100% found this document useful (1 vote)
17 views

SL English

1) The poem is a prayer and praise of the goddess Parvati. It describes her divine beauty and form through vivid metaphors and imagery. 2) Parvati is portrayed as the source of all blessings who dispels ignorance. She is the embodiment of wisdom, compassion, and fulfillment for the poor and distressed. 3) The poet seeks refuge in Parvati's divine feet and requests her merciful glance, describing her as the supreme reality beyond the three gods Brahma, Vishnu, and Shiva.

Uploaded by

swetha
Copyright
© © All Rights Reserved
Available Formats
Download as PDF, TXT or read online on Scribd
100% found this document useful (1 vote)
17 views

SL English

1) The poem is a prayer and praise of the goddess Parvati. It describes her divine beauty and form through vivid metaphors and imagery. 2) Parvati is portrayed as the source of all blessings who dispels ignorance. She is the embodiment of wisdom, compassion, and fulfillment for the poor and distressed. 3) The poet seeks refuge in Parvati's divine feet and requests her merciful glance, describing her as the supreme reality beyond the three gods Brahma, Vishnu, and Shiva.

Uploaded by

swetha
Copyright
© © All Rights Reserved
Available Formats
Download as PDF, TXT or read online on Scribd
You are on page 1/ 17

Saundaryalahiri

1
śaundarya-laharīkartrē sarvaṁaṇgala-dāyinē |
śaṇkarācārya-varyāya yati-rājāya tē namaḥ ||

śivaḥ śaktyā yukto yadi bhavati śaktaḥ prabhavituṃ


na cedevaṃ devo na khalu kuśalaḥ spanditumapi ।
atastvāmārādhyāṃ hariharaviriñcādibhirapi
praṇantuṃ stotuṃ vā kathamakṛtapuṇyaḥ prabhavati ॥ 1॥

tanīyāṃsaṃ pāṃsuṃ tava caraṇapaṅkeruhabhavaṃ


viriñcissañcinvan viracayati lokānavikalam ।
vahatyenaṃ śauriḥi kathamapi sahasreṇa śirasāṃ
harassaṃkṣubhyainaṃ bhajati bhasitoddhūlanavidhim ॥ 2॥

avidyānāmanta-stimira-m.ihiradvīpanagarī
jaḍānāṃ caitanya-stabaka-makaranda-srutijharī ।
daridrāṇāṃ cintāmaṇiguṇanikā janmajaladhau
nimagnānāṃ daṃṣṭrā muraripu-varāhasya bhavati ॥ 3॥

tvadanyaḥ pāṇibhyām abhayavarado daivatagaṇaḥa


tvamekā naivāsi prakaṭitavarābhītyabhinayā ।
bhayāt trātuṃ dātuṃ phalamapi ca vāñchāsamadhikaṃ
śaraṇye lokānāṃ tava hi caraṇāveva nipuṇau ॥ 4॥

haristvāmārādhya praṇatajanasaubhāgyajananīṃ
purā nārī bhūtvā puraripumapi kṣobhamanayat ।
smaro'pi tvāṃ natvā ratinayanalehyena vapuṣā
munīnāmapyantaḥa prabhavati hi mohāya mahatām ॥ 5॥

dhanuḥ pauṣpaṃ maurvī madhukaramayī pañca viśikhāḥa


vasantaḥ sāmanto malayamarudāyodhanarathaḥa ।
tathāpyekaḥ sarvaṃ himagirisute kāmapi kṛpām
apāṅgātte labdhvā jagadida-manaṅgo vijayate ॥ 6॥

2
kvaṇatkāñcīdāmā karikalabhakumbhastananatā
parikṣīṇā madhye pariṇataśaraccandravadanā ।
dhanurbāṇān pāśaṃ sṛṇimapi dadhānā karatalaiḥi
purastādāstāṃ naḥa puramathiturāhopuruṣikā ॥ 7॥

sudhāsindhormadhye suraviṭapivāṭīparivṛte
maṇidvīpe nīpopavanavati cintāmaṇigṛhe ।
śivākāre mañce paramaśivaparyaṅkanilayāṃ
bhajanti tvāṃ dhanyāḥa katicana cidānandalaharīm ॥ 8॥

mahīṃ mūlādhāre kamapi maṇipūre hutavahaṃ


sthitaṃ svādhiṣṭhāne hṛdi marutamākāśamupari ।
mano'pi bhrūmadhye sakalamapi bhitvā kulapathaṃ
sahasrāre padme saha rahasi patyā viharase ॥ 9॥

