Pramana Paddhati

Download as pdf or txt
Download as pdf or txt
You are on page 1of 13

pramANapaddhati

|| pramANapaddhati || ||pratyakShaparicCEdaH || praNamya caraNAmBOjayugalaM kamalApatEH | pramANapaddhatiM kurmO bAlAnAM bOdhasiddhayE ||1|| graMthAraMBasamarthanam (2) yadyapi BagavatpAdairEva pramANalakShaNAdikamaBihitam | tathApi gaMBIrAyA vAcA vikShipya varNitaM na maMdaiH SakyatE suKEna bOddhumiti tadarthamidaM prakaraNamAraByatE || lakShaNasvarUpavivaraNam (3) yO dharmO lakShyE vyAptyA vartatE na vartatE cAnyatra sa dharmO lakShaNamityucyatE || (4) yathA gOH sAsnAdimattvam | taddhi gOShu sarvatra asti nAsti cAgOShu | anyathABUtantu alakShaNam || (5) tattrividham | asaMBavi yallakShyE sarvathA na vartatE | yathA gOrEkaSaPatvam | avyApakaM yallakShyaikadESE vartamAnamapi tadEkadESAMtarE na vartatE | yathA gOH Sabalatvam | ativyApakaM yallakShyAdanyatrApi vartatE | yathA viShANitvam | sajAtIyavijAtIyavyAvRuttatayA lakShyAvadhAraNaM lakShaNaj~jAnasya prayOjanaM | asmin grAmE dEvadattagRuhamiti vArtAM SrutavatO hi tadgrAmasthEShu sarvEShvapi gRuhEShu dEvadattagRuhabuddhiH prasaktA | tatO yatra patAkA taddEvadattagRuhamiti lakShaNaj~jAnE sati idamEva nAnyaditi avadhAraNaM jAyatE | SabdavyavahArO vA lakShaNaj~jAnasya prayOjanam | sAsnAdimAn gauH iti lakShaNaj~jAnE sati yaM yaM sAsnAdimaMtaM piMDaM paSyati taM taM gOSabdavAcyaM pratyEti | yAvadhanyatO vyAvartanIyaM yAvatI ca EkaH SabdhO vyutpAdanIyaH taducyatE lakShyamiti || pramANasAmAnyalakShaNam (6) tatrAdau tAvat pramANasAmAnyalakShaNamucyatE | yathArthaM pramANam | pramANamiti lakShyanirdESaH | yathArthamiti lakShaNOktiH | EvaM uttaratrApi j~jAtavyaM | atra yathASabdhO&natikramE vartatE | arthaSabdhaSca aryatE iti vyutpattyA j~jEyavAcI | j~jEyamanatikramya vartamAnaM yathAvasthitamEva j~jEyaM yadviShayIkarOti nAnyathA tat pramANam ityarthaH | (7) j~jEyaviShayIkAritvaM ca sAkShAdvA sAkShAjj~jEyaviShayIkArisAdhanatvEna vA | vivakShitam iti na anupramANEShu avyAptiH | j~jEyaviShayIkAritvEnaiva pramAtRupramEyayOH vyavacCEdaH | tayOH sAkShAt jyaiyaviShayIkAritvABAvAt | sAkShAt j~jEyaviShayIkArikAraNatvE&pi tatsAdhanatvABAvAcca || prAsvarUpam saMSayasvarUpam (8) pramAvAn pramAtA | pramAviShayaH pramEyam |yathArthagrahaNEna saMSayaviparyayatatsAdhanAnAM nirAsaH | anavadhAraNaM j~jAnaM saMSayaH | anavadhAraNagrahaNaM samyagj~jAnaviparyayavyudAsArtham | GaTAdinivRuttyarthaM j~jAnamiti || (9) tasya nirNAyakABAvasahakRutAH sAdhAraNadharmAsAdharaNadharmavipratipattyupalabdhyanupalabdhayaH paj~jcakAraNAni iti kEcidAhuH | tadyathA sthANupuruShayOH sAdhAraNamUrdhvatAlakShaNaM dharmaM purOvartini upalaBya sthANupuruShau smRutvA viSEShajij~jAsAyAM sthANutvaniScAyakaM vakrakOTirAdikaM puruShatvaniScAyakaM SiraHpANyAdikaM ca anupalaBamAnasya DOlAyamAnaM saMSayaj~jAnamutpadyatE kimayaM sthANurvA puruShO vA iti | SabdE ca AkASaviSEShaguNatvamasAdhAraNadharmamupalaBamAnasya nirNAyakamajAnataH saMSayO Bavati kiM SabdhO nityaH anityO vA iti | iMdriyEShu vaiSEShikasA~gKyayOH BautikatvABautikatvavipratipattiM paSyataH niScAyakam ajAnataH saMdEhO Bavati kim iMdriyANi BautikAni uta aBautikAni iti | kUpaKananAnaMtaraM jalOpalabdhau satyAM niScAyakABAvE saMSayO ja^^ayatE kiM prAk sadEva udakaM kUpaKananEna aBivyaktamupalaByatE uta asat tEna utpannamiti | asmin vaTE piSAcaH astIti vArtAM SrutavataH vaTasamIpaM gatasya tatra piSAcAnupalabdhau satyAM nirNAyakABAvE saMSayE Bavati kiM vidyamAnaH Eva piSAcaH aMtardhAnaSaktyA nOpalaByatE kiM vA avidyamAnaH Eva iti | upalabdhyanupalabdhyOH sAdhAraNadharmE Eva aMtarBAvAt trINyEva kAraNAni iti aparE | upalabdhirhi satAmEva GaTAdInAM pradIpArOpaNEnA dRuShTA | asatAM ca kulAlAdivyApArAnaMtaramiti | tathA anupalabdhiH satAmISvarAdInAmasatAM ca SaSaviSANAdInAM dRuShTA iti || (10) vayaMtu bhrUmaH | asAdhAraNadharmavipratipattyOrapi sAdhAraNadharmE Eva aMtarBAvaH | asAdhAraNO hi dharmaH na svarUpENa saMSayahEtuH | viSEShasmaraNakAraNatvABAvAt | kiMtu vyAvRuttimuKEnaiva | tathA ca nityavyAvRuttatvamanityasya anityavyAvRuttatvaM ca nityasya dharmaH iti sAdhAraNaH Eva || (11) na ca Ekanaiva sAdhAraNadharmENa BAvyamiti niyamO&sti | tathA tathA pratipannatvaM tasya tasya dharmaH iti vipratipattirapi sAdhAraNI iti | viparItaniScayaH viparyayaH | viparItEti samya~gniScayavyudAsaH | niScayaH iti saMSayaj~jAnasya | sa ca pratyakShAnumAnAgamABAsEByaH jAyatE | yathA SuktikAyAmidaM rajatam ityAdi | prABAkarAdimatanirAsaH (12) ayathArthaj~jAnamEva nAstIti prABAkarAdayaH | tanna | anuBavasiddhatvAt | EtAvaMta kAlamahaM SuktikAmEva rajatatvEna pratipannO&smi uttarakAlE parAmarSAcca | pratItaM ca rajataM dESAMtarE sadEva iti vaiSEShikAdayaH | j~jAnasvarUpamEva iti vij~jAnavAdinaH | tatraiva tAtkAlikamutpannaM sat iti BAskaraH | na sat na asat na sadasat kiMtu anirvacanIyamEva iti mAyAvAdinaH | asadEva rajataM pratyaBAt iti uttarakAlInAnuBavAt SuktirEva atyaMtAsadrajatAtmanA pratiBAtItyAcAryAH | anadhyavasAyaH svapnaSca ayathArthaj~jAnAMtaramastIti vaiSEShikAH ||

