Vasubandhu's Abhidharma-Kośa-Bhā Ya ch.2

Download as doc, pdf, or txt
Download as doc, pdf, or txt
You are on page 1of 70

o namo Buddhya |

uktnndriyn i. kah punar indriyrthah ? idi paramivarye;1 tasya indantti indriyn i. ata
dhipatyrtha indriyrthah .
kasya cis kvdhipatyam?

catur v arthe u pacnm / dhipatya


caks uh -rotrayos tvat pratyekacaturv arthev dhipatyam: tmabhva-obhym, andhabadhirayor aknta-rpatvt; tmabhva-parikars an e2, dr s t v rutv ca vis ama-parivarjant;
caks uh -rotra-vijnayoh sasaprayogayor utpattau; rpa-darana-abda-ravan ayo csdhran akran atve.
ghrn a-jihv-kynm: tmabhva-obhy , prvavat; tmabhva-parikars an e, taih kavad3-
krhra-paribhogt; ghrn di-vijnn sasaprayogn m4 utpattau; gandha-ghrn a-rassvdanaspras t avya-spar ann csdhran a-kran atva. iti.

dvayoh kila |
caturn
str-purus a-jvita-mana-indriyn dvayor arthayoh pratyekam dhipatyam.
str-purundriyayos tvat sattva-bheda-vikalpayoh . tatra sattva-bhedah str, purus a iti; sattvavikalpah standi-sasthna-svarcrnyathtvam.
saklea-vyavadnayor ity apare. tath hi: tad-viyukta-vikaln 5 s an d ha-pan d akbhayavyajannm asavarnantarya-kuala-mla-samucched na bhavanti; sa vara-phala-prptivairgyn i cti.
jvitndriyasya nikya-sabhga-sabandha-sadhran ayoh 6.
mana-indriyasya punarbhava-sabandha-vaibhvnuvartanayoh . tatra punarbhava-sabandhe,
yathkta gandharvasya tasmin samaye dvayo cittayor anyatarnyatara-citta sa mukh-bhta
bhavaty: anunaya-sahagata v, pratigha-sahagata vti. vaibhvnuvartane, yathkta
cittenya loko nyata iti vistarah .
yat punah sukhdndriya-pacaka, yni ct au
raddhdni, tes
1
2
3
4
5
6

S add (M Dh1.64)
parikars an eall; eem to be an old corruption for pariraks an eRF
kavad P,YW,YL; kaval S,Y
saprayogn m P,S; saprayognm m
viyukta-vikaln S,Y; viprayukta-vikalpn P
sadhran ayoh Y;
sdhran ayoh P,S

pacak t n / aklea-vyavadnayoh || 2.1 ||


dhipatya yath-krama: pacn sukhdn aklee, rgdn tad-anuyitvt;
raddhdn vyavadne, tair hi1 vyavadyate |
vyavadne 'pi sukhdnm dhipatyam ity apare, yasmt sukhitasya citta samdhyate 2
duh k hpanis a c chraddh, s a n - nais k ramyrith saumanasydaya iti Vaibhs i kh .
apare punar huh : niva3 caks uh -rotrbhym tmabhva-parikar s an a, vijya vis amaparihrt. vijne tu tayor dhipatyam. npi vijnd anyad 4 rpa-darana abda-ravan a vsti.
yatas tayor asdhran a-kran atve pr t hag dhipatya yujyeta, tasmn nivam es m indriyatvam.
katha tarhi?

vrthpalabdhy-dhipatyt / arvaya ca ad -indriyam |


caks ur-dn pacn svasya-vayrthaypalabdhv dhipatyam; manasah punah
arvrthpalabdhv dhipatyam. ata etni at
indriyam.
pratyekam

nanu crthnm apy atrdhipatyam?


ndhipatyam. adhika hi prabhutvam dhipatyam. caks us a caks -rppalabdhv adhikam
aivaryam, sarva-rppalabdhau smnya-kran atvt, tat-pat u-mandatdy-anuvidhnc cpalabdheh .
na rpasya, tad-viparyayt. eva yvat manaso dharmes u yojyam.

trtva5-putvdhipatyt6 tu / kyt tr-puru ndriye || 2.2 ||


kyndriyd eva tr-purundriye
pr t hak vyavasthpyete nrthntara-bhte. kacid asau

kyndriya-bhga upastha-pradeo yah str-purus ndriykhy paratilabhate, yathkrama trtvaputvayor dhipatyt.


7
tatra str-bhvah stry-kr t i-svara-ces t bhipryah
etad
dhi striy strtvam. pu-bhvah purus kr ti:
8
svara-ces t bhipryah : etad dhi pusah pustvam.

1
2
3
4
5
6
7

hi S,Y; om.P
S,Y add ity ukta stre
niva P; nivam S
anyad P,Y; anya- S; om.m
strtva G,P,SK,S; str m
dhipatyt all; dhipatyatt S
kr ti-svara-ces t bhipryahem.RF;
kr tih svara-ces t abhipryh
P; kr ti-sva-ces t bhipryhS; kr ti-svara
ces t bhipry[h Y
]
purus kr ti-svara-ces t bhipryah
em.RF;
purus kr tih svara-ces t abhipryh
P,S

nikya-thiti-aklea-/vyavadndhipatyatah |
jvita vedanh paca / raddhdy cndriya math || 2.3 ||
nikya-sabhga-thitau jvitndriyasydhipatya; aklee vedannm. tath hi: sukhy
vedany rgo 'nuete, duh khy pratigho, 'duh khsukhym avidyty ukta stre.vyavadne
raddhdn pacnm. tath hi, taih kle ca vis kabhyante,1 mrga cvhyate.2 ata ete 'pi
pratyekam indriyam is t h .

jymy-khyam jkhyam / jtvndriya tath |


uttarttara-aprpti-/nirvn dy-dhipatyatah || 2.4 ||
pratyekam indriyam ity upadaranrtha tath-abdah . tatrjymndriyasyjndriyasya
prptv dhipatyam; jndriyasyjtvndriya-prptau; jtvndriyaya parinirvn e. na hy
avimukta-cittasysti parinirvn am iti.
di-abdo 'nya-paryya-dyotanrthah . katamo 'nyah paryyah ? darna-heya-klea-parihn am praty
jsymndriyasydhipatyam. bhvan-heya-klea-prahn a praty jndriyasya. dr s t a-dharmasukha-vihra praty jtvndriyasya, vimukti-prti-sukha-sa vedand 3 iti.
dhipatyd indriyatve 'vidydnm upasakhyna kartavyam. avidydnm api hi sa skrdis v
dhipatyam, ata es m apndriyatvam upasakhytavyam.
vg-dn ca: vk-pn i-pda-pypasthnm api cndriyatvam upasa khytavyam, vacandnaviharan tsargnandes v dhipatyt.
na khalpasakhytavyam, yasmd ihs t am

cittraya tad-vikalpah / thitih aklea eva ca |


abhro vyavadna ca / yvat tvad indriyam || 2.5 ||
tatra cittrayah s ad indriyn i. etac ca s ad -yatana maula sattva-dravyam.
taya str-purus avikalpah str-purus ndriybhy. thitir jvitndriyen a. akleo vedanbhih . vyavadnaabharan a4 pacabhir. vyavadna tribhih . ato nvidydnm indriyatvam is t am.

1
2
3
4

vis kabhyante P; vis kambhyante S,Y,YW; viskabhyante P(Y); viskambhyante YL


cvhyate P,S,Y; ccks yate m look like
savedand P; pratisavedand S,Y
sabharan a P,S,Y; sabharan a m

pravr t ter raytpatti-/thiti-pratyupabhogatah |


caturdaa tathnyni / nivr tter indriyn i v || 2.6 ||
mata-vikalprtho v-abdah apare punar huh :
pravrtter
rayah s ad indriyn i;utpattih str-purus ndriye, tata utpatteh ;thitir jvitndriyam,
tenvasthnt; upabhogo vedanbhih1 . ata etni caturdandriyn i.
teniva prakren a nivrtter
anyni. raddhdni2 hi nivr tter rayh 3; jsymndriya prabhavah ;
sthitir jndriyam; upabhoga jtvndriyen ty.
ata4 etvanty5 evndriyn i; ata eva cis m es o 'nukramah .
vcas tu nndriyatva: vacane6 iks -vies peks atvt.
pn i-pdasya c:dna-viharan d ananyatvt. tad eva hi tad, anyathnyatra ctpannam dna
viharan a ccyate. vinpi ca pn i-pdendna-viharan d uraga-prabhr tn m.
pyor api nndriyatvam utsarge: guru-dravyasyke sarvatra patant, vyun ca tat-preran t.
upasthasypi nndriyatvam nande: str-purus ndriya-kr t a hi tat saukhyam iti.
7
8
kan t h a-dantks i vartma
-parvan m api cbhyavaharan a -carvan nmes a -nimes kucana-viksana
kriysv indriyatva prasajyeta, sarvasya v kran a-bhtasya svasy kriyym.
ity ayukta vg-dnm indriyatvam.
tatra caks ur-dn purus ndriya-paryantn kr to nirdeah . jvitndriyasya viprayuktatvd
viprayuktes v eva9 karisyate nirdeah . raddhdn caittes u10 karis yate.
sukhdnm jsymndriydn ca kartavyah ; so 'ya kriyate:

duh khndriyam at11 y / kyik vedan


atty upaghtik, duh khty-arthah .
1
2
3
4
5
6
7
8

9
10
11

vedanbhih P,YW; vedandibhih S,Y,YL


raddhdni P; raddhdayo S,Y
rayh P,S,Y; rayah YW,YL
ndriyen ty ata P,Y(may be ndriyen a. ata); ndriyam S
etvanty P,S,Y; evatvanty m
vacane P,S,Y; vacanena m
vartma P; vartmguli S,Y(?)
kucana-viksana em.RF; kucana-vikana P; kucana-vika S; -sakoca-vika Y,YL,P(Y); -sakoca-viksa
YW
S add (A Ko2.45)
karisyate nirdeah . raddhdn caittes uP; om.S (eyekip; would have added (A Ko2.25))
t P,m; st G,SK,S,Y (conitently; will not be noted later)

ukham |
t
ukhndriya kyik t vedan .tty anugrhik, sukhty-arthah .

dhyne tr tye tu / caita ukhndriyam || 2.7 ||


trtye
tu dhyne iva t vedan caita ukhendriyam: na hi tatra kyik vedansti, paca-vijnakybhvt.

anyatra aumanaya.1 /
tr tyd dhynd anyatra (= kmadhtau, prathame, dvitye ca dhyne) caiatasik t vedan
aumanayndriyam. tr t ye tu dhyne prti-vtargatvt sukhndriyam eva s, na
saumanasyndriyam: prtir hi saumanasyam.

at caita punah |
daurmanayam; upek tu / madhy
niva-t-nt = aduh khsukh2 vedan madhyty ucyate; speks ndriyam. ki kyik,
caitasik?ty ha:

ubhay
ki punah kran am, iyam abhisamasyikam indriya kriyate?

avikalpant || 2.8 ||
caitasika hi sukha-duh kha pryen a vikalpand utpadyate; na tu kyikam, vis aya-vad arhatm
apy utpatteh . atas tayor indriyatvena bhedah .
upeks tu sva-rasenvikalpayata evtpadyate, kyik caitasik cty3 ekam indriyam kriyate.
anyath4 ca kyikam sukham anugr hn ty, anyath caitasikam. evam duh kham anyath kyikam
upahanty, anyath caitasikam. upeks y tv es a vikalpo nsty,5 ata upeks an a pratyavikalpand
abhedah |

dr g -bhvanaik a-pathe / nava trn i


1
2
3
4
5

saumanasya G,P,SK,S; saumasya m


aduh khsukh P; aduh kha-sukh S
cty P; vty S; v Y
anyath P; anena P(Y eem to be)
tv es a vikalpo nsty P,YW(m),YL(m); nis a vikalpo 'sti S; nis a vikalpo nsti Y,YW,YL

manah -sukha-saumanasypeks h , sraddhdni ca paca: tninavndriyn i tris u mrges u


trn ndriyn y ucyante. darana-mrge anjtam-jsymndriya , bhvan-mrge jndriyam,
aaika-mrge
jtvndriyam iti.

ki kran am? darana-mrge hy anjtam jtu pravr ttah . bhvan-mrge nsty aprvam
jeya, tad eva tv jnti es nuaya-prahn rtham. aaiks a-mrge tv jtam ity avagama
jtvah ;1 so 'systti jtv. jtam avitu2 lam asyti v, ks aynutpdi-jna-lbht.
duh kha me parijta, na punah parijtavyam iti tath-bhtasyndriyam jtvndriyam.
svabhva-nirdea kr t v, prakra-bhedo vaktavyah . kati ssravn i, katy ansravn i
indriyn ty-evam-di.
tatra tvad yad etad anantarktam jsymndriydikam etat

amala trayam |
ansravam ity arthah , malnm srava-paryyatvt.

rpn i jvita duh khe / ravn i


rpn i saptndriyn i, jvitndriya, duh kha-daurmanasyndriye ciknta-ravn i. rpn i punah
sapta: caks uh -rotra-ghrn a-jihv-kya-str-purus ndriyn i, rpa-skandha-sagraht.

dvidh nava || 2.9 ||


manah -sukha-saumanasypeks h , raddhdni ca paca: etninavndriyn i ssravn y ansravn y
api.
ansravn y eva raddhdnty eke. ukta hi Bhagavat: yasymni pacndriyn i sarven a
sarva3 na santi, tam aha bhya, pr t hagjana-paks vasthita vadmti.
nda jpakam, ansravn y4 adhikr t ya vacant. tath hy rya-pudgala-vyavasthna kr t v
yasymnty ha.
pr t hagjano v dvividhah : bhyantaraka c5samucchinna-kualamlo, bhyaka6 ca samucchinnakualamlah . tam adhikr tyha7: bhya pr t hagjana-paks vasthita vadmti. ukta ca stre:

1
2
3
4
5
6
7

jtvah P,S,Y; jtbhvah m


avitu P,S,Y; acitta m look like
sarva P; sarvn i S,Y
ansravn y P; tes m ansravatvam S,Y
bhyantaraka c P,S,Y; bhyantara-kath m; bhyantara c P(D)
bhyaka P,S,Y; bhya P(D)
adhikr tyha P,S; adhikr tyktaP(D)

santi ca1 sattv loke jt loke vr ddhs tks n ndriy api madhyndriy api mr dv-indriy apty
apravartita eva dharma 2-cakre. tasmt santy eva ssravn i raddhdni.
puna ckta: yvac cham es pacnm indriyn samudaya cstagama ca, svda3
cdnava ca, nih saran a ca yathbhta ndhyajsis a4, na tvad aham asmt sadevakl lokd
iti vistarah . na cnsravn dharmn m5 es a parks -prakrah .
katndriyn i vipkah , kati na vipkah ? ekntena tvat

vipko jvita
atha yad arhan bhiks ur yuh -saskrn sthpayati, tajjvitndriya kasya 6 vipkah ? stra7 ukta:
katham yuh -saskrn sthpayati? arhan bhiks uh r ddhim ceto-vaitva prptah
saghya v pudgalya v ptra v cvara v anyatamnyatama v rman aka jvitaparis kra v dattv, tat pran idhya, prnta-kot ikam caturtha dhyna sampadyate. sa
tasmt vyutthya cittam utpdayati, vca ca bhs a te: yan me bhoga-vipka,8 tad yurvipka bhavatv iti. tasya yat bhoga-vipka , tad yur-vipka bhavati.
yes punar ayam abhipryo: vipkcches a vipacyata iti, ta huh : prva-jti-kr tasya
karman o vipkcches a | sa bhvan-balenkr s ya pratisavedayata iti.
katham yuh -saskrn utsr j ati? tathiva dna dattv, pran idhya, prnta-kot ika
caturtha dhyna sampadyate: yan me yur-vipka , tat bhoga-vipka bhavatv iti; tasya
tath bhavati.
Bhadanta-Ghos akas tv ha: tasminn eva raye rpvacarn i mahbhtni dhyna-balena
samukh-karoty yus o 'nuklni vairodhikni ca. evam yuh -saskrn sthpayaty, evam
utsr j atti.
eva tu bhavitavyam: samdhi-prabhva eva sa tes tdr o, yena prva-karma-ja ca sthitiklvedham indriya-mahbhtn vyvartayanty, aprva ca samdhi-jam vedham 9 ks i panti.
tasmn na taj jvitndriya vipka ; tato 'nyat tu vipkah .
1
2
3
4
5
6
7
8
9

ca P,S; om. P(D); bhadanta Y (quoting MaVa1.5.78)


dharma P,S,YW; sva-dharma Y,YL
ca svda P,S; csvda P(D)
ndhyajsis aP,S; npy ajsis aP(D)
dharmn m P; om. S,Y
kasya P; om.S
S add (J Pra 12, 14)
S,Y add karma
vedham P,S; gantukam Y

prant pranntaram upajyate. kimartham yuh -saskrn adhitis t hanti? para-hitrtha,


sana-sthity-artha v.1 te hy tmanah ks n am yuh payanti; na ca tatrnya akta payanti.
atha kim-artham utsr j anti? alpa ca para-hita jvite payanti, rogbhibhta 2 ctma-bhvam.
yathkta :
sucrn e brahmacarye 'smin / mrge civa subhvite |
tus t a yuh -ks ayt bhavati / rogasypagame yath || iti.
athitad yuh -saskrn sthpanrtham utsarjana v kva kasya v3 veditavyam? manus yes v
eva tris u dvpes u str-purus ayor asamaya-vimuktasyrhatah prnta-kot ika-dhyna-lbhinah | tasya
hi samdhau4 vaitvam | kleai cnupastabdh santatih .
stra uktam: bhagavn jvita-saskrn adhis t hyyuh -saskrn utsr s t avn. tes ko
vies a h ?
na kacid ity eke. tath hy uktam: jvitndriya katamat? traidhtukam yur 5 iti.
prva-karma-phalam yuh - saskrh , pratyutpanna-karma-phala jvita-sa skr ity apare.
yair v nikya-sabhga-sthitis, ta yuh -saskrh ; yais tu klntara jvati, te jvita-sa skr iti.
bahu-vacana bahnm yur-jvita-saskra-ks a n nm6 utsarjandhis t hnt | na hy ekasya
7
ks a n a sytsarjanam adhis t h na csti.
na ca klntara-sthvaram ekam yur-dravyam iti 8 dyotanrtham ity eke. bahuv eva
saskres v yur-khy, nsty ekam yur-dravyam.9
anyath10 niva saskra-grahan am akaris yad ity apare.
kim-artha punar Bhagavat yuh-saskr utsr s t cdhis t hit ca?
maran a-vaitva-jpanrtham utsr s t , jvita-vaitva-jpanrtham adhis t hith . traimsyam eva
nrdhvam; vineya-krybhvt. yac cpi tat pratijtam eva -bhvitair aha caturbhir 11
r ddhipdair kks an kalpam api tis t heya, kalpvaes am apti, tasypi sapdanrtham.
1
2
3
4
5
6
7
8
9
10
11

v P; ca S,Y
rogbhibhta P,YW(m),YL(m); rogdi-bhta S,Y,YW,YL
v P; ca S,Y
S,Y add ca
S add (M )
saskra-ks an nmP; saskrn m S,Y
tsarjanam adhis t hna cstiP,S; tsarjane 'dhis t hne v prayojanam astiY
dravyam iti P; dravya na bhavatti S
nsty ekam yur-dravyam P; nikam yur-nma dravyam asti S,Y
S,Y add hi
caturbhir P; caturbh m

skandha-maran a-mrayor nirjayrtham iti Vaibhas ikh . bodhi-mle klea-devaputra-mrau


nirjitv. iti.
nis t hitam nus agikam.
prakr tam evrabhyate:

dvedh / dvdaa
katamni dvdaa?

anty t akd r t e |
daurmanayc ca
antyam at aka
raddhdni, daurmanaya ca varjayitv. jvitndriyd anyni dvdaa dvi
vidhni:1 vipka cvipka ca.
tatra caks ur-dni saptupacayikni avipkah ; es n i vipkah . mano-duh kha-sukha2
saumanasypeks ndriyn i kuala-klis t ny
avipkah | airypathika-ilpasthnika-nairmn ikni ca
yath-yogam. es n i vipkah .
jvitndriya caks ur-dni dvdaa hitv es n y avipka iti siddham. yadi
dauarmanasyndriya na vipka iti, stra katha nyate? trn i kryn i: saumanasya-vedanya
karma, daurmanasya-vedanya karma, upeks -vedanya karmti saprayoga-vedanyatm
adhikr t yktam. daurmanasyena saprayukta karma daurmanasya-vedanyam; yath sukhasaparayuktah sparah sukha-vedanyah .
saumanasypeks -vedanye api tarhi karman eva bhavis yatah .
yathcchasi, tath 'stu. saprayoge 'pi na dos a h , vipke 'pi na dos a h . agaty hy etad eva
gamyeta.
k punar atra yuktir, daurmanasya na vipka iti?
daurmanasya hi parikalpa-vies a ir utpdyate ca3, vyupamyate ca; na civam vipkah .
saumanasyam apy eva na syd vipkah .
yadi tarhi daurmanasya vipkah syd, nantarya-krin tan-nimitta4 daurmanasytpdt tat
karma vipakva5 syt.

