Shakti SutrAni
Shakti SutrAni
शक्तिसूत्राणि
अथ शक्तिसूत्राणि
भगवदगस्त्यविरचितानि ।
अथातः शक्तिजिज्ञासा ॥ १॥
यत्कर्त्री ॥ २॥
यदजा ॥ ३॥
नान्तरयोऽत्र ॥ ४॥
तत्सान्निध्यात् ॥ ५॥
तत्कल्पकत्वमौपाधिकम् ॥ ६॥
समानधर्मत्वात् ॥ ७॥
तच्च प्रातिभासिकम् ॥ ८॥
यद्बन्धः ॥ ९॥
यदारोपाध्यासादैक्यम् ॥ १०॥
शब्दाधिष्टानलिङ्गम् ॥ ११॥
नानावान् ॥ १२॥
अखण्डोपाधे ॥ १४॥
तद्विष्णुत्वात् ॥ १७॥
नानात्वेऽप्येकत्वम्विरुद्धम् ॥ १९॥
विचारात् ॥ २०॥
दृष्टित्वव्यपदेशाद्वा ॥ २२॥
अविनाभावित्वात् ॥ २३॥
अतथाविधा ॥ २५॥
sanskritdocuments.org BACK TO TOP
तिः
https://sanskritdocuments.org/doc_devii/shaktisuutra.html 1/7
10/14/24, 1:26 PM Shakti SutrAni
यत्कृ तिः ॥ २६॥
इच्छाज्ञानक्रियास्वरूपत्वात् ॥ २७॥
न सन्नासत् ॥ २८॥
सदसत्त्वात् ॥ २९॥
तद्भ्रान्तिः ॥ ३०॥
यत्सत् ॥ ३१॥
पौनःपुन्यात् ॥ ३६॥
ऊर्णनाभिः ॥ ३८॥
सादृश्यानन्त्यम् ॥ ३९॥
तद्वत्त्वात् ॥ ४१॥
तद्बुद्धेः ॥ ४३॥
भूतभौतिकौ ॥ ४५॥
सतः ॥ ४८॥
पुष्पगन्धवत् ॥ ४९॥
यद्विलासात् ॥ ५१॥
नो दो
https://sanskritdocuments.org/doc_devii/shaktisuutra.html 2/7
10/14/24, 1:26 PM Shakti SutrAni
नो दोषः ॥ ५४॥
आरोग्यस्य ॥ ५८॥
बन्धमोक्षयोश्च ॥ ६०॥
पीतविषवद्विरोधोपलब्धेः ॥ ६३॥
तत्त्यागस्तद्व्यप्यत्वत् ॥ ६६॥
बन्धनैयत्त्यापत्तेः ॥ ६७॥
अस्तीत्यतिरिक्तमपि ॥ ६९॥
पक्षान्तरासिद्धेः ॥ ७०॥
तदभावाभावात् ॥ ७१॥
प्राबल्यात् ॥ ७३॥
यन्मातापितरौ ॥ ७५॥
बीजोत्पत्तेरैन्द्रजालिकम् ॥ ७६॥
न तज्जातेः ॥ ७७॥
निर्गुणत्वात् ॥ ७८॥
तत्कामित्वाद्व्यासः ॥ ७९॥
https://sanskritdocuments.org/doc_devii/shaktisuutra.html 3/7
10/14/24, 1:26 PM Shakti SutrAni
उक्तवानगस्त्यः ॥ ८२॥
शुकस्त्वात्मनम् ॥ ८७॥
मारीचस्तद्वादी ॥ ९३॥
यच्छिवः ॥ ९४॥
हरिरन्तर्गुरुर्बहिः ॥ ९५॥
तल्लेशाः ॥ ९७॥
दहरव्यापित्वात् ॥ ९८॥
तत्परात्तद्बहिः ॥ ९९॥
अधर्मात्तद्बन्धः ॥ १०१॥
अतश्चित्तप्रमादः ॥ १०४॥
वि दि त्वै वं ति
https://sanskritdocuments.org/doc_devii/shaktisuutra.html 4/7
10/14/24, 1:26 PM Shakti SutrAni
विदित्वैवं तरति ॥ ११०॥
जैमिनिरनात्मेति ॥ ११२॥
॥ इति शक्तिसूत्राणि ॥
Based on the commentary available in the manuscript, शाक्ते यसूत्राणि रचयितुकामो भगवानगस्त्यः प्र
``अथातः शक्तिजिज्ञासा'' इति सूत्रमारब्धवान् । the Sutras are ascribed to Agastya. The commenta
upto the 19th Sutra. The Sutras are important as setting forth the philosophy of the Shakti
अथ शक्तिसूत्रव्याख्या ।
इह खलु अल्पायुरल्पवीर्यमन्दबुद्धिमतः अविद्यासागरादात्मानमुद्धर्त्तुं सामर्थ्याभावेनाशक्नु वतो लोकानालोक्य
कृ पयाज्ञानगाढान्धकारप्रदीपानि (?) शाक्ते यसूत्राणि रचयितुकामो भगवान् अगस्त्यः प्रथमं तावत् ``अथातः शक्ति
सूत्रमारब्धवान् ।
अत्र श्रुतिसमानार्थत्वात् कर्त्तव्येति । अथशब्द उच्चारणमात्रेण मङ्गलार्थः, अर्थस्त्वानन्तर्यम् । तथा च-साधनचतुष्ट
। अतः धर्मादीनां क्रमशश्चैव आधिक्यात् (?), यागादीनां चिरकालप्रयाससाध्यत्वेऽपि फलं प्रति संशयरूपत्वात्,
``आत्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः'' इत्यत्र प्रथमं तावत् दर्शनमनूद्या (?) श्रोतव्यादीनां बहुवि
बालानामबोधकत्वादिति हेतोः शक्तिजिज्ञासा कर्त्तव्येति ॥
शक्ते र्जिज्ञासा शक्तिजिज्ञासा । का नाम शक्तिः । शल्कृ शक्तावित्यस्माद् धातोः क्तिन्प्रत्यये शक्तिरिति । सर्वभूता