Collection by M. Pramod

Page 1

pramANapaddhati
anadhyavasAyasya Uhasya ca saMSaya EvAMtarBAvaH (13) kiM saMj~jakO&yaM vRukShaH ityanadhyavasAyaH | sa tu kOTInAmatibAhulyAt anirdiShTakOTikaH saMSayaH Eva | kaTAdivyAvRuttiM paSyatO&pi panasE yatki~jcitsaMj~jakOyaM vRukShaH iti utpadyatE tat j~jAnamEva na Bavati | kiMtu saMj~jAviShayaM jij~jAsAmAtram | svapnE&pi gajAdidarSanaM cEt yathArthamEva | mAnasavAsanAjanyatvAt gajAdInAm | tEShu yAt bAhyatvaj~jAnaM saH viparyayaH Eva | bAhyalIpradESE puruShENa anEna Bavitavyamiti UhAparanAmakaM saMBAvanAj~jAnamapi anyatarakOTiprApakaprAcuryanimittaH anyatarakOTipradhAnaH saMSayaH Eva || (14) tarkaH anumAnamEva iti vakShyAmaH | smRutau ativyApakaM pramANalakShaNamiti cEnna | tasyAH api pramANatvEna lOkavEdayOH saMvyavahArAt | mImAMsakamatanirAsaH anuBUtiH pramANam | smRutivyatiriktaM j~jAnamanuBUtiH iti prABAkarANAM lakShaNam | saMSayaviparyayavyApakatvAt smRutau vEdAdiShu ca yathArthaj~jAnasAdhanEShu avyApakatvAcca ayuktam | j~jAtatAprAkaTyAparaparyAyavAcyasya pramEyASritasya prakASaviSEShasya sAdhanaM triyAj~jAnaM pramANamiti BATTAnAM lakShaNamapyayuktam | j~jAnavyatiriktAyAM j~jAtatAyAM pramANABAvEna asaMBAvitatvAt | atItAdiviShayaj~jAnAnAM ASrayABAvEna tajjanakatvAyOgAcca | vEdAdiShu avyAptESca | anadhigatatathABUtArthaj~jAnaM pramANamiti tEShAmEva lakShaNAMtaramapi ayuktam | smRutau vEdAdiShu ca avyAptEH | naiyyAyikamatanirAsaH (15) samyagnuBavasAdhanaM pramANam iti naiyyAyikAdayaH | tadapi asat | yathArthaj~jAnE avyAptEH | pramAvyAptaM pramANamiti udayanaH | tadapi sarvasyApi pramEyasya ISvarapramAvyAptatvEna ativyApakatvAt ayuktam | sAdhanASrayayOH anyataratvE sati pramAvyAptatvaM vivakShitamiti cEnna | ASrayagrahaNavaiyarthyAt | ISvarasyApi prAmANyasiddyarthaM tat iti cEnna | kartari pramANaSabdasya ananuSAsanAt | yathArthaj~jAnEShu | tasmAt yAthArthyamEva pramANalakShaNam yuktam || pramANasya dvaividhyam (16) dvividhaM pramANam | kEvalaM anupramANaM cEti | tatra yathArthaj~jAnaM kEvalapramANam | yathArthamiti saMSayAdivyudAsaH | j~jAnamiti pratyakShasya | li~ggaj~jAnaM vAkyaj~jAnaM ca | li~ggini vAkyArthE ca anupramANamapi li~ggEvAkyE ca kEvalapramANamiti na ativyAptiH | idaM ca sAkShAjj~jEyaviShayIkAritvAt kEvalamityucyatE || kEvalaj~jAnasya cAturvidhyam (17) tacca caturvidham | ISvaraj~jAnaM lakShmIj~jAnaM yOgij~jAnaM ayOgij~jAnaM cEti | tatra sarvArthaviShayakamISvaraj~jAnam | niyamEna yathArtham | tatsvarUpamanAdinityam | svataMtraM | niratiSayaspaShTaM ca | ISvarE tu