1
2
3
4
5

dvdaa dvi-vidhni P; dvdaa dvi-vidhni indriyn i S; dvdandriyn i Y


klis t nyP; klis t ni, tnyS,Y
utpdyate ca P,WY(em.),WY(Tib.); utpdyate ca vyutpdyate ca S,Y,WY(m)
nimitta P,S; ni m
vipakva P; vipka S

saumanasyam apy evam: yadi saumanasya vipkah syt, pun ya-krin tan-nimitta
saumanasytpdt tat karma vipakva syt.
vta-rgn 1 tarhi daurmanasysabhavt: na civa vipkah . saumanasyam apy es m
avykr ta kdr a vipkah syt?
ydr a-tdr am astu. sati tu sabhave saumanasyasysti vipkvako, na dauarmanasyasya,
sarvath2samudcrd iti nsty eva daurmanasya vipka iti vaibhs ikh .
tatra jvitndriys t amni sugatau kualasya vipko, durgatv akualasya. mana-indriyam ubhayor
ubhayasya. sukha-saumanasypeks ndriyn i kualasya. duh khndriyam akualasya. sugatv ubhayavyajanasykualena tat-sthna-pratilambhah . na tv indriyasya kualks ept.
gatam etad. ida tu vaktavyam: katndriyn i savipkni, katy avipkni? yad etat daurmanasyam
anantarkta ,

tat tv eka /avipka


tad eka avipkam eva | tu-abda eva-krrtho, bhinna-krama ca veditavyah . na hi tad
avykr t am asti, npy ansravam, asamhitatvt. ato nsty avipka daurmanasyam.

daa dvidh3 || 2.10 ||


savipkny, avipkni ca.
katamni daa?

mano-'nya-vitti-raddhdni /
anya-vitti-grahan t daurmanasyd anyat vedita gr hyate.raddhdni raddh-vrya-smr tisamdhi-prajh . tatra manah -sukha-saumanasypeks akualh kualh ssrav ca savipkh .
ansrav avykr t cvipkh . duh khndriya kualkuala savipkam. avykr tam avipkam.
raddhdni ssravn i savipkny, ansravn y avipkni. anyad avipkam iti siddham.
kati kualni, katy akualni, katy avykr tni? ekntena tvat

a t aka kuala
paca raddhdni, trn i cjsymndriydni.

dvidh |
daurmanaya
1
2
3

rgn P; rgdn S,Y


sarvath P; sarvathpy a S,Y
dvidh all; vidh m

kuala ckuala ca.

mano 'ny ca / vitti tredh


kualkualvykr tni.

anyad ekadh || 2.11 ||


kicid anyat: jvits t ama caks ur-di; etad avykr tam eva.
katamad indriya katama-dhtv-ptam es m indriyn m?

kmptam amala hitv /


kma-pratisayukta tvad indriya veditavyam, ekntnsravam jsymndriydi-traya
hitv; tad dhy apratisayuktam eva.

rppta tr-pum-indriye |
duh khe ca hitv
amala cti vartate. duh khe iti duh kha-daurmanasye. tatra maithuna-dharma-vairgyd
aobh-karatvc ca rpa-dhtau tr-purusndriye
na stah .

katham idn purus s ta ucyante?


kvcyante?
stre: asthnam, anavako, yat str brahmatva krayis yati nda sthna vidyate. sthnam
2
etat vidyate,1 yat purus a iti. anyah purus a-bhvo
yah kma-dhtau purus n bhavati.
duh khndriya nsty, rayasycchatvd, akualbhvc ca. daurmanasyndriya nsti, amathasnigdha-satnatvd, ghta-vastv-abhvc ca.

rpypta / ukhe cpohya rpi ca || 2.12 ||


3

str-purus ndriye duh khe cmala4 hitvti vartate. kim avais yate? mano-jvitpeks ndriyn i,
raddhdni ca paca. etny rpya-pratisa yuktni santi, nnyni.
katndriyn i darana-prahtavyni, kati bhvan-prahtavyni, katy aprahtavyni?

mano-vitti-traya tredh /
katamad vitti-trayam? sukha-saumanasypeks h |
1
2
3
4

sthnam etat vidyate P; om.S (haplology)


S,Y add asti
purus ndriye P; pum-indriye S,Y
S,Y add ca

dvi-hey durmanakat |
dauarmanaya dvbhy praheya, darana-bhvanbhym.

nava bhvanay
heynty adhikrah . jvits t amni caks ur-dni duh khndriya ca
bhvan-heyny eva.

paca tv / aheyny api


raddhdni paca bhvan-heyny apy, aheyny api, ssravnsravatvt.

na trayam || 2.13 ||
traya naiva praheyam, jsymndriydikam, ansravatvt: na hi nirdos a prahn rham.
uktah prakra-bhedah .
lbha idn vaktavyah . katndriyn i kasmin dhtauvipkah prathamato labhyante?

kme v dau vipko1 dve / labhyate2


kyndriya, jvitndriya ca. te punah

npapdukaih |
upapduka-pratis edhd an d aja-jaryuja-sasvedajair iti veditavyam.
kasmn na mana-upeks ndriye? pratisandhi-kle3 tayor avaya klis t a tvt.
athpapdukaih kati labhyante?

taih ad v
yady avyajan bhavanti, yath prthama-kalpikh . katamni at
? caks u h - rotra-ghrn a -jihvkya-jvitndriyn i.

apta v
yady eka-vyajan bhavanti, yath devdis u.

a t au v /
yady ubhaya-vyajan bhavanti.
ki punar ubhaya-vyajan apy upapduk bhavanti? bhavanty4 apyes u .
eva tvat kma-dhtau. atha rpa-dhtv, rpya-dhtau ca katham? ity ha:
1
2
3
4

vipko P; vipkau G,S,SK,Y


labhyate P; labhyete G,S,,SK,Y
kle P,S; kla m
bhavanty P,S; bhavaty m

ad rpe u
kma-pradhnatvt kma-dhtuh km iti nirdiyate, rpa-pradhnatvd rpa-dht rpn ti.1
stre 'py ukta: ye 'pi te bhiks avah2 nt vimoks atikramya rpn y rpy iti. tatrarpa-dhtau
ad
indriyn i vipkah parathamato labhyante, yny eva kma-dhtv avyajanair upapdukaih .

ekam uttare || 2.14 ||


rpa-dhtor rpya-dhtur uttarah . sampattita ca paratvd, upapattita ca pradhnataratvt. tasmin
ekam eva jvitndriya vipkah prathamato labhyate, nnyat.
ukto lbhah .
tyga idn vaktavyah : kasmin dhtau mriyamn ah katndriyn i nirodhayat?ti

nirodhayaty uparamann / rpye3 jvitam manah |


upek 4 civa; rpe ' t au; /
rpa-dhtau mriyamn o 't au
nirodhayati: tni ca trn i , caks ur-dni paca. sarve hy upapdukh
samagrndriy upapadyante, mriyante ca.

kme daa nav t a v || 2.15 ||


kma-dhtau mriyamn a ubhaya-vyajano dandriyn i nirodhayati: tni cs t au, strpurus ndriye ca. eka-vyajano nava, avyajano 't au.
sakr n-maran a es a nyyah .

krama5-mr t yau6 tu catvri /


kramen a tu mriyamn a catvrndriyn i nirodhayati: kya-jvita-mana-upeks ndriyn i. na hy
es pr thag nirodhah . es a ca nyyah klis t vykr ta-cittasya maran e veditavyah .
yad tu kuale cetasi sthito mriyate, tad

ubhe arvatra paca ca |

1
2
3
4
5
6

rpa-dht rpn ti P; rpn ti rpa-dhtur nirdiyate S,Y


bhiks avah P;
om.S,Y
uparamann rpye G,S,SK,Y; uparamn nrpye P
upeks G,P; upeks S,SK
krama all; kma G(m)
mr tyau G,P; mr tyos S,SK,Y

kuale cetasi mriyamn ah arvatra


yathktam indriyn i nirodhayati, raddhdni ca pacdhikni.

es 1 kuale cetasy avaya-bhvah . evam rpyes v as t au nirodhayati, rpes u trayodati


vistaren a gan anyam.
indriya-prakaran e sarva indriya-dharm vicryante. atha katamac chrman ya-phala katibhir
indriyaih prpyate?

navptir antya-phalayoh /
navabhir indriyaih prptir antya-phalayoh .
ke punar antye? srota2-patti-phalam, arhattva ca. ke madhye? sakr d-gmi-phalam, angmiphala ca.
tatra srota-patti-phalasya raddhdibhir jtvndriya-varjyair mana-upeks ndriybhy cti
navabhih . jsymndriyam nantarya-mrge veditavyam, jndriya ca vimukti-mrge.
ubhbhy hi tasya prptir visayoga-prpter vhaka-sa nirayatvd yath-kramam.
arhattvam asya punah raddhdibhir jsymndriya-varjyair, mana-indriyen a, sukhasaumanasypeks ndriyn cnyatamenti navabhih .

apt t a-navabhir dvayoh || 2.16 ||


sakr dgmy-angmi-phalayoh pratyekaaptabhir at abhir
navabhi cndriyaih prptih .

3
katha kr tv? sakr d-gmi-phala tvad yady nuprvikah prpnoti, sa ca laukikena mrgen a
tasya saptabhir indriyaih prptih : pacabhih raddhdibhir, upeks -mana-indriybhy cti.
atha lokttaren a mrgen a, tasys t abhir indriyaih prptih : jndriyam as t ama bhavati.
atha bhyo vta-rgah prpnoti, tasya navabhir: yenva4 srota-patti-phalasya.
angmi-phala yady nuprvikah prpnoti, sa ca laukikena mrgen a tasya saptabhir indriyaih
prptih : yath sakr d-gmi-phalasya.
atha lokttaren a mrgen a, tasys t abhis, tathiva.
atha vta-rgah prpnoti, tasya navabhih 5, yath srota-patti-phalasya.

1
2
3
4
5

S,Y(?) add hi
srota P,S,Y; srota m (here and later on)
yady P,S,Y; y m
yenva P; yeniva P(Y); yair eva P(D)
S,Y add prptih

1
aya tu vies ah : sukha-saumanasypeks ndriyn m anyatama
bhavati, niraya-vies t. yadpy
2
ayam nuprviko navame vimukti-mrge tks n nriyatvd dhyna3 praviati laukikena mrgen a,
tadpy as t bhir indriyair angmi-phala prpnoti. tatra4 hi navame vimukti-mrge
saumanasyndriyam as t ama bhavaty. nantarya-mrge tpeks ndriyam eva, nityam ubhbhy ca
tasya prptih . atha lokttaren a praviati tasya navabhir indriyaih prptih . jndriya navama
bhavati.

yat tarhy Abhidharma ukta katibhir indriyair arhattva prpnot?ty ha ekdaabhhir iti. tat
katha navabhir ity ucyate? navabhir eva tat prpnoti |

ekdaabhir arhattavam / ukta tv ekaya abhavt |


asti abhavo yad ekah pudgalah parihya-parihya sukha-saumanasypeks bhirarhattva
prpnuyd, ata ekdaabhir ity uktam. na tu khalu sabhavo 'sti sukhdnm ekasmin kle.
katham angmino 'py es a prasago na bhavati? na hy asau parihn ah kadcit sukhndriyen5a
prpnoti.
na ca vta-rga-prv parihyate, tad-vairgyasya dvi-mrga-prpan t.
ida vicryate: katamenndriyen a samanvgatah katibhih avaya samanvgato bhavati? tatra

upek -jvita-mano-/yukto 'vaya traynvitah || 2.17 ||


ya es m upeks dnm anyatamena samanvgatah , so 'vaya tribhir indriyaih samanvgato
bhavaty, ebhir eva. na hy es m anyo'nyena vin samanvgamah 6.
es ais tv aniyamah : syt samanvgatah , syd asamanvgatah .
tatra tvac caks uh -rotra-ghrn a-jihvndriyair7 rpypapanno8 na samanvgatah .
kma-dhtau ca yenpratilabdha-vihnni. 9kyndriyen rpypapanno na samanvgatah .
strndriyen a rprpypapannah . kma-dhtau yenpratilabdha-vihnam. eva purus ndriyen aError:
.
Reference source not found sukhndriyen a catur-dhynrpypapannah10 pr t hagjano na
1
2
3
4
5
6
7
8
9
10

anyatama P,S,Y; anyatamad P(D)


tks n nriyatvdP,S; om.P(D),Y
dhyna S,Y; dhadyna P (typo)
tatra P,S; tasya P(D)
sukhndriyen a S,Y; sukhedriyen a P (typo)
samanvgamah P,S,Y; samanvgatah P(D)
caks uh -rotra-ghrn a-jihvndriyairP,S,Y; caks ur-dibhih saptabhihP(D)

rpypapanno P; rpya-dhtpapanno S,Y


kyndriyen purus ndriyen aP,S; om.P(D)
catur-dhynrpypapannah P; catur-dhynrpypapannh S; caturtha-dhyndy-upapannah P(D)

2
samanvgatah .1 saumanasyndriyen a tr t ya-caturtha-dhynrpypapannah pr t hagjana
eva.
3
duh khndriyen a rprpypapannah . daurmanasyena kma-vta-rgah . raddhdibhih samucchinnakuala-mlah . jsymndriyen a pr t hagjana-phalasth na samanvgath ; jndriyen a
pr thagjana-daranaiks a-mrgasthh . jtvndriyen a pr t hagjana-aiks y asamanvgath .
apratis i ddhsv avasthsu yathkta-samanvgato4 veditavyah .

caturbhih ukha-kybhy /
yah ukhndriyen a samanvgatah , so 'vayacaturbhir indriyais: tai ca tribhir upeks dibhih ,
sukhndriyen a ca. yah kyndriyen a, so 'pi caturbhi: tai ca tribhih , kyndriyen a ca |

pacabhi cak u
r-dimn |
ya cakur-indriyen
a, so 'vaya pacabhir: upeks -jvita-manah -kyndriyais, tena ca. eva

rotra-ghrn a -jihvndriyair veditavyam.

aumanay ca
ya cpi aumanayndriyen a, so 'vaya pacabhir upeks -jvita-manah -sukha-saumanasyaih .
dvitya-dhyna-jas tr tya-dhynlbh5 katamena sukhndriyen a samanvgato bhavati? klis t ena
tr t ya-dhyna-bhmikena.

duh kh tu / aptabhih
yo duh khndriyen a, so 'vaya aptabhih kya-jvita-manobhi caturbhir vedanndriyaih .

trndriydimn || 2.18 ||
a t bhih
yah trndriyen a samanvgatah , so 'vayam at abhih

:6 tai ca saptabhih , strndriyen a ca.diabdena purus ndriya-daurmanasya-raddhdn sa grahah . tadvn api pratyekamat bhih

samanvgato bhavati: tai ca saptabhir, as t amena ca purus ndriyen a. eva daurmanasyndriyen a.


raddhdims tu tai ca pacabhir, upeks -jvita-manobhi ca.

ekdaabhi tv / jjtndriynvitah7 |
1
2
3
4
5
6
7

jano na samanvgatah P; jan na samanvgath S,Y


papannah pr thagjanaP; papannh pr thagjanS,P(Y),P(D); not occurring in Y
papannah P,S; papannh P(D)
samanvgato P,S,YL(A,C),YW(m); samanvgamo Y,YL,YW
tr tya-dhynlbh P; tr tylbh S,Y
as t abhihP;
as t bhihS,Y

jjt G,P,S,SK; jt m

jta indriyam2 jtndriyam. ya jtndriyen a samanvgatah ,3 so 'vayam ekdaabhih sukha4


saumanasypeks -jvita-manah -raddhdibhir, jndriyen a ca. evam jtvndriyen pi.
tair eva
daabhir jtvndriyen a ca.

jymndriypeta / trayodaabhir anvitah || 2.19 ||


katamais trayodaabhih ? mano-jvita-kyndriyaih , catasr b hir vedanbhih , raddhdibhir
jsymndriyen a ca.
atha yah sarvlpaih samanvgatah , sa kiyadbhir indriyaih ?

arvlpair nih ubho ' t bhir / vin-manah -kya-jvitaih |


yuktah
samucchinna-kualamlo nih ubhah . sa arvlpair at bhir
indriyaih samanvgatah : pacabhir

vedandibhih , kya-mano-jvitai ca. vedan hi vit, vedayata iti kr t v. vedana vvit, yath
sapadana sapat.
yath ca nih ubhah arvlpair at bhir
indriyair yuktah ,

bla tathrpye /
bla iti pr thagjanasykhy. katamair as t bhih ?

upek yur-manah -ubhaih || 2.20 ||


upek-jvita-manobhih

raddhdibhi ca. eknta-kualatvt raddhdni ubha-grahan e na


gr hyante.
jsymndriydnm api grahan a-prasagah !
na, as t dhikrd, bldhikrc ca.
atha yah sarva-bahubhir indriyaih samanvgatah , sa kiyadbhih ?

bahubhir yukta ekn-na-/viatymala-varjitaih |


ansravn i trn i varjayitv. sa punah

dvi-ligah
dvi-vyajano yah samagrndriyah ekn-na-vi
aty samanvgatah . ka cparah ?

2
3
4

jta indriyam P,S; jtndriyam m; jte indriyam Y


samanvgatah P,S; om. Y,m(eem to)
evam jtvndriyen pi P; evam tvndriyen pi m; om.S

ryo1 rg
avta-rgo 'pi aiks ah sarva-bahubhir ekn-na-viaty samanvgatah .

eka-/liga-dvy-amala-varjitaih || 2.21 ||
2

eka vyajana, dve cnsrave varjayitv: jtvndriya, 3 dvayo cnyatarat.


ukta indriyn dhtu-prabheda-prasagengatn vistaren a prabhedah .
idam idn vicryate: kim ete saskr t dharm yath bhinna-laks an , eva bhinntpd, utho
niyata-sahtpd api kecit santi? santty ha.
sarva ime dharmh paca bhavanti: rpa, citta, caitasik, citta-viprayukth saskr;
asaskr ta ca. tatrsaskr ta nivtpadyate.4
rpin tu dharmn m aya niyamah :

kme ' t a-dravyako 'abdah / paramn ur anindriyah |


sarva-sks mo hi rpa5-saghtah paramn ur ity ucyate, yato nlpataro6 vijyeta. sa kmadhtv
aabdako 'nindriya ct a-dravyaka
utpadyate, nnyatamena hnah . as t au dravyn i: catvri

mahbhtni, catvri cpdya-rpn i, rpa-gandha-rasa-spras t avyni.


sndriyas tu paramn ur aabdako nava-dravyaka utpadyate, daa-dravyako v. tatra tvat

kyndriy7 nava-dravyah /
kyndriyam atrstti so 'ya kyndriy. tatra nava dravyn i: tni cs t au, kyndriya ca.

daa-dravyo 'parndriyah || 2.22 ||


aparam indriya yatra paramn au, tatra daa dravyn i: tny eva nava, caks uh -rotra-ghrn ajihvndriyn cnyatamat.8
saabdh punar ete paramn ava utpadyamn yath-krama nava-daikdaa9-dravyak
utpadyante. asti hndriyvinirbhg10 abdo 'pi, ya uptta-mahbhta-hetukah .
1
2
3
4
5
6
7
8
9
10

ryo P,S,SK; rya- G


srave P; srava S (typo)
jtvndriya P,S; ajtvndriya m
nivtpadyate P,S,Y; ndeti na ca vyeti P(D)
rpa- P,S,Y; rpa m
nlpataro em. RF: tib. che chung ba; nnyataro P,S
kyndriy all; kyndriyo G(LA)
cnyatamat m; cnyatamam P,S
daikdaa P,S; daa ekdaa m
vinirbhg all; Y remark that there i a variant reading vinirbhog

katham ih1vinirbhge bhtn kacid eva saghtah kat hina utpadyate, kacid eva drava,
us n o v, samudran o v? yad yatra pat utama prabhvata udbhta, tasya tatrpalabdhih ; sctl2kalpa-sparavat, saktu-lavan acrn a-rasavac ca.
katha punas tes u es stitva gamyate? karmatah : sagraha-dhr ti-pakti-vyhant.
pratyaya-lbhe ca sati kat hindn3 dravan di4-bhvt.
apsu aitytiayd aus n ya gamyata ity apare.
avyatibhede 'pi tu syc chaitytiayah , abda-vedantiayavat.
bjatas tes u tes bhvo, na svarpata ity apare; santy asmin dru-skandhe vividh dhtava iti
vacant.
katha vyau varn a-sadbhvah ?
raddhnya es o 'rtho.
n,numnyah :5 sasargato6 gandha-grahan t,7 tasya varn vyabhicrt.
rpa-dhtau gandha-rasayor abhva uktas, tena tatratyh paramn avah s at -sapts t a-dravyak ity
ukta-rpatvt na punar ucyante |
ki punar atra dravyam eva dravya gr hyate, hosvid yatanam?
ki ctah ?
yadi dravyam eva dravya gr hyate, aty-alpam idam ucyate as t a -dravyako nava-daa-dravyaka
iti. avaya hi tad-dravya-sasthnenpi bhavitavyam, tasypi paramn u-sacitatvt; gurutvalaghutvayo cnyataren a, laks n atva-karkaatvayo ca; tenpi kvacit, jighatsay pipsay ca.
athpy yatana-dravya gr hyate, ati8-bahv idamucyate as t adravyaka iti. catur-dravyako hi
vaktavyo, yvat bhtny api spras t avyyatanam.
kicid atra dravyam eva dravya gr hyate, yad raya-bhta; kicid atryatana dravya
gr hyate, yad rita-bhtam.
1
2
3
4
5
6
7
8

ih P; a S,Y
tl S,Y; tn P
kat hindnP,S; kat hinm
dravan di P,S,Y; dravn di m,YW(N)
P,S,Y take nnumnyah a belonging to the previou entence.
sasargato S,Y,YW,YL; saspandato P; sapandato m; sasargat YW(m)
grahan t P,S,Y; grahan d v YW,YL
ati- P(correction in errata),Y,Tib.(ha cang mang pa); ayi P(main text),S

evam api bhysi bhta-dravyn i bhavanty, updya-rpn pratyeka bhta-catus kritatvt.


atra1 punar jtih2 dravya gr hyate, bhta-catus kntarn sva-jty-anatikramt.
kah punar yatna3 eva vikalpena vaktum? cchandato 'pi4 hi vc pravr ttir, arthas tu parks yah .
ukto rpin sahtpda-niyamah ; es n vaktavyas. tatra tvat

citta5 caitth ahvaya /


na hy ete vin 'nyonya bhavitum utsahante.

arva akr ta-lak an aih |


ahvayam iti vartate. yat-kicid utpadyate rpa, citta, caitasik, viprayukt v6 arva
akrta-lak
an

aih srdham utpadyate.

prpty v
prpty saha sattvkhyam evtpadyate, nnyad iti vikalprtho v-abdah .
caitt ity ucyante. ka ime caitth ?

pacadh caitt / mahbhmy-di-bhedatah || 2.23 ||


paca-prakr caitt: mahbhmikh , kuala-mahbhmikh , klea-mahbhmikh , akualamahbhmikh , partta-klea-mahbhmik ca. bhmir nma gati-viayah . yo hi yasya gativiayah , sa tasya bhmir ity ucyate.
tatra mahat bhmir em iti mahbhmikh , ye sarvatra cetasi bhavanti.
ke punah sarvatra cetasi bhavanti?

vedan cetan aj / chandah paro matih mr t ih |


manakro 'dhimok a ca / amdhih arva-cetai || 2.24 ||

1
2
3
4
5
6

atra P; tatra S,Y


jtih em. RF (a in tib.); jti- P,S,Y
yatna em. RF: tib. 'bad; yat sa P,S
cchandato 'pi P; chandato YW,YL; chando S,Y (error)
citta P; citta- G,S,SK,Y
viprayukt v P; citta-viprayukt ca S,Y

ime kila daa dharmh sarvatra citta-ks an e samagr bhavanti. tatravedan trividho 'nubhavah :
sukho, duh kho, 'duh khsukha1 ca. cetan2 cittbhisaskro3 manas-karma. aj sajna
vis aya-nimittdgrahah 4. chandah kartr -kmat. para indriya-vis aya-vijna-sannipta-j spr s t ih .
matih praj, dharma-pravicayah . mrtir
lambansapramos ah .manakra cetasa5 bhogah .
adhimoko 'dhimuktih . amdhi cittasyikgrat.
6
sks mo hi citta-caittn vies ah . sa eva
duh paricchedah pravhes v7 api tvat, ki punah
8
ks an es u! rpin nm api tvados adhn bahu-rasn kscid indriya-grhy rasa-vies
duravadhr bhavanti, ki punar ye dharm arpin o9 buddhi-grhyh !
kual mahbhmir es , ta ime kuala10-mahbhmik, ye sarvad kuale cetasi bhavanti.
ke punas ta? iti:

raddhpramdah prarabdhir / upek hrr apatrap |


mla-dvayam ahi11 ca / vrya ca kuale ad || 2.25 ||
ime daa dharmh kuale cetasi nitya bhavanti.
tatra raddh cetasah prasdah ; satya-ratna-karma-phalbhisapratyaya ity apare.
apramdah kualn dharmn bhvan. k punas tebhyo 'ny bhvan? y tes v avahitat.12
cetasa raks ti nikyntaryh13 stre pat hanti.
prarabdhi citta-karman yat. nanu ca stre kya-prarabdhir apy ukt? na khalu nkt; s tu yath
kyik vedan, tath veditavy.
katha s bodhyages u yoks yate? tatra tarhi kya-karman yativa kyik prarabdhir veditavy.
katha s bodhyagam ity ucyate? bodhyagnuklyt; s hi kya-karman yat citta-karman yat
bodhyagam vahati.
1
2
3
4
5
6
7
8
9
10
11
12
13