sudhādhārāsāraihi caraṇayugalāntarvigalitaiḥi
prapañcaṃ siñcantī punarapi rasāmnāyamahasaḥa ।
avāpya svāṃ bhūmiṃ bhujaganibhamadhyuṣṭavalayaṃ
svamātmānaṃ kṛtvā svapiṣi kulakuṇḍe kuhariṇi ॥ 10॥

caturbhiḥ śrīkaṇṭhaiḥi śivayuvatibhiḥ pañcabhirapi


prabhinnābhiḥ śambhoho navabhirapi mūlaprakṛtibhiḥi ।
catuścatvāriṃśat vasudalakalāśratrivalaya-
trirekhābhiḥ sārdhaṃ tava śaraṇakoṇāḥ pariṇatāḥa ॥ 11॥

tvadīyaṃ saundaryaṃ tuhinagirikanye tulayituṃ


kavīndrāḥ kalpante kathamapi viriñciprabhṛtayaḥa ।
yadālokautsukyāt amaralalanā yānti manasā
tapobhirduṣprāpām api giriśasāyujyapadavīm ॥ 12॥

3
naraṃ varṣīyāṃsaṃ nayanavirasaṃ narmasu jaḍaṃ
tavāpāṅgāloke patitamanudhāvanti śataśaḥa ।
galadveṇībandhāḥa kucakalaśavisrastasicayāha
haṭhāt truṭyatkāñcyo vigalitadukūlā yuvatayaḥa ॥ 13॥

kṣitau ṣaṭpañcāśat dvisamadhikapañcāśadudake


hutāśe dvāṣaṣṭihi caturadhikapañcāśadanile ।
divi dviṣṣaṭtriṃśat manasi ca catuṣṣaṣṭiriti ye
mayūkhāsteṣāmapyupari tava pādāmbujayugam ॥ 14॥

śarajjyotsnāśuddhāṃ śaśiyutajaṭājūṭamakuṭāṃ
varatrāsatrāṇasphaṭikaghaṭikāpustakakarām ।
sakṛnna tvā natvā kathamiva satāṃ saṃnnidadhate
madhukṣīradrākṣāmadhurimadhurīṇāḥ phaṇitayaḥa ॥ 15॥

kavīndrāṇāṃ cetaḥkamalavanabālātaparuciṃ
bhajante ye santaḥa katicidaruṇāmeva bhavatīm ।
viriñcipreyasyāha taruṇataraśṛṅgāralaharī-
gabhīrābhirvāgbhirhi vidadhati satāṃ rañjanamamī ॥ 16॥

savitrībhirvācāṃ śaśimaṇiśilābhaṅgarucibhiḥi
vaśinyādyābhistvāṃ saha janani saṃcintayati yaḥa ।
sa kartā kāvyānāṃ bhavati mahatāṃ bhaṅgirucibhiḥi
vacobhirvāgdevīvadanakamalāmodamadhuraiḥi ॥ 17॥

tanucchāyābhiste taruṇataraṇiśrīsaraṇibhiḥi
divaṃ sarvāmurvīm aruṇimani magnāṃ smarati yaḥa ।
bhavantyasya trasyadvanahariṇaśālīnanayanāḥa
sahorvaśyā vaśyāḥa kati kati na gīrvāṇagaṇikāḥa ॥ 18॥

4
mukhaṃ binduṃ kṛtvā kucayugamadhastasya tadadho
harārdhaṃ dhyāyedyo haramahiṣi te manmathakalām ।
sa sadyaḥ saṃkṣobhaṃ nayati vanitā ityatilaghu
trilokīmapyāśu bhramayati ravīndustanayugām ॥ 19॥

kirantīmaṅgebhyaḥa kiraṇanikurambāmṛtarasaṃ
hṛdi tvāmādhatte himakaraśilāmūrtimiva yaḥa ।
sa sarpāṇāṃ darpaṃ śamayati śakuntādhipa iva
jvarapluṣṭān dṛṣṭyā sukhayati sudhādhārasirayā ॥ 20॥

taṭillekhātanvīṃ tapanaśaśivaiśvānaramayīṃ
niṣaṇṇāṃ ṣaṇṇāmapyupari kamalānāṃ tava kalām ।
mahāpadmāṭavyāṃ mṛditamalamāyena manasā
mahāntaḥ paśyanto dadhati paramāhlādalaharīm ॥ 21॥