asArvatrikamanyatra anAlOcanE&pi sarvaviShayaM lakShmIj~jAnam | tadapi niyamEna yathArtham | tatsvarUpamanAdinityaM ca | ISvaraikAdhInam | tadapEkShayA spaShTatvE nyUnam | spaShTatvaM ca aparOkShatvavat j~jAnagataH Eva viSEShaH na viShayaupAdhikaH || yOgij~jAnapraBEdAH (18) yOgapraBAvalabdhAtiSayaM yOgij~jAnam | tattrividham | RujuyOgij~jAnaM tAttvikayOgij~jAnaM atAttvikayOgij~jAnaM cEti | RujavO nAma brahmatvayOgyAH jIvAH | ISvarAdanyatra AlOcanE sarvaviShayaM tajj~jAnam | ISvarE tu asArvatrikamEva | tada dvividham | svarUpaM manOvRuttirUpaM cEti | tatra svarUpam anAdinityam | yOgapraBAvAt AmuktEH vyaktyatiSayOpEtam | muktau EkaprakAram | vRuttij~jAnaM tu pravAhatO&nAdi | yOgAnugRuhItapratyakShAdijanyam | muktau tu nAstyEva | dvayamapi niyamEna yathArtham | ISvarE tu anyajIvEByO&dhikaviShayam | tadatiriktAH tattvABimAninO dEvAH tAttvikAH | anAditvE sati ISvarAdanyatra AlOcanE&pi asarvaviShayaM tajj~jAnam | tadapi svarUpaM bAhyaM cEti dvividham | tasya anAditvaM pUrvavat | sarvarUpaM yathArthamEva | bAhyaM kadAcit ayathArthamapi || tadvyatiriktAH dEvAdayaH yOginaH atAttvikAH | sAditvE sati iSvarAdanyatra alpAj~jAnayuktaM tajj~jAnam | tadapi pUrvavat dvividham | tatra svarUpasya sAditvaM vyaktyapEkShayA | anyasya pravAhOtpattyapEkShayA | yAthArthyaniyamAdi pUrvavat || ayOgij~jAnapraBEdAH (19) tadvyatiriktAHjIvAH ayOginaH | ISvarAdanyatra aj~jAnapracuraM tajj~jAnam | tadapi pUrvavat dvividham | utpattivinASavacca | ayOginaH api trividhAH | muktiyOgyAH nityasaMsAriNaH tamOyOgyASca iti | tatra muktiyOgyAnAM svarUpaj~jAnaM yathArthamEva | nityasaMsAriNAM tu miSram | anyEShAm ayathArthamEva | bAhyaMtu trayANAmapi uBayavidham iti || vaiSEShikamatanirAsaH (20) iMdriyajaM li~ggajaM smRutiH ArShaM cEti caturvidhaM yathArthaj~jAnam iti vaiSEShikAH | tadasat | nityasya Agamajanyasya ca asa~ggrahAt | smRutEH iMdriyajanyatvEna ArShasya yOgij~jAnatvEna ca pRuthaggrahaNAyOgAcca || anupramANalakShaNam (21) yathArthaj~jAnasAdhanam anupramANam | yathArthamityEva uktEH kEvalE&tivyAptiH | j~jAnamityEva uktE tatra saMSayAdau ca | pratyakShE avyAptiSca | sAdhanamityEvOktE kuThArAdau ativyAptiH | yathArthaj~jAnamityuktE kEvalE ativyAptiH | pratyakShE avyAptiSca | yathArthasAdhanamityuktE pratyakShasAdhanE ativyAptiH | j~jAnasAdhanamityuktE saMSayAdisAdhanE ativyAptiH | yathArthaj~jAnakAraNamityuktE pramAtrAdau ativyAptiH iti sarvaM sArthakam | yajjAtIyAnaMtaraM niyamEna kAryOtpattiH tadatra sAdhanaM vivakShitam | ataH na yAdRucCikasaMvAdAdiShu ativyAptiH ||