'duh khsukha P,S; 'duh kha-sukha m


cetan P,Y; vedan S
cittbhisaskro P,S,Y; cittbhisaskr m
nimittdgrahah P,S; nimittot grahah m (?); nimitta-grhah Y
manaskra cetasa P,Y; manaskrasaacetasa S
eva P; es a S,Y
pravhes v P; prabandhes v S,Y
tvad P,S; om.Y
arpin o P,S; amrt Y
kuala P,S; kual m
ahis all; avihis G(LA)
tes v avahitat P,S,Y; smai avahitt m
nikyntaryh S; nikyntarth P

asti punah kvacit anyatrpy1 eva dr yate? astty ha: tadyath prtih prti-sthny ca
dharmh prti-sabodhyagam2 ukta bhagavat. pratighah pratigha-nimitta ca vypda5
nivaran am3 uktam.4 samyak-dr s t i-sakalpa-vyym ca
praj-skandha ukth . na ca sakalpavyymau praj-svabhvau; tasys tv anugun v iti tcchabdya labhete. eva kya-prarabdhir
api bodhyagnugun yd bodhyaga-abda labhate.
upek citta-samat, cittnbhogat.
katham idnm etad yoks yate: tatriva citte bhogtmako manaskro, 'nbhogtmik cpeks ti?
nanu ckta, durjna es vies a iti. asti hi nma durjnam api jyate.
idam tu khalv ati-durjna, yad virodhe 'py avirodha iti!
anyatrbhogo, 'nyatrnbhoga iti ko 'tra virodhah ?
na tarhdnm eklambanh sarve saprayukth prpnuvanti.
eva-jtyakam atrnyad apy ysyatti yas tasya nayah , so 'sypi veditavyah .
hrr apatrpya ca pacd vaks yate.
mla-dvaya dve kuala-mle: alobhdves au. amoho 'py asti, sa tu prajtmakah . praj ca
mahbhmikti nsau kuala-mahbhmika evcyate.
avihi avihet han.
vrya cetaso 'bhyutshah .
ukth kuala6-mahbhmikh .
mahat bhmir mahbhmih ; kle mahbhmir es . ta ime klea-mahbhmik, ye dharmh
sadiva klis t e cetasi bhavanti. ke punas te sadiva klis t e cetasi bhavanti?

mohah pramdah kaudyam7 / raddhya tynam uddhavah |


kli t e adiva
tatra moho nmvidyjnam, asaprakhynam.
pramdah kualn dharmn m abhvanpramda-vipaks o8 dharmah .
1
2
3
4
5
6
7
8

anyatrpy P,S; atrpy m


sabodhyagam P,S,Y; bodhyagam P(D)
nivaran am P,Y; nvaran am S
pratighah pratigha-nimitta ca vypda-nivaran am uktamP,S,Y; om.P(D)
P(D) add prajnuklyt (it i coherent with Y, where earlier tad-nuklyt i found)
kuala- P,S; kual m
kaudyam P,S,SK; kausdyam G
vipaks o P; bhvan-vipaks o S,Y(?); bhvan-vipaks a-bhto P(D)

kaudya cetaso nbhyutsho, vrya-vipaks ah .


raddhya cetaso 'prasdah , raddh-vipaks ah .
tyna katamat? y kya-gurut, citta-gurut, kykarman yat, cittkarman yat. kyika
styna, caitasika stynam ity uktam abhidharme. katha caitasiko dharmah kyika ity ucyate?
yath kyik vedan.
auddhatya puna cetaso 'vyupaamah .
itme s at klea-mahbhmikh .
nanu cbhidharme daa klea-mahbhmikh pat hyante? raddhya, kaudya, mus ita2
smr tit, cetaso viks epah , avidy, asaprajanyam, ayonio-manaskro,
mithydhimoks a,
auddhatya, pramda cti.
prpti-jo devn-priyo, na tv is t i-jah ! k punar atrs t ih ?
mus ita-smr ti-viks epsaprajanyyonio-manasikra-mithydhimoks mahbhmikatvt na
klea-mahbhmik evvadhryante. yathivmohah kuala-mahbhmiko nvadhryate, prajsvabhvatvt. smr tir eva hi klis t mus ita-smr tit; samdhir eva klis t o viks epa ity-evam-di. ata
evcyate ye mahbhmikh , klea-mahbhmik api ta iti.
catus kot i kah : pratham kot i r vedan, cetan, saj, chandah , spara ca. dvityrddhya,
kaudyam, avidy, auddhatya, pramda ca. tr ty mus ita3-smr ty-dayah paca klis t
yat hkth . caturthy etn krn sthpayitvti.
kecit tu mithy-samdher anyac 4 cetaso viks epam icchanti. tes m anyath catus kot ikah .
styna punar is yate, sarva-klea-saprayogti. klea-mahbhmikes u tasypt he
kasypardhah ? eva tv huh : pat hitavya bhavet; samdhy-anugun atvt tu na pat hitam.
ks ipratara kila styna-caritah samdhim utpdayen, nuddhatya-carita iti.
kah punah5 styna-carito yo nuddhatya-caritah , ko v auddhatya-carito yo na styna-caritah ? na hy
ete jtu saha-caris n ut jahtah !
tathpi yad yasydhimtra, sa tac-carito jtavyah .
atah s ad eva kle-amahbhmikh siddhyanti. ete hi sad klis t a eva cetasi bhavanti, nnyatra.

akuale tv / hrkyam anapatrap || 2.26 ||

2
3
4
5

manaskro P,S; manasikro P(D)


mus ita P; om.S,Y(?)
anyac em.RF; anya- P,S
punah S; puna P

akuale tu cetasy hrkyam anapatrpya ca nitya bhavata ity etau dvau dharmv akualamahbhmikv ucyete. tayo ca pacl laks an a vaks yate.

krodhpanha-t h
yr y -/prada1-mrak a-matarh |
my-mada2-vihi ca / partta-klea-bhmikh || 2.27 ||
partta-kle bhmir es ta ime partta-klea-bhmik avidy-mtren a bhvan-heyena manobhmikeniva ca saprayogt. es tu nirdea upaklees u karis yate.
ukt ime paca-prakr caitth .
anye 'pi cniyath santi vitarka-vicra-kaukr t ya-middhdayah . tatra vaktavya: kasmi citte
kati caitt avaya bhavant?ti.
kmvacara tvat paca-vidha3 cittam; kualam, akualam. tatrkuala4 dvividham:
ven ikam, anya-klea-saprayukta ca. avykr ta5 dvividha: nivr tvykr tam, anivr t vykr ta
ca.
tatra tvat kmvacara-cittam avaya avitarka avicram. ato 'tra

a-vitarka-vicratvt / kuale kma-cetai |


dvviati caitaikh /
avaya bhavanti: daa mahbhmik, daa kuala-mahbhmik, vitarko, vicra ca.

kaukr tyam adhika kvacit || 2.28 ||


na hi sarvatra kuale cetai kaukrtyam
asti. yatra tv asti, tatra tad evdhika kr tv trayoviati

caitt bhavanti.
kim ida kaukr t ya nma? kukr tasya bhvah6 kaukr

tyam iha tu punah kaukr t ylambano


dharmah kaukr tyam ucyate: cetaso vipratisrah . tadyath nyatlambana vimoks a-mukha
nyatty ucyate, aubhlambana c7lobho 'ubhti8.

1
2
3
4
5
6
7
8

pradsa P,S,SK; prada G; pramda G(LA)


mada G,P,S,SK; dama m
vidha P,S,Y; prakra P(D)
tatrkuala P,S,Y; om.P(D)
S,Y add api
kukr tasya bhvahP;
kukr ta-bhvahS,Y

a c P; o ' Y
'ubhti m,Y(even comment on the form); 'ubha iti P,S

loke 'pi ca dr s t ah sthnena sthninm atideah : sarvo grma gatah , sarvo dea gata iti.
sthna-bhta ca kaukr t ya vipratisrasya.
2
phale v hetpacro 'yam. yathkta1 s ad imni sparyatanni paurn a
karma veditavyam iti.
3
yat tarhi akr tlambana, tat katha kaukr t yam? akr te 'pi kr tkhy bhavati: na may sdhu
4
kr ta, yat tan na kr tam iti.
katamat kaukr tya kualam? yat kualam akr tv tapyate, akuala ca kr t v. viparyayd
5
akuala kaukr t yam. tad etad ubhayam apy ubhaydhis t nam bhavati.

ven ike tv akuale / dr t i-yukte ca viatih |


yad akuala cittam ven ika, tatra viati caitth : daa mahbhmikh , s at kleamahbhmik, dvv akuala-mahbhmikau, 6 vitarko, vicra ca.
ven ika nma citta yatrvidyiva keval, nnyah kleo 'sti rgdih .
dr t i-yukte
'py akuale viatir ya evven ike.

nanu ca dr s t y-adhikatvd ekaviatir bhavanti?


na bhavanti, yasmn mahbhmika eva kacit praj-vies o dr s t ir ity ucyate. tatrkuala
dr s t i-yukta, yatra mithy-dr s t ir 7v,
dr s t i-parmaro v, la-vrata-parmaro v.

kleai caturbhih krodhdyaih / kaukr t yenikaviatih || 2.29 ||


yatra puna caturbhih kleaih saprayuktam akuala citta (rgen a v, pratighena v, mnena
v, vicikitsay v), tatrikaviatir bhavanti: sa ca kleah , ven ikkt ca viatih .
krodhdibhir apy upakleair yathktaih saprayukte citte ete ca viatih sa cpaklea ity
ekaviatir bhavanti.
kaukrtyenpy
ekaviatih . tad eva kaukr t yam ekaviatitama bhavati.

9
samsata ven ike cetasy akuale,8 dr s t i-yukte
ca, viatih ; anya-klepaklea-saprayukte tv
ekaviatih .
1
2
3
4
5
6
7
8
9

yathkta P; yath S,Y


paurn a P,S,Y; pauran a m
may sdhu P,S; sdhu may Y(bi)
yat tan S,Y;yan P
bhavati S,Y; om.P
mahbhmikau P,S; bhmiko m
r v P; ca S,Y
cetasy akuale P,S,Y; cittasya kuale m
yukte P; saprayukte S,Y

nivr t e1 ' t daa2


satkynta-grha-dr s t i-saprayukta citta kmadhtaunivrtvykr
caitth :

tam. tatrt daa

daa mahbhmikh , s at klea-mahbhmikh , vitarka-vicrau ca. dr s t ih prvavad eva ndhik


bhavati.

anyatra /dvdavykr te math |


nivr tdanyad avykrtam
anivr t vykr tam. tatradvdaa caitt is t h : daa mahbhmik,

vitarka-vicrau ca. bahir-deak avykr tam api kaukr tyam icchanti; tes tat-saprayukte cetasi
trayodaa bhavanti.

middha arvvirodhitvd / yatra yd adhika hi tat3 || 2.30 ||


sarvair ebhir yathktai caittair middham aviruddha kualkualvykr tatvt. atoyatra tat yt,
tatrdhika tad veditavyam: yatra dvviatis, tatra trayovi atir; yatra trayovi atis, tatra
caturviatir ity-evam-di.
ya eva kmadhtau caittn niyama uktah

kaukr tya-middhkualny / dye dhyne na anty atah |


ato yathktt kaukrtya
middha ca sarvath nti prathame dhyne yat-kicid akualam,
pratighah t h ya-mada-my-varjy ca krodhdaya hrkynapatrpye ca. anyat sarva tathiva.
ya eva prathame dhyne na santi, ta eva

dhynntare vitarka ca /
nsti. es a tathiva.

vicra cpy atah param || 2.31 ||


dhynntart paren a dvitydis u dhynes v rpyes u ca yath-pratis i ddha nsti
vicra ca. my
t h ya ctyapi-abdt. es a tathiva.
4
Brahman o hi yvac cht hya pat hyate, pars a t-sambandhatvn,
nrdhvam.5 sa hi svasy pars ady6
Avajit bhiks un prana pr s t ah : kutrmni, Brahman, catavri mahbhtny aparies a
1
2
3
4
5
6

nivr te all; nivr tte G(m)


's t daaG,P,S,SK; 's t daahm

hi tat all; bhavet G(LA)


sambandhatvn P; sambandhn S,Y,P(D)
nrdhvam P,S,Y; om.P(D)
pars ady P; pars adi nis an n oS,Y

nirudhyante? iti, aprajnan ks epam akrs t: aham asmi1 Brahm: varah , kart, nirmt, sras t
2
sr jah , pitr -bhto bhtnm
iti.
uktam etad yasy bhmau yatra citte yvanta caitth .
idn kes cid eva caittn tantra3-vihita nnkran a vaks yate. hrkyasynapatrpyasya
ca ki nnkran am4?

ahrr agurut
gun es u gun avatsu cgauravat, apratat, a-bhaya-vaavartit5 hrkya; gaurava-pratidvadvo
dharmah .

avadye / bhaydaritvam atrap |


avadya nma yad vigarhita6 sadbhih . tatrbhaya-darit 'napatrpyam. bhayam atrnis t a
phala bhyate 'smd iti.
katham ida vijtavyam: abhayasya daranam abhaya-darit, hosvit bhayasydaranam?
ki ctah ?
abhayasya darana cet, praj vijsyate; bhayasydarana ced, avidy vijsyate. niva hi 7
darana darit, npy adaranam adarit.
ki tarhi?
yas tayor nimittam upakleas, tac cnapatrpyam iti.
anye punar huh : tmpeks ay dos air alajjanam hrkya, parpeks aynapatrpyam iti.
evam api dve apeks e yugapat katha setsyatah ?
na khalcyate yugapad tmna para cpeks ata ity api tv, asty asau kadcid alajj, y
tmnam apeks a mn asypi pravartate: s hrkyam. asti y param apeks a mn asya pravartate:
snapatrpyam. viparyayen a hrr apatrpya ca veditavyam. prathamena tvat kalpena sagauravat
sapratat na bhaya 8-vaavartit hrh . avadyes v abhaya-daritpatrpyam. dvityena kalpentmaparpeks bhy lajjane.
1
2
3
4
5
6
7
8

asmi Y,P(D); asmin P,S


bhtnm P; bhvnm S,Y,P(D)
tantra P,S,Y; tatra P(Y quote another reading)
kran am P; karan am S
abhaya-vaavartit S,Y; abhayam avaavartit P
vigarhita P; garhita S,Y
hi P,Y; om.S
na bhaya P,S; abhaya P(Y)

premn o gauravasya ca ki nnkran am1?

prema raddh
dvividha hi prema: klis t am, aklis t a ca. tatra klis t a tr s n , yath putra-drdis u. aklis t a
raddh, str -guru-gun nvites u.
syc chraddh, na prema: duh kha-samudaylamban raddh. syt prema, na raddh: klis t a
prema. ubhaya: nirodha-mrglamban raddh. nbhayam: etn krn sthpayitv.
pudgales u tu prema na gaurava: putra-dra-srdha vihry2-antevsis u. gaurava na prema:
anya-gurus u . ubhaya: sva-gurus u | nbhayam: etn krn sthpayitv.
raddh hi nma gun a-sabhvan; tat-prvik ca priyat prema. tasmn na siva prem ty apare.

gurutva hrh /
gaurava hi nma sapratat. tat-prvik ca lajj hrh . ato na gauravam eva hrr ity apare.

te punah3 kma-rpayoh || 2.32 ||


rpya-dhtau prema-gaurave na stah .
nanu ca raddh hr ca kuala-mahbhmikatvt tatrpi vidyete? dvividh hi raddh: dharmes u,
pudgales u ca. eva sapratatpi. tatra ye pudgallambane raddh-hriyau, te tatra na stah . te cha
prema-gaurave abhiprete.
vitarka-vicrayoh ki nnkran am4?

vitarka-crv5 audrya6-/k m
ate
kasya? cetasa iti pacd vaks yati. cittudrikat vitarkah ; citta-kmat
vicrah .

katha punah anayor ekatra citte yogah ?

1
2
3
4
5
6

kran am P,S; karan am m


srdhavihry P; srdhavihry S,Y
te punah all; ubhaya G(LA)
kran am P,S; karan am m
crv G,P,S,SK, m p.c.(?); vicrv m a.c.(?)
audrya all; auddhatya G(LA)

kecid huh : yathpsu nis t hyta sarpih srya-ramibhir uparis t t spr s 1t ntiyyate,
a
ntivilyate,2 eva vitarka-vicra-yogc citta ntisks ma bhavati, ntyaudrikam3 ity ubhayor api
tatrsti4 vyprah .
eva tarhi nimit ta-bhtau vitarka-vicrv audrika5-sks matayoh prpnuto, yath paya ctapa ca6
sarpis ah ynatva7-vilnatvayor, na tu8 punas tat-svabhvau.
9
peks ik cudrika-sks mat, bhmi-prakra-bhedd ity bhavgrd vitarka-vicrau10 sytm. na
cudrika-sks matay jti-bhedo yuktah E
. rror: Reference source not found
anye punar huh : vk-saskr vitarka-vicrh stra ukth11. vitarkya vicrya vca bhs ate,
nvitarkyvicryti.12 tatra ye audriks,13 te vitarkh ; ye14 sks ms, te vicrh . yadi cikatra citte
'nyo dharma audriko, 'nyah sks mah ko 'tra virodha? iti.
na syd15 virodho, yadi jti-bhedah syd, vedan-sajvat.16 ekasy17 jtau mr dv-adhimtrat
yugapan na sabhavati.
jti-bhedo 'py asti.
sa tarhi vaktavyah .
durvaco hy asv, ato mr dv-adhimtratay vyajyate.
niva vyakto bhavati, pratyeka jtn mr d v-adhimtratvt.
niva hi vitarka-vicrv ekatra citte bhavata ity apare.
katham idn prathama dhyna pacga-yuktam? 18
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18

yathpsu nis t hyta sarpih srya-ramibhir uparis t t spr s tP,S;


a sarpir yathpsu nis t hytaP(D)
ntivilyate P,S,Y; ntivinyate m
ntyaudrikam P,S,Y; ntyudram P(D)
tatrsti P,S; tatra P(D)
audrika P; audrya P(D)
yath paya ctapa ca P,S,m p.c.; yath pact apa ca m a.c.,P(D); yathdaktapau Y
ynatva P,S,Y; yna m
tu P,S,Y; om.P(D)
peks ik yuktah P,S,Y;
om.P(D)

vitarka-vicrau P,S; audrika-sks mate Y


ukth P,S; abhihith P(D)
nvitarkyvicryti P; nvicryti S; nvitarkya nvicryti Y
audriks P,S,Y; audrys P(D)
ye P,S; eva Y
syd P,S,Y; om.P(D)
vedan-sajvat P,S,Y; om.P(D)
S,Y,P(D) add tu
pacga-yuktam P; pacgam uktam S,Y

bhmitas tat pacga-yukta, Error: Reference source not found na ks an atah .


mna-madayoh ki nn-kran am?

mna unnatih |
madah va-dharme raktaya / parydna tu cetaah || 2.33 ||
yena-kenacit parato vies a -parikalpena cetasa unnatih mnah .1 mada tu va-dharmev eva
raktaya yac cetaah parydnam; yath madya-ja, eva rga-jah .
saprahar an a2-vies o mada ity apare.
ukth saha cittena caitth prakraas;3 tes punar imh sajh paribhs yante. Pravacana
etbhih sad-vyavahrt

citta mano 'tha vijnam / ekrtha


cinotti cittam; manuta iti manah ; vijntti vijnam.
cita ubhubhair dhtubhir iti cittam; tad evraya-bhta manah , rita-bhta vijnam
ity apare.
yath citta, mano, vijnam ity eko 'rthah , eva

citta-caitah |
raylambankrh4 / aprayukt5 ca
eko 'rthah . ta eva hi citta-caitth ray ucyante, indriyritatvt; lamban vis aya-grahan t;
kr tasyivlambanasya prakraa6 karan t; amprayukth sama prayuktatvt.
kena prakren a sama parayukt? ity ha:

pacadh || 2.34 ||
pacabhih samat-prkrair: raylambankra-kla-dravya-samatbhih . kya samat? yathiva
hy eka cittam, eva caitt apy ekaik iti.
nirdis t citta-caitth savistara-prabhedh .

