न च स्म किं चिच्छक्नोति भूतं निश्चरितं ततः . सञ्चिद्यमानमिषुभिरस्यता सव्यसाचिना .. 24..\\ नाशकंस्तत्र भूतानि महान्त्यपि रणेऽर्जुनम् . निरीक्षितुममोघेषुं करिष्यन्ति कुतो रणम् .. 25..\\ शतेनैकं च विव्याध शतं चैकेन पत्त्रिणा . व्यसवस्तेऽपतन्नग्नौ साक्षात्कालहता इव .. 26..\\ न चालभन्त ते शर्म रोधःसु विषमेषु च . पितृदेव निवासेषु सन्तापश्चाप्यजायत .. 27..\\ भूतसङ्घ सहस्राश्च दीनाश्चक्रुर्महास्वनम् . रुरुवुर्वारणाश्चैव तथैव मृगपक्षिणः . तेन शब्देन वित्रेसुर्गङ्गोदधि चरा झषाः .. 28..\\ न ह्यर्जुनं महाबाहुं नापि कृष्णं महाबलम् . निरीक्षितुं वै शक्नोति कश्चिद्योद्धुं कुतः पुनः .. 29..\\ एकायनगता येऽपि निष्पतन्त्यत्र के चन . राक्षसान्दानवान्नागाञ्जघ्ने चक्रेण तान्हरिः .. 30..\\

ते विभिन्नशिरो देहाश्चक्रवेगाद्गतासवः . पेतुरास्ये महाकाया दीप्तस्य वसुरेतसः .. 31..\\ स मांसरुधिरौघैश्च मेदौघैश्च समीरितः . उपर्याकाशगो वह्निर्विधूमः समदृश्यत .. 32..\\ दीप्ताक्षो दीप्तजिह्वश्च दीप्तव्यात्त महाननः . दीप्तोर्ध्व केशः पिङ्गाक्षः पिबन्प्राणभृतां वसाम् .. 33..\\ तां स कृष्णार्जुन कृतां सुधां प्राप्य हुताशनः . बभूव मुदितस्तृप्तः परां निर्वृतिमागतः .. 34..\\ अथासुरं मयं नाम तक्षकस्य निवेशनात् . विप्रद्रवन्तं सहसा ददर्श मधुसूदनः .. 35..\\ तमग्निः प्रार्थयामास दिधक्षुर्वातसारथिः . देहवान्वै जटी भूत्वा नदंश्च जलदो यथा . जिघांसुर्वासुदेवश्च चक्रमुद्यम्य विष्ठितः .. 36..\\ सचक्रमुद्यतं दृष्ट्वा दिधक्षुं च हुताशनम् . अभिधावार्जुनेत्येवं मयश्चुक्रोश भारत .. 37..\\ तस्य भीतस्वनं श्रुत्वा मा भैरिति धनञ्जयः . प्रत्युवाच मयं पार्थो जीवयन्निव भारत .. 38..\\ तं पार्थेनाभये दत्ते नमुचेर्भ्रातरं मयम् . न हन्तुमैच्छद्दाशार्हः पावको न ददाह च .. 39..\\ तस्मिन्वने दह्यमाने षडग्निर्न ददाह च . अश्वसेनं मयं चापि चतुरः शार्ङ्गकानिति .. 40..\\ \medskip\hrule\medskip\centerline{\Largedvng 220} j किमर्थं शार्ङ्गकानग्निर्न ददाह तथागते . तस्मिन्वने दह्यमाने ब्रह्मन्नेतद्वदाशु मे .. 1..\\ अदाहे ह्यश्वसेनस्य दानवस्य मयस्य च . कारणं कीर्तितं ब्रह्मञ्शार्ङ्गकानां न कीर्तितम् .. 2..\\ तदेतदद्भुतं ब्रह्मञ्शार्ङ्गानामविनाशनम् . कीर्तयस्वाग्निसंमर्दे कथं ते न विनाशिताः .. 3..\\ वै यदर्थं शार्ङ्गकानग्निर्न ददाह तथागते . तत्ते सर्वं यथावृत्तं कथयिष्यामि भारत .. 4..