Collection by M. Pramod

Page 2

pramANapaddhati
(22) nanu trividhaM pramANam iti vaktavyam | lyuTaH adhikaraNE&pi anuSAsanAt | satyam | tathApi pramANaSabdasya adhikaraNE prayOgABAvAt tadasa~ggrahaH | tathApi pramANaSabdhaH BAvasAdhanaH karaNasAdhanaSca iti anEkArthaH | tatra anugatalakShaNakathanEna iti | ucyatE | nyAyam akShAdiSabdavat atyaMtaBinnArthaH | kiMtu dhAtvarthAnugamastu uBayatra samaH iti EkArthatvamASritya anugatalakShaNOktiH ityadOShaH || anupramANapraBEdAH pratyakShalakShaNam (23) trividham anupramANam | pratyakSham anumAnam AgamaScEti | tatra nirdOShArthEMdriyasannikarShaH pratyakSham | arthaSabdhEna iMdriyaviShayAH gRuhyaMtE | tEShAM dOShAH atidUratvam atisAmIpyaM saukShmyaM vyavadhAnaM samAnadravyABidhAtaH anaBivyaktatvaM sAdRuSyaM ca ityAdayaH | tEShu satsu kvacit j~jAnamEva na jAyatE | kvacit viparItaj~jAnam utpadyatE || (24) iMdriyaSabdhEna j~jAnEMdriyaM gRuhyatE | tad dvividham | pramAtRusvarUpaM prAkRutaM cEti | sAkShIMdriyasya svarUpam viShayAH tatra svarUpEMdriyaM sAkShI iti ucyatE | tasya viShayAH AtmasvarUpaM taddharmAH avidyA manaH tadvRuttayaH bAhyEMdriyaj~jAnasuKAdyAH kAlaH avyAkRutAkASaSca ityAdyAH | sa ca svarUpaj~jAnamaBivyanakti || prAkRutEMdriyAH (25) prAkRutaM ShaDvidham | GrANarasanacakShustvakShrOtramanOBEdAt | tatra gaMdhaH tadviSEShASca GrANasya viShayAH | rasaH tadviSEShASca rasanasya | mahAMti rUpavaMti dravyANi kEcit guNAH karmANi jAtayaSca cakShustvacOH | vAyusparSO&pi tvacO viShayaH | SabdhaH SrOtrasya | EtEShAM paj~jcAnAM manO&nadhiShThitatvaM | kAcakAmalAdayaSca dOShAH manasastu bAhyEMdriyAdhiShThAnEna EtE sarvE viShayAH | svAtaMtryENa smaraNasAdhanaM manaH | tasya dOShAH rAgAdayaH | smRutEH prAmANyam (26) nanu smRutEH yAthArthyamEva nAsti | na hi yadA yAdRuSaH arthaH smaryatE tadA asau tAdRuSaH | pUrvAvasthAyAH nivRuttatvAt iti cEnna | yataH j~jAnakAlE vastunaH tathAtvaM yAthArthyOpayuktaM na Bavati | kiMtu yaddESakAlasaMbaMdhitayA yadvastuM j~jAnEna yAdRuSaM garahyatE taddESakAlayOH tasya tathAtvam | smRutiSca tatra tadA asau tAdRuSaH iti gRuhNAti | na ca tatra tadA asau na tAdRuSaH | nanu pUrvAnuBavajanitasaMskAraH smRutikAraNam | sa ca anuBUtaviShayO Eva smRutijananasya IShTE | na ca anuBavEna nivRuttapUrvAvasthatayA arthaH gRuhItaH | tat katham anuBavasamAnaviShayasaMskArajanyatvaM smRutEH aByupagacCAmaH | na caivam | manOjanyA smRutiH | saMskArastu manasaH tadarthasannikarSharupaH Eva | yathA yOgIMdriyANAM yOgajaH dharmaH | tataSca saMskArasahakRutaM manaH ananuBUtam api nivRuttapUrvAvasthAM viShayIkurvat smaraNam janayEt iti kO dOShaH | vartamAnamAtraviShayANyApi iMdriyANi sahakArisAmarthyAt kAlAMtarasaMbaMdhitAmapi gOcarayaMti | yathA saMskArasahakRutAni sO&yamiti atItavartamAnatvaviSiShTaviShayapratyaBij~jAsAdhanAni | prAkRutEMdriyANi manOvRuttij~jAnaM janayaMti | tatra sannikarShaH pratyakShaM ityuktE cakShurAkASasannikarShE ativyAptiH | arthasannikarShaHityuktE pUrvavat ativyAptiH | duShTEMdriyairvA sannikarShaH vyAvartayitum uBayatra nirdOShagrahaNam || pratyakShaSabdhArthaH (27) nanu pratyakShaM karaNaviSEShaH | karaNasya ca avAMtaravyApArENa Bavitavyam | yathA CidAkaraNasya paraSOH dArusaMyOgaH avAMtaravyApAraH | satyam | atrApi iMdriyaM karaNadharmi | tasya arthasannikarShaH avAMtaravyApAraH | tatra avAMtaravyApAraprAdhAnyavivakShayA arthEMdriyasannikarShaH pratyakSham ityucyatE | kvacittu dharmiprAdhAnyavivakShayA svasvaviShayasannikRuShTam iMdriyaM pratyakShamityucyatE | svarUpEMdriyasyApi AtmataddharmaiH viSEShaSaktyA sannikarShaH astyEva | pratyakShapraBEdAH caturvidhaM pratyakSham | ISvarapratyakShaM lakShmIpratyakShaM yOgipratyakShaM ayOgipratyakShaM cEti | tatra AdyadvayaM svarUpEMdriyAtmakamEva | uttaradvayantu dvividhEMdriyAtmakam | viShayastu tattajj~jAnaviShayavadvivEktavyaH || bAhyEMdriyatraividhyam (28) bAhyEMdriyaM trividham | daivam AsuraM madhyamamiti | tatra yathArthaj~jAnapracuraM daivam | ayathArthaj~jAnapracurmAsuram | samaj~jAnasAdhanaMtu madhyamam | svarUpEMdriyamapi uttamAnAM viShayasvarUpE prakArE ca yathArthamEva | adhamamadhyamAnAM tu svarUpamAtrE yathArthamEva | prakArE tu ayathArthaM miSraM cEti | naiyyAyikABimataShaDvidhasannikarShanirAsaH iMdriyArthayOstusannikarShaH aparOkShaj~jAnahEtuH ShODhA BidyatE ityEkE | tadyathA saMyOgaH saMyuktasamavAyaH saMyuktasamavEtasamavAyaH samavAyaH samavEtasamavAyaH viSEShaNaviSEShyaBAvaScEti | tatra cakShuHsparSanayOH GaTAdidravyaiH manasaSca AtmanA saMyOgaH | tEShAM svaviShayagataguNakarmasAmAnyaiH saMyuktasamavAyaH | tathA GrANarasanayOH gaMdharasAByAm | EtEShAM svaviShayaguNakarmagatasAmAnyaiH saMyuktasamavEtasamavAyaH | SrOtrasya SabdhEna samavAyaH | tadgatasAmAnyaiH samavEtasamavAyaH | EtEShAmEtatpa~jcavidhasaMbaMdhasaMbaddhArtasya aBAvasamavAyAByAM pa~jcavidhaH viSEShaNaviSEShyaBAvaH iti | tadasat | guNAdInAM guNyAdiBiH aBEdEna samavAyABAvAt | AtmanaH taddharmANAM ca sAkShiviShayatvEna manOviShayatvABAvAt | varNAtmasya Sabdhasya dravyatvEna AkASaviSEShaguNatvABAvAt | ataH sarvEMdriyANAM svasvaviShayapratiyOgitAkABAvEna ca sAkShAdEva raSmidvArA sannikarShaH ||