1
2
3
4
5
6

unnatih mnah P,S;


unnati-mna m

saprahar an aP,S; saprahar a Y


prakraas P; prakren a S,Y
sray G,P,S,SK,Y; ssrav m
saprayukt G,P,S,SK,Y; saprayukt m
prakraa P; prakren a S,Y

viprayukt tu akrh / prpty-aprpt abhgat |


ajika1 ampatt / jvita lak an ni ca || 2.35 ||
nma-kydaya cti /
ime akr na cittena saprayukt, na ca rpa-svabhv iti citta- viprayukt ucyante. tatra tvat

prptir2 lbhah amanvayah |


[062|17]
dvividh hi prptir: aprpta-vihnasya ca lbhah ,3 pratilabdhena ca amanvgamah . viparyayd
aprptir iti siddham.
kasya punar ime prpty-aprpt?

prpty-aprpt va-atna4-/patitn
na para-atna-patitnm. na hi parakyaih kacit samanvgatah , npy a-satati-patitnm. na
hy asattva-sakhytaih kacit samanvgatah .
es a tvat saskr tes u niyamah . asaskr tes u punah prpty-aprpt

nirodhayoh || 2.36 ||
sarva-sattv apratisakhy- nirodhena samanvgath . ata eva hi cktam Abhidharme: ansravair
dharmaih kah samanvgatah ? ha: sarva-sattv iti. pratisa khy-nirodhena sakala-bandhandiks an a-stha-varjyh sarva ryh , pr thagjan ca kecit samanvgath .
kena tu nsti kacit samanvgatah . tasmd asya nsti prptih . yasya ca nsti prptis,
tasyprptir api nst ti siddhntah .
prptir nmsti kicit bhvntaram iti. kuta etat? ha: strt. stre hy ukta : sa es danm
aaiks n dharmn m utpdt pratilambht samanvgamd ryo bhavati pac ga-viprahn a5iti
vistarah .
tena tarhi asattvkhyair api samanvgamah prpnoti, para-sattvai ca. ki kran am? stra6-vacant:
rj, bhiks ava, cakravart saptabh ratnaih samanvgata7 iti vistarah . vaitvam atra samanvgamaabdenktam, tasya tes u ratnes u vaitva, kma-cra iti.
1
2
3
4
5
6
7

sajika G,P,S,SK; sagika m


prptir G,P,S,SK,Y; prpti- m
lbhah P; pratilambhah S,Y
satna G,P,S,SK,Y; satnna m
S add (Ma. . 49.16)
stra P; stre S,Y
S add (D. Ni. 3.59)

atra1 vaitva samanvgamo, 'nyatra punar dravyntaram iti.


kuta etat? kah punar evam ayogah ?
ayam ayogah , yad asy niva svabhvah prajyate rpa-abddivad, rga-dves divad v, na cpi
kr tya caks uh -rotrdivat. tasmt dravya-dharmsabhavd ayogah2 .
utpatti-hetur dharmn prptir iti cet, asaskr tasya na syt. ye ca dharm aprpt, ye ca
tyakt bhmi-sacra-vairgyatas, tes katham utpattih syt?
sahaja-prpti-hetuk cet, jtir idn ki-kar jti-jtir v? sakala-bandhann khalv api mr dumadhydhimtra-kletpatti3-bhedo na syt, prpty-abhedt.
yato v sa bhedas, tata evstu tad-utpattih .
tasmn ntpatti-hetuh4 prptih .
ka civam htpatti-hetuh prptir iti?
ki tarhi?
vyavasth-hetuh .5 asaty hi prptau laukika-mnasnm rya-pr thagjannm ry ime,
pr thagjan ima iti na syd vyavasthnam.
prahn prahn a-kleat-vies d etat bhavitum arhati.
etac civa katha bhavis yaty, es prahn ah klea, es m aprahn a iti? prptau satym etat
sidhyati, tad-vigamvigamt.
raya-vies d etat sidhyati. rayo hi sa ryn darana-bhvan-mrga-smarthyt tath
parvr t to bhavati, yath na punas tat-praheyn klen praroha-samartho bhavati. ato 'gnidagdha-vrhivad abj-bhte raye 6 klen prahn a-klea ity ucyate; upahata-bja-bhve v
7
laukikena mrgen a. viparyayd aprahn a-kleah . ya cprahn as, tena
samanvgato; yah8 prahn as,
9
ten samanvgata iti prajapyate.
kual api dharm10 dvi-prakr: ayatna-bhvino, yatna-bhvina ca; ye ta ucyante utpattipratilambhikh , pryogik cti.
1
2
3
4
5
6
7
8
9
10

atra P; tatra S,Y


ayogah P,S,Y; arogah m look like
S,Y add prakra
ntpatti-hetuh P,S,Y; ntpattih m(?)
S,Y add prptih
abj-bhte raye P; abj-bhta rayah S,Y
prahn as, tena P; prahn a -sthena m
yah P; ya ca S,Y
prahn as, ten P; prahn a-sthen m
dharm P; om. S,Y

tatryatna-bhvibhir rayasya tad-bja-bhvnupaghtt samanvgata, upaghtd asamanvgata


ucyate, samucchinna-kuala-mlah . tasya tpaghto mithydr s t y veditavyah . na tu khalu
kualn dharmn bja-bhvasytyanta santatau samudghtah .
ye punar yatna-bhvinas, tair utpannais tad-utpattau1 vaitvvightt santateh samanvgama2
ucyate.
tasmd bjam evtrnapddhr tam anupahatam3 paripus t a4 ca vaitva-kle samanvgamkhy
labhate, nnyad dravyam.
ki punar ida bja nma? yan nmarpa phaltpattau samartha sks t, praparyen a v,
satati-parin ma-vies t.
ko 'ya parin mo nma? satater anyathtvam.
k cya satatih ? hetu-phala-bhts traiyadhvikh saskrh .
yat5 tkta lobhena samanvgato 'bhavya catvri smr tyupasthnni bhvayitum6 iti,
tatrdhivsana lobhasyvinodana v samanvgamah .7 yvad dhi tasydhivsako 'vinodako
bhavati, tvat bhavyas tni bhvayitum.
evam aya samanvgamah sarvath prajapti-dharmo, na tu8 dravya-dharmah . tasya ca pratis edho
'samanvgama iti.
dravyam eva tu Vaibhs ikh ubhaya varn ayanti. ki kran am? es a hi nah siddhnta iti.
s kilis prptih

traiyadhvikn trividh /
attn dharmn m att 'pi prptir asty, angat 'pi, pratyutpann 'pi. evam angataparatyutpannn pratyeka trividh.

ubhdn ubhdik |
kualkualvykr tn kualkualvykr tiva yath-krama prptih .

va-dhtuk tad-ptn /
1
2
3
4
5
6
7
8

utpattau S,Y; utpattir P


samanvgama S,Y; samanvgata P
upahatam P; upahata- m
paripus t aS,Y; paripr s t aP
yat P; yatre S,Y
bhvayitum P; utpdayitum S,Y
tatrdhivsana lobhasyvinodana v samanvgamah P; lobhasysamanvgamah
tu P,S; om. Y

ye dharms tad-dhtv-pt, tes va-dhtuk prptih . kma-rprpyvacarn kmarprpyvacar yath-kramam.

anptn caturvidh || 2.37 ||


1

adhtv-ptnm ansravn dharmn caturvidh prptih . samsena traidhtuk cnsrav


ca. tatrpratisakhy-nirodhasya traidhtuk, pratisakhy-nirodhasya rprpyvacar cnsrav
ca. mrga-satyasynsraviva. sya samasya caturvidh bhavati.
aiks n dharmn aiks iva prptih , aaiks n m aaiks iva; nivaaiks -naiks n tu
bhedah . sa nirdiyate:
2
tridh na-aik aik n
/

*** P41j S175 W81j (L107j)


niva-aik-naik
dharm ucyante ssrav dharm asaskr ta ca. tes aiks di-bhedena

trividh prptih . ssravn tvat niva-aiks -naiks prptih , apratisakhy-nirodhasya ca


pratisakhy-nirodhasya cnryen a prptasya. tasyiva aiks en a mrgen a prptasya aiks ,
aaiks en aiks .
darana-bhvan-heyn yath-krama darana-bhvan-heyiva prptih . aheyn tu bhedah ;
sa nirdiyate:

aheyn dvidh mat |


aprahey dharm ansravh . tes m apratisakhy-nirodhasya bhvan-hey prptih , anryaprptasya ca pratisakhy-nirodhasya. tasyivrya-mrga-prptasynsravhey; mrga-satyasya ca.
yad ukta traiyadhvikn trividhti, tasytsargasyyam apavdah :

avykr t ptih ahaj /


anivr t vykrtn
ahajiva prptir, ngra-j, na pact-kla-j, durbalatvt. tena tes m

attnm attiva yvat pratyutpannn pratyutpanniva.


ki sarvasyivnivr t vykr tasya? na sarvasya,

abhij-nairmn ikd3 r t e || 2.38 ||


dve abhije avykr te nirmn a-citta ca varjayitv. tes hi balavattvt prayoga-vies a-nis patteh
prva, pact, sahaj prptih . ailpa-sthnikasypi kasyacid rypathikasytyartham4
abhyastasycchanti.
1
2
3
4

adhtv-ptnm ansravn m S,Y; ansravn P; ansravdhtv-ptn P(Y) eem to be


aiks aiks n G,P,S,SK; aiks aaiks n m
nairmn ikd all; nairmn ikv G(LA)
rypathikasy P; airypathikasya ca P(Y)

kim anivr tvykr tasyiva sahaj1 prptir? ity ha:

nivr t aya ca rpaya /


nivr tvykr tasypi vijaptirpasya saharjaiva
prptiradhimtren pyavijaptyanutthpandaurbalyasiddheh | yath 'vykr tn dharmn maya
praptibhedah kimeva kualkualnmapikacit prptibhedo 'sti | asttyha |

kme2 rpaya ngraj |


kmvacarasya vijaptyavijaptirpasygraj praptih sarvath nsti | sahaj csti pactklaj ca |
kimaprpterapi prptivatprakrabhedah | netyha | ki tarhi |

akli t vykr tprptih /


aprptiranivr tvykr taiva sarv | adhvabhedena punah

ttjtayo tridh || 2.39 ||


pratyutpannasya nratyaprptih pratyutpann | attngatayostu traiyadhvik |

kmdy-ptmaln ca /
trividheti varttate | kmptn kmarprpyvacar | eva rprpyptnmansravn ca
nstyansrav kcidaprptih | tathhi |

mrgayprptir i yate |
pr t hagjanatvam
"pr t hagjanatva katamat | ryadharmn malbha" iti strapt hah | albhaca nmprptih | naca
pr thagjanatvamansrava bhavitumarhati | katames mryadharmn malbhah |
sarves mavies avacant | sa tu yo vin lbhenlbhah | anyath hi cuddho 'pi
rvakapratyekabuddhagotrakai rasamanvgamdanryah syt | evaabdastarhi pat hitavyah | na
pat h itavyah | ekapadnyapi hyavadhran ni bhavanti | tadyath abbhaks o vyubhaks a iti | duh khe
dharmajnaks ntitatsahabhuvmalbha ityapare | na ca tadyog danryatvaprasa gah |
tadalbhasytyanta hatatvt | te tarhi trigotr iti katames malbhah | sarves m | eva tarhi sa eva
dos ah | punah sa eva parihrah | yatnastarhi vyarthah | eva tu sdhu yath sautrntiknm | katha
ca sautrntiknm | "anutpannryadharmasantatih pr thagjanatvami"ti | atheyamaprptih katha
vihyate | yasya y dharmasya prptirasau

tat-prpti-/bh-acrd vihyate || 2.40 ||


yath tvadryamrgasylbhah pr thagjanatva tasya lbhttadvihyate bhmisacrcca |
evamanyes mapi yojyam | vihyata iti tasy aprpteraprptirutpadyate prptichidyate | ki
1
2

sahaj P; sahaja m
kme G,P; kma- S,SK,P(Y one reading)

punaraprptiprptyorapi prptyaprpt bhavatah | ubhayorapyubhaya bhavttyhuh | nanu


caivamanavasth prasagah praptnm | nnavasthprasagah | parasparasamanvgamt | tman
tr t yo hi dharma utpadyate | sa ca dharmastasya prptih prptiprptica | tatra prptyutpdttena
dharmen a samanvgato bhavati prptiprpty ca | prptiprptyutpdt punah prptyaiva samanvgato
bhavatyato nnavsth | eva ca kr tva tman tr tyasya dharmasya kualasya klis t asya klis t asya v
dvitye ks a n e tisrah prptayo jyante | ts ca punastisro 'nuprptaya iti s ad bhavanti | tr tye ks an e
prathamadvityaks an otpannn dravyn nava prptayah srdhamanuprptibhirityas t da
bhavanti | evamuttarottaravr ddhiprasan genaith praptayo visarpantyah sarves mattngatn
kleopakleaks an nmupapattilbhikn ca kualaks an n saprayoga
sahabhuvmandyantasasraparypannnmanant ekasya prn inah ks an e ks an e upajyante
ityanantadravyh pratisantnamtmabhvaks an h sattvn bhavanti | atyutsavo vatya prptn
varttate | kevala tu apratightinyo yato 'vakamke labhante | itarath hyke 'pyava ko na syt
dvityasya prn inah || atha keya sabhgat |

abhgat attva-mya /
sabhgat nma dravyam | sattvn skr ya nikyasa bhga ityasyh stre saj | s
punarabhinn bhinn ca | abhinn sarvasattvn sattvasabhgat | pratisattva sarves u bhvt |
bhinn punastes meva sattvn dhtubhmigatiyonijtistrpurus opsakabhiks uaiks
aiks ydibhedena pratiniyat dharmasabhgat | punah skndhyatanadhtutah yadi satvasabhgat
dravyamaviis ta na syt anyonyavies abhinnes u sattves u sattvasttva ityabhedena buddhirna syt
prajaptica | eva skandhdi buddhiprajaptayyo 'pi yojyh | syccyavetopapadyeta na ca
sattvasabhgat vijahynna ca pratilabheteti | catus kot ikah | pratham kot ih yatacyavate
tatraivopapadyamnah | dvity niymamavkrman | sa hi pr thagjanasabhgat
vijahydryasabhgat pratilabhate | tr t y gatisacrt | caturthyetnkrn sthpayitv | [067|25]
yadi pr t hagjanasabhgat nma dravyamasti ki punah pr t hagjanatvena | nahi
manus yasabhgaty anyanmanus yatva kalpyete | naiva ca lokah sabhgat payatyarpin tvt
nacain prajay paricchinatti pratipadyate ca satvn jtyabhedamiti saty api tasyh katha
tatra vyprah | apicsattvasabhgat 'pi ki nes yate |
liyavamudgamsmrapanasalohakcandn svajtisdr yt ts ca
sabhgatnmanyonyabhinnn kathamabhedena sabhgat prajaptih kriyate | vaies ikcaiva
dyotit bhavanti | tes mapi hyes a siddhntah | smnyapadrtho nmsti yatah
samnapratyayotpattiratulyaprakres v apti | aya tu tes vies a h | sa eko 'pyanekasmin varttate
yadi dyotit yadi na dyotit | astyes tu sabhgat stre vacanditi vaibhs ikh | usta hi bhagavat
"sa ceditthantvamgacchati manus yn sabhgatmi"ti | uktametannatkta dravyntaramiti | k
tarhi s | ta eva hi tathbhth saskr yes u manus ydiprajaptih lydis u sabhgatvat |
tattvetanna varn ayanti | atha kimidamsajika nma |

ajikam aaji u |
1

nirodha citta-caittn /
asajisattves u deveppapannn yacittacaittn nirodhastadsa jika nma dravya yena
cittacaitt angate 'dhvani klntara sa nirudhyante notpattu labhante |
[681|7-06817]
nadtoyasanirodhavat | tat punarekntena

vipkah
kasya vipkah | asajisampatteh | katame te sattv yes vasajisattvh |

te br hat-phalh || 2.41 ||
br hatphal nma dev yes kecidasajisattvh pradee bhavanti dhynntarikvat | ki
punastenaiva kadciat saino bhavanti | bhavantyupapattikle cyutikle ca | "prakr s t amapi kla
sthitv saha sajotpdttes sattvn tatsthnt cyutirbhavat"ti stre pthah | te ca tato
drghasvapnavyutthit iva cyutv kmadhtvupapadyante nnyatra |
prvasampattisaskrapariks ayt aprvnupacaycca ks i pt iva ks n aveg is avah pr t hiv patanti
| yena ca tatropapattavya tasyvaya kmvacara karmparaparyyavedanya bhavati |
yathottarakauravn devopapttivedanyam | atha sampatt iti yadukta katame te sampatt |
asajisampattirnirodhasampattica | keyamasa jisampattih | yathaivsajikamukta
"niarodhacittacaittnmi"ti |

tathaji-ampattih /
asajin sampattirasaj ve tyasa jisampattih | s 'pi cittacaittn nirodhah |
etvattathabdennvkr s yate | s tu sampattih |

dhyne 'ntye
antyadhyna caturtha tatparypann 'sau nnyabhumik | kimarthamen sampadyante |

nih r t cchay |
nih saran ames manyante | ato moks akmatay sampadyante | sajika vipkatvt
avykr tamiti siddham | iya tu

ubh
kualaivsajisampattih | tasy asajisattves u pacaskandhako vipkah | kual sat

upapadya-vedyiva2 /
1
2

caittn G,P,S; caitn SK


vedyiva G,P,S,SK; vaidyiva m

upapadyavedanyaiva | na dr s t adharmaparyyavedany npi aniyat | yo 'pyenmutpdya


parihyate so 'pi kilvaya punarutpdysa jisattves papadyata iti | ata eva tallbh niyma
nvakrmati | seya pr t hagjanasyaives yate |

nryaya
nahyry asajisampatti sampadyante viniptasthnamivait payantah |
nih saran asajino hi t sampadyante | atha kimenmrycaturthadhynalbhdattngat
pratilabhante dhynavat | anye 'pi atvanna pratilabhante | ki kran am | es hyucit 'pi sat
mahbhisaskrasdhyatvdacittakatvcca |

ekdhvikpyate || 2.42 ||
ekakliketyarthah | varttamnaklikaiva labhyate
yath prtimoks asavarah | labdhay tu dvitaydis u ks an es vattay 'pi samanvgato bhavati
yvanna tyajati | acittaka tvnnngat bhvyate | nirodhasampattiridni katam |

nirodhkhy tathivya /
yathaivsajimpatthih | tathabdena kah prakro gr hyate | "nirodhacittacaittnmi"ti | aya
tvasy vies a h | iya

vihrrtha
ntavihrasajparvaken a manasikren a en sampadyante | t tu nih saran asaj
prvaken a | s khalvapi caturthadhynabhmik | iya tu

bhavgraj |
naivasajnsajyatanabhmikaiva | s ceya

ubh
kualaiva na klils t nvykr t | kual sat

dvi-vedyniyat / ca
dvayoh klayorvedy upapadyavedany cparaparyyavedany ca | aniyat ca vipka prati
kadcinna vipacyate | yadha pariniarvyt tasy hi bhavgre catuh skandhako vipkah | s
ceyamekntena

ryaya
nahi pr t hagjan nirodhasampattimutpdayitu aknuvantyucchedabhrutvdryamrgabalena
cotpdanddr s t adharmanirvn asya tadadhimuktitah | ryasypi ceya na vairgyalabhy | [070|18]
ki tarhi |

py prayogatah || 2.43 ||
prayogalabhyaiveyam | na ctt labhyate npyangata bhvyate | cittabalena tadbhvant | ki
bhagavato 'pi paryogik | netyha |

bodhi-labhy muneh
ks ayajnasamana kla buddh bhagavanta en labhante nsti kicidbuddhn pryogika
nma | icchmtrapratibaddho hi tes sarvagun asaptsamukhbhvah | tasmdes
sarvavairgyalbhikam | katha khalvi dnmanutpdity nirodhasampattau ks ayajnakle
bhagavnubhayotobhgavimuktah sidhyati | sidhyatyutpditymiva tasy vaitvt prgeva t
bodhisattvah aiks yvasthymutpdayatti pcattyh | atha kasmdeva nes yate | eva ca
sthaviropaguptasypda netrpada prmn ika bhavis yati | "nirodhasampattimutpdya
ks a yajnamutpdayatti vaktavya tathgata"iti |

na prk /
nahi prva tasy utapdana yujyata iti kmrakh | ki kran am |

catutriat-k an ptitah |
catusriat kila cittaks an airbodhisattvo bodhimanuprptah | satybhisamaye
s od aabhirbhavgravairgye cs t daabhirnavaprakrn klen prahn ya
navnantaryavimuktimrgotpdant | ta ete catustri at bhavanti |
kicanyyatanavtargasysyaniymvakraman dadhobhmik na punah h prahey bhavanti | ata
etasminnantare visabhgacittsabhavnnirodhasampatterayoga iti | ki punah sydyadi
visabhgacittamantar samukhkkuryt | vyutthnayah sydavyutthnayca bodhisattvh |
satyamavyutthnay natu srava mrgvyutthnt | katha tarhi "na tvat bhetsymi
paryakamaprpte sravaks aya" iti | asyayasyvyutthn dekyana eva sarvrthaparisampteriti
bahirdeakh | prvameva tu varn ayanti kmrh | yadyapyanayoh sampattyorbahuprakro vies ah
|

kma-rpraye bhte1 /
ubhe api tvete asajinirodhasampatt kmadhtau rpadhtau cotpatsyete | ye
tvasajisampatti rpadhtau necchanti tes maya grantho virudhyate | sydrpabhavo na csau
bhavah pacavyavacrah | sydrpvacarn sattvn sajin devn visabhge citte
sthitnmasajisampatti nirodhasampartti ca sampannnmasa jin ca
devnmsajike pratilabdhe yo bhava" iti | ata ubhe apyete kmarpraye | tatrpi tvaya vies ah
|

nirodhkhydito nr u
|| 2.44 ||
1

bhte P; tbhe G,S,SK

nirodhasampattih prathamato manus yeptpdyate pacdrpadhtau parihn aprvaih | kimato