\\ धर्मज्ञानां मुख्यतमस्तपस्वी संशितव्रतः . आसीन्महर्षिः श्रुतवान्मन्दपाल इति श्रुतः .. 5..\\ स मार्गमास्थितो राजन्नृषीणामूर्ध्वरेतसाम् . स्वाध्यायवान्धर्मरतस्तपस्वी विजितेन्द्रियः .. 6..\\ स गत्वा तपसः पारं देहमुत्सृज्य भारत . जगाम पितृलोकाय न लेभे तत्र तत्फलम् .. 7..\\ स लोकानफलान्दृष्ट्वा तपसा निर्जितानपि . पप्रच्छ धर्मराजस्य समीपस्थान्दिवौकसः .. 8..\\ किमर्थमावृता लोका ममैते तपसार्जिताः . किं मया न कृतं तत्र यस्येदं कर्मणः फलम् .. 9..\\ तत्राहं तत्करिष्यामि यदर्थमिदमावृतम् . फलमेतस्य तपसः कथयध्वं दिवौकसः .. 10..\\ देवाः ऋणिनो मानवा ब्रह्मञ्जायन्ते येन तच्छृणु . क्रियाभिर्ब्रह्मचर्येण प्रजया च न संशयः .. 11..\\ तदपाक्रियते सर्वं यज्ञेन तपसा सुतैः . तपस्वी यज्ञकृच्चासि न तु ते विद्यते प्रजा .. 12..\\ त इमे प्रसवस्यार्थे तव लोकाः समावृताः . प्रजायस्व ततो लोकानुपभोक्तासि शाश्वतान् .. 13..\\ पुन्नाम्नो नरकात्पुत्रस्त्रातीति पितरं मुने . तस्मादपत्यसन्ताने यतस्व द्विजसत्तम .. 14..\\ वै

तच्छ्रुत्वा मन्दपालस्तु तेषां वाक्यं दिवौकसाम् . क्व नु शीघ्रमपत्यं स्याद्बहुलं चेत्यचिन्तयत् .. 15..\\ स चिन्तयन्नभ्यगच्छद्बहुल प्रसवान्खगान् . शार्ङ्गिकां शार्ङ्गको भूत्वा जरितां समुपेयिवान् .. 16..\\ तस्यां पुत्रानजनयच्चतुरो ब्रह्मवादिनः . तानपास्य स तत्रैव जगाम लपितां प्रति . बालान्सुतानण्ड गतान्मात्रा सह मुनिर्वने .. 17..\\ तस्मिन्गते महाभागे लपितां प्रति भारत . अपत्यस्नेहसंविग्ना जरिता बह्वचिन्तयत् .. 18..\\ तेन त्यक्तानसन्त्याज्यानृषीनण्ड गतान्वने . नाजहत्पुत्रकानार्ता जरिता खाण्डवे नृप . बभार चैतान्सञ्जातान्स्ववृत्त्या स्नेहविक्लवा .. 19..\\ ततोऽग्निं खाण्डवं दग्धुमायान्तं दृष्टवानृषिः . मन्दपालश्चरंस्तस्मिन्वने लपितया सह .. 20..\\ तं सङ्कल्पं विदित्वास्य ज्ञात्वा पुत्रांश्च बालकान् . सोऽभितुष्टाव विप्रर्षेर्ब्राह्मणो जातवेदसम् . पुत्रान्परिददद्भीतो लोकपालं महौजसम् .. 21..\\ मन्दपाल त्वमग्ने सर्वदेवानां मुखं त्वमसि हव्यवाट् . त्वमन्तः सर्वभूतानां गूढश्चरसि पावक .. 22..\\ त्वमेकमाहुः कवयस्त्वामाहुस्त्रिविधं पुनः . त्वामष्टधा कल्पयित्वा यज्ञवाहमकल्पयन् .. 23..\\ त्वया सृष्टमिदं विश्वं वदन्ति परमर्षयः . त्वदृते हि जगत्कृत्स्नं सद्यो न स्याद्धुताशन .. 24..\\ तुभ्यं कृत्वा नमो विप्राः स्वकर्म विजितां गतिम् . गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम् .. 