Collection by M. Pramod

Page 3

pramANapaddhati
nirvikalpakasavikalpakasvarUpavicAraH (29) nirvikalpakasavikalpakaBEdEna ca dvividhaM pratyakSham ityAcakShatE | tatra vastusvarUpamAtrAvaBAsakaM nirvikalpakam | viSiShTAkAragOcaraM savikalpakam | tadaShTavidham | tatra dravyavikalpO yathA daMDIti | guNavikalpO yathA SuklaH iti | kriyAvikalpO yathA gacCatIti | jAtivikalpO yathA gauriti | viSEShavikalpO yathA viSiShTaH paramANuH iti | samavAyavikalpO yathA paTasamavAyavaMtaH taMtavaH iti | nAmavikalpO yathA dEvadattaH iti aBAvavikalpO yathA GaTABAvavadBUtalamiti | Etadapyasat | viSEShasamavAyayOH aprAmANikatvAt | nAmnaH paScAtsmaraNEna aBAvasya ca pratiyOgismaraNAdhInaj~jAnatvEna tadvikalpasya prathamAkShisannikarShAnaMtaramEva utpattyaBAvE&pi dravyAdivikalpAnAM prathamamEva utpattau bAdhakABAvEna nirvikalpakAnupapattEH || pratyakShasya Palam (30) hAnOpAdAnOpEkShAbuddhayaH pratyakShasya Palamiti kEcit AhuH | tadapyasat | tAsAm anumAnaPalatvAt | tathA hi | kaMTakAdisvarUpamAtraM pradarSya pratyakShaM nivartatE | atha idAnIM pUrvAnuBUtasya kaMTakAdEH aniShTasAdhanatvam anuBUtaM smRutvA asya ca kaMTakAditvEna tadanumimAnasya hAnabuddhiH upajAyatE | EvaM kadalIPalAdau iShTasAdhanatvAnumAnAnaMtaraM upAdAnabuddhiH utpadyatE | tRuNAdau ca audAsInyaM anumAya upEkShAbuddhiH pratipadyatE | ataH viSiShTaviShayasAkShAtkAraH Eva pratyakShasya Palamiti || iti SrImajjayatIrthapUjyacaraNaviracita pramANapaddhatau pratyakShaparicCEdaH samAptaH ||1||