'pyasti parihn i h | asttyha | anyath hi ndyi stra virudhyeta | "ihyus manto bhiks uh
lasapannaca bhavati samdhisapannaca prajsa pannaca | so 'bhks n a sajvedayita
nirodha sampadyate ca vyuttis t hate csti caitat sthnamiti yathbhta prajnti sa na haiva
dr s t a eva dharme pratipattye vjmrgayati npi maran aklasamaye bhedcca kyasytikramya
devn kavad krhra bhaks nanyatarasmin divye manomaye kya upapadyate | sa tatropapanno
'bhks n a sajveditanirodha sampadyate ca vyuttis t ahate csti caitat sthnamiti yathbhta
prajnt"ti | atra hi divyo manomayah kyo rpvacara ukto bhagavat | iya ca sampattirbhvgrik
| tatkathamaparihn asya tallbhino rpadhtau sydupapattih | caturthadhynabhmikmapi
nirodhasabhpati nikyntary icchanti | tes vinpi parihn y sidhyatyetat | etadeva tu na
sidhyati | caturthadhynabhmik 'pyasvastti | ki kran am | "navnuprvasampattaya" iti stre
vacant | yadyes a niyamah katha vyutkrntasampattayo bhavanti | prthamakalpika pratyes a
niyamah | praptaprakmavitvstu santo vilaghypi sampadyante | evamanayoh
sampattyorbhmito 'pi vies ah | caturthadhynatay 'grbhmikatvt | prayogato 'pi
nih saran avihrasajprvakamanasikraprayogt | satnato 'pi pr thagjanryasatnatvt |
phalato 'pysajikabhavgraphalatvt | vedanyato 'pi niyatniyatopapadyobhayathvedanyatvt |
prathamotpdanato 'pi dvidhtumanus yotpdant | kasmt punarete cittatacaittanirodhasvabhve
satyvasajisampattih sajveditanirodhasampatticocyate | tatprtiklyena
tatsampattiprayogt | vedandijne 'pi paracittajnavacanavat | kathamidn bahukla
niruddhccittt punarapi citta jyate | attasypyastitvt is yate vaibhs ikaih
samanantarapratyayatvam | apare punarhuh | katha tvad rpopapannn ciraniruddhe 'pi rpe
punarapi rpa jyate | cittd eva hi taj jyate na rpt | eva cittam apy asmd eva sendriyt kyj
jyate na cittt | anyonyabjaka hy etadubhaya yaduta citta ca sendriyaca kya iti prvcryh |
bhadantavasumitrastvha paripr cchy "yasycittik nirodhasampattistasyais a dos o mama tu
sacittik sampattiri"ti | ti | bhadantaghos aka ha tadida nopapadyate | "sati hi vijne trayn
saniptah sparah | sparapratyay ca vedan saj cetan''etyukta bhagavat | atah
sajvedanayorapyatra nirodho na syt | athpi syt | yath vedanpratyay tr s n e"tyuktam |
satymapi tu vedanymarhato na tr s n otpattireva satyapi spare vedanndayo na syuriti |
tasyvies itatvt | avidysasparaja hi vedita prattyotpann tr s n etyukta natu vedanotpattau
sparo vies ita ityasamnametat | tasmdacittik nirodhasampattiriti vaibhs ikh |
kathamacittikyh sampattitvam | mahbhtasamatpdant | sampatticittena ca t sampadyante
samgacchantti sampattih | ki punarete sampatt dravyatah sta utho prajaptitah | dravyata
ityha | cittotpattipratibandhant | na | sampatticittenaiva tatpratibandhant | sampatticittameva hi
taccittntaraviruddhamutpadyate yena klntara cittasy pravr t timtra bhavati |
tadviruddhraypdant | y 'sau sampattiriti prajapyate taccpravr t timtra na prvamsnna
pact bhavati vyutthitasyeti saskr t 'sau sampattih prajapyate | athav rayasyaiva tath

sampdana sampattih | evamsajikamapi dras t avyam | cittamevsau tatra


cittapravr ttiviruddha labhate taccpravr t timtramsajika prajapyata iti tadetanna varn ayanti |
vykhyte sampatt ||
jvita katamat |

yur jvitam
eva hyuktamabhidharme 'jvitenriya katamat | traidhtukamyuri"ti | etaccaiva na jyate
yurnma ka es a dharma iti |

dhra / ma-vijnayor hi yah |


idamukta bhagavat
"yur s mtha vijna / yad kya jahaty am |
apaviddhas tad ete / yath ks t ham acetana" iti ||
tad ya s man o vijnasya cdhrabhto dharmah sthitihetustadyuh | tasyednmyus ah ka
dhrabhtah | eva tarhi parasparpeks yavr ttitvdes kah prva nivartis yate |
yadvadibhavau vivarttis yete iti nitynivr ttiprasagah | yus astarhi karmdhrabhta
yvadks ipta karman tvadanuvarttant | s mavijnayorapi kimartha karmaivdhrabhta
nes yate | m bht sarva vijnammaran dvipka iti | s man astarhi karmdhrbhta bhavis yati
s m ca vijnasya | evamapyrpyes v andhra vijna syds mbhvt | tasya punah
karmdhro bhavis yati |
[073|28-074|01
na vai labhyate kmacro yat kvacidevos m
vijnasydhro bhavis yati kvacideva karmeti | ukta
ctra | kimuktam | "m bhtsarva vijnammaran dvipka" iti | tasmdastyeva
tayordhrabhtamyuh | nahi nstti brmo natu dravyntaram | ki tarhi | traidhtukena karman
nikyasabhgasya sthitiklvedhah | yvaddhi karman nikyasabhgasyvedhah kr t o
bhavatyetvanta klamavasthtavyamiti tvat so 'vatis t hate tadyurityucyate | sasyn
pkaklvedhavat ks i ptes usthitiklvedhavacca | yastu manyate sa skro nma kacin gun avies a
is au jyate yadvadgamanampatand bhavatti | tasya tadekatvt pratipannbhvcca dentaraih
ghra taratamaprptiklabhed nupapattih patannupapattica | vyun tatpratibandha iti cet |
arvkpatanaprasago na v kadcidvyoravies t | eva tu varn ayanti dravyntaramevyurastti | atha
kimyuh ks aydeva maran a bhavatyhosvidanyathpi | prajaptvuktam "yuh ks aynmaran a na
pun yaks aydi"ti | catus kot ih | pratham kot iryurvipkasya karman ah parydnt | dvity
bhogavipkasya | tr t yobhayoh | caturth vis amparihren a | yurutsargcceti vaktavyakm | na
vaktavyam | yuh ks aydeva tanmaran am | prathamakot yantargamt | ks n e tvyus i pun yaks ayasya
maran e nsti smarthyam | tasmdubhayaks aye sati maran amyuh ks aydityuktam | jnaprasthne

'pyuktam "yuh santatyupanibaddha vartata iti vaktavyam | sakr dutpanna tis t hanti vaktavyam |
ha | kmvacarn sattvnmasajisampartti nirodhasampartti ca sampannn
santatyupanibaddha varttata iti vaktavyam | sampannn rprpyvacarn ca sattvn
sakrdutpanna tis t hatti vaktavyam" | ko 'sya bhs itasyrthah |
yasyrayopaghtdupghatastatsantatyadhnatvt prathamam | yasya tvrayopaghta eva nsti
tadyatho tpannvasthnt dvityam | sntarya prathama nirantarya dvityamiti kmrh |
tasmdastyaklamr tyuh | stra uktam "catvra tmabhvapratilambhh | astytmabhvapratilambho
yatrtmasacetan kramate na parasa cetane"ti | catus kot ikah | tmasacetanaiva kramate
kmadhtau krd pramos kn devn manah prads akn ca | tes hi
prahars amanah oprados bhy tasmt sthnccyutirbhavati nnyath| duddhn ceti vaktavyam |
svayamr tyutvt | parasacetanaiva kramate garbhn d agatnm | ubhayamapyes
kmvacarn pryen a | nobhaya sarves mantarbhavikn
rprpyvacarn manekajtyn kmvacarn tadyath nrakn muttarakauravn
daranamrgamaitrnirodhsaji sampattisampannn rjars i jinadtajindis t a dharmilo
ttaragagila res t hiputrayaah dumrajvakdn sarves caramabhaviknvodhisattva
mtustadgarbhyh cakravarttinacakravarttimtuca tadgarbhyh | atha kasmtstra ukta katame te
bhadanta sattv yes ntmasacetan kramate na parasaacetan |
naivasajnsajyatanopagh riputre"ti | anyes u kila
dhynarpyedhvtmasacetansvabhmika ryamrgah parasacetan uttarabhmismantakastatra
cobhaya nstti | nanu caiva tatrpi parabhmika ryamrgah parasacetan prpnoti |
paryantagrahan ttarhi taddisapratyayah | kvaciddisapratyayah kvaciddin paryanto 'pi
pratyate | yadha | "tadyath dev brahmakyikh | iya pratham sukhopapattiriti | kvacit
paryantendirapi pratyate | yadha | tadyath dev bhsvarh | iya dvity sukhopapattiri"ti
ayamatra tadyathabdo dr s t ntavcaka iti yukta etasmcches asa pratyayah | es a hi
dr s t ntadharmo yadekamapi tajjtyaka dr yate | sa ceha tadyathabdo nsttyanupasa hra es ah
| yadyaya tadyathabdo dr s t ntavcakah sydiha na prpnuyt | santi sattv nntvaky
nntvasajinastadyath manus yastadekatycadev iti | tasmdupadaranrtha evya dras t avya
ityalamatiprasagena | ukta jvitam ||

lak an ni punar jtir jar1 thitir anityat || 2.45 ||


etni hi saskr tasya catvri laks an ni | yatraitni bhavanti sa dharmah saskr to laks yate | [075|
21]
viparyaydasaskr tah | tatra jtista dharma janayati sthitih sthapayati jar jarayati anityat
vinayati | nanu "trn imni saskr ta laks a n n"ti stra uktam | caturthamapyatra vaktavya syt |
1

jar G,P,S,SK; jjr m

ki ctra noktam | ha | sthitih | yattarhi "ida sthityanyathtvami"ti | jary es a paryyastadyath


jterutpda ityanityatyca vyaya iti | ye hi dharmh saskrn madhvasacrya pravr ttsta eva
stre laks an nyuktnyudvejanrtham | jtirhi y sa skrnangatdadhvanah
pratyutpannamadhvna sacrayati | jar 'nityate punah pratyutpanndatta durbalkr tya
pratightt | tadyath kila gahanapravis t asya purus asya trayah atravah | tata eka ena
gahandkars et dvau punarjvitdvacyaparopayet tadvaditi | sthitistu tn sa skrnupaguhya
tis t hatyaviyogamivecchant | ato 'sau saskr talaks an a na vyavasthpit | asaskr tasypi ca
svalaks an e sthitibhvt | anye punah kalpayanti sthiti jar cbhisamasya
sthityanyathtvamityeka laks an amukta stre | ki prayojanam | es hyes u sagspadamatah
riyamivain klakarn sahit daraymsa tasymansagrthamiti | atacatvryeva sa skr ta
laks an ni | tes mapi nma jtydn saskr tatvdanyairjtydibhirbhavitavyam | bhavantyeva |

jti-jty-daya te /
tes mapi catvryanulaks an ni bhavanti | jtijtih sthitisthitih jarjar anityat 'nityat iti | nanu
caikasyaikasya caturlaks a n prpnoti aparyavasnados aca | tes punaranyajtydiprasagt | na
prpnoti | yasmt |

te ' t a-dharmika-vr ttayah |


tes jtydnmas t su dharmes u vr t tih | kimida vr ttiriti | kritra purus a krah |
jtijtydn caikatra dharme katha kr t v tman navamo hi dharma utpadyate | srdha
laks an nulaks an airas t bhih | tatra jtirtmna virahayynynas t au dharmn janayati | jtijtih
puna stmeva jtim | tadyath kila kcit kukkut bahnya patyni prajyate kcidalpni | tadvat
sthitirapytmna varjayitv 'nynas t au dharmn sthpayati sthitisthitistu tmeva sthitim | eva jar
'nityate api yathyogya yajye | tasmn bhavatyanavasthprasa gah | tadetadka pt yata iti
sautrntikh | nahyete jtydayo dharm dravyatah savidyante yath 'bhivyajyante | ki kran am |
pramn bhvt | nahyes dravyato 'stitve kicidapi pramn amasti pratyaks amanumnamptgamo
v yath rpdn dharmn miti | yattarhi stra ukta "saskr tasyotpdo 'pi prajyate vyayo 'pi
sthityanyathtvamap" ti | granthajo devn priyo natvarthajah | arthaca pratiaran a mukta
bhagavat | kah punarasyrthah | avidyndh hi blh saskrapravhamtmta tmyatacdhimukt
abhis vajante | tasya mithydhimoks asya vyvarttanrtha bhagav stasya
saskrapravhasyasaskr tatva prattyasamutpannat dyotayitukma idamha "trin mni
saskr tasya saskr talaks an ni" | na tu ks an asya | nahi ks an asyotpddayah prajyante |
nacprajyamn ete laks a n a bhavitumarhanti | atha evtra stre "saskr t asyotpdo 'pi
prajyata" ityuktam | punah saskr tagrahan a saskr tatve laks an nti yath vijye ta | maiva
vijyi saskr tasya vastuno 'stitve laks an ni jalavalkvat sdhvasdutve v kanylaks an avaditi |
tatra pravhasydirutpdo nivr ttirvyayah | sa eva pravho 'nuvarttamnah sthitih | tasya

prvparavies ah sthityanyathtvam | eva ca kr tvokta "vidit eva nandasya kulaputrasya vedan


utpadyante vidit ava tis t hante vidit asta pariks aya parydna gacchant"ti | ha ctra
"jtir dih pravhasya / vyaya chedah sthitis tu sah |
sthity-anyathtva tasyiva / prvpara-viis t at ||"
"jtir aprvo bhvah / sthitih prabandho vyayas tad-ucchedah |
sthity-anyathtvam is t a / prabandha-prvpara-vies a " iti ||
"ks an ikasya hi dharmasya / vin sthity vyayo bhavet |
na1 ca vyetyva tensya / vr t h tat-parikalpan ||"
tasmt pravha eva sthitih | eva ca kr t v 'yamapyabhidharmanirdea upapannno bhavati | "sthitih
katam | utpannn saskrn mavina" iti | nahi ks an asyotpannasyvino 'stti | yadapi ca
jnaprasthna uktam "ekasmi citte ka utpdah | ha | jtih | ko vyayo maran am | ki
sthityanyathtva jare"ti | tatrpi nikyasabhgacitta yujyate | pratiks an a cpi saskr tasyaitni
laks an ni yujyante vin 'pi dravyntarakalpanay | kathamiti | pratiks an amabhtvbhva utpdah |
bhtv 'bhvo vyayah | prvasya prvasyottaraks an nuvandhah sthitih | tasyvisdr atva
sthityanyathtvamiti | yad tarhi sadr utpadyante | na te nirvies bhavanti | kathamida jyate |
ks i ptks i ptabalidurbalaks i ptasya vajrdecirutaraptaklabhedttanmahbhtn
parin mavies asiddheh | ntivahuvies abhinnstu saskrh satyapyanyathtve sadr eva dr yante
| antimasya tarhi abdrcih ks an asya parinirvn akle ca s ad yatanasyottaraks an bhvt
sthityahnyanyathtva nsttyavypin laks an avyavasth prpnoti | na vai saskr tasya
sthitirevocyate | laks an amapi tu sthityanyathtvam | ato yasysti sthitistasyvayamanyathtva
bhavatti nsti laks a n avyavasthbhedah | samsatastvatra stre sa skr tasyeda laks an amiti
dyotita bhagavat "saskr ta nma yadbhtav bhavati bhtv ca punarna bhavati yacsya
sthitisajakah prabandhah so 'nyath cnyath ca bhavat"ti | kim atra dravyntarair jtydibhih
katham idn sa eva dharmo laks yas tasyaiva laks an a yoks yate | katha tvan
mahpurus alaks an ni mahpurus n nnyni ssn-lgla-kakuda-apha-vis n dni ca
gotvalaks an ni gor nnyni kt hinydni ca pr t hivdhtvdn laks an ni tebhyo nnyni | yath
codhrvagamanena drddhmasya dhmatva laks yate naca tattasmdanyat | sa evtra nyyah syt |
naca saskr tn rpdn tvat saskr tatva laks yate | gr hn atpi svabhva yvat prgabhvo
na jyate paccca santateca vies ah | tasmnna tenaiva tallaks ita bhavati naca tebhyo
dravyntarn yeva jtydni vidyante | athpi nma dravyntarn yeva jtydni bhaveyuh |
kimayukta syt | eko dharmah ekasminneva kle jtah sthito jrn o nas t ah sydes sahabhtvt |
kritraklabhedt | angat hi jtih kritra hi karoti | yasmnna jta janyate janite tu dharme
varttamnh ks itydayah kritra kurvantti na yad jyate tad tis t ati jryati vinayati v | ida
tvadiha sapradhrya bhavet | kimangata dravyato 'sti nstti pacjjanayati v naveti sidhyet |
1

na P; sa P(Y)

satyapi tu tasmin jtih kritara kurvat kathamangat sidhyattyangata laks an a vaktavyam |


uparatakritr cotpann katha varttamn sidhyatti varttamnalaks n a vaktavyam | sthitydayo
'pi ca yugapat kritre varttamn ekaks an a eva dharmasya sthitajrn avinas t at prasajeyuh |
yadaiva hyena sthitih sthpayati tadaiva jr jarayati anityat vinayatti | kimaya tatra kle
tis t atvhosvijjryatu vinayatu v yo 'pi hi bryt sthitydnmapi kritra kramen eti tasya
ks an ikatva bdhyate | athpyeva bryt es a eva hi nah ks an o yvataitat sarva sampyata iti |
evamapoi tbhy sahotpann sthitistvat sthpayati na jr jarayati anityat v vinyatti | kuta etat |
sthiterbalyastvt | punah kenvalyastvam | yadain saha dharmen nityat hanti | kr takr ty punah
karttu notsahate jtivat | sthaturyuktamanutsod hum | nahi akya jtydijanya
vartamnatmnta punarnetum | akya tu khalu sthity sthpyamatyantamapi sthpayitum | ato
na yukta yannotsahate | ko v 'tra pratibandhah | te eva jar 'nityate | yadi hi te balyasyau syt
prvameva sytm | nivr t takritry khalvapi sthitau ta cpi na tis t atah sa cpi dharma iti katha
kutra v kritra karttumutsahis yete ki v punastbhy karttavyam | sthitiparigrahddhi sa
dharma utpannamtro na vyanayat | sa tu tay vyupeks yamn o niyata na sthsyatyayamevsya
vinah | sycca tvadekasya dharmasyotpannasyvinah sthitih vino 'nityat | jar1 tu khalu
sarvathtve[na na tath | prvparavies t viparin mcca | atastadanyathtve 'nya eva | ukta hi
"tathtvena jarsiddhir / anyathtve] 2 'nya eva sah |
tasmn nikasya bhvasya / jar nmpapadyate"||
yo 'pyha nikyntaryo "vina kran a prpynityat vinyat"ti tasya hartak prpya devat
virecayattypanna bhavati ki punast kalpayitv | tat evstu vinakran dvinah
cittacaittn ca ks an ikatvbhyupagamttadanityaty vinakran napeks atvt sthityanityate
kritramabhinnakla kurytmityekasyaikatra kle sthita vinas t at saprasajyeta | tasmt pravha
pratyetni saskr talaks an nyuktntyevametatstra snta bhavati | apica yadyangat
jtirjanyasya janik kimartha sarvamangata yugapannotpadyate | yasmt

janyaya janik jtir / na hetu-pratyayair3 vin || 2.46 ||


nahi vin hetupratyayasmagray jtirjanik bhavati | hetupratyaynmeva tarhi smarthya
paymah | sati smargya bhvdasati cbhvnna jteriti hetupratyay eva jana kh santah | ki ca
bhoh sarva vidyamnamupalabhyate | sks m api dharmaprakr tayah savidyante | jtamityeva tu
na sydasaty jtau s as t hivacana ca rpasyotpdah iti yath rpasya rpamiti | eva
yvadanityat yathyoga vaktavy | tena tarhy antmatvam apy es t avyam antmabuddhisiddhyartham | sakhy-parimn a-pr t haktva-sayoga-vibhga-paratva-aparatva-sattdayo 'pi
trthakara-parikalpit abhyupagantavy eka-dvi-mahadan u-pr t hak-sayukta-viyukta-parpara-saddi1
2
3

jar P; jars m
[] P (recontructed from Chinee with the help of Dpa-vrtti);
om.m (eyekip)

pratyayair all; pratyayai SK

buddhi-siddhyartham | s a s t vidhnrtha ca rpasya sayoga iti | es ca s as t o katha kalpyate |


rpasya svabhva iti | tasmt prajaptimtramevaitadabhtvbhvajpanrtha kriyate jtamiti | sa
cbhtvbhvalaks n a utpdo bahuvikalpah | tasya vies an rtha rpasyotpda iti s as t kurvanti
yath rupasajaka evotpdah pratyeta m 'nyah pratyyti | tadyath candanasya gandhdayah
ilputrakasya arramiti | eva sthitydayo 'pi yathyoga veditavyh | yadi jty vin jyate
kasmdasaskr tamapykdika na jyate | jyat ityabhtv bhavati | asa skr ta ca nityamastti
na jyate | yath ca dharmatay na sarva jtimadis yate tath na sarva jyata ityes t avyam | yath
ca tulye jtimattve tadanye pratyaystadanyasyotpdane na samarth
bhavantyevamevsaskr tasyotpdane sarve 'pyasamarthh syuh | siddh eva tu dravyabhvena
jtydaya iti vaibhs ikh | nahi ds akh santtygam apsyante nahi mr gh santti yav nos yante
nahi maks ikh patantti modak na bhaks yante | tasmddos es u pratividhtavya
siddhntacnuvarttitavyah | uktni laks a n ni || nmakydayah katame |

nma-kydayah aj-/vkyk ara-amuktayah |


digrahan ena padavyajanakyagrahan am | tatra sajkaran a nma | tadyath rpa abda
ityevamdih | vkya pada yvat 'rthaparisamptistadyath "anity vata sa skr" ityevamdi
yena kriygun aklasabandhavies gamyante | vyajanamaks ara tadyath a ityevamdi | nanu
cks arn yapi lipyavayavn nmni | na vai lipyavayavn pratyyanrthamaks rn i
pran tnyaks arn meva tu pratyyanrtha lipyavayavh pran th | kathamaryamn ni lekhyena
pratyeranniti nks a rn yes nmni | es ca sajdn samuktayo nmdikyh | uca
samavye pat hanti | tasya samuktirityetad rpa bhavati | yo 'rthah samavya iti so 'rthah samuktiriti
| tatra nmakyastadyath rpaabdagandharasaspras t avyntyevamdi | padakyah tadyath
"sarvasaskr anityh sarvadharma antmnah nta nirvn ami" tyevamdi |
vyajanakyastadyath ka kha ga gha etyevamdi | nanu caite vksvabhvatvcchabdtmak iti
rpasvabhv bhavanti | kasmccittaviprayukt ityucyante | naite vksvabhvh | ghos o hi vk naca
ghos mtrenrthh pratyante | ki tarhi | vnmni pravrttate nmrtha dyotayati naiva
ghos amtra vg yena tu ghos en rthah pratyate sa ghos o vk | kena punarghos en rthah pratyate |
yo 'rthes u kr tvadhirvaktr bhistadyathgaurityes a abdo navasvarthes u kr t vadhih |
vg-dig-bh-rami-vajres u / pav-aks i -svarga-vris u |
navasv arthes u medhv / go-abdam upadhrayed || iti |
yo 'pi hi manyate nmrtha dyotayatti tenpyetadavayamabhyupagantavya yadi
pratpadrthaka bhavatti | taccaita cchabdamtrdeva prattapadrthakt sidhyatti kimarthara
nma kalpayitv | ida cpi na jyate katha vnmni pravarttata iti | ki tvadutpdayatyhosvit
prakayati | yadyutpda yati | ghos a svavatvdvcah sarva ghos amtra nmotpdayis yati ydr o
v ghos avies a is yate nmna utpdakah sa evrthasya dyotako bhavis yati | atha prakayati |
ghos asvabhvatvdvcah sarva ghos amtra nma prakaayis yati ydr o v ghos avies a is yate

nmnah parakakah sa evrthasya dyotako bhavis yati | na khalvapi abdn smargyamasti


ks an aikamilanam | na caikasya bhgaa utpdo yukta iti kathamutpdayant v nmotpdayet |
katha tvadattpeks ah pacimo vijaptiks an a utpdayatyavijaptim | eva tarhi pacima eva de
nmna utpddyo 'pi tamevaikam r n oti so 'pyartha pratipadyeta | athpyeva kalpyeta
vgvyajana janayati vyajana tu nmeti | atrpi sa eva prasa go vyajan smargybhvt | es a
eva ca prasago nmnah prakakatve vcah | vyajan pi vgviis t apraj apyavahitacetask
laks an atah paricchettum notsahanta iti vyajaypi vk naivotpdik na prakik yujyate |
athpyarthasahaja nma jtydivadis yate | eva satyattngatasyrthasya varttamna nma na
syd | apatyn pitr bhiryathes t a nmni kalpyanta iti katamannma tatsahaja syt
asaskr tn ca dharmn kena sahaja nma sydityanis t ireveyam | yadapyukta bhagavat
"nma-sanirit gth / gthn kavir rayah " iti
atrrthes u kr tvadhih abdo nma nmn ca racanvies o gtheti nmasanitbhavati
racanvies ca dravyntara nopapadyate | paktivaccittnuprvyavacca | astu v vyajanamtrasya
dravyntarabhvaparikalpan | tatsamh eva nmakydayo bhavis yanttyaprthik tatprajaptih |
santyeva tu viprayuktasaskrabhvan nmaky dravyata iti vaibhs ikh | nahi sarva
dharmstarkagamy bhavantti | atha ki pratisayukt ete nmakydayah sattvkhy asattvkhy
vipkaj aupacayik naih s yandikh kual akual avykr t iti vaktavyam | ha