25..\\ त्वामग्ने जलदानाहुः खे विषक्तान्सविद्युतः . दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हायनाः .. 26..\\ जातवेदस्तवैवेयं विश्वसृष्टिर्महाद्युते . तवैव कर्म विहितं भूतं सर्वं चराचरम् .. 27..\\ त्वयापो विहिताः पूर्वं त्वयि सर्वमिदं जगत् . त्वयि हव्यं च कव्यं च यथावत्सम्प्रतिष्ठितम् .. 28..\\ अग्ने त्वमेव ज्वलनस्त्वं धाता त्वं बृहस्पतिः . त्वमश्विनौ यमौ मित्रः सोमस्त्वमसि चानिलः .. 29..\\ वै एवं स्तुतस्ततस्तेन मन्दपालेन पावकः . तुतोष तस्य नृपते मुनेरमिततेजसः . उवाच चैनं प्रीतात्मा किमिष्टं करवाणि ते .. 30..\\ तमब्रवीन्मन्दपालः प्राञ्जलिर्हव्यवाहनम् . प्रदहन्खाण्डवं दावं मम पुत्रान्विसर्जय .. 31..\\ तथेति तत्प्रतिश्रुत्य भगवान्हव्यवाहनः . खाण्डवे तेन कालेन प्रजज्वाल दिधक्षया .. 32..\\ \medskip\hrule\medskip\centerline{\Largedvng 221} वै ततः प्रज्वलिते शुक्रे शार्ङ्गकास्ते सुदुःखिताः . व्यथिताः परमोद्विग्ना नाधिजग्मुः परायणम् .. 1..\\ निशाम्य पुत्रकान्बालान्माता तेषां तपस्विनी . जरिता दुःखसन्तप्ता विललाप नरेश्वर .. 2..\\ अयमग्निर्दहन्कक्षमित आयाति भीषणः . जगत्सन्दीपयन्भीमो मम दुःखविवर्धनः .. 3..\\ इमे च मां कर्षयन्ति शिशवो मन्दचेतसः . अबर्हाश्चरणैर्हीनाः पूर्वेषां नः परायणम् . त्रासयंश्चायमायाति लेलिहानो महीरुहान् .. 4..\\ अशक्तिमत्त्वाच्च सुता न शक्ताः सरणे मम .

आदाय च न शक्तास्मि पुत्रान्सरितुमन्यतः .. 5..\\ न च त्यक्तुमहं शक्ता हृदयं दूयतीव मे . कं नु जह्यामहं पुत्रं कमादाय व्रजाम्यहम् .. 6..\\ किं नु मे स्यात्कृतं कृत्वा मन्यध्वं पुत्रकाः कथम् . चिन्तयाना विमोक्षं वो नाधिगच्छामि किं चन . छादयित्वा च वो गात्रैः करिष्ये मरणं सह .. 7..\\ जरितारौ कुलं हीदं ज्येष्ठत्वेन प्रतिष्ठितम् . सारिसृक्वः प्रजायेत पितॄणां कुलवर्धनः .. 8..\\ स्तम्ब मित्रस्तपः कुर्याद्द्रोणो ब्रह्मविदुत्तमः . इत्येवमुक्त्वा प्रययौ पिता वो निर्घृणः पुरा .. 9..\\ कमुपादाय शक्येत गन्तुं कस्यापदुत्तमा . किं नु कृत्वा कृतं कार्यं भवेदिति च विह्वला .. 10..\\ नापश्यत्स्वधिया मोक्षं स्वसुतानां तदानलात् . एवं ब्रुवन्तीं शार्ङ्गास्ते प्रत्यूचुरथ मातरम् .. 11..\\ स्नेहमुत्सृज्य मातस्त्वं पत यत्र न हव्यवाट् . अस्मासु हि विनष्टेषु भवितारः सुतास्तव . त्वयि मातर्विनष्टायां न नः स्यात्कुलसन्ततिः .. 12..