SL English
SL English
1
śaundarya-laharīkartrē sarvaṁaṇgala-dāyinē |
śaṇkarācārya-varyāya yati-rājāya tē namaḥ ||
avidyānāmanta-stimira-m.ihiradvīpanagarī
jaḍānāṃ caitanya-stabaka-makaranda-srutijharī ।
daridrāṇāṃ cintāmaṇiguṇanikā janmajaladhau
nimagnānāṃ daṃṣṭrā muraripu-varāhasya bhavati ॥ 3॥
haristvāmārādhya praṇatajanasaubhāgyajananīṃ
purā nārī bhūtvā puraripumapi kṣobhamanayat ।
smaro'pi tvāṃ natvā ratinayanalehyena vapuṣā
munīnāmapyantaḥa prabhavati hi mohāya mahatām ॥ 5॥
2
kvaṇatkāñcīdāmā karikalabhakumbhastananatā
parikṣīṇā madhye pariṇataśaraccandravadanā ।
dhanurbāṇān pāśaṃ sṛṇimapi dadhānā karatalaiḥi
purastādāstāṃ naḥa puramathiturāhopuruṣikā ॥ 7॥
sudhāsindhormadhye suraviṭapivāṭīparivṛte
maṇidvīpe nīpopavanavati cintāmaṇigṛhe ।
śivākāre mañce paramaśivaparyaṅkanilayāṃ
bhajanti tvāṃ dhanyāḥa katicana cidānandalaharīm ॥ 8॥
sudhādhārāsāraihi caraṇayugalāntarvigalitaiḥi
prapañcaṃ siñcantī punarapi rasāmnāyamahasaḥa ।
avāpya svāṃ bhūmiṃ bhujaganibhamadhyuṣṭavalayaṃ
svamātmānaṃ kṛtvā svapiṣi kulakuṇḍe kuhariṇi ॥ 10॥
3
naraṃ varṣīyāṃsaṃ nayanavirasaṃ narmasu jaḍaṃ
tavāpāṅgāloke patitamanudhāvanti śataśaḥa ।
galadveṇībandhāḥa kucakalaśavisrastasicayāha
haṭhāt truṭyatkāñcyo vigalitadukūlā yuvatayaḥa ॥ 13॥
śarajjyotsnāśuddhāṃ śaśiyutajaṭājūṭamakuṭāṃ
varatrāsatrāṇasphaṭikaghaṭikāpustakakarām ।
sakṛnna tvā natvā kathamiva satāṃ saṃnnidadhate
madhukṣīradrākṣāmadhurimadhurīṇāḥ phaṇitayaḥa ॥ 15॥
kavīndrāṇāṃ cetaḥkamalavanabālātaparuciṃ
bhajante ye santaḥa katicidaruṇāmeva bhavatīm ।
viriñcipreyasyāha taruṇataraśṛṅgāralaharī-
gabhīrābhirvāgbhirhi vidadhati satāṃ rañjanamamī ॥ 16॥
savitrībhirvācāṃ śaśimaṇiśilābhaṅgarucibhiḥi
vaśinyādyābhistvāṃ saha janani saṃcintayati yaḥa ।
sa kartā kāvyānāṃ bhavati mahatāṃ bhaṅgirucibhiḥi
vacobhirvāgdevīvadanakamalāmodamadhuraiḥi ॥ 17॥
tanucchāyābhiste taruṇataraṇiśrīsaraṇibhiḥi
divaṃ sarvāmurvīm aruṇimani magnāṃ smarati yaḥa ।
bhavantyasya trasyadvanahariṇaśālīnanayanāḥa
sahorvaśyā vaśyāḥa kati kati na gīrvāṇagaṇikāḥa ॥ 18॥
4
mukhaṃ binduṃ kṛtvā kucayugamadhastasya tadadho
harārdhaṃ dhyāyedyo haramahiṣi te manmathakalām ।
sa sadyaḥ saṃkṣobhaṃ nayati vanitā ityatilaghu
trilokīmapyāśu bhramayati ravīndustanayugām ॥ 19॥
kirantīmaṅgebhyaḥa kiraṇanikurambāmṛtarasaṃ
hṛdi tvāmādhatte himakaraśilāmūrtimiva yaḥa ।
sa sarpāṇāṃ darpaṃ śamayati śakuntādhipa iva
jvarapluṣṭān dṛṣṭyā sukhayati sudhādhārasirayā ॥ 20॥
taṭillekhātanvīṃ tapanaśaśivaiśvānaramayīṃ
niṣaṇṇāṃ ṣaṇṇāmapyupari kamalānāṃ tava kalām ।
mahāpadmāṭavyāṃ mṛditamalamāyena manasā
mahāntaḥ paśyanto dadhati paramāhlādalaharīm ॥ 21॥
5
trayāṇāṃ devānāṃ triguṇajanitānāṃ tava śive