||anumAnaparicCEdaH || anumAnalakSham (1) nirdOShOpapattiranumAnam | upapattirvyApyaM yuktirli~ggamiti paryAyaH | avinABAvO vyAptiH | sAhacaryaniyama iti yAvat | vyAptEH karma vyApyam | tasyAH kartRu vyApakam | yathA dhUmasyagninA vyAptiravyaBicaritaH saMbaMdhaH | yatra dhUmastatrAgniriti niyamAt tatra dhUmO vyApyaH | agnirvyApakaH | dharmANAM vyApyavyApakaBAvavyavasthA (2) catuShTayO Kalu dharmANAM gatiH | kEcitsamavRuttayO yathA niShiddhatvapApasAdhanatvE | yatra niShiddhatvaM tatra pApasAdhanatvaM yatra pApasAdhanatvaM tatra niShiddhatvamiti niyamAt | tatra dvayOrapyanyOnyaM vyApyavyApakaBAvaH | kEcinnyUnAdhikavRuttayaH vyApakamEva | kEcitparasparaparihArENaiva vartaMtE | yathA gOtvASvatvE | yatO yatra gOtvaM na tatra sarvathA&Svatvam | yatra cASvatvaM na tatra sarvathA gOtvam | tEShAM nAnyOnyaM vyApyavyApakaBAvaH | saMbaMdhasyaivABAvAt | kEcitkvacit samAviShTA api kvacitparasparaparihArENaiva vartaMtE | yathA pAcakatvapuruShatvE | tayOH puruShaviSEShE samAvESE&pi pAcakatvaM puruShatvaparihArENa strIShu vartatE | puruShatvamapi pAcakatvaparihArENApacati puruShE vartatE | tE&pi nAnyOnyaM vyApyavyApakaBAvavaMtaH | satyapi saMbaMdhE parasparavyaBicAritvAt | tatra vyApyO dharmO vyApakapramitisAdhanaM BavannanumAnamityucyatE | vyApakaScAnumEya iti || vyAptij~jAnatatsmaraNasahitaM li~ggasya samyagj~jAnamanumAnam (3) nanu parvatE vartamAnO dhUmO garahAMtarvartinaH puruShasya kimityagnipramAM na janayati | ucyatE | na pratyakShavadanumAnamaj~jAtakaraNam | kiMtu samyagj~jAtamEva | tathApi nArikEladvIpavAsinO dESAMtaraM gatasya dhUmapramitAvapi kasmAnnAgnipramOdayaH | ucyatE | tasya dhUmOsvarUpaj~jAnE&pyagnivyAptatayA tajj~jAnABAvAt | j~jAtavyAptikasyApi kutaH kadAcidagnipramA&nutpattiH | vyAptismaraNABAvAt | vyAptismaraNavataH parvatE dhUmaM dRuShTavatO&pi kathaM parvatAdanyatrAgnipramAnudBavaH | vyAptiprakAramapEkShya li~ggaj~jAnasya li~ggij~jAnajanakatvaniyamAt | tathAhi | kayOScitasamAnadESakAlayOrvyAptiH | yathA rasasya rUpENa | kayOScidasamAnadESatvE&pi BinnakAlayOH | yathA dhUmasyAgninA | kayOScitsamAnakAlatvE&pi BinnadESayOH | yathA kRuttikOdayasya rOhiNyudayAsattyA | kayOScidaBinnadESa kAlayOH | yathA&dhOdESE nadIpUrasyOrdhvadESavRuShTyA | kasyacit kAdAcitkasya samAnadESatvE&pi sArvakAlInEna | yathA patanasya gurutvEna | kasyacitsamAnadESatvEpi sArvakAlikasya kAdAcitkEna | yathA SarIratvasya vinASEna | kasyacit pradESavartinO vyApyavartinA | yathA saMyOgasya dravyatvEna | kasyacidvyapyAvartinaH pradESavartinA | yathA rUpasya saMyOgEna | kayOScidEkAvayavavartinOrapyavayavaBEdEna | yathA tulOnnamanAvanamanayOrityAdi | tathA ca vyAptiprakArAnusArENa samucitadESAdau li~ggipramAM janayadanumAnamityuktaM Bavati | ata Eva li~ggisvarUpasya j~jAtatvE&pi dESaviSEShAdisaMsRuShTatayA j~jApakatvAnnAnumAnasya vaiyarthyam | tataScAnumAnasya dvayaM sAmarthyam | vyAptiH samucitadESAdau siddhiScEti | na tu pakShadharmatAniyamaH | pratyakShAnumAnAgamaiH vyAptij~jAnam (4) nanu vyAptij~jAnaM kEna pramANEna jAyatE | yathAyathaM pratyakShAnumAnAgamairiti brUmaH | tatra tAvaddhUmasyAgninA vyAptiH pratyakShagamyA | tathA hi | mahAnasAdau dhUmAgnyOH sAhacaryaM paSyataH puruShasyaiva vimarSO jAyatE | kimatraivaitau dhUmAgnI sahacaritAvanyatra dESAMtarE kAlAMtarE caitajjAtIyau parasparaparihArENa vartatE utAnyatara EvAnyataraparihArENa kiMvA sakaladESakAlayOH sahacaritAvEvEti tatO BUyOBUyO dhUmaM paSyannagniM paSyati | agnyaBAvE ca dhUmABAvam | tathA dhUmABAvE&pi kvacidagnisadBAvam | tataH punarESha vicArO Bavati | yathA bahuShu sthalEShu dhUmEna sahacaritOpyagniH kvacittaM parityajya vartatE | tathA dhUmO matparicitasthalEShvagninA saha vartamAnO&pi kvacit taM parityajya vartatE | kiMvA sarvatra tatsahacarita EvEti | tataH punarEShA buddhirutpadyatE | agnErdhUmasaMbaMdhE&styArdrEMdhanasaMyOgaH upAdhiH | sa ca dhUmavyApakaH | svayaM vyAvartamAnastaM vyAvartitavAn | na punaragnim | tadavyApakatvAt | tathA dhUmasyAgnisaMbaMdhE yadi kaScidupAdhiH syAttadA sO&pyagniM vyaBicariShyati | na cEnnirnimittasya saMbaMdhasya dhUmasvaBAvatvEna na kvApi tadaBAvO BaviShyatItyEvaM niScitya mahAnasAdAvupAdhigavEShaNE pravartatE || (5) tatra kEciddharmA uBayavyApakAH | yathA pramEyatvam | naitatsaMbaMdhaM viGaTayitumISatE | kEciduBayAvyApakAH | yathA mahAnasatvam | tE&pi naitatsaMbaMdhaviGaTanAya samarthAH | kEciddhUmavyApakA agnyavyApakAH | yathA&&rdrEMdhanasaMyOgaH |