kma-rppta-attvkhy / nih yand1vykr t h


kmpt rpptceti | rupypt api santi te tvanabhilpy ityapare | sattvkhy ete | yaca
dyotayati sa taih samanvgato na yo dyotyate | naih s yandik anivr tvykr tca | yath caite
nmakydayah sattvkhy naih s yandik anivr t vykr tca |

tath || 2.47 ||
abhgat tu punar / vipko 'pi

na kevala naih s yandik kmarprpyvacar |

ptayo dvidh |
prptayo naih s yandikyo vipkajca |

lak an ni ca
dvidheti varttate prptivat |

nih yandh3 / ampatty-a4amanvayh || 2.48 ||


1
2
3
4

nih s yandP,S,SK; nis yand G


s tu punar / vipko 'pi [] ptayo P; s tu punar / vipkpy ptayo S,SK; vipko 'pi / traidhtuky ptayo P(G)
nih s yandhP,S;
nis yandh G,SK;
nis yandah G(LA)

sampatty-a G,P,S,SK; sampattye m

dve acittasampatt asamanvgamaca naih s yandik eva | es a mes vaktavyamuktam |


es a yocsajikajvitayorato na punarbrumah | katha prptydn sattvkhyatokt
samanvgamavacant | katha laks an n sattvsattvkhyatokt | sarvasa skr t asahabhtvt || ukt
viprayukth || yaktkta "janyasya janik jtirna hetupratyayairvin" iti ka ime hetavah keca
pratyayh |

kran a ahabh civa / abhgah aprayuktakah |


1
arvatra-go vipkkhyah / ad -vidho hetur i yate
|| 2.49 ||
s ad ime hetavah | kran ahetuh sahabhhetuh sabhgahetuh saprayuktakahetuh sarvatragahetuh
vipkaheturiti | tatra

vato 'nye kran a hetuh /


saskr tasya hi dharmasya svabhvavrjyh sarvadharmh kran aheturutpdayati |
avighnabhvvasthnt | nanu ca ye 'syjnata udapatsyantsrav jnato 'sya te notpadyanta iti
jnames vighnamuatpattau karoti sryaprabhvajjyotis daranasyeti katha svabhvavarjyh
sarvadharmh saskr tasya kran aheturbhavanti | utpadyamnasyvidhnabhvenvasthnditi
jtavyam | bhavettvadutpattau vidhnakran e samarthnmavighnakran ddhetutvam | tadyath
anupadrotra bhojakamadhikr tya grmn bhavanti vaktrah svmin smah sukhit iti | yasya
punarnstyeva aktirvighnayitu tasya katha hetubhvastadyath nirvn asynutpattidharmakn
ca sarvotpattau nrakdn carpyasattva skandhotpattau | asanto 'pi hyete tathaiva vidhna
karttumasamarthah syuh | asamarthe 'pi hi bhojake tath vaktro bhavantti sa evtra dr s t ntah
smnyenaiva nirdeah | yastu pradhnah kran ahetuh sa utpdane 'pi samartho yath caks rpe
caks urvijnasya hrah arrasya vjdayo 'kurdnmiti | yastveva codayati anvaran abhvena
cetsarva dharmahetavo bhavanti kasmn sarvasyotpdo yugapadbhavati prn tiptena ca ghtakavat
sarve tadbhjo bhavantti | tasyedamacodyam | yasmdanvaran a bhvena sarvadharmh hetuh
pratijyante na krakabhveneti | sarvasyaiva kran ahetoh sarvotpattau smarthyamityapare |
tadyath nirvn asypi caks urvijnam | katha kr tv | tena hylambant manovijnamutpadyate
kualkula yatah kramen a pacccaks urvijnamiti kran aparaparay tasypi pratyaybhvdasti
smarthyam | evamanyasypi pratipattavyam | es hi dik | uktah kran ahetuh |

ahabhr ye mithah -phalh |


mithah praparyen a ye dharmh parasparaphalste parasparah sahabhheturyath | katham |

bhtavac citta-cittnu/varti-lak an a-lak y avat || 2.50 ||


catvri mahbhtnyanyonya sahabhhetuh | citta cittnuvarttin dharmn te 'pi tasya |
saskr talaks an ni laks yasya so 'pi tas m | eva ca kr tv sarvameva saskr ta
1

is yate G,S,SK; isyate P

sahabhheturyathyogam | vinpi cnyonyaphalatvena dharmo 'nulaks an n sahabhheturna tni


tasyetyupasakhytavyam || ke punarete cittnuvarttino dharmh |

caitt dvau avarau te / cetao1 lak an ni ca |


cittnuvartinah
sarvecittasaprayukth | dhynasavaro 'nsravasavarastes ca ye jtydayacittasya ca | ete
dharmcittnuvarttina ucyante | kathamete cittamanuparivarttante | samsatah

kla-/phaldi-ubhatdibhih || 2.51 ||
klastvaccitenaikotpdasthitinirodhatay ekdhvapatitatvena ca |
phaldibhirekaphalavipkanih s yandatay | prvakastvekaabdah sahrthe veditavyah | ubhatdibhih
kualkualvykr tacitte kualkualvykr tatay | eva daabhih kran aicittnuparivarttina
ucyante | tatra sarvlpa cittamas t apacato dharmn sahabhhetuh | dan mahbhmikn
cattvriatastallaks an nmas t n ca svalaks a n nulaks n nm | tasya
punacatuh pacaddharmh sahabhhetuh | svnyanulaks an ni sthpayitv | caturdaetyapare | daa
mahabhmikh svnyeva ca laks an nti | tadetanna varn ayanti | prakaran agrantho hyeva
virudhyeta | "sydduh khasatya satkyadr s t ihetuka na satkyadr s t erhetuh |
satkyadr s t estatsaprayuktn ca dharmn jti jar sthitimanityat ca sthpayitv
yattadanyat klis t a duh khasatya satkyadr s t ihetuka na satkyadr s t erhetuh |
satkyadr s t ekca heturyadetat sthpitami" ti | ye tarhi "tatsa prayuktn ca dharmn mi"
tyetanna pathanti tairapyetat pathitavyam arthato vaiva boddhavyamiti kmrh | yaktvat
sahabhhetun hetuh sahabhvapi tat | syttu sahbhrna sahabhhetun hetuh |
dharmasynulaks an ni | tni cnyonyam | anuparivarttyanulaks anni caiva cittasya tni cnyonya
sapratigha copdyarpamanyonyamapratigha ca kicit sarva ca bhtaih prptayaca sahajh
prptimatah sahabhuvo na sahabhheturanekaphalavipka nis yandatvt | na caith sahacaris n a vah
prvamapyutpatteh pacdapti | sarvamapyetat syt | ki tu prasiddhahetuphalabhvn
bjdnmes a nyyo na dr s t a iti vaktavyametat katha sahotpannn dharmn hetuphalabhva
iti | tadyath pradpaprabhayorakuracchyayoca | sa pradhrya tvadetatki prabhyh pradpo
heturhosvit prvotpannaiva smagr saprabhasya pradpasya sacchyasy durasyotpattau heturiti |
itastarhi bhvbhvayostadvattvt | etaddhi hetuhetumato laks an amcaks ater hetukh |
[084|25-084|26
yasya bhvbhvayoh yasya bhvbhvau niyamatah sa heturitaro hetumniti | sahabhuvm ca
dharmn mekasya bhve sarves bhva ekasybhve sarves mabhva iti yukto hetuphalabhvah |
syttvatsahotpannn paraspara tu katham | atha evha eva tarhyavinirbhvin o
'pyupdyarpasynyonyames a prasagah bhtaica srdha cittnulaks an dn ce cittdibhih |
1

cetaso P,S,SK; savarau G

tridan d nyonyabalvasthnavattarhi sahabhuv hetuphalabhvah sidhyati | mmsya tvadetat |


kimes sahotpannabalenvasthnamhosvit prvasmagrvattathaivotpda iti annyadapi ca tatra
kicidbhavati straka akuko v pr thiv v dhrik | es mapi nmnye 'pi sabhgahetutvdayo
bhavantti siddhah sahabhhetuh | sabhgahetuh katamah |

abhga-hetuh adr h /
sadr dharmh sadr n dharmn sabhgahetustadyath kualh paca skandhh
kualnmanyoyya klis t h klis t nmavykr t avykr tn rpamavykr ta pacnm |
catvrastu na rpasyetyapare | nynatvt | kalala kalaldn danmavasthnm arvudyo
'rvuddnmekaikparhsenaikasminnikyasabhge | anyes u tu samnajtyes u dapyavasth
danm | bhyes vapi yavo yavasya lih leriti vistaren a yojyam | ye tu rpa rpasya necchanti
sabhgahetu tes mes a granthah icchvightyasapravarttate "attni mahbhtnyangatn
mahbhtn heturadhipati" riti | ki punah sarve sadr n sabhgahetah | netyha | ki tarhi |

va-nikya-bhuvah
svo nikyo bhcais ta ime svanikyabhuvah | paca nikyh duh khadaranaprahtavyo yvat
bhvanprahtavyah | nava bhmayah | kmadhturas t au ca dhynrpyh | tatra
duh khadaranaheyh duh khadaranaheyn sabhgaheturnnyes m | eva yvat bhvanhey
bhvanheynm | te 'pi kmvacarh kmvacarn prathamadhynabhmikh
prathamadhynabhmikn yvat bhavgrabhmikstadbhmiknmevan nyas m | te 'pi na sarve |
ki tarhi |

agrajh |
prvotpannh pacimnmutpannnutpannn sabhgahetuh | angat naiva sabhgahetuh |
evamatte kuta etat ha | strt | "sabhgahetuh katamah | prvotpannni
kualamlnipacdutpannn kualamln tatsaprayuktn ca dharmn svadhtau
sabhgahetun hetuh | evamattnyattapratyutpannnm | attapratyutpannnyangatnmiti
vaktavyam" | idapi stra "yo dharmo yasya dharmasya hetuh kadcitsa dharmastasya na hetuh | ha
| na kadciditi sahabhsaprayuktakavipkahetvabhisandhivacandados a h es a h | yastu manyate
angato 'pi sa dharma utpadyamnvasthy sabhgahetutve niyatbhto bhavatyatast
caramvasthmabhisadhyokta "na kadcinna heturi"ti | tasy yamaparihro yasmtsa dharma
utpadyamnvasthyh prva sabhgaheturabhtv pact bhavati | ihapi ca prane yo dharmo yasya
dharmasya samanantarah kadcit sa dharmastasya dharmasya na samanantara iti akyamanay
kalpanay vaktu synna kadciditi | kasmdevamha | yadi sa dharmo notpanno bhavatti
dvimukhasadaranrtha yath tatra tathehpi karttavyam | yath ceha tath tatreti | eva sati ko
gun o labhyata ityakauala mevtra strakrasyaiva sa bhvyeta | tasmt prvaka evtra parihrah
sdhuh | yattarhdamuktam "angatn satkyadr s t i tatsaprayukta ca duh khasatya

sthpayitv yattadanyat klis t a duh khasatya tatsatkyadr s t ihetuka na satkyadr s t erheturyattu


sthpita tatsatkyadr s t ihetuka satkyadr s t eca heturi"ti | angatasatkyadr s t isaprayukta
duh khasatya sthpayitvetyevametat karttavyamarthato 'pi caiva boddhavyamiti | ida tarhi
prajaptibhs ya katha nyate "sarvadharmcatus ke niyat hetauphale raye lamvane niyat" iti
| heturatra saprayuktakahetuh sahabhhetuca | phala purus akraphalamadhipatiphala ca |
rayacaks urdirlambana rpdikamiti dras t avyam | nanu caiva sati sabhga heturabhtv
heturbhavatti prptam | is yata evvasth prati na dravyam | avasthphalal hi smargya na
dravyaphalam | ki punah sydyadi vipkahetuvadangato 'pi sabhgahetuh syt | stre tasya
grahan a syt | sa eva hi phaladnagrahan akriysamarthastasyaiva grahan dados ah | naitadasti |
nih s yandaphalena hi saphalah sabhgahetuh | taccngatasyyukta prvapacimat 'bhvt | na
cotpannamangatasya nis yando yujyate | yath 'tta varttamnasya | m bhddhetoh prva
phalamiti | nstyangatah sabhgahetuh | vipkaheturapi evamangato na prapnoti | vpkaphalasya
prva saha cyogdangate cdhvati prvapacimat 'bhvt | naitadasti | sabhgahetorvin
paurvparyen a sadr ah sadr asya sabhgaheturityanyonyahetutvdanyonyanih s yandat
saprasajyeta | nacnyonyanih s yandat yuktimatti | natveva vipkahetorvin
paurvparyen nyonyahetuphalat saprasajyate | bhinnalaks a n tvddhetuphalayoh |
tasmdavasthvyavsthita eva sabhgaheturlaks an avyavasthitastupkaheturityangato 'pi na vryate |
yadukta svabhmikah sabhgaheturbhavatti kimes a niyamah sarvasya ssravasyais a niyamah |

anyo'nya nava-bhmi tu / mrgah


sabhgaheturityadhikrah | angamye dhynntariky caturs uranes u tris u crpyes u
mrgasatyamanyo 'nya sabhgahetuh | ki kran am | gantuko hyasau tsu bhmis u na
taddhtupatitastadbhami kbhistr s n bhirasvkr tatvt | atah mnajtyasynyabhmikasypi
sabhgaheturbhavati | sa punah |

ama-vii t ayoh || 2.52 ||


nynasya heturbhavati | tadyath duh khe dharmajnaks ntistasy evngatyh
sabhgahetuviis t a syaca yvadanutpdajnasya |
anutpdajnamanutpdajnasyaivnyaviis t abhvt | daranabhvan 'aiks yamrgstridhyekes m
| tatrpi mr dvindriyamrgo mr dutks n endriyamrgasya hetuh |
tks n endriyamrgastks n endriyamrgasyaiva | tadyath
raddhnusriraddhdhimuktasamayavimukttamrgh s an n caturn dvayoca |
dharmnusris t a prptsamayavimuktamrgh trayn dvayorekasya | katha
punarrdhvabhmikasydhobhmmikomrgah samo v bhavati viis t o v | indriyato
hetpacayataca | tatra darandimrgn mr dumr dvdn cottarottara hetpacitatarh |
yadyapyekasantne raddhrnusrimrgayorasa bhavah utpannastvangatasya hetuh | ki punah
mrga eva samaviis t ayoh sabhgaheturbhavati | netyha | laukik api hi

prayoga-j tayor eva /


samaviis t ayoh sabhgaheturbhavanti na nynasya | yath katame ityha

ruta-cintmaydikh |
ete hi pryogikh rutacintbhvanmay gun h samaviis t ayoreva heturnanynnm | tadyath
kmvacarh rutamayh rutacintmayn cintmaycintmaynm | bhvanmaybhvt |
rpvacarh rutamayh rutabhvanmayn cintmaybhvt | bhvanmay
bhvanmaynmeva | rpyvacarbhvanmay bhvanmaynmeva | tes mapi
navaprakrabhedt mr dumr davah sarves mr dumadhy as t nmityes ntih |
upapattipratilambhikstu kual dharmh sarve navaprakrh paraspara sabhgahetuh | klis t
apyevam | anivr t vykr tstu caturvidhh | vipkaj airyapathikh ailpasthnikh
nirmn a cittasahajca | te yathkrama catustrdvekes sabhgahetuh nirmn a cittamapoi
kmvacara caturdhyanaphalam | tatra nottaradhynaphalamadharadhynaphalasya |
nahybhisaskrikasya sabhgahetorhyamna phala bhavati | tadyath liryavdn m
bhnnis phalah prayatna iti | ata eva chuh sydutpanno 'nsravo 'nutpannasysravasya na hetuh
syttadyath duh khe dharmajnamutpanmanutpannn duh khe dharmajnaks ntnm| sarva
ca viis t a nynasya na hetuh | sydekasantnaniyatah prvapratilabdho 'nsravo dharmah
pacdutpannasya nahetuh | sydangath duh khe dharmajnaks ntayo duh khe
dharmajnasyayasmnna prvatara phalamastyangato v sabhgahetuh | syt prvotpanno
'nsravo dharmah pacdutpannasynsravasya na hetuh | sydavimtro nynasya |
tadyathottaraphalaparihn asyvara phalasamukhbhve duh khe dharmajnaprpticottarottara
ks an a sahotpannn duh khe dharmajnaks ntiprptn nynatvditi | uktah sabhgahetuh |

aprayuktaka1-hetu tu / citta-caitth2
eva sati bhinnaklasantnajnma pyanyonyasa prayuktakahetutvaprasa gah | ekkr
lambanstarhi | evamapi sa eva prasagah | ekaklstarhi | eva tarhi sati bhinnasantnajnmapi
prasago navacandrdni payatm | tasmttarhi

amrayh3 || 2.53 ||
samna rayo yes te cittacaitth anyonya saprayuktakahetuh | samna
ityabhinnastatadyath ya eva caks urindriyaks an acaks urvijnasyrayah sa eva tatsaprayuktn
vedandnmeva yvanmanah | indriyaks an o manovijnatsaprayukt n veditavyah | yah
saprayuktakahetuh sahabhheturapi sah | atha kenrthena sahabhhetuh kena saprayuktakahetuh |
anyonyaphalrthena sahabhhetuh | sahasrthiknyonyabalamrgaprayn avat | pacabhih samatbhih
1
2
3

saprayuktaka all; saprayukta S


caitth all; caith S
samrayh all; samnayh SK

saprayogrthena saprayuktakahetuh | tes meva srthikn


samnnnapndiparibhogakriyprayogavat | ekenpi hi vin sarven a na saprayujyanta
ityayames hetubhvah | uktah saprayuktakahetuh | sarvatragahetuh katamah |

arvatra-gkhyah kli t n / va-bhmau prva-arva-gh |


svabhmikh prvotpannh sarvatrag dharmh pacimn klis t n dharmn
sarvatragahetuh | tn punah pacdanuayanirdeakoasthna eva vykhysymah |
klis t adharmasmnyakran atvenya sabhgahetoh pr t hak vyavasthpyate | nikyntaryn mapi
hetutvdes hi prabhven nyanaikyik api kle upajyante | kimryapudgalasypi klis t
dharmh sarvatragahetukh | sarva eva klis t dharm daranaprahtavyahetuk iti kmrh | tath
prakran es kta "daranaprahtavyahetukh dharmh katame | klis t dharmh yaca
daranaprahtavyn dharmn vipka iti | avykr tahetuk dharmh katame | [089|10]
avykr th saskr t dharm akualceti | duh khasatya syt satkyadr s t ihetuka na
satkyadr s t erheturiti vistaro yvanna satkyadr s t eh tes ca dharmn jti jar
sthitimanityat ca sthpayitv yattadanyat klis t am duh khasatya"miti | ida tarhi prajaptibhs ya
katha nyate "syddharmo 'kualo 'kualahetuka eva | sydryapudgalah kmavairgyt
parihyamn o y tatprathamatah klils t cetan samukhkarot"ti | aprahn ahetumetat
sadhyoktam | daranaprahtavyo hi tasy hetuh prahn atvnnoktah | uktah sarvadagahetuh |
vipkahetuh katamah |

vipka-hetur aubhh / kual civa ravh || 2.54 ||


akualh kualassravca dharm vipkahetuh | vipkadharmatvt | kasmdavykr t dharmh
vipka na nirvarttayanti | durbalatvt | pti bjavat | kasmnnnsravh | tr s n nabhis yanditatvt |
anabhis yanditasrabjavat | apratisayukt hi kipratisa yukta vipkamabhinirvarttayeyuh |
es stbhayavidhatvnnirvarttayanti | srbhis yanditabjavat | kathamida vijtavya vipkasya
heturvipkaheturhosvidvipka eva heturvipkahetuh | ki ctah | yadi vipkasya heturvipkahetuh
"vpkaja caks uri"ti etanna prpnoti | atha vipka eva heturvipkahetuh "karman o vipka" ityetanna
prpnoti | nais a dos ah | "ubhayathpi yoga" ityukta prk || atha vipka iti ko 'rthah | visadr ah pko
vipkah | anyes tu hetn sadr ah pkah | ekasyobhayatheti vaibhs i kh | naiva tu tes pko
yuktah | pko hi nma santatiparin mavies ajah phalaparyantah | na ca sahbhsaprayuktahetvoh
santatiparin mavies aja phalamasti | na cpi sabhgahetvdn phalaparyanto 'sti | punah punah
kualdysasraphalatvt | kmadhtvekaskandhako vipkaheturekaphalah
pratyayastajjtydayaca | dviskandhaka ekaphalah kyavkkarma tajjtydayaca | catuskandhaka
ekaphalah kualkualcittacaitth saha jtydibhih || rpadhtvekaskandhako
vpkaheturekaphalah prptirasajisampattica saha jtydibhih | dviskandhaka ekaphalah
prathame dhyne vijaptih saha jtydibhih | catuskandhaka ekaphalah kuale cetasyasamhite |

pacaskandhaka ekaphalah samhite || rpyadhtvekaskandhako vipkaheturekaphalah


prptirnirodhasampatica saha jtydibhih | catuskandhakah kualcittacaitth tajjtydayaca | asti
karma yasyaikameva dharmyatana vpko vipacyate jvitendriyam | yasya mana yatana tasya
dve manodharmyatane | eva yasya spras t avyyatana yasya kyyatana tasya trn i
kyaspras t avyadharmyatanni | eva yasya rpagandharasyatanni | yasya caks uryatana tasya
catvri caks uh kyaspras t avyadharmyatanni | eva yasya rotragrn ajihvyatanni | asti tat karma
yasya paca s at sapts t au nava daaikdayatanni vipko vipacyate | vicitrvicitraphalatvt
karman o bhyabjavat | tadyath bhyni vjni knicidvicitraphalni bhavanti | tadyath
padmadd imanyagrodhdnm | knicidavicitraphlni tadyath yavagodmdnm | ekdhvikasya
karman astraiyadhviko vipko vipacyate | na tu dvaiyadhvikasypyekdhviko m bhdatinyna
hetoh phalamiti | ekamekaks anikasya bahuks n iko nanu viparyayt | na ca karman saha vipko
vipacyate npyanantara samanantarapratyaykr s t atvt samanantaraks an asya | pravhpeks o hi
vipkahetuh | atha ka es hetnmadhvaniyamah | ukta es marthato 'dhvaniyamah natu strita
ityatah stryate |