\\ अन्ववैक्ष्यैतदुभयं क्षमं स्याद्यत्कुलस्य नः . तद्वै कर्तुं परः कालो मातरेष भवेत्तव .. 13..\\ मा वै कुलविनाशाय स्नेहं कार्षीः सुतेषु नः . न हीदं कर्म मोघं स्याल्लोककामस्य नः पितुः .. 14..\\ जरिता इदमाखोर्बिलं भूमौ वृक्षस्यास्य समीपतः . तदाविशध्वं त्वरिता वह्नेरत्र न वो भयम् .. 15..\\ ततोऽहं पांसुना छिद्रमपिधास्यामि पुत्रकाः . एवं प्रतिकृतं मन्ये ज्वलतः कृष्णवर्त्मनः .. 16..\\ तत एष्याम्यतीतेऽग्नौ विहर्तुं पांसुसञ्चयम् . रोचतामेष वोपायो विमोक्षाय हुताशनात् .. 17..\\ zaarngakaah अबर्हान्मांसभूतान्नः क्रव्यादाखुर्विनाशयेत् . पश्यमाना भयमिदं न शक्ष्यामो निषेवितुम् .. 18..\\ कथमग्निर्न नो दह्यात्कथमाखुर्न भक्षयेत् . कथं न स्यात्पिता मोघः कथं माता ध्रियेत नः .. 19..\\ बिल आखोर्विनाशः स्यादग्नेराकाशचारिणाम् . अन्ववेक्ष्यैतदुभयं श्रेयान्दाहो न भक्षणम् .. 20..\\ गर्हितं मरणं नः स्यादाखुना खादता बिले . शिष्टादिष्टः परित्यागः शरीरस्य हुताशनात् .. 21..\\ \medskip\hrule\medskip\centerline{\Largedvng 222} जरिता अस्माद्बिलान्निष्पतितं श्येन आखुं जहार तम् . क्षुद्रं गृहीत्वा पादाभ्यां भयं न भविता ततः .. 1..\\ zaarngakaah न हृतं तं वयं विद्मः श्येनेनाखुं कथं चन . अन्येऽपि भवितारोऽत्र तेभ्योऽपि भयमेव नः .. 2..\\ संशयो ह्यग्निरागच्छेद्दृष्टं वायोर्निवर्तनम् . मृत्युर्नो बिलवासिभ्यो भवेन्मातरसंशयम् .. 3..\\ निःसंशयात्संशयितो मृत्युर्मातर्विशिष्यते . चर खे त्वं यथान्यायं पुत्रान्वेत्स्यसि शोभनान् .. 4..\\ जरिता अहं वै श्येनमायान्तमद्राक्षं बिलमन्तिकात् . सञ्चरन्तं समादाय जहाराखुं बिलाद्बली .. 5..\\

तं पतन्तमखं श्येनं त्वरिता पृष्ठतोऽन्वगाम् . आशिषोऽस्य प्रयुञ्जाना हरतो मूषकं बिलात् .. 6..\\ यो नो द्वेष्टारमादाय श्येनराजप्रधावसि . भव त्वं दिवमास्थाय निरमित्रो हिरण्मयः .. 7..\\ यदा स भक्षितस्तेन क्षुधितेन पतत्रिणा . तदाहं तमनुज्ञाप्य प्रत्युपायां गृहान्प्रति .. 8..\\ प्रविशध्वं बिलं पुत्रा विश्रब्धा नास्ति वो भयम् . श्येनेन मम पश्यन्त्या हृत आखुर्न संशयः .. 9..\\ zaarngakaah न विद्म वै वयं मातर्हृतमाखुमितः पुरा . अविज्ञाय न शक्ष्यामो बिलमाविशतुं वयम् .. 10..\\ जरिता अहं हि तं प्रजानामि हृतं श्येनेन मूषकम् . अत एव भयं नास्ति क्रियतां वचनं मम .. 11..\\ zaarngakaah न त्वं मिथ्योपचारेण मोक्षयेथा भयं महत् . समाकुलेषु ज्ञानेषु न बुद्धिकृतमेव तत् .. 