bhavāni tvaṃ dāse mayi vitara dṛṣṭiṃ sakaruṇām


iti stotuṃ vāñchan kathayati bhavāni tvamiti yaḥa ।
tadaiva tvaṃ tasmai diśasi nijasāyujyapadavīṃ
mukundabrahmendrasphuṭamakuṭanīrājitapadām ॥ 22॥

tvayā hṛtvā vāmaṃ vapuraparitṛptena manasā


śarīrārdhaṃ śambhoho aparamapi śaṅke hṛtamabhūt ।
yadetattvadrūpaṃ sakalamaruṇābhaṃ trinayanaṃ
kucābhyāmānamraṃ kuṭilaśaśicūḍālamakuṭam ॥ 23॥

jagatsūte dhātā hariravati rudraḥ kṣapayate


tiraskurvannetat svamapi vapurīśastirayati ।
sadāpūrvaḥ sarvaṃ tadidamanugṛhṇāti ca śivah
tavājñāmālambya kṣaṇacalitayorbhrūlatikayoḥo ॥ 24॥

5
trayāṇāṃ devānāṃ triguṇajanitānāṃ tava śive
bhavet pūjā pūjā tava caraṇayoryā viracitā ।
tathā hi tvatpādodvahanamaṇipīṭhasya nikaṭe
sthitā hyete śaśvat mukulitakarottaṃsamakuṭāḥa ॥ 25॥

viriñciḥ pañcatvaṃ vrajati harirāpnoti viratiṃ


vināśaṃ kīnāśo bhajati dhanado yāti nidhanam ।
vitandrī māhendrī vitatirapi saṃmīlitadṛśā
mahāsaṃhāre'smin viharati sati tvatpatirasau ॥ 26॥

japo jalpaḥ śilpaṃ sakalamapi mudrāviracanā


gatiḥ prādakṣiṇyakramaṇamaśanādyāhutividhiḥi ।
praṇāmassaṃveśaha sukhamakhilamātmārpaṇadṛśā
saparyāparyāyaha tava bhavatu yanme vilasitam ॥ 27॥

sudhāmapyāsvādya pratibhayajarāmṛtyuhariṇīṃ
vipadyante viśve vidhiśatamakhādyā diviṣadaḥa ।
karālaṃ yatkṣvelaṃ kabalitavataḥ kālakalanā
na śambhostanmūlaṃ tava janani tāṭaṅkamahimā ॥ 28॥

kirīṭaṃ vairiñcaṃ parihara puraḥ kaiṭabhabhidaḥa


kaṭhore koṭīre skhalasi jahi jambhārimukuṭam ।
praṇamreṣveteṣu prasabhamupayātasya bhavanaṃ
bhavasyābhyutthāne tava parijanoktirvijayate ॥ 29॥

svadehodbhūtābhihi ghṛṇibhiraṇimādyābhirabhito
niṣevye nitye tvām ahamiti sadā bhāvayati yaḥa ।
kimāścaryaṃ tasya trinayanasamṛddhiṃ tṛṇayato
mahāsaṃvartāgnihi viracayati nirājanavidhim ॥ 30॥

6
catuṣṣaṣṭyā tantraiḥi sakalamatisaṃdhāya bhuvanaṃ
sthitastattatsiddhiprasavaparatantraiḥ paśupatiḥi ।
punastvannirbandhāt akhilapuruṣārthaikaghaṭanā-
svatantraṃ te tantraṃ kṣititalamavātītaradidam ॥ 31॥

śivaḥ śaktiḥ kāmaḥa kṣitiratha raviḥ śītakiraṇaḥa


smaro haṃsaḥ śakraha tadanu ca parāmāraharayaḥa ।
amī hṛllekhābhihi tisṛbhiravasāneṣu ghaṭitāha
bhajante varṇāste tava janani nāmāvayavatām ॥ 32॥

smaraṃ yoniṃ lakṣmīṃ tritayamidamādau tava manoho


nidhāyaike nitye niravadhimahābhogarasikāḥa ।
bhajanti tvāṃ cintāmaṇigunanibaddhākṣavalayāḥa
śivāgnau juhvantaḥa surabhighṛtadhārāhutiśataiḥi ॥ 33॥