arvatra-gah abhga ca / dvy-adhva-gau


attapratyutpannveva angatau na stah | ukta ctra kran am |

try-adhva-g1 trayah |
sahabhsaprayuktakavipkahetava striklh | kran ahetustu klaniyamnupadarant |
sarvdhvaka cdhvaviprayuktaca veditavyah | ukt hetavah | ki punastatphala yasyaite hetavah |

akr ta aviayoga2-/phala
phala dharmh | katame | "saskr t dharmh pratisakhynirodhace"ti stram | eva tarhi
phalatvdasaskr t asya hetun bhavitavya yasya tat phala hetutvcca phalena bhavitavya yasya
taddhetuh | saskr tasyaiva dharmasya hetuphale bhavatah |

nakr taya te3 || 2.55 ||


ki kran am | s ad vidhahetvasabhavt pacavidhaphalsabhavcca | kasmt mrgo
visayogasya kran aheturnes yate | ysmt sa utpdvighnabhvena vyavasthpito na
csaskr tamutpattimat | kasyedn tatphala katha v mrgasya phalam | tadbalena prpteh |
prptireva tarhi mrgasya phala prpnoti | tasymeva tasya smarthynna visa yogah | anyath
hysya prptau smarthyamanyath visayoge | kathamasya prptau smarthyam | utpdant | katha
visayoge | prapan t | tasmnna tvadasya mrgah kathacidapi hetuh | phala csya visayogah |
athsatyadhipatiphale kathamasa skr ta kran ahetuh | utpattyanvaran abhvena kran ahetuh | na
1
2
3

adhva-gs G,P,S,SK; adhvaks P(Y)


visayoga- P; visayoga G,S,SK,P(Y)
te G,P,S,SK; tau m (look like)

csya phalamastyadhvavinirmuktasya phalapratigrahan adnsamarthatvt | naiva hi


kvacidasaskr ta bhagavat heturityuktam | ukta tu paryyen a heturiti sautrntikh | kathamuktam
|
"ye hetavo ye pratyay rpasytpdya te 'py anityh | anityn khalu hetu-pratyayn
prattytpanna rpa kuto nityam bhavis yati"
eva yvaddhi vijnamiti | eva tarhi vijnasylamabanapratyayo 'pyasa skr ta na prpnoti |
utpdyetyavadhran t | prpnoti |
"ye hetavo ye pratyay vijnasytpdya te 'py anity"
ityukta natkta ye vijnasya pratyayh tepyanity iti | nanu ca hetavo 'pi ya utpdya ta
evnity iti vacandasaskr tasynvaran abhvamtren a kran ahetutvpratis edhah | ukta
lambanapratyayah stre na tvanvaran aheturiti na stre sidhyatyasaskr tasya hetubhvah | yadyapi
nokto natu pratis iddhah | strn i ca bahnyantarhitnti kathametannirdhryate nokta iti | atha ko
'ya visayogo nma | nanu cokta prk "pratisakhynirodha" iti | tadn "pratisa khynirodhah
katamo yo visayoga" ityuktamidn isa yogah kathamah | yah pratisakhynirodha ityucyate |
tadidamitaretarraya vykhynamasamartha tatsvabhvadyotane | tasmdanyath tatsvabhvo
yaktavyah | ryaireva tatsvabhvah pratytmavedyah | etvaktu akyate vaktum nitya kuala csti
dravyntaram | tadvisayogacocyate pratisa khynirodhaceti | sarvamevsa skr tamadravyamiti
sautrntikh | nahi tadrpavedandiyat bhvntaramasti | ki tarhi | spras t avybhvamtramkam |
tadyath hyandhakre pratidhtamavindanta kamityhuh | utpannnuayajanmanirodhah
pratisakhyvalennyasynutpdah pratisakhynirodhah | vinaiva pratisakhyay
pratyayavaikalaydanutpdo yah so |pratisakhynirodhah | tadyath
nikyasabhgaes a syntarmaran e | nikyntaryh punarhuh | anuaynmutpattau prajyh
smarthyamato 'sau pratisakhynirodhah | yastu punah duh khasynutpdah sah
utpdakran nuayavaikalydeveti na tasminprajyh smarthyamastyato 'svapratisakhynirodha
iti | so 'pi tu nntaren a pratisakhy sidhyatti pratisamkhynirodha evsau | ya evotpannasya
pacdabhvah sa eva svarasa nirodhdapratisa khynirodha ityapare | asy tu kalpanymanityo
'pratisakhynirodhah prpnotyavinas t e tadabhvt | nanu ca pratisakhynirodho 'pyanityah
prpnoti | pratisakhyprvakatvt | na vai sa pratisa khyprvako nahi porva pratisa khy
pacdanutpannnmanutpdah | ki tarhi | prvameva sa tes manutpdo 'sti | vin tu
pratisakhyay ye dharm utpatsyante tadutpanny pratisa khyy punarnopapadyanta iti |
etadatra pratisakhyy samarthya yadutkr totpattipratibandhnmutpattipratibandhabhvah | yadi
narhi anutpda eva nirvn amida strapada katha nyate "pacemnndriyn i sevitni bhvitni
bahulkr tnyattngatapratytpannasya duh khasya prahn ya savarttanta" iti | prahn a hi
nirvn amangatasyaiva cnutpdo nttapratyutpannasyete | astyetadevam | ki tu
tadlambanakleaprahn t duh khasya prahn amukta bhagavat "yo rpe cchandargasta prajahta

| cchandarge prahn e eva vastadrpa prahn a bhavis yati prijta vistaren a yvad
vijnami"ti | eva traiyadhvikasypi duh khasya prahn a yujyate |
athpyattngatapratyutpannasya kleasya prahn yetyucyeta | atrpyes a nayah | athav
'yamabhipryo bhavedattah kleah paurvajanmikah pratyutpannah klea aihajanmiko yath tr s n
vicarites vas t daa tr s n vicaritnyattamadhvnamupdyetyatta janmdhikr tyoktameva yvat
pratyutpannam | ten ca kleadvayensy santatau bjabhva hito 'ngatasyotpattaye | tasya
prahn ttadapi prahn a bhavati | yath vipkaks aytkarma ks n a bhavati | angatasya
punarduh khasya kleasya v bjbhvt atyantamanutpdah prahn am | anyath
hyattapratyutpannasya ki prahtavyam | nahi niruddhe nirodhbhimukhe ca yatnah srthako
bhavatti | yadyasaskr t a nstyeva, yadukta bhagavat "ye keciddharmh saskr t v 'saskr t
v virgastes magra khyyate" iti kathamasatmasannagro bhavitumarhati | na vai
nstyevsaskr tamiti brmah | etattu taddr a yath 'smbhiruktam | tadyath asti abdasya
prgabhvo 'sti pacdabhva ityucyate | atha ca punarnbhvo bhvah sidhyati | evamasaskr tamapi
dras t avyam | abhvo 'pi ca kacit praasyatamo bhavati yah sakalasyopadravasytyantamabhva
ityanyes so 'gra iti praas labdhumarhati | vineyn tasminnupacchandanrtham |
yadyapyasaskr t amabhvamtra synnirodha ryasatya na syt | nahi tatu kicidastti |
kastvadaya satyrthah | nanu cvipartrthah | ubhayamapi caitadaviparta dr s t amryairyaduta
duh kha ca duh khameveti duh khbhvacbhva eveti ko 'syryasatyatve virodhah
kathamabhvaca nma tr t ya cryasatya syt | usta yathryasatya dvityasynantara
dr s t amuddr s t a ceti tr tya bhavati | yadyasaskr tamabhvamtra
sydkanirvn lambanavijnamasadlambana syt | etadattngatasystitvacinty
cintayis ymah | yadi punardravyamevsaskr tamis yeta ki syt | ki ca punah syt |
vaibhs i kapaks ah plitah syt | devat ena playis yanti planya cet masyate | abhta tu
parikalpita syt | ki kran am | nahi tasya rpavedandivat svabhva upalabhyate nacpi
caks urdivatkarma | amus ya ca vastuno 'ya nirogha iti s as t hvyavasth katha prakalpyate | nahi
tasya tena srdha kacitsabandho hetuphaldibhvsa bhavt | pratis edhamtra tu yujyate
amus ybhva iti | bhvntaratve 'pi yasya kleasya prptivicchedydyo nirodhah prpyate sa tasyeti
vyavadiyate | tasya tarhi prptiniyame ko hetuh | "dr s t adharmanirvn aprpto bhiks uri"tyukta
stre | tatra kathamabhvasya prptih syt | pratipaks albhena
kleapunarbhavotpdtyantaviruddhraya lbht prpta nirvn amityucyate |
gamacpyabhvamtra dyotayati | eva hyha | "yat svalpasya duh khasyes aprahn a
pratinih sargo vyantbhvah ks ayo virgo nirodho vyupaks amo 'stagamah anyasya ca
duh khasyprati sandhiranutpdo 'prdurbhvah | etatkntametatpran ta yaduta srvopdhipraninih
sargastr s n ks ayo virgo nirodho nirvn a" miti | kimeva nes yate nsmin prdurbhavbattyato
'prdurbhva iti | asamarthmet saptam paymah | kimukta bhavati | nsminprdurbhavatti
yadi sattyabhisabadhyate nityamevprdurbhvaprasa go nirvn asya nityatvt | atha prpta

ityabhisabadhyate yata eva tatprptih parikalpyate tasminneva samukhbhte prpte v


duh khasyes yatmaprdurbhvah | aya ca dr s t nta eva spanto bhavati |
pradyotasyva nirvn a / vimoks as tasya cetasa || iti |
yath pradyotasya nirvn amabhva eva bhagavato 'pi cetaso vimoks a iti | abhidharme 'pi coktam
"avastuk dharmh katame | asaskr t dharm" iti | avastuk aarr asvabhv ityukta bhavati |
nsyyamarthah |
[089|411-09411]
kastarhi | pacavidhavastu | svabhvavastu yathokta "yadvastu pratilabdha samanvgatah sa
tena vastune"ti | lambanavastu | yathokta "sarvadharmajey jnena yathvastve"ti | sa yogavastu
| yathokta "yasmin vastuni anunayah sayojanena saprayuktah pratighasayojanenpi
tasminni"ti | hetuvastu yathokta "savastuk dharmh katame | saskr t dharm" iti || parigrahavastu
| yathokta "ks atravastu gr havastvi"ti | tadatra heturvastuabdenoktastasmdastyevsa skr ta
dravyata iti vaibhs ikh | tasya tu hetuphale na vidyete iti | gata tvadetat | athais phaln
katamat phala kasya hetoh |

vipka1-phalam antyaya /
vipkaheturantye 'bhihitatvt antyah | tasya vipkaphalam |

prvaydhipata2 phalam |
kran ahetuh prvamuktatvt prvah | tasydhipaja phalam | anvaran abhvamtren vasthitasya
kimdhipatyam | etadeva agbhvo 'pi csti kran ahetostadyath "pacasu
vijnakyes udanmyatann bhjanaloke ca karman m | rotrdnmapyasti
caks urvijnotpattau praparyen dhipatyam | rutv dras t ukmatotpatte" rityevamdi yojyam |

abhga3-arvatragayor / ni y andah
sadr aphalatvdanayornih s yandaphalam |

pauru a dvayoh || 2.56 ||


sahabhsaprayuktakahetvoh purus a kraphalam | purus abhvavyatirekt purus akrah purus a
eva | tasya phala paurus a m | ko 'ya purus akro nma | yasya dharmasya yat kritram | purus akra
iva hi purus akrah | tadyath kkajagh os a dhirmattahast manus ya iti | kimanyes mapyasti
purus akraphmutho dvayoreva | anyes mapyastyanyatra vipkahetoh | yasmtsahotpanna v
samanantarotpanna v purus a kraphala bhavati | na caiva vipkah | tasypyasti
1
2
3

vipka- all; vipkah G(LA)


dhipata G,P; dhipa-ja S,SK,P(Y, but he notice one reading a dhipata)
sabhga- G,P,S,SK; sabhgah m

viprakr s t apurus akraphalam | yath kars akn sasyamityapare | ki punarida vipkaphala


nma ki yvadadhipatiphalam |

vipko 'vykr t o dharmah /


anivr tvykr to hi dharmah vipkah | asattvkhyo 'pi sydata ha |

attvkhyah
aupacayiko 'pi syt naih s yandiko 'pyat ha |

vykr t dbhavah |
kualkuala hi vipka prati vykaran dvykr tam | tasmdya utarakla bhavati na saha
nntara sa vipkah | etadvipkasya laks an am | kasmdasattvkhyo 'rthah karmajo na vipkah |
sdhran atvt | anyo 'pi hi tattathaiva paribhoktu samarthah | asdhran astu vipkah |
nahyanyakr tasya karman o 'nyo vipka pratisavedayate | adhipatiphala kasmt pratisa vedayate
| sdhran akarmasabhtatvt |

nih yando1 hetu-adr ah /


hetoryah sadr o dharmah sa nis yandaphalam | tadyath sabhgasarvatragahetvoh | yadi
sarvatragahetorapi samna phala kasmnna sabhgahetoreves yate | yasmt bhmitah klis t a tay
csya sdr ya natu prakratah | yasya tu prakrato 'pi sdr ya so 'bhyupagamyata eva
sabhgahetuh | atha eva yo yasya sabhgahetuh sarvatragaheturapi sa tasyeti catus kot ikah kriyate |
pratham kot irasarvatragah sabhgahetuh | dvity 'nyanaikyikah sarvatragahetuh |
tr t yaikanaikyikah sarvatragahetuh | caturthyatnkrnsthpayitveti |

viayogah k ayo dhiy || 2.57 ||


ks ayo nirodhah | dhh praj | ten pratisakhy nirodho visayogaphalamityukta bhavati |

yad-balj jyate yat tat / phala puru a-kra-jam |


tadyath adharabhmikasya prayogacittasyoparibhmikah samdhih ssravasynsravo
dhynacittasya nirmn acittamityevamdi | pratisakhynirodhastu yadvalt prpyata iti vaktavyam |
[096|07-095|607]

aprvah akr tayiva / akr to 'dhipateh phalam || 2.58 ||


prvotpanndanyah saskr to dharmah saskr tasyaiva sarvasydhipatiphalam |
purus dhipatiphalayoh ki nn kran am | kartuh purus akraphalam | akarturapyadhipatiphalam |
tadyath ilpini ilpa purus akraphalamadhipatiphala ca | anyes madhipatiphalameva | athais
hetn katammo hetuh kasminkle phala pratigr hn ti dadti v |
1

nih s yandoP,S; nis yando G,SK

vartamnh phala paca / gr h


n anti
ntth h pratigr htatvnnpyangat nis purus a kratvt | kran aheturapyevam | sa tu nvaya
saphala iti nocyate |

dvau prayacchatah1 |
sahabhsaprayuktakahet varttamnau phala prayacchatah | samnaklameva hyanayeh
phaladnagrahan a m |

vartamnbhyattau dvau /
[096|19]
phala prayacchatah sabhgasarvatragahet | yukta tvadyadattviti | atha katha varttamnau
nis yandaphala prayacchatah | samanantaranivarttant | nivr t te tu phale tau cbhyattau bhavatah |
phala cpi datta na punastadeva dattah | asti kualah sabhgahetuh phala pratigr hn ti na
dadtti catus kot ikah | pratham kot ih kualamlni samucchindan yh prpth sarvapacdvijahti |
dvity kualamlni pratisadadhno yh sarvaprathama pratilabhate | eva tu vaktavyam | sytt
eva pratisadadhnasya tr t y asamucchinnakualamlasya es svavasthsu | caturthyatnkrn
sthpayitv | akualasya tu pratham kot ih | kmavairgyamanuprpnuvan yh prpth
sarvapacdvijahti dvity kmavairgyt parihyamn o yh sarvaprathama pratilabhate | eva tu
vaktavyam | sytt eva parihyamn asya | tr ty kmvtargasya es svavasthsu |
caturthyatnkrn sthpayitv | eva nivr tvykr tasypyarhattvaprptiparihn ito yathyoga
yojyam | anivr tvykr tasya pactpdakah | ystvat dadti pratigr hn tyapi sah | syt pratigr hn ti
na dadtyarhatacaramh skndhh | slambananiyamena tu ks a n a ah | kualah sabhgahetuh phala
pratigr hlti na dadtti | catus kokt ikah | pratham kot ih kualacittnantara klis t amavykr ta v
citta samukhkarotti | dvity viparyayt | tr ty kualacittnantara kualameva |
caturthyatnkrn sthpayitv | evamakualdayo 'pi yojyh | katha punah phala pratigr hta
bhavati | tasya bjabhvopagamt |

eko 'ttah prayacchati || 2.59 ||


vipkaheturatta eva phala prayacchati | yasmnna saha v samanantaro v 'sti vipkah |
punaranye caturvidha phalamhuh | pratis t hphalam | yath jalaman d ala vyuman d alasya
yvattr n dayah pr thivyh | prayogaphalam | yath 'ubhy yvadanutpdajnam | smagrphalam |
yath caks urdn caks urvijndni | bhvanphalam | yath rpvacarasya cittasya nirmn am |
etattu purus akrdhipatiphalayorantarbhtam | ukt hetavah phalni ca || tatra katame dharmh
katibhih hetubhirutpadyanta ityha samsata ime caturvidh dharmstadyath klis t dharm

prayacchatah G,P,SK; prayacayatah m; line miing in S

vipkajh prathamnsravstebhyaca es h | ke punah es h | vipkavarjyh avykr th


prathamnsravaks an avarjyca kual iti | ete caturvidh dharmh |

kli t vipka-jh e h / prathamry yath-kramam |


vipka arva-ga hitv / tau abhga ca e a-jh || 2.60 ||
klis t dharm vipkahetu hitv es e bhyah pacabhyo jyante | vipkaj sarvatragahetu hetv
es e bhyah pacabhya eva | es dharmstau vipkasarvatragahet hitv es ebhyacaturbhryo jyante
| prathamnsravstau ca vipkasarvatragahet sabhgahetu ca hitv es ebhyah tribhyo jyante |
katame ime dharmcaturvidh nirdis t ityha

cittacaitth
atha ye cittaviprayukt rpin aca dharmste kathamityha |

tath 'nye 'pi /aprayuktaka-varjith1 |


prayuktakahetunaikena varjith anye 'pi klis t dayo dharmstathaivotpadyante yath cittacatth |
tatra klis t catubhryo vipkajca | es stribhyah prathamnsrav dvbhym | ekahetusa bhto
nsti dharmah || sampto hetuvistarah || pratyayh katame |

catvrah pratyay ukth /


kvavokth | stre | "catasrah pratyayath | hetupratyayat samanantarapratyayat
lambanapratyayat adhipatipratyayat ce"ti | pratyayajtih pratyayat | tatra

hetv-khyah2 paca hetavah || 2.61 ||


kran ahetuvarjyh pan yca hetavo hetupratyayah |

citta-caitt acaram / utpannh amanantarah |


arhatah pacimnapsyotpanncittacaitth samanantarapratyayah | samacyamanantaraca
pratyaya iti samanantarapratyayah | ata eva rpa na samanantarapratyayo vis a motpatteh | tathhi
kmvacarasya rpasynantara kadcit kmvacara rpvacara cvijaptirpamutpadyate
kadcitkmvacara cnsrava ceti vykulo rpasa mukhbhvah | avykulastu
samanantarapratyayah aniruddha evaikasminnaupa cayikarpasantne dvityotpatteriti
bhadantavasumitrah | alpabahutarotpatteriti bhadantah | kadciddhi mahato rpdalpamutpadyate |
tadyath pallarerbhasma | kadcidalpdvahtpadyate | tadyath vat anikyh kramen a
yvadanekakhvaroho nyagrodha iti | nanu csti caittn mapyalpabahutarotpattih |
kualkualvykr tes u cittesu savitarkasavicrdau ca samdhitraye | asti jtyantara prati na
svajtim | nahi kadcidvahutar vedanotpadyate sa jdayo v | ki punah svajtereva
1
2

varjith all; varjit SK


khyah G,P; khyh S,SK

samanantarapratyayo bhavati | naitadasti | sakala eva kalpah sakalasya kalpntarasya


samanantarapratyayo natvalpakdvedandidravyt prabhta vedandi dravyamutpadyata
ityetvadevtrottam | santnasabhgikstu manyante "svajtereva samanantarapratyayah | tadyath
citta cittasyaiva vedan vedany eve"ti vistarah | yad tvaklis t ntara klis t amutpadyate tasya
kleasya prvaniruddhah kleah samanantarapratyayastadyath nirodhasampatticitta
vyutthnacittasyeti | tadetanna vatsryate | prathamnsravacittnutpattiprasa gat cittaviprayukt api
saskrh | ata eva vykulasamukhbhvnna samanantarapratyayastraivtukpratisa yuktn
yugapat samukhbhvt | [098|29]
kasmdangato nes yate samanantarapratyayah | vykulatvdangatasydhvanah prvottarat
'bhvt | katha tarhi bhagavn jnti amus yngatattynantaramidamangata bhvti |
attaspratnumnt | atta kildhvna payati bhagavnevajtyaktkarman ah evajtyako
vpkah utpanno dharmdv dharmah | ida cpi sapratyevajtyaka karma | tasmdato
'pyevajtyako vipka utpatsyate dharmdv dharma iti jnti | nacnyat jnamnumnika bhavati
| yasmdattaspratnumnena bhagavn vikrn nyangatni dravyn i pratyaks amks itv
jntyanena pudgalenaivavidha karma kurvatedamangata phala parigr htamiti | eva tarhi
bhagavn prvntamadr s t v 'parnta na jnyt | anye punarhuh | phalacihnabhtah sattvn
santatau cittaviprayuktah saskravies o 'sti ya vyavalokya bhagavnangata
jntyasamukhkr tvpi dhynamabhij ceti | naimiktiko hi nma bhagavn sydeva sati na
punah sks tkr | tasmtsarvamicchmtren a bhagavn jntti sautrntikh | "acintyo hi buddhn
buddhivis aya" ityukta bhagavat | atha asatyangatasya kramaniyamvasthne
kasmdagradharmnantara duh khe dharmajnaks ntirevotpadyate nnyo dharmah | eva
yvadvarjo pamnantara ks ayajnamevotpadyate nnyo dharma iti | yasya yatpratibaddha utpdah
sa tasynantaramutpadyate | tadyath vjdnmakurdayo vinpi samanantarapratyayeneti |
kasmdarhatacaramcittacaitt na samanantarapratyayah | anyacittsabandhant | nanu caiva
samanantaraniruddha citta mano bhavattyanantara vijnbhvt mano 'pi carama citta na
prpnoti | rayabhvapratibhvita mano na kritraprabhvitamityastyevrayabhvah |
kran ntaravaikalyttu vijnntara notpadyata iti | kritraprabhvitastu samanantarapratyayastena
yo dharmah phala kpratigr htah sa sarvairapi dharmah sarvaprn ibhirv na akya pratibnddhu
yath notpadyate | ye dharmcittasamanantarcittanirantar api te | catus kot ikah | pratham
kot iracittakyh sampattervyutthna citta dvitydayaca sampattiks an h | dvity kot ih
prathamasya sampattiks an asya sacittakycvasthy jtydayah | tr ty kot ih prathamah
sampattiks an ah sacittik cvasth | caturth kot i dvrtydn sampattiks an n jtydayo
vyutthnacittasya ca | ye dharmcittasamanantarh sampattinirantar api te | catus kot ikah | ye
tr t yvaturthyau te prathamdvitye ye prathamdvitye te tr tycaturthyau karttavye | kathamidn
drntaravicchinna vyutthnacitta sampatticittasya samanantaramityucyate |
cittntarvyavahitatvt || uktah h samanantarapratyayah ||

