Sri Narasimha Kavacha Mantra

Download as pdf or txt
Download as pdf or txt
You are on page 1of 3

Sri Narasimha Kavacha Mantra

narasimha-kavacam vaksye prahladenoditam pura


sarva-raksa-karam punyam sarvopadrava-nasanam

sarva-sampat-karam caiva svarga-moksa-pradayakam


dhyatva nrsimham devesam hema-simhasana-sthitam

vivrtasyam tri-nayanam sarad-indu-sama-prabham


laksmyalingita-vamangam vibhutibhir upasritam

catur-bhujam komalangam svarna-kundala-sobhitam


sriyasu-sobhitoraskam ratna-keyura-mudritam

tapta-kancana-sankasam pita-nirmala-vasasam
indradi-sura-maulistha sphuran manikya-diptibhih
virajita-pada-dvandvam sankha-cakradi-hetibhih
garutmata chavinayat stuyamanam mudanvitam

sva-hrt-kamala-samvasam krtva tu kavacam pathet


nrsimho me sirah patu loka-raksatma-sambhavah

sarvago ’pi stambha-vasah phalam me raksatu dhvanim


nrsimho me drsau patu soma-suryagni-locanah

smrtim me patu nrharih muni-varya-stuti-priyah


nasam me simha-nasas tu mukham laksmi-mukha-priyah

sarva-vidyadhipah patu nrsimho rasanam mama


vaktram patv indu-vadanah sada prahlada-vanditah

nrsimhah patu me kantham skandhau bhu-bharananta-krt


divyastra-sobhita-bhujo nrsimhah patu me bhujau

karau me deva-varado nrsimhah patu sarvatah


hrdayam yogi-sadhyas ca nivasam patu me harih

madhyam patu hiranyaksa-vaksah-kuksi-vidaranah


nabhim me patu nrharih sva-nabhi-brahma-samstutah
brahmanda-kotayah katyam yasyasau patu me katim
guhyam me patu guhyanam mantranam guhya-rupa-dhrk

uru manobhavah patu januni nara-rupa-dhrk


janghe patu dhara-bhara-harta yo ’sau nr-kesari

sura-rajya-pradah patu padau me nrharisvarah


sahasra-sirsa-purusah patu me sarvasas tanum

mahograh purvatah patu maha-viragrajo ’gnitah


maha-visnuh daksine tu maha-jvalas tu nairrtau

pascime patu sarveso disi me sarvatomukhah


nrsimhah patu vayavyam saumyam bheesana-vigrahah

isanyam patu bhadro me sarva-mangala-dayakah


samsara-bhayadah patu mrtyor mrtyur nr-kesari

idam nrsimha-kavacam prahlada-mukha-manditam


bhaktiman yah pathennityam sarva-papaih pramucyate

putravan dhanavan loke dirghayur upajayate


yam yam kamayate kamam tam tam prapnoty asamsayam
sarvatra jayam apnoti sarvatra vijayi bhavet
bhumy antariksa-divyanam grahanam vinivaranam

vrscikoraga-sambhuta-visapaharanam param
brahma-raksasa-yaksanam durotsarana-karanam

bhurje va talapatre va kavacam likhitam subham


kara-mule dhrtam yena sidhyeyuh karma-siddhayah

devasura-manusyesu svam svam eva jayam labhet


eka-sandhyam tri-sandhyam va yah pathen niyato narah

sarva-mangala-mangalyam bhuktim muktim ca vindati


dva-trimsati-sahasrani pathechhuddhatmabhir nribhih

kavacasyasya mantrasya mantra-siddhih prajayate


anena mantra-rajena krtva bhasmabhi mantranam

tilakam bibhriyad yas tu tasya graha-bhayam haret


tri-varam japamanas tu dattam varyabhimantrya ca
prasaye dyam naram mantram nrsimha-dhyanamacaret
tasya rogah pranasyanti ye ca syuh kuksi-sambhavah

kimatra bahunoktena nrsimha sadrso bhavet


manasa cintitam yattu sa tacchapnotya samsayam

garjantam garjayantam nija-bhuja-patalam sphotayantam hatantam


dipyantam tapayantam divi bhuvi ditijam ksepayantam ksipantam
krandantam rosayantam disi disi satatam samharantam bharantam
viksantam ghurnayantam kara-nikara-sataih divya-simham namami

iti sri-brahmanda-purane prahladoktam


sri-nrsimha-kavacam sampurnam.

You might also like