śarīraṃ tvaṃ śambhoḥo śaśimihiravakṣoruhayugaṃ


tavātmānaṃ manye bhagavati navātmānamanagham ।
ataśśeṣaśśeṣītyayamubhayasādhāraṇatayā
sthitaḥ saṃbandho vāṃ samarasaparānandaparayoḥo ॥ 34॥

manastvaṃ vyoma tvaṃ marudasi marutsārathirasi


tvamāpastvaṃ bhūmihi tvayi pariṇatāyāṃ na hi param ।
tvameva svātmānaṃ pariṇamayituṃ viśvavapuṣā
cidānandākāraṃ śivayuvati bhāvena bibhṛṣe ॥ 35॥

tavājñācakrasthaṃ tapanaśaśikoṭidyutidharaṃ
paraṃ śambhuṃ vande parimilitapārśvaṃ paracitā ।
yamārādhyan bhaktyā raviśaśiśucīnāmaviṣaye
nirāloke'loke nivasati hi bhālokabhuvane ॥ 36॥

7
viśuddhau te śuddhasphaṭikaviśadaṃ vyomajanakaṃ
śivaṃ seve devīm api śivasamānavyavasitām ।
yayoḥ kāntyā yāntyāḥa śaśikiraṇasārūpyasaraṇehe
vidhūtāntardhvāntā vilasati cakorīva jagatī ॥ 37॥

samunmīlat saṃvit kamalamakarandaikarasikaṃ


bhaje haṃsadvandvaṃ kimapi mahatāṃ mānasacaram ।
yadālāpādaṣṭādaśaguṇitavidyāpariṇatihi
yadādatte doṣāt guṇamakhilamadbhyaḥ paya iva ॥ 38॥

tava svādhiṣṭhāne hutavahamadhiṣṭhāya nirataṃ


tamīḍe saṃvartaṃ janani mahatīṃ tāṃ ca samayām ।
yadāloke lokān dahati mahati krodhakalite
dayārdrā yā dṛṣṭiḥi śiśiramupacāraṃ racayati ॥ 39॥

taṭittvantaṃ śaktyā timiraparipanthisphuraṇayā


sphurannānāratnābharaṇapariṇaddhendradhanuṣam ।
tava śyāmaṃ meghaṃ kamapi maṇipūraikaśaraṇaṃ
niṣeve varṣantaṃ haramihirataptaṃ tribhuvanam ॥ 40॥

tavādhāre mule saha samayayā lāsyaparayā


navātmānaṃ manye navarasamahātāṇḍavanaṭam ।
ubhābhyāmetābhyām udayavidhimuddiśya dayayā
sanāthābhyāṃ jajñe janakajananīmajjagadidam ॥ 41॥

gatairmāṇikyatvaṃ gaganamaṇibhiḥi sāndraghaṭitaṃ


kirīṭaṃ te haimaṃ himagirisute kīrtayati yaḥa ।
sa nīḍeyacchāyācchuraṇaśabalaṃ candraśakalaṃ
dhanuḥ śaunāsīraṃ kimiti na nibadhnāti dhiṣaṇām ॥ 42॥

8
dhunotu dhvāntaṃ naha tulitadalitendīvaravanaṃ
ghanasnigdhaślakṣṇaṃ cikuranikurumbaṃ tava śive ।
yadīyaṃ saurabhyaṃ sahajamupalabdhuṃ sumanaso
vasantyasmin manye valamathanavāṭīviṭapinām ॥ 43॥

tanotu kṣemaṃ naha tava vadanasaundaryalaharī-


parīvāhasrotaḥsaraṇiriva sīmantasaraṇiḥi ।
vahantī sindūraṃ prabalakabarībhāratimira-
dviṣāṃ bṛndairbandīkṛtamiva navīnārkakiraṇam ॥ 44॥

arālaiḥ svābhāvyāt alikalabhasaśrībhiralakaiḥi


parītaṃ te vaktraṃ parihasati paṅkeruharucim ।
darasmere Yasmin daśanarucikiñjalkarucire
sugandhau mādyanti smaradahanacakṣurmadhulihaḥa ॥ 45॥

lalāṭaṃ lāvaṇyadyutivimalamābhāti tava yat


dvitīyaṃ tanmanye makuṭaghaṭitaṃ candraśakalam ।
viparyāsanyāsāt ubhayamapi saṃbhūya ca mithaḥa
sudhālepasyūtiḥi pariṇamati rākāhimakaraḥ ॥ 46॥

bhruvau bhugne kiṃcit bhuvanabhayabhaṅgavyasanini


tvadīye netrābhyāṃ madhukararucibhyāṃ dhṛtaguṇam ।
dhanurmanye savyetarakaragṛhītaṃ ratipateḥe
prakoṣṭhe muṣṭau ca sthagayati nigūḍhāntaramume ॥ 47॥

ahaḥ sūte savyaṃ tava nayanamarkātmakatayā


triyāmāṃ vāmaṃ te sṛjati rajanīnāyakatayā ।
tṛtīyā te dṛṣṭihi daradalitahemāmbujaruciḥi
samādhatte saṃdhyāṃ divasaniśayorantaracarīm ॥ 48॥