12..\\ न चोपकृतमस्माभिर्न चास्मान्वेत्थ ये वयम् . पीड्यमाना भरस्यस्मान्का सती के वयं तव .. 13..\\ तरुणी दर्शनीयासि समर्था भर्तुरेषणे . अनुगच्छ स्वभर्तारं पुत्रानाप्स्यसि शोभनान् .. 14..\\ वयमप्यग्निमाविश्य लोकान्प्राप्स्यामहे शुभान् . अथास्मान्न दहेदग्निरायास्त्वं पुनरेव नः .. 15..\\ वै एवमुक्ता ततः शार्ङ्गी पुत्रानुत्सृज्य खाण्डवे . जगाम त्वरिता देशं क्षेममग्नेरनाश्रयम् .. 16..\\ ततस्तीक्ष्णार्चिरभ्यागाज्ज्वलितो हव्यवाहनः . यत्र शार्ङ्गा बभूवुस्ते मन्दपालस्य पुत्रकाः .. 17..\\ ते शार्ङ्गा ज्वलनं दृष्ट्वा ज्वलितं स्वेन तेजसा . जरितारिस्ततो वाचं श्रावयामास पावकम् .. 18..\\ \medskip\hrule\medskip\centerline{\Largedvng 223} जरितारि पुरतः कृच्छ्रकालस्य धीमाञ्जागर्ति पूरुषः . स कृच्छ्रकालं सम्प्राप्य व्यथां नैवैति कर्हि चित् .. 1..\\ यस्तु कृच्छ्रमसम्प्राप्तं विचेता नावबुध्यते . स कृच्छ्रकाले व्यथितो न प्रजानाति किं चन .. 2..\\ सारिस्र्क्व धीरस्त्वमसि मेधावी प्राणकृच्छ्रमिदं च नः . शूरः प्राज्ञो बहूनां हि भवत्येको न संशयः .. 3..\\ स्तम्बमित्र ज्येष्ठस्त्राता भवति वै ज्येष्ठो मुञ्चति कृच्छ्रतः . ज्येष्ठश्चेन्न प्रजानाति कनीयान्किं करिष्यति .. 4..\\ द्रोन हिरण्यरेतास्त्वरितो ज्वलन्नायाति नः क्षयम् . सप्त जिह्वोऽनलः क्षामो लेलिहानोपसर्पति .. 5..\\

वै एवमुक्तो भ्रातृभिस्तु जरितारिर्बिभावसुम् . तुष्टाव प्राञ्जलिर्भूत्वा यथा तच्छृणु पार्थिव .. 6..\\ जरितारि आत्मासि वायोः पवनः शरीरमुत वीरुधाम् . योनिरापश्च ते शुक्रयोनिस्त्वमसि चाम्भसः .. 7..\\ ऊर्ध्वं चाधश्च गच्छन्ति विसर्पन्ति च पार्श्वतः . अर्चिषस्ते महावीर्यरश्मयः सवितुर्यथा .. 8..\\ सारिस्र्क्व माता प्रपन्ना पितरं न विद्मः पक्षाश्च नो न प्रजाताब्ज केतो . न नस्त्राता विद्यतेऽग्ने त्वदन्यस् तस्माद्धि नः परिरक्षैक वीर .. 9..\\ यदग्ने ते शिवं रूपं ये च ते सप्त हेतवः . तेन नः परिरक्षाद्य ईडितः शरणैषिणः .. 10..\\ त्वमेवैकस्तपसे जातवेदो नान्यस्तप्ता विद्यते गोषु देव . ऋषीनस्मान्बालकान्पालयस्व परेणास्मान्प्रैहि वै हव्यवाह .. 11..\\ स्तम्बमित्र सर्वमग्ने त्वमेवैकस्त्वयि सर्वमिदं जगत् . त्वं धारयसि भूतानि भुवनं त्वं बिभर्षि च .. 12..\\ त्वमग्निर्हव्यवाहस्त्वं त्वमेव परमं हविः . मनीषिणस्त्वां यजन्ते बहुधा चैकधैव च .. 13..