bhavet pūjā pūjā tava caraṇayoryā viracitā ।
tathā hi tvatpādodvahanamaṇipīṭhasya nikaṭe
sthitā hyete śaśvat mukulitakarottaṃsamakuṭāḥa ॥ 25॥
sudhāmapyāsvādya pratibhayajarāmṛtyuhariṇīṃ
vipadyante viśve vidhiśatamakhādyā diviṣadaḥa ।
karālaṃ yatkṣvelaṃ kabalitavataḥ kālakalanā
na śambhostanmūlaṃ tava janani tāṭaṅkamahimā ॥ 28॥
svadehodbhūtābhihi ghṛṇibhiraṇimādyābhirabhito
niṣevye nitye tvām ahamiti sadā bhāvayati yaḥa ।
kimāścaryaṃ tasya trinayanasamṛddhiṃ tṛṇayato
mahāsaṃvartāgnihi viracayati nirājanavidhim ॥ 30॥
6
catuṣṣaṣṭyā tantraiḥi sakalamatisaṃdhāya bhuvanaṃ
sthitastattatsiddhiprasavaparatantraiḥ paśupatiḥi ।
punastvannirbandhāt akhilapuruṣārthaikaghaṭanā-
svatantraṃ te tantraṃ kṣititalamavātītaradidam ॥ 31॥
tavājñācakrasthaṃ tapanaśaśikoṭidyutidharaṃ
paraṃ śambhuṃ vande parimilitapārśvaṃ paracitā ।
yamārādhyan bhaktyā raviśaśiśucīnāmaviṣaye
nirāloke'loke nivasati hi bhālokabhuvane ॥ 36॥
7
viśuddhau te śuddhasphaṭikaviśadaṃ vyomajanakaṃ
śivaṃ seve devīm api śivasamānavyavasitām ।
yayoḥ kāntyā yāntyāḥa śaśikiraṇasārūpyasaraṇehe
vidhūtāntardhvāntā vilasati cakorīva jagatī ॥ 37॥
8
dhunotu dhvāntaṃ naha tulitadalitendīvaravanaṃ
ghanasnigdhaślakṣṇaṃ cikuranikurumbaṃ tava śive ।
yadīyaṃ saurabhyaṃ sahajamupalabdhuṃ sumanaso
vasantyasmin manye valamathanavāṭīviṭapinām ॥ 43॥
9
viśālā kalyāṇī sphuṭarucirayodhyā kuvalayaiḥi
kṛpādhārādhārā kimapi madhurābhogavatikā ।
avantī dṛṣṭiste bahunagaravistāravijayā
dhruvaṃ tattannāmavyavaharaṇayogyā vijayate ॥ 49॥
kavīnāṃ saṃdarbhastabakamakarandaikarasikaṃ
kaṭākṣavyākṣepabhramarakalabhau karṇayugalam ।
amuñcantau dṛṣṭvā tava navarasāsvādataralāu
asūyāsaṃsargāt alikanayanaṃ kiṃcidaruṇam ॥ 50॥
vibhaktatraivarṇyaṃ vyatikaritalīlāñjanatayā
vibhāti tvannetratritayamidamīśānadayite ।
punaḥ sraṣṭuṃ devān druhiṇaharirudrānuparatān
rajaḥ sattvaṃ bibhrat tama iti guṇānāṃ trayamiva ॥ 53॥
10
tavāparṇe karṇejapanayanapaiśunyacakitā
nilīyante toye niyatamanimeṣāḥ śapharikāḥa ।
iyaṃ ca śrīrbaddhacchadapuṭakavāṭaṃ kuvalayam
jahāti pratyūṣe niśi ca vighaṭayya praviśati ॥ 56॥
arālaṃ te pālīyugalamagarājanyatanaye
na keṣāmādhatte kusumaśarakodaṇḍakutukam ।
tiraścīno yatra śravaṇapathamullaṅghya vilasan
apāṅgavyāsaṅgo diśati śarasaṃdhānadhiṣaṇām ॥ 58॥
sphuradgaṇḍābhogapratiphalitatāṭaṅkayugalaṃ
catuścakraṃ manye tava mukhamidaṃ manmatharatham ।
yamāruhya druhyatyavanirathamarkenducaraṇaṃ
mahāvīro māraḥa pramathapataye sajjitavate ॥ 59॥
11
smitajyotsnājālaṃ tava vadanacandrasya pibatāṃ
cakorāṇāmāsīt atirasatayā cañcujaḍimā ।
ataste śītāṃśoho amṛtalaharīmamlarucayaḥa
pibanti svacchandaṃ niśi niśi bhṛśaṃ kāñjikadhiyā ॥ 63॥