9
viśālā kalyāṇī sphuṭarucirayodhyā kuvalayaiḥi
kṛpādhārādhārā kimapi madhurābhogavatikā ।
avantī dṛṣṭiste bahunagaravistāravijayā
dhruvaṃ tattannāmavyavaharaṇayogyā vijayate ॥ 49॥

kavīnāṃ saṃdarbhastabakamakarandaikarasikaṃ
kaṭākṣavyākṣepabhramarakalabhau karṇayugalam ।
amuñcantau dṛṣṭvā tava navarasāsvādataralāu
asūyāsaṃsargāt alikanayanaṃ kiṃcidaruṇam ॥ 50॥

śive śṛṅgārārdrā taditarajane kutsanaparā


saroṣā gaṅgāyāṃ giriśacarite vismayavatī ।
harāhibhyo bhītā sarasiruhasaubhāgyajayinī
sakhīṣu smerā te mayi jananī dṛṣṭiḥ sakaruṇā ॥ 51॥

gate karṇābhyarṇaṃ garuta iva pakṣmāṇi dadhatī


purāṃ bhettuścittapraśamarasavidrāvaṇaphale ।
ime netre gotrādharapatikulottaṃsakalike
tavākarṇākṛṣṭasmaraśaravilāsaṃ kalayataḥa ॥ 52॥

vibhaktatraivarṇyaṃ vyatikaritalīlāñjanatayā
vibhāti tvannetratritayamidamīśānadayite ।
punaḥ sraṣṭuṃ devān druhiṇaharirudrānuparatān
rajaḥ sattvaṃ bibhrat tama iti guṇānāṃ trayamiva ॥ 53॥

pavitrīkartuṃ naḥa paśupatiparādhīnahṛdaye


dayāmitrairnetraihi aruṇadhavalaśyāmarucibhiḥi ।
nadaḥ śoṇo gaṅgā tapanatanayeti dhruvamamuṃ
trayāṇāṃ tīrthānām upanayasi saṃbhedamanagham ॥ 54॥

nimeṣonmeṣābhyāṃ pralayamudayaṃ yāti jagatī


tavetyāhuḥ santo dharaṇidhararājanyatanaye ।
tvadunmeṣājjātaṃ jagadidamaśeṣaṃ pralayataḥa
paritrātuṃ śaṅke parihṛtanimeṣāstava dṛśaḥa ॥ 55॥

10
tavāparṇe karṇejapanayanapaiśunyacakitā
nilīyante toye niyatamanimeṣāḥ śapharikāḥa ।
iyaṃ ca śrīrbaddhacchadapuṭakavāṭaṃ kuvalayam
jahāti pratyūṣe niśi ca vighaṭayya praviśati ॥ 56॥

dṛśā drāghīyasyā daradalitanīlotpalarucā


davīyāṃsaṃ dīnaṃ snapaya kṛpayā māmapi śive ।
anenāyaṃ dhanyo bhavati na ca te hāniriyatā
vane vā harmye vā samakaranipāto himakaraḥa ॥ 57॥

arālaṃ te pālīyugalamagarājanyatanaye
na keṣāmādhatte kusumaśarakodaṇḍakutukam ।
tiraścīno yatra śravaṇapathamullaṅghya vilasan
apāṅgavyāsaṅgo diśati śarasaṃdhānadhiṣaṇām ॥ 58॥

sphuradgaṇḍābhogapratiphalitatāṭaṅkayugalaṃ
catuścakraṃ manye tava mukhamidaṃ manmatharatham ।
yamāruhya druhyatyavanirathamarkenducaraṇaṃ
mahāvīro māraḥa pramathapataye sajjitavate ॥ 59॥

sarasvatyāḥ sūktīhi amṛtalaharīkauśalaharīḥi


pibantyāḥ śarvāṇi śravaṇaculukābhyāmaviralam ।
camatkāraślāghācalitaśirasaḥ kuṇḍalagaṇo
jhaṇatkāraistāraiḥi prativacanamācaṣṭa iva te ॥ 60॥

asau nāsāvaṃśaha tuhinagirivaṃśadhvajapaṭi


tvadīyo nedīyaḥa phalatu phalamasmākamucitam ।
vahannantarmuktāḥa śiśirataraniśvāsagalitaṃ
samṛddhyā yattāsāṃ bahirapi ca muktāmaṇidharaḥ ॥ 61॥

prakṛtyā raktāyāha tava sudati dantacchadaruceḥe


pravakṣye sādṛśyaṃ janayatu phalaṃ vidrumalatā ।
na bimbaṃ tadbimbapratiphalanarāgādaruṇitaṃ
tulāmadhyāroḍhuṃ kathamiva vilajjeta kalayā ॥ 62॥