\\ सृष्ट्वा लोकांस्त्रीनिमान्हव्यवाह प्राप्ते काले पचसि पुनः समिद्धः . सर्वस्यास्य भुवनस्य प्रसूतिस् त्वमेवाग्ने भवसि पुनः प्रतिष्ठा .. 14..\\ त्वमन्नं प्राणिनां भुक्तमन्तर्भूतो जगत्पते . नित्यं प्रवृद्धः पचसि त्वयि सर्वं प्रतिष्ठितम् .. 15..\\ द्रोन सूर्यो भूत्वा रश्मिभिर्जातवेदो भूमेरम्भो भूमिजातान्रसांश् च . विश्वानादाय पुनरुत्सर्ग काले सृष्ट्वा वृष्ट्या भावयसीह शुक्र .. 16..\\ त्वत्त एताः पुनः शुक्रवीरुधो हरितच्छदाः . जायन्ते पुष्करिण्यश्च समुद्रश्च महोदधिः .. 17..\\ इदं वै सद्म तिग्मांशो वरुणस्य परायणम् . शिवस्त्राता भवास्माकं मास्मानद्य विनाशय .. 18..\\ पिङ्गाक्षलोहितग्रीव कृष्णवर्त्मन्हुताशन . परेण प्रैहि मुञ्चास्मान्सागरस्य गृहानिव .. 19..\\ वै एवमुक्तो जातवेदा द्रोणेनाक्लिष्ट कर्मणा . द्रोणमाह प्रतीतात्मा मन्दपाल प्रतिज्ञया .. 20..\\ ऋषिर्द्रोणस्त्वमसि वै ब्रह्मैतद्व्याहृतं त्वया . ईप्सितं ते करिष्यामि न च ते विद्यते भयम् .. 21..\\ मन्दपालेन यूयं हि मम पूर्वं निवेदिताः . वर्जयेः पुत्रकान्मह्यं दहन्दावमिति स्म ह .. 22..\\

य च तद्वचनं तस्य त्वया यच्चेह भाषितम् . उभयं मे गरीयस्तद्ब्रूहि किं करवाणि ते . भृशं प्रीतोऽस्मि भद्रं ते ब्रह्मन्स्तोत्रेण ते विभो .. 23..\\ द्रोन इमे मार्जारकाः शुक्रनित्यमुद्वेजयन्ति नः . एतान्कुरुष्व दंष्ट्रासु हव्यवाहसबान्धवान् .. 24..\\ वै तथा तत्कृतवान्वह्निरभ्यनुज्ञाय शार्ङ्गकान् . ददाह खाण्डवं चैव समिद्धो जनमेजय .. 25..\\ \medskip\hrule\medskip\centerline{\Largedvng 224} वै मन्दपालोऽपि कौरव्य चिन्तयानः सुतांस्तदा . उक्तवानप्यशीतांशुं नैव स स्म न तप्यते .. 1..\\ स तप्यमानः पुत्रार्थे लपितामिदमब्रवीत् . कथं न्वशक्ताः प्लवने लपिते मम पुत्रकाः .. 2..\\ वर्धमाने हुतवहे वाते शीघ्रं प्रवायति . असमर्था विमोक्षाय भविष्यन्ति ममात्मजाः .. 3..\\ कथं न्वशक्ता त्राणाय माता तेषां तपस्विनी . भविष्यत्यसुखाविष्टा पुत्र त्राणमपश्यती .. 4..\\ कथं नु सरणेऽशक्तान्पतने च ममात्मजान् . सन्तप्यमाना अभितो वाशमानाभिधावती .. 5..\\ जरितारिः कथं पुत्रः सारिसृक्वः कथं च मे . स्तम्ब मित्रः कथं द्रोणः कथं सा च तपस्विनी .. 6..\\ लालप्यमानं तमृषिं मन्दपालं तथा वने . लपिता प्रत्युवाचेदं सासूयमिव भारत .. 7..\\ न ते सुतेष्ववेक्षास्ति तानृषीनुक्तवानसि . तेजस्विनो वीर्यवन्तो न तेषां ज्वलनाद्भयम् .. 8..\\ तथाग्नौ ते परीत्ताश्च त्वया हि मम संनिधौ . प्रतिश्रुतं तथा चेति ज्वलनेन महात्मना .. 