lambana arva-dharmh /
yathyoga caks urvijnasya sasaprayogasya rpam | rotravijnasya abdah | grn avijnasya
gandhah | jihvvijnasya rasah | kyavijnasya spras t avyam | mannovijnasya sarvadharmh | yo
dharmo yasya dharmasylambana na kadcitsa dharmastaddharmasya nlambanam| anlambyamno
'pi tathlaks an atvd | yath 'nidhyamnamapndhanamucyate ks t hdika tathlaks n atvditi | ta
ete cittacait dharm yatanadravyalaks an aniyamenlambane yathsva niyath |
kimrayaniyamenpi niyath | omityha | utpannstvrayasahit anutpann hyatt rayavilis t h |
att apyrayasahit ityapare || ukta lambanapratyayah ||

kran khyo 'dhipah mr tah || 2.62 ||


ya eva kran ahetuh sa ev dhipatipratyayah | adhiko 'ya pratyaya ityadhipatipratyayah |
lambanapratyayo 'pi savandharmh adhipatipratyayo 'pti kimastydhikyam | na jtu sahabhuvo
dharm lambana bhavanti | bhavanti tvadhipati pratyaya ityasyaivdhikyam | adhikasya v
pratyayah | sarvah sarvasya saskr tasya svabhvavarjyasya | syddharmo dharmasya caturbhirapi
pratyayairna pratyayah | sytsvabhvah svabhvasya parabhvo 'pi |
sytsaskr tamasaskr tasysaskr ta csaskr tasya | athaite pratyayh kritra kurvantah
kimavasthe dharme kurvanti | hetupratyayastvat pacavidha uktah | tatra

nirudhyamne kritra / dvau het kurutah


nirudhyamna nma varktamnam | nirodhbhimukhatvt | tatra sahabhsa prayuktakahetu
kritra kurutah | sahotpanne 'pi phale tayorvyprah |

trayah |
jyamne
jyamna nmngatamutpdbhimukham | tatra sabhgasarvatragavipkahetavah kritra
kurvanti | eva tvaddhetupratyayah |

tato 'nyau tu / pratyayau tad-viparyayt || 2.63 ||


yena kritranyyena hetupratyayau dvidh
kr tvoktastadviparyaytsamanatarapratyaylambanapratyayau veditavyau | samantarapratyayo
jyamne kritra karotyavakadnt | lambanapratyayo nirudhyamne |
varttamnaicittacaitairgrahan t | adhipatipratyayastu
sarvasymavasthymanvaran abhvenvasthita ityetadevsya kritram || ukth sakritrh pratyayh
|| atha katamo dharmah katibhih pratyayairutpadyate |

caturbhi citta-caitt hi /

tatra hetupratyaya es sarve paca hetavah | samantarapratyayah prvakcittacaitt


anyairavyavahith | lambanapratyayo yathyoga paca vis ayh sarve dharmca |
adhipatipratyayah svabhvarjyh sarvadharmh |

ampatti-dvaya tribhih |
nirodhsajisampattyo rlambanapratyayo nsti | nahi te lambike |
hetupratyayastutayordvividho hetuh | sahabhhetuca jtydayah sabhgahetuca prvotpann
samnabhmikh kual dharmh | samanantarapratyayah sasaprayoga sampatticittam |
adhipatipratyayah prvavat | cittbhisaskrajatvdete sampatt cittasamanantare |
cittotpattivibandhakatvt na samanantarapratyayah |

dvbhym anye tu jyante /


anye tu viprayukt rpin aca dharm hetvadhipatipratyaybhy jyante yathvihitameva | ha tu
"pratyayebhyo bhv upajyante na punah sarvasyaiva jagatah varapurus apradhndika
kran amiti | ko 'tra hetuh | yadi khalu hetukr t siddhi manyase | nanu ca atha evsya vdasya
vyudsah prpnotyeka kran amvardika sarvasyeti | apica

nvardeh kramdibhih || 2.64 ||


yadi hyekameva kran amvarah sydanyadv yugapatsarven a jagat bhavitavyasyt | dr yate ca
bhvn kramasabhavah | sa tarhi cchandava dvarasya sydayamidnmutpadyatmaya
nirudhyatmaya pacditi | cchandabhedttarhi siddhamaneka kran a syt | sa cpi
cchandarbhedo yugapatsyttaddhetorvarasybhinnatvt | kran ntarabhedpeks an e v nevara eva
kran a syt | tes mapi ca kramotpattau kran ntarabhedpeks a n danavasthprasaga
sydityanantarabhedyh kran aparapary anditvbhyupagamdayamvarakran dhimuktah
kyayrvyameva nyya ntivr ttah syt | yogapadye 'pvaracchandn jagato na yaugapadyam |
yathcchandamutpdandi ti cet | na | tes pacdvies bhvt | kaca tvadvarasyeyat
sargapraysenrthah | yadi prtist tarhi nntaren opye aktah kartumiti na tasymvarah
syttathaiva cnyasmin | yadi cevaro narakdis u praj bahubhicetibhirpasr s t sr s t v tena
pryate namo 'stu tasmai tdr yevrya | sugtacya tamrabhya loko bhavati |
"yan nirdahati yat tks n o / yad ugro yat pratpavn |
msa-on ita-majjdo / yat tato rudra ucyata ||" iti |
eka khalvapi jagatah kran a parigr hn at 'nyes marthn pratyaks a h purus a kro
nihgr hn tah syt | sahpi ca kran aih kraka mvara kalpayat kevalo bhaktivdah syat |
kran ebhyo 'nyasya tadutpattau vyprdarant | sahakris u cnyes u kran es vvaro nevarah syt |
athdisarga varahetukah | tasypyanynapeks atvdvaravadanditvaprasaga | eva pradhne 'pi
yathyoga vcyam | tasmnna lokasyaika kran amasti | svnyevais karmn i tasy tasy
jtau janayanti | akr tabuddhayastu varkh sva sva vipkaphala cnubhavanta varamapara

mithy parikalpayanti | gatametadyattu khalu tadukta "dvbhymanye tu jyanta" iti | atha katha
bhtni bhtn hetupratyayah |

dvidh bhtni tad-dhetuh /


bhtaheturityarthah | sabhgasahabhhetubhy

bhautikaya tu pacadh |
bhautikasya tu bhtni pacaprakro hetuh | katham |
"janannnih rayt sthndupastambhogavr han t"
so 'ya kran ahetureva punah pan ycadh bhinnah | jananahetustebhya utpatteh |
nirayaheturjtasya bhtnuvidhyitvt purus akraphaldcrydinih rayavat |
pratis t hheturdhrabhvt | citrakr t yavat | upastambhaheturanucchedahetutvt | evames
janmavikrdhrasthitivr ddhihetutvamkhyta bhavati |

tridh bhautikam anyo'nya /


hetusahabhsabhgavipkahetubhih kran aheturavies ayattitvt na sarvad gan yate | tatra
sahabhheturanyonya cittnuparivartti kyavkkarma | nnyadupdyarpam | sabhgahetuh sarva
prvotpanna sabhgasya | vipkaheturyasya vkkarman acaks urdayo vipkah |

bhtnm ekadhiva tat || 2.65 ||


bhtn tu tadbhtika rpa vipkahetureva yasya kyavkkarman o bhtni vipkh |
abhedena cittacaitth samanantarapratyaya ukt niyamastu noktah kasya cittasynantara
kasyotpaktiriti | sa idn vaktavyah | tatra tvat samsena dvdaa cittni | kimarthamityha

kualkuala kme / nivr tnivr ta manah |


kmadhtau catvri cittni | kualamakuala nivr t vykr tamanivr tvykr ta ca |

rprpye v akuald / anyatra


rpadhtvakuala nsti | trn i santi | evamrpyadhtau | ityetni snusravn i daa cittni
bhavanti |

anrava dvidh || 2.66 ||


aiks amaaiks a ca | evametni dvdaa cittni bhavanti | tatra

kme nava ubhc cittc / cittni1


anantaramiti pacdvaks yati | kmadhtau yatkuala citta tasmdanantara nava
cittnyutpadyante | svabhmikni catvri | rpvacare dve | sampattikle kuala pratisandhikle
1

cittni G,S,SK; citni P

nivr t am | rpyvacara nivr tameva pratisandhikle | ativiprakr s t atvt na kualam | rpy hi


kmadhtocatasr bhirdratbhirdre | raykrlambanapratipaks adratbhih | aiks amaaiks a
ceti |

a t bhya1 eva tat |


tatra punah kmvacara kuala cittamas t bhyah samanantaramutpadyate |
svabhmikebhyacaturbhyo rpvacarbhy dvbhym | kualcca vyutthnakle | [103|27-103|28]
nivr tcca klis t asampattyutpd itasydhrakualabhmisarayan t | aiks aiks bhy ca
vyutthnakle |

daabhyo 'kuala
aiks aiks e hitv kmadhtau hi pratisandhimukhatah sarvebhyo rprpyacittebhyah
samanantaramakuala cittamutpadyate |

tamc / catvri
akualccittt samanantara cittnyutpadyante svabhmiknyeva | yath 'kualamukta
kmadhtau

nivr t a tath || 2.67 ||


daabhya eva samanantaram | tasmcca punacatvryeva |

pacabhyo 'nivr ta
kma iti varttate | anivr t vykr t a citta pacabhyah samanantaramutpadyate | svabhmikebhya
caturbhyo rpvacarcca kualnnirmn acittam |

tamt / apta cittny anantaram |


anivr tvykr t tkmvacartsvabhmikni catvri | rpvacare dve | kuala
nirmn a cittdanantaram | klis t am pratisandhikle | rpyvacara ca klis t am pratisandhikla eva |

rpe daika ca ubht /


rpe dhtau yatkukala citta tasmdanantaramekdaa cittnyutpadyante |
rupyvacaramanivr t vykr ta varjayitv |

navabhya tad-anantaram || 2.68 ||


rpvacara tu kuala citta navabhyah samanantaramutpadyate | kmvacara
klis t a dvayamrupyvacara cnivr t vykr t a hitv |

a t bhyo nivr ta
1

as t bhyaall; as t abhyaG(LA)

nivr tvykr ta rpvacara cittamas t abhya utpadyate | kmvacara klis t advaya


aiks aiks e ca sthpayitv |

tamt / at
rpvacarnnivr t vykr tdanantara s at | svabhmikni trn i kmvacarn i cnivr tvykr ta
muktv |

tribhyo 'nivr t a punah |


rpvacaramanivr tvykr ta tribhyah svabhmikebhya eva |

tamt at
svabhmikni trn i | kmvacare ca klis t e | rpyvacara ca | yath
rpadhtvanivr tvykr tamuktam |

evam rpye / taya ntih


tatastadapyanivr tvykr ta tribhya evotpadyate svabhmikebhyah | tasmdapi ca
s ad evotpadyante | svabhmikni trn i adharadhtukni ca klis t ni |

ubht punah || 2.69 ||


nava cittni
rpyvacartr kukalnnava cittnyutpadyante | kmvacara kukala kmarpvacare
cnivr t vykr te hitv |
1
tat an n
/

rpyvacara kukala svebhyastribhyo rpvacart kukalcchaiks aiks bhy ca |

nivr t t apta
rpyvacarnnivr t tsvabhmikni trn i rpvacara kuala nivr ta ca kmvacara
klis t a dvayam |

tat tath |
tadapi saptabhya evotpadyate | kmarpvacarn i klis t ni aiks aiks e ca hitv |

caturbhyah aik am
traidhtukebhyah kualebhyah aiks cca |

amt tu / paca
tnyeva catvryaaiks a ca |
1

s an n P,S,SK; s at knG

aaik a tu pacakt || 2.70 ||


ata evnantaroktt |

tamc catvri cittni /


tasmtpunaraaiks ccitttsamanantara catvri cittnyutpadyante | traidhtukni kualnyaaiks a
ca || samptni dvdaa cittni || punah kriyante

dvdaitni viatih |
katha kr tv |

pryogikpapatty1-pta2 / ubha bhittv tri u dvidh || 2.71 ||


tris u dhtus u kuala citta dvidh bhidyate | pryogika copapattilbhika ca

vipkajirypathika-/ailpathnika-nairmitam |
caturdhvykr ta kme /
bhittveti varttate | kmvacaramanivr tvykr ta caturdh bhidyate | vipkajamairypathika
elpasthnika nirmn acitta ca |

rpe ilpa3-vivarjitam || 2.72 ||


rpadhtau tridh bhidyate ailpasthnika varjayitv | tatra ilpbhvt | evametni dvdaa cittni
punarviartirbharvanti | s o d h kualamanivr tvykr ta ca saptadh bhidyate | airypathikdni
cittnrypathdyabhvdrpyadhtau na santi | rpagandharasaspras t avynyes mlambanam |
ailpasthnikasya tu abdo 'pi | etni manovijnnyeva | paca tu vijnaky
airypathikaailpasthnikayoh pryogikh | airypathikbhinirhr ta manovijnamasti
dvdayatanlambananityapare | es punarviatekcittn kasya katamatsamanantaram |
kmvacarn tvadas t n pryogiknantara daa cittnyutpadyante | svabhmikni sapt
'nyatrbhijphalt | rpvacara pryogika aiks almaaiks a ca | tat punaras t acittnantaram |
svebhyah kualaklis t ebhyah rpvacarbhy pryogika klis t bhy aiks aiks bhy ca |
upapattipratilambhiknantara nava | svabhmikni sapta 'nyatrbhijphaldrp rpvacare ca
klis t e | tat punarekdanantaram | svebhyah saptabhyah prvavat rpvacarbhy
pryogikaklis t bhy aiks aiks bhy ca | akuala nivr t tvykr tnantara sapta | svnyeva
prvavat | te punacaturdaacittnantaram | svebhyah saptabhyah rpvacarebhyacaturbhyo 'nyatra
pryogikbhijphalbhym | rupyvacarebhyastribhyo 'nyatra pryogikt |
airypathikavipkajnantaramas t au | svabhmikni s a d anyatra pryogikbhijphalbhy
rprupyvacre ca klis t e | te punah saptacittnantara svebhya eva prvavat |
1
2
3

pryogikpapatty all; pryogikupapatty S


pta G,P,S,SK; pta m
ilpa all; s ilpa G

ailpasthniknantara s at | svnyevnyatra pryogikbhijphalbhym | tat punah saptnantara


svebhya evnyatrbhijphalt | abhijphalnantara dve | sva cbhijphalameva | rpvacara
ca pryogikam | tadapyasmdeva dvayt | rpvacarn midn s an n vaks mah |
pryogiknantara dvdaa | kmvacare kuale abhijphala ca svni s at rupyvacara ca
pryogikaaiks amaaiks a ca | tat punardaacittnantaram | kmvacarbhy
pryogikbhijphalbhy svebhyacaturbhyo 'nyatrerypathikavipkajbhymrpyvacarbhy
pryogikaklis t bhy aiks aiks bhy ca | upapattipratilambhiknantaramas t au | kmvacare
klis t e svni pacnyatrbhijphalt rupyvacara klis t am| tat punah pacabhyah svebhyah
evnyatrbhijphalt | klis t nantara nava | kmvacarn i catvri kualaklis t ni svni
pacnyatrbhijphalt | tat punarekdaacittnantaram | kmvacarebhya
utpattipratilambhikairypathika vipkajebhyah svebhyah pacabhyo 'nyatrbhijphalt
rpyvacarebhyastribhyo 'nyatra pryogikt | airypathiknantara sapta | kmvacare klis t e svni
catvryanyatra pryogikbhijphalbhymrpyvacara ca klis t am | tat punah pan ycnantara
svebhya evnyatrbhijphalt | eva vipkaja vaktavyam | abhijphalnantara dve | sve eva
pryogikbhijphale | tadapybhymeva | rpyvacarn midn caturn vaks ymah |
pryogiknantara sapta | rpvacara pryogika svni catvri aiks a maaiks a ca | tat punah
s at cittnantaram | rpvacart pryogiktsvebhyastribhyo 'nyatra vpkajt aiks aiks bhy ca |
upapattiprtilambhiknantara sapta | svni catvryadharabhmikni ca klis t ni | tat
punacaturbhyah svebhya eva | klis t nantarams t au | svni catvri rpvacare pryogikaklis t e
kmvacre klis t e | tat punardanantaram | svebhyacaturbhyah
kmvacararpvacarebhyacopapattiprti lambhikairypathikavipkajebhyah | vipkajnantara
s a t | svni trn yanyatra pryogikdadharn i trn i klis t ni | tat punacaturbhyah svebhya eva |
aiks nantara s at | traidhtukni pryogikn i kmvacaramupapattipratilambhika
aiks a maaiks a ca | tat punacaturbhyah | pryogikebhyah tribhyah aiks cca | aaiks nantara
paca | yath aiks nantara aiks ameka hitv | tat punah pacabhyah | tribhyah pryogikebhyah
aiks aiks bhy ceti | ki punah kran a pryogikacittnantara
vpkajaiypathikaailpasthniknicittnyutpadyante na punrebhyah pryogikam |
rypathailpbhisaskaran apravr ttatvt durbalnabhisaskravhitvccaittni na pryogiknuklni
| nis kraman acitta tvanabhiskravhti yukto 'sya pryogikacittnantaramutpdah | eva tarhi
klis t ebhyo 'pi pryogika notpadyate | vigun atvt | tathpi kleasamudcraparikhinnasya
tatparijnadyuktah pryogikasamukhbhvah | kmvacaramupapattipratilambhika pat utvt
aiks aiks bhy rpvacarapryogikccnantaramutpadyate | anabhisa skravhitvttasmdetni
notpadyante | rpvacarakilas t nantara kmvacaramupapattipratilambhikamutpadyate | pat utvt |
rpyvacaraklis t nantara tu rpvacaramupapattipratilambhika notpadyate 'pat utvditi || trayo
manaskrh || svalaks an amanaskrah | tadyath "rpan laks an a rpa"mityevamdi |
smnyalaks an amanaskrah | s od akrasaprayuktah | adhimuktimanaskrah |

aubhpramn rpyavimoks bhibhvyatanakr tsnyatandis u |


trividhamanaskrnantaramryamrga sa mukhkaroti tasmdapi trividha mskram eva sati
yutamida bhavati "aubhsahagata smr tisabodhyaga bhvayat"ti |
smnyamanaskrnantaramevryamrga sa mukhkaroti | tasmttu trividhamityapare | aubhay tu
citta damayitv smnyamanaskrnantara mrga sa mukhkaroti | atah
praparyamabhisadhyoktam "aubhsahagata smr tisavodhyaga bhvayat"ti |
ryamrgnantaramapi smnyamanaskramevetyapare |
syttvadangamyditribhmisanih rayen a niymvakrntau tanmrgnantara kmvacara
smnyamanaskra samukhkuryd | atha dvitydidhynasa nih rayen a niym vakrntau
katham | nahi kmvacarah akyo 'tiviprakr s t atvt | naca tadbhmikah pratilabdho 'nyatra
nirvedhabhgyt | nacryo nirvedhabhgya punah samukhkaroti | nahi prptaphalasya
tatprayogasamukhbhvo yukta iti anyo 'pyasya tajjtyah smnyamanaskro bhvan gacchati |
tadyath "sarvasakr anityh sarvadharm antmnah nta nirvn a"miti tatsamukh karis yati |
tadetanna varn ayanti | angamya nirityrhattva prpnuvatah tadbhmika kmvacara v
vyutthna cittam | kicanyyatana niritya tadbhmika bhvgrika v | es su
svabhmikameva | kmadhtau trayo manaskrh rutacintmayopapattipratilambhikh |
bhvanmayo nsti | rpadhtau trayah rutabhvanmayopapattipratilambhikh | cintmayo nsti |
yad cintamitumrabhante tadais samdhirevopatis t hate | [108|31-109|01]
rpyadhtau bhvanmayopapattipratilambhikau | tatra
pacavidhamanaskrnantaramryamrgasamukhbhvo 'nyatropapattipratilabhbhikebhyah |
prayogapratibaddhatvt | mrgnantara tpapattipratilambhikasypi kmvacarasya
samukhbhvah | pat utvditi ||
yni dvdaa cittni uktnyes katamasmicitte katn lbhah |

kli t e traidhtuke1 lbhah / an n an n dvayoh


kmvacare klis t e citte samukhbhte s an n cittn lbhah | tairsamanvgatasya
kmvacarasya kualasya vicikitsay kualamlapratisa dhnddhtupratygamancca |
akualanivr t vykr tayoh rpvacarasya ca klis t asya dhtupratygamant parihn itaca |
rpyvacarasya klis t asya parihn itah eks a sya ca |
rpvacare 'pi klils t e s an n lbhah | rpvacarn trayn kmvacarasya
cnivr t vykr tasya dhtupratygamant | rpyvacarasya klis t asya aiks asya ca parihn itah |
rpyvacare tu klis t e dvayorlbhah | parihn itastasyaiva klis t asya aiks asya ca |

ubhe |
trayn rpa-je
1

traidhtuke all; tridhtuke S

rpvacare kuale trayn cittn lbhastasyaiva kualasya


kmarpvacarayocnivr t vykr tayoh |

aik e / caturn
tasyaiva aiks asya kmarpvacarayocnivr tvykr tayorrpyvacrasya ca kualasya |
ryamrgen a kmarpadhtuvairgye |

taya e ite || 2.73 ||


es a kr ta es i tam | yatra citte lbhho na vykhytastatra tasyaiva lbho dras t avyo nnyasya |
anye punarabhedenhuh |
"klis t e citte navn hi / lbhah ityucyate budhaih |
s an n tu kuale citte / tasyiv1vykr t e khalu ||"
tatra saptn kuale citta iti vaktavyam | kmvacarasya kualasya samyagdr s t y
kualamlapratisadhnt kmarpvacarayoranivr tvykr tayorvairgyatah rprpyvacarayoh
kualayostatastyasamdhilbhatah aiks aiks asya ca niymvakrntyarhattvayoh es amata
evavykhyndavadhryam | sagrahalokah |
"upapatti-sampatti-/vairgya-parihn is u |
kuala-pratisadhau ca / citta-lbho hy atadvatah " || iti |
||samptah pratyayaprasagah ||
=====================================================================
Abhidharmakoa-bhs ye
Indriya-nirdeo nma dvitya koathna
samptam iti |
=====================================================================
r-Lmvkasya

tasyiv P; tasyiva m

You might also like