प्रकाशयितुं शक्नोति इत्यर्थः । तथा च सूत्रम् ``यां विना न गतिर्गम्यते'' । ज्ञातुमिच्छा जिज्ञासा । अथ सुखसाध्य
अनायासेन ज्ञानमुत्पाद्यत इत्यर्थः । तथा च श्रुतिः ``अन्धं तमः प्रविशन्ति येऽविद्यामुपासते'' इति । एवमनुबन्धच
निरूपितम् ॥ १॥
नन्वीद्गशमाहात्म्यं कु तः स्यादत आह- ``तत् सान्निध्यात्'' । तस्मिन् सान्निध्यं तत्स्थत्वं तस्मात् । विकलन (?) मा
ज्ञानमुत्पद्यत इति यावत् ॥ ५॥
च्चै र्श
https://sanskritdocuments.org/doc_devii/shaktisuutra.html द्धौ बो यि र्हि दो तं प्रो ति वै र्थ्या त्तेः 5/7
10/14/24, 1:26 PM Shakti SutrAni
तच्चैतन्यमप्यादर्शमुखवत् बुद्धौ बोधयितव्यम् । तर्हि ``यदोतं यत् प्रोतम्'' इति सूत्रस्य वैयर्थ्यापत्तेः । वस्तुतः आ
असत्त्वा) दिति चेत् । न । साभ्रनक्षत्रस्य अपरिच्छिन्नस्य जलादौ विद्यमानत्वात् । अत्राह ॥ ८॥
यदारोपस्य यत्प्रतीतेः । तथा च सूत्रम्- ``यां विना न गतिर्गम्यते'' । यद् रूपादीनामध्यासादिना प्रतीयमानमेव
स्मरन्ति ``अस्ति भाति प्रियं रूपं नाम चैक्यं विभेदतः । आद्यत्रयं ब्रह्मरूपं जगद्रूपं ततोऽद्वयम्'' ॥ इत्यादिवाक्या
तच्छक्तिमयेन प्रतिभाव्यमानं जगदधिष्ठानस्य कारणस्य लिङ्गं गमकम् । ननु एताद्गशमोहनमात्रेण जगद्रूपेण किम
परिणामिन्याः यतत्वात् (१) परिणामस्यापि तत्त्वात् । अनेके षां सत्यत्वे कथं ज्ञानेन व्यावर्त्तेत । बाढम् ।
व्यावहारिकपारमार्थिकभेदेनाङ्गी कृ तत्वात् ॥ ११॥
ननु कथं ज्ञेयः नानादीनां विद्यमानत्वात् । किञ्च नानादिष्वाध्यारोपितत्वात । तथा च सूत्राणि - ``तत् कामित्वा
``मन्वानास्तरन्ति संसारम्'' इत्यन्तानि गमकानि । साङ्ख्यकृ द्भिश्च ``नानोपाधिषु यन्नानारूपं भात्यनलार्क वत् । त
सर्वभूतेषु'' इत्यादि ॥ १२॥
ननु सर्वेषां तद्व्याप्यत्वेन ``सर्वं प्रकृ तिमयम्'' इति सूत्रेण सकलजनानां व्यावहारिकत्वेनैव सिद्धे सर्वेषां मोक्षापत्तिः
। तच व्यापकत्वञ्च । कालिकं कालसम्बन्धान्नेतव्यम् । ननु (?) सदा विद्यते सर्वेषां सततयथानेन (?) । तथा च
निश्चेतव्यं, न तु स्वरूपेण ॥ १३॥
ननु तद्रूपत्वं कथं सम्भवति, एकस्य सर्वत्रान्वयासम्भवादित्यत आह ``यदोतं यत्प्रोतम्'' इति । येन कारणेन ओतं
जगता प्रोतं तन्तुपटवत् । इत्थं कारणं विहाय न कदापि वर्त्तते । कार्यं नाम कारणानन्यत्वम् ।
कारणसत्ताव्यतिरिक्तसत्ताशून्यत्वमिति यावत् । तथा च सर्वे तद्रूपा इति नोक्तदोषः ॥ १६॥
नन्वाकाशवत् तद्व्यापकत्वं कथमत आह- ``तद्विष्णुत्वात्'' । तस्य कारणस्य विष्णुत्वात् व्यापकत्वात् । विप्लू व्या
उणादिना ``णु'' प्रत्ययः । तथा च आकाशवत् सर्वगतस्य नित्यः । तथा च सूत्रमपि ॥ १७॥
The commentary (on 19 sUtras) is as it is found in the transcript. The possible errors are m
(?). Even with doubts, it is yet important as showing the traditional way of interpreting the
https://sanskritdocuments.org/doc_devii/shaktisuutra.html 6/7
10/14/24, 1:26 PM Shakti SutrAni
% Indexextra : (Scans 1, 2 )
% Latest update : August 12, 2023
% Send corrections to : Mike Magee
% Site access : https://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for
promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer
spirit.
https://sanskritdocuments.org/doc_devii/shaktisuutra.html 7/7