11
smitajyotsnājālaṃ tava vadanacandrasya pibatāṃ
cakorāṇāmāsīt atirasatayā cañcujaḍimā ।
ataste śītāṃśoho amṛtalaharīmamlarucayaḥa
pibanti svacchandaṃ niśi niśi bhṛśaṃ kāñjikadhiyā ॥ 63॥

aviśrāntaṃ patyuhu guṇagaṇakathāmreḍanajapā


japāpuṣpacchāyā tava janani jihvā jayati sā ।
yadagrāsīnāyāḥa sphaṭikadṛṣadacchacchavimayī
sarasvatyā mūrtiḥi pariṇamati māṇikyavapuṣā ॥ 64॥

raṇe jitvā daityān apahṛtaśirastraiḥ kavacibhihi


nivṛttaiścaṇḍāṃśatripuraharanirmālyavimukhaiḥi ।
viśākhendropendraiḥi śaśiviśadakarpūraśakalā
vilīyante mātaha tava vadanatāmbūlakabalāḥa ॥ 65॥

vipañcyā gāyantī vividhamapadānaṃ paśupateḥe


tvayārabdhe vaktuṃ calitaśirasā sādhuvacane ।
tadīyairmādhuryaihi apalapitatantrīkalaravāṃ
nijāṃ vīṇāṃ vāṇī niculayati colena nibhṛtam ॥ 66॥

karāgreṇa spṛṣṭaṃ tuhinagiriṇā vatsalatayā


girīśenodastaṃ muhuradharapānākulatayā ।
karagrāhyaṃ śambhoho mukhamukuravṛntaṃ girisute
kathaṅkāraṃ brūmaha tava cibukamaupamyarahitam ॥ 67॥

bhujāśleṣān nityaṃ puradamayituḥ kaṇṭakavatī


tava grīvā dhatte mukhakamalanālaśriyamiyam ।
svataḥ śvetā kālāgurubahulajambālamalinā
mṛṇālīlālityam vahati yadadho hāralatikā ॥ 68॥

12
gale rekhāstisro gatigamakagītaikanipuṇe
vivāhavyānaddhapraguṇaguṇasaṃkhyāpratibhuvaḥ ।
virājante nānāvidhamadhurarāgākarabhuvāṃ
trayāṇāṃ grāmāṇāṃ sthitiniyamasīmāna iva te ॥ 69॥

mṛṇālīmṛdvīnāṃ tava bhujalatānāṃ catasṛṇāṃ


caturbhiḥ saundaryaṃ sarasijabhavaḥ stauti vadanaiḥi ।
nakhebhyaḥ santrasyan prathamamathanādandhakaripoho
caturṇāṃ śīrṣāṇāṃ samamabhayahastārpaṇadhiyā ॥ 70॥

nakhānāmuddyotaihi navanalinarāgaṃ vihasatāṃ


karāṇāṃ te kāntiṃ kathaya kathayāmaḥ kathamume ।
kayācidvā sāmyaṃ bhajatu kalayā hanta kamalaṃ
yadi krīḍallakṣmīcaraṇatalalākṣārasachaṇam ॥ 71॥

samaṃ devi skandadvipavadanapītaṃ stanayugaṃ


tavedaṃ naḥ khedaṃ haratu satataṃ prasnutamukham ।
yadālokyāśaṅkākulitahṛdayo hāsajanakaḥa
svakumbhau herambaḥa parimṛśati hastena jhaḍiti ॥ 72॥

amū te vakṣojāv amṛtarasamāṇikyakutupau


na saṃdehaspando nagapatipatāke manasi naḥa ।
pibantau tau yasmāt aviditavadhūsaṅgarasikau
kumārāvadyāpi dviradavadanakrauñcadalanau ॥ 73॥

vahatyamba stamberamadanujakumbhaprakṛtibhiḥi
samārabdhāṃ muktāmaṇibhiramalāṃ hāralatikām ।
kucābhogo bimbādhararucibhirantaḥ śabalitāṃ
pratāpavyāmiśrāṃ puradamayituḥ kīrtimiva te ॥ 74॥