Collection by M. Pramod

Page 4

pramANapaddhati
tE&pyagnErdhUmaviyOjanE SaktA api na dhUmasyAgniviyajanE | yastvagnErvyApakO dhUmasya tvavyApakaH sa svayaM vyAvartamAnaH SakShyatyEtatsaMbaMdhaM viGaTayitum | sa tu nAstyEva | anupalaMBAt | atIMdriyO&pi pramANAMtaravEdyaH syAt | na ca tatpramANamupalaByatE | na cAprAmANikaH Sa~gkAmapyadhirOhati | atO nAtrOpAdhirastIti nirNItavatO&vinABAvapramitirutpadyatE | (6) nanvEvaM sati na pratyakShaM vyAptigrAhakam | maivam | yataH sAhacaryagrAhiNaH pratyakShasya BUyOdarSanavyaBicArAdarSanOpAdhyaBAvaniScayAH sahakAriNaH | na ca sahakAriBEdE&pi pratyaBij~jAyAmiva pramANAMtaratvam | vartamAnasannikRuShTamAtragrAhipratyakShaM kathamatOtAdyaspadAnAM vyAptiM gRuhNIyAditi cEnna | sahakArisAmarthyEna karaNAnAM SaktyantarAvirBAvasya bahulamupalamBAt | (7) ki~jca pratItasya dhUmasyAgnisaMbaMdhE svABAvikatayA niScitE yadyanyatrApi dhUmaH syAttarhi tasyApyEvamityEvaM vyAptigrahO BavatItyataH | EtEna pramEyatavABidhEyatvayOrvyAptiM gRuhNataH sArvaj~japrasa~gga ityapi parAstam | kuta EtatsarvaM kalpyata iti cEt | kAryadarSanAdEva | asti tAvaddhUmadarSanAnaMtaramagnij~jAnam | na ca tadayathArtham | saMvAditvAt | na cAnyadarSanEnAnyaj~jAnaM nirnimittaM Bavitumarhati | atiprasa~ggAt | na ca vyAptipramAM samucitadESatvapramAM cApahAya nimittAMtaramastIti kAryamEvaitatkalpayati | yathA Kalu SilASakalAdAvanupalabdhAmapi kShitisalilAdisahakArisamudBUtAM bIjasya Saktima~gkuradarSanaM kalpayatIti | anumAnagamyAM tu vyAptimuttaratrOdAhariShyAmaH | na ca tasyApyanumAnasya vyAptyapEkShAyAmanavasthA | aMtataH pratyakShAgamamUlatvAt | brAhmaNO na haMtavyO gaurna padA spaShTavyEtyAgamagamyA vyAptiH | na cAtra kvaScitkShudrOpadravO nApi dRuShTAMtApEkShEti | (8) anumAnaprakArAH (8) trividhamanumAnam | kAryAnumAnaM kAraNAnumAnamakAryakAraNAnumAnaM cEti | tatrAdyaM yathA dhUmO&gnEH | dvitIyaM yathA viSiShTamEGOnnatirvRuShTEH | iyAMstu viSEShaH | kAryaM kAraNamAtramanumApayati | kAraNaM tu samagramEva kAryamiti | tRutIyaM yathA rasO rUpasyEti | punardvividham | dRuShTaM sAmAnyatO dRuShTaM cEti tatra pratyakShayOgyArthAnumApakaM dRuShTam | yathA dhUmO&gnEH | pratyakShAyOgyArthAnumApakaM sAmAnyatO dRuShTam | yathA rUpAdij~jAnaM cakShurAdEH | athavA yathA BUtayOrvyAptigrahaNaM tathA BUtayOrEva li~ggali~ggiBAvE dRuShTam | yathA dhUmAgnyOH | vyApyavyApakayOranyAdRuShatvEpi tatsAmAnyAkArAnugamEna li~ggali~ggiBAvE sAmAnyatO dRuShTam | yathA kRuShIvalasya karShaNAdipravRuttErdhAnyAdiPalavattvadarSanEna yaj~jAdEH svargAdiPalAnumAnam | prEkShAvatpravRuttitvaPalavattvasAmAnyAnugamAt (9) punardvividham | sAdhanAnumAnaM