12
gale rekhāstisro gatigamakagītaikanipuṇe
vivāhavyānaddhapraguṇaguṇasaṃkhyāpratibhuvaḥ ।
virājante nānāvidhamadhurarāgākarabhuvāṃ
trayāṇāṃ grāmāṇāṃ sthitiniyamasīmāna iva te ॥ 69॥
vahatyamba stamberamadanujakumbhaprakṛtibhiḥi
samārabdhāṃ muktāmaṇibhiramalāṃ hāralatikām ।
kucābhogo bimbādhararucibhirantaḥ śabalitāṃ
pratāpavyāmiśrāṃ puradamayituḥ kīrtimiva te ॥ 74॥
13
tava stanyaṃ manye dharaṇidharakanye hṛdayataḥa
payaḥpārāvāraḥa parivahati sārasvatamiva ।
dayāvatyā dattaṃ draviḍaśiśurāsvādya tava yat
kavīnāṃ prauḍhānām ajani kamanīyaḥ kavayitā ॥ 75॥
harakrodhajvālāvalibhiravalīḍhena vapuṣā
gabhīre te nābhīsarasi kṛtasaṅgo manasijaḥa ।
samuttasthau tasmāt acalatanaye dhūmalatikā
janastāṃ jānīte tava janani romāvaliriti ॥ 76॥
kucau sadyaḥsvidyattaṭaghaṭitakūrpāsabhidurau
kaṣantau dormūle kanakakalaśābhau kalayatā ।
tava trātuṃ bhaṅgāt alamiti valagnaṃ tanubhuvā
tridhā naddhaṃ devi trivali lavalīvallibhiriva ॥ 80॥
14
karīndrāṇāṃ śuṇḍān kanakakadalīkāṇḍapaṭalīm
ubhābhyāmūrubhyām ubhayamapi nirjitya bhavatī ।
suvṛttābhyāṃ patyuḥu praṇatikaṭhinābhyāṃ girisute
vidhijñye jānubhyāṃ vibudhakarikumbhadvayamasi ॥ 82॥
himānīhantavyaṃ himagirinivāsaikacaturau
niśāyāṃ nidrāṇaṃ niśi caramabhāge ca viśadau ।
varaṃ lakṣmīpātraṃ śriyamatisṛjantau samayināṃ
sarojaṃ tvatpādau janani jayataścitramiha kim ॥ 87॥
15
padaṃ te kīrtīnāṃ prapadamapadaṃ devi vipadāṃ
kathaṃ nītaṃ sadbhiḥi kaṭhinakamaṭhīkarparatulām ।
kathaṃ vā bāhubhyām upayamanakāle purabhidā
yadādāya nyastaṃ dṛṣadi dayamānena manasā ॥ 88॥
nakhairnākastrīṇāṃ karakamalasaṃkocaśaśibhihi
tarūṇāṃ divyānāṃ hasata iva te caṇḍi caraṇau ।
phalāni svaḥsthebhyaḥ kisalayakarāgreṇa dadatāṃ
daridrebhyo bhadrāṃ śriyamaniśamahnāya dadatau ॥ 89॥
padanyāsakrīḍāparicayamivārabdhumanasaḥa
skhalantaste khelaṃ bhavanakalahaṃsā na jahati ।
atasteṣāṃ śikṣāṃ subhagamaṇimañjīraraṇita-
cchalādācakṣāṇaṃ caraṇakamalaṃ cārucarite ॥ 91॥
16
purārāterantaḥpuramasi tatastvaccaraṇayoḥo
saparyāmaryādā taralakaraṇānāmasulabhā ।
tathā hyete nītāḥa śatamakhamukhāḥ siddhimatulāṃ
tava dvāropāntasthitibhiraṇimādyābhiramarāḥ ॥ 95॥
girāmāhurdevīṃ druhiṇagṛhiṇīmāgamavido
hareḥ patnīṃ padmāṃ harasahacarīmadritanayām ।
turīyā kāpi tvaṃ duradhigamaniḥsīmamahimā
mahāmāyā viśvaṃ bhramayasi parabrahmamahiṣi ॥ 97॥
pradīpajvālābhihi divasakaranīrājanavidhiḥi
sudhāsūteścandropalajalalavairarghyaracanā ।
svakīyairambhobhiḥi salilanidhisauhityakaraṇaṃ
tvadīyābhirvāgbhihi tava janani vācāṃ stutiriyam ॥ 100॥
॥ iti śrīmatparamahaṃsaparivrājakācāryasya
śrīgovindabhagavatpūjyapādaśiṣyasya
śrīmacchaṅkarabhagavataḥ kṛtau saundaryalaharī sampūrṇā
17