9..\\ लोकपालोऽनृतां वाचं न तु वक्ता कथं चन . समर्थास्ते च वक्तारो न ते तेष्वस्ति मानसम् .. 10..\\ तामेव तु ममामित्रीं चिन्तयन्परितप्यसे . ध्रुवं मयि न ते स्नेहो यथा तस्यां पुराभवत् .. 11..\\ न हि पक्षवता न्याय्यं निःस्नेहेन सुहृज्जने . पीड्यमान उपद्रष्टुं शक्तेनात्मा कथं चन .. 12..\\ गच्छ त्वं जरितामेव यदर्थं परितप्यसे . चरिष्याम्यहमप्येका यथा कापुरुषे तथा .. 13..\\ मन्दपाल नाहमेवं चरे लोके यथा त्वमभिमन्यसे . अपत्यहेतोर्विचरे तच्च कृच्छ्रगतं मम .. 14..\\ भूतं हित्वा भविष्येऽर्थे योऽवलम्बेत मन्दधीः . अवमन्येत तं लोको यथेच्छसि तथा कुरु .. 15..\\ एष हि ज्वलमानोऽग्निर्लेलिहानो महीरुहान् . द्वेष्यं हि हृदि सन्तापं जनयत्यशिवं मम .. 16..\\ वै तस्माद्देशादतिक्रान्ते ज्वलने जरिता ततः . जगाम पुत्रकानेव त्वरिता पुत्रगृद्धिनी .. 17..\\ सा तान्कुशलिनः सर्वान्निर्मुक्ताञ्जातवेदसः . रोरूयमाणा कृपणा सुतान्दृष्टवती वने .. 18..\\ अश्रद्धेयतमं तेषां दर्शनं सा पुनः पुनः . एकैकशश्च तान्पुत्रान्क्रोशमानान्वपद्यत .. 19..\\

ततोऽभ्यगच्छत्सहसा मन्दपालोऽपि भारत . अथ ते सर्वमेवैनं नाभ्यनन्दन्त वै सुताः .. 20..\\ लालप्यमानमेकैकं जरितां च पुनः पुनः . नोचुस्ते वचनं किं चित्तमृषिं साध्वसाधु वा .. 21..\\ मन्दपाल ज्येष्ठः सुतस्ते कतमः कतमस्तदनन्तरः . मध्यमः कतमः पुत्रः कनिष्ठः कतमश् च ते .. 22..\\ एवं ब्रुवन्तं दुःखार्तं किं मां न प्रतिभाषसे . कृतवानस्मि हव्याशे नैव शान्तिमितो लभे .. 23..\\ जरिता किं ते ज्येष्ठे सुते कार्यं किमनन्तरजेन वा . किं च ते मध्यमे कार्यं किं कनिष्ठे तपस्विनि .. 24..\\ यस्त्वं मां सर्वशो हीनामुत्सृज्यासि गतः पुरा . तामेव लपितां गच्छ तरुणीं चारुहासिनीम् .. 25..\\ मन्दपाल न स्त्रीणां विद्यते किं चिदन्यत्र पुरुषान्तरात् . सापत्नकमृते लोके भवितव्यं हि तत्तथा .. 26..\\ सुव्रतापि हि कल्याणी सर्वलोकपरिश्रुता . अरुन्धती पर्यशङ्कद्वसिष्ठमृषिसत्तमम् .. 27..\\ विशुद्धभावमत्यन्तं सदा प्रियहिते रतम् . सप्तर्षिमध्यगं वीरमवमेने च तं मुनिम् .. 28..\\ अपध्यानेन सा तेन धूमारुण समप्रभा . लक्ष्यालक्ष्या नाभिरूपा निमित्तमिव लक्ष्यते .. 29..\\ अपत्यहेतोः सम्प्राप्तं तथा त्वमपि माम् इह . इष्टमेवङ्गते हित्वा सा तथैव च वर्तसे .. 30..\\ नैव भार्येति विश्वासः कार्यः पुंसा कथं चन . न हि कार्यमनुध्याति भार्या पुत्रवती सती .. 