13
tava stanyaṃ manye dharaṇidharakanye hṛdayataḥa
payaḥpārāvāraḥa parivahati sārasvatamiva ।
dayāvatyā dattaṃ draviḍaśiśurāsvādya tava yat
kavīnāṃ prauḍhānām ajani kamanīyaḥ kavayitā ॥ 75॥

harakrodhajvālāvalibhiravalīḍhena vapuṣā
gabhīre te nābhīsarasi kṛtasaṅgo manasijaḥa ।
samuttasthau tasmāt acalatanaye dhūmalatikā
janastāṃ jānīte tava janani romāvaliriti ॥ 76॥

yadetat kālindītanutarataraṅgākṛti śive


kṛśe madhye kiṃcit janani tava yadbhāti sudhiyām ।
vimardādanyo'nyaṃ kucakalaśayorantaragataṃ
tanūbhūtaṃ vyoma praviśadiva nābhiṃ kuhariṇīm ॥ 77॥

sthiro gaṅgāvartaḥa stanamukularomāvalilatā


kalāvālaṃ kuṇḍaṃ kusumaśaratejohutabhujaḥ ।
raterlīlāgāraṃ kimapi tava nābhirgirisute
biladvāraṃ siddhehe giriśanayanānāṃ vijayate ॥ 78॥

nisargakṣīṇasya stanataṭabhareṇa klamajuṣo


namanmūrternārītilaka śanakaistruṭyata iva ।
ciraṃ te madhyasya truṭitataṭinītīrataruṇā
samāvasthāsthemno bhavatu kuśalaṃ śailatanaye ॥ 79॥

kucau sadyaḥsvidyattaṭaghaṭitakūrpāsabhidurau
kaṣantau dormūle kanakakalaśābhau kalayatā ।
tava trātuṃ bhaṅgāt alamiti valagnaṃ tanubhuvā
tridhā naddhaṃ devi trivali lavalīvallibhiriva ॥ 80॥

gurutvaṃ vistāraṃ kṣitidharapatiḥ pārvati nijāt


nitambādācchidya tvayi haraṇarūpeṇa nidadhe ।
ataste vistīrṇo gururayamaśeṣāṃ vasumatīṃ
nitambaprāgbhāraḥa sthagayati laghutvaṃ nayati ca ॥ 81॥

14
karīndrāṇāṃ śuṇḍān kanakakadalīkāṇḍapaṭalīm
ubhābhyāmūrubhyām ubhayamapi nirjitya bhavatī ।
suvṛttābhyāṃ patyuḥu praṇatikaṭhinābhyāṃ girisute
vidhijñye jānubhyāṃ vibudhakarikumbhadvayamasi ॥ 82॥

parājetuṃ rudraṃ dviguṇaśaragarbhau girisute


niṣaṅgau jaṅghe te viṣamaviśikho bāḍhamakṛta ।
yadagre dṛśyante daśaśaraphalāḥ pādayugalī-
nakhāgracchadmānaḥa suramakuṭaśāṇaikaniśitāḥa ॥ 83॥

śrutīnāṃ mūrdhāno dadhati tava yau śekharatayā


mamāpyetau mātaḥa śirasi dayayā dhehi caraṇau ।
yayoḥ pādyaṃ pāthaḥa paśupatijaṭājūṭataṭinī
yayorlākṣālakṣmīhi aruṇaharicūḍāmaṇiruciḥi ॥ 84॥

namovākaṃ brūmo nayanaramaṇīyāya padayoho


tavāsmai dvandvāya sphuṭarucirasālaktakavate ।
asūyatyatyantaṃ yadabhihananāya spṛhayate
paśūnāmīśānaḥa pramadavanakaṅkelitarave ॥ 85॥

mṛṣā kṛtvā gotraskhalanamatha vailakṣyanamitaṃ


lalāṭe bhartāraṃ caraṇakamale tāḍayati te ।
cirādantaḥśalyaṃ dahanakṛtamunmūlitavatā
tulākoṭikvāṇaiḥi kilikilitamīśānaripuṇā ॥ 86॥

himānīhantavyaṃ himagirinivāsaikacaturau
niśāyāṃ nidrāṇaṃ niśi caramabhāge ca viśadau ।
varaṃ lakṣmīpātraṃ śriyamatisṛjantau samayināṃ
sarojaṃ tvatpādau janani jayataścitramiha kim ॥ 87॥

15
padaṃ te kīrtīnāṃ prapadamapadaṃ devi vipadāṃ
kathaṃ nītaṃ sadbhiḥi kaṭhinakamaṭhīkarparatulām ।
kathaṃ vā bāhubhyām upayamanakāle purabhidā
yadādāya nyastaṃ dṛṣadi dayamānena manasā ॥ 88॥

nakhairnākastrīṇāṃ karakamalasaṃkocaśaśibhihi
tarūṇāṃ divyānāṃ hasata iva te caṇḍi caraṇau ।
phalāni svaḥsthebhyaḥ kisalayakarāgreṇa dadatāṃ
daridrebhyo bhadrāṃ śriyamaniśamahnāya dadatau ॥ 89॥

dadāne dīnebhyaḥ śriyamaniśamāśānusadṛśīm


amandaṃ saundaryaprakaramakarandam vikirati ।
tavāsmin mandārastabakasubhage yātu caraṇe
nimajjanmajjīvaḥa karaṇacaraṇaḥ ṣaṭcaraṇatām ॥ 90॥

padanyāsakrīḍāparicayamivārabdhumanasaḥa
skhalantaste khelaṃ bhavanakalahaṃsā na jahati ।
atasteṣāṃ śikṣāṃ subhagamaṇimañjīraraṇita-
cchalādācakṣāṇaṃ caraṇakamalaṃ cārucarite ॥ 91॥

gatāste mañcatvaṃ druhiṇaharirudreśvarabhṛtaḥa


śivaḥ svacchacchāyāghaṭitakapaṭapracchadapaṭaḥ ।
tvadīyānāṃ bhāsāṃ pratiphalanarāgāruṇatayā
śarīrī śṛṅgāro rasa iva dṛśāṃ dogdhi kutukam ॥ 92॥

arālā keśeṣu prakṛtisaralā mandahasite


śirīṣābhā citte dṛṣadupalaśobhā kucataṭe ।
bhṛśaṃ tanvī madhye pṛthururasijārohaviṣaye
jagattrātuṃ śambhoho jayati karuṇā kācidaruṇā ॥ 93॥

kalaṅkaḥ kastūrī rajanikarabimbaṃ jalamayaṃ


kalābhiḥ karpūraihi marakatakaraṇḍaṃ nibiḍitam ।
atastvadbhogena pratidinamidaṃ riktakuharaṃ
vidhirbhūyo bhūyo nibiḍayati nūnaṃ tava kṛte ॥ 94॥

16
purārāterantaḥpuramasi tatastvaccaraṇayoḥo
saparyāmaryādā taralakaraṇānāmasulabhā ।
tathā hyete nītāḥa śatamakhamukhāḥ siddhimatulāṃ
tava dvāropāntasthitibhiraṇimādyābhiramarāḥ ॥ 95॥

kalatraṃ vaidhātraṃ katikati bhajante na kavayaḥa


śriyo devyāḥ ko vā na bhavati patiḥ kairapi dhanaiḥi ।
mahādevaṃ hitvā tava sati satīnāmacarame
kucābhyāmāsaṅgaḥa kuravakatarorapyasulabhaḥa ॥ 96॥

girāmāhurdevīṃ druhiṇagṛhiṇīmāgamavido
hareḥ patnīṃ padmāṃ harasahacarīmadritanayām ।
turīyā kāpi tvaṃ duradhigamaniḥsīmamahimā
mahāmāyā viśvaṃ bhramayasi parabrahmamahiṣi ॥ 97॥

kadā kāle mātaḥa kathaya kalitālaktakarasaṃ


pibeyaṃ vidyārthī tava caraṇanirṇejanajalam ।
prakṛtyā mūkānām api ca kavitākāraṇatayā
kadā dhatte vāṇīmukhakamalatāmbūlarasatām ॥ 98॥

sarasvatyā lakṣmyā vidhiharisapatno viharate


rateḥ pātivratyaṃ śithilayati ramyeṇa vapuṣā ।
ciraṃ jīvanneva kṣapitapaśupāśavyatikaraḥ
parānandābhikhyam rasayati rasaṃ tvadbhajanavān ॥ 99॥

pradīpajvālābhihi divasakaranīrājanavidhiḥi
sudhāsūteścandropalajalalavairarghyaracanā ।
svakīyairambhobhiḥi salilanidhisauhityakaraṇaṃ
tvadīyābhirvāgbhihi tava janani vācāṃ stutiriyam ॥ 100॥

॥ iti śrīmatparamahaṃsaparivrājakācāryasya
śrīgovindabhagavatpūjyapādaśiṣyasya
śrīmacchaṅkarabhagavataḥ kṛtau saundaryalaharī sampūrṇā

17

You might also like