31..\\ वै ततस्ते सर्व एवैनं पुत्राः सम्यगुपासिरे . स च तानात्मजान्राजन्नाश्वासयितुमारभत् .. 32..\\ \medskip\hrule\medskip\centerline{\Largedvng 225} मन्दपाल युष्माकं परिरक्षार्थं विज्ञप्तो ज्वलनो मया . अग्निना च तथेत्येवं पूर्वमेव प्रतिश्रुतम् .. 1..\\ अग्नेर्वचनमाज्ञाय मातुर्धर्मज्ञतां च वः . युष्माकं च परं वीर्यं नाहं पूर्वमिहागतः .. 2..\\ न सन्तापो हि वः कार्यः पुत्रका मरणं प्रति . ऋषीन्वेद हुताशोऽपि ब्रह्म तद्विदितं च वः .. 3..\\ वै एवमाश्वास्य पुत्रान्स भर्यां चादाय भारत . मन्दपालस्ततो देशादन्यं देशं जगाम ह .. 4..\\ मघवानपि तिग्मांशुः समिद्धं खाण्डवं वनम् . ददाह सह कृष्णाभ्यां जनयञ् जगतोऽभयम् .. 5..\\ वसा मेदो वहाः कुल्यास्तत्र पीत्वा च पावकः . अगच्छत्परमां तृप्तिं दर्शयामास चार्जुनम् .. 6..\\ ततोऽन्तरिक्षाद्भगवानवतीर्य सुरेश्वरः . मरुद्गणवृतः पार्थं माधवं चाब्रवीदिदम् .. 7..\\ कृतं युवाभ्यां कर्मेदममरैरपि दुष्करम् . वरान्वृणीतं तुष्टोऽस्मि दुर्लभानप्यमानुषान् .. 8..\\

पार्थस्तु वरयामास शक्रादस्त्राणि सर्वशः . ग्रहीतुं तच्च शक्रोऽस्य तदा कालं चकार ह .. 9..\\ यदा प्रसन्नो भगवान्महादेवो भविष्यति . तुभ्यं तदा प्रदास्यामि पाण्डवास्त्राणि सर्वशः .. 10..\\ अहमेव च तं कालं वेत्स्यामि कुरुनन्दन . तपसा महता चापि दास्यामि तव तान्यहम् .. 11..\\ आग्नेयानि च सर्वाणि वायव्यानि तथैव च . मदीयानि च सर्वाणि ग्रहीष्यसि धनञ्जय .. 12..\\ वासुदेवोऽपि जग्राह प्रीतिं पार्थेन शाश्वतीम् . ददौ च तस्मै देवेन्द्रस्तं वरं प्रीतिमांस्तदा .. 13..\\ दत्त्वा ताभ्यां वरं प्रीतः सह देवैर्मरुत्पतिः . हुताशनमनुज्ञाप्य जगाम त्रिदिवं पुनः .. 14..\\ पावकश्चापि तं दावं दग्ध्वा समृगपक्षिणम् . अहानि पञ्च चैकं च विरराम सुतर्पितः .. 15..\\ जग्ध्वा मांसानि पीत्वा च मेदांसि रुधिराणि च . युक्तः परमया प्रीत्या तावुवाच विशां पते .. 16..\\ युवाभ्यां पुरुषाग्र्याभ्यां तर्पितोऽस्मि यथासुखम् . अनुजानामि वां वीरौ चरतं यत्र वाञ्छितम् .. 17..\\ एवं तौ समनुज्ञातौ पावकेन महात्मना . अर्जुनो वासुदेवश्च दानवश्च मयस्तथा .. 18..\\ परिक्रम्य ततः सर्वे त्रयोऽपि भरतर्षभ . रमणीये नदीकूले सहिताः समुपाविशन् .. 19..\\ ##\end{multicols}## ## \medskip\hrule\medskip Last updated on \today ; Send corrections to [email protected] \end{document}

You might also like