dUShaNAnumAnaM cEti | tatrAdyaM cEti | tatrAdyaM yathA | dhUmapramityAgnipramitisAdhanam | dUShaNAnumAnapi dvEdhA | duShTapramitisAdhanaM tarkaScEti | tatrAdyaM yathA | nEdaM sva sAdhanasamartham | pramANabAdhitatvAdityAdi | kasyaciddharmasyA~ggIkArE&rthAMtarasyAnupAdanaM tarkaH | tarkasya pa~jcA~ggAni (10) tasya pa~jcA~ggAni | ApAdakasyApAdyEna vyAptiH | pratitarkENApratiGAta ApAdyasyAniShTatvam | taddvividham | prAmANikahAnamaprAmANikakalpanaM cEti | tatrAdyaM trEdhA | dRuShTAnanumitaSrutahAnaBEdAt | dvitIyamapyadRuShTAnanumitASrutakalpanABEdAttrividham | EtadEva kalpyAnEkatvE kalpanAgauravamityucyatE | ApAdyasya viparyayE paryavasAnaM parasyAnanukUlatvaM cEti | ApAdyamaniShTaM punaH pa~jcadhA BidyatE | AtmASrayatvamanyOnyASrayatvaM cakrakASrayatvamanavasthA kEvalAniShTaM cEti | tadBEdAt tadApAdanarUpastarkO&pi pa~jcavidhaH | tatra tasyaivOtpattij~japtyartham tadutpattij~japtyapEkShA~ggIkArE svApEkShayA pUrvaBAvitvarUpamAtmASrayatvamApAdyatE | yadi GaTO&yamasyaiva GaTasyOtpAdakaH syAttarhi svatO&pi pUrvaBAvI syAt | yadyasya kAraNaM tattatO&pi pUrvaBAvi dRuShTam | yathA paTakAraNaM taMtavastadapEkShayA pUrvaBAvinaH | na cAtra pratikUlastarkO&sti | yadi GaTasya GaTa Eva kAraNaM na syAttarhIdamApadyata iti | aniShTaM cEdam | svApEkShayA pUrvaBAvitvasyAprAmANikatvAt | vyAhatatvEnA~ggIkartumanucitatvAcca | pUrvaBAvitvaM hi tadaBAvavati kAlE BAvaH | na ca svABAvavati kAlE svayaM BavatIti na vyAhatam | na cEtpUrvaBAvitvama~ggIkriyatE tadA na svasya svayaM kAraNam | na caivamEvApAdakaM pratyApAdayituM Sakyata iti pa~jcA~ggAni | EvaM j~japtAvapi tajj~jAnasya tajj~jAnaM prati pUrvaBAvitvamApAdyam dvayOritarEtarakAraNatvA~ggIkArE tvanyOnyApEkShayA pUrvaBAvirUpamanyOnyASrayatvamApAdyam | bahUnAM cakravatkAryakAraNaBAvAByupagamE pUrvaBAvitvalakShaNaM cakrakASrayatvam | anavasthitAsiddhakAraNApEkShAyAM mUlakShayAparanAmakapratItakAryavilOpalakShaNAnavasthA | (11) kEvalAniShTApAdanamapi trEdhA | dRuShTAnumitaSrutahAnApAdanaBEdAt | adRuShTAnanumitASrutakalpanApAdanaBEdAcca | EtadEva kalpyAnEkatvE kalpanAgauravamityucyatE | dRuShTahAnaM yathA yadi parvatO niragnikastarhi nirdhUmaH syAditi | EvamanyasyApyudAharaNaM SAstrE draShTavyam | anumAnatvE&pi tarkasyApAdakAsiddhiradUShaNam | parAByupagamamAtrasya tatra siddhipadArthatvAt | (12) EvamApAdyasya pramANavirOdhO&pasiddhAMtaSca na dUShaNam | nirdhUmO BavatItyasAdhanAt | yathA sAdhanAnumAnE na vyAptimAtraM nApi pakShadharmatAmAtraM sAdhyapramitisAdhanaM kiMtu militamEva | EvamaniShTApAdanaM viparyayE paryavasAnaM cOBayaM militamEvAnumitisAdhanaM BavatIti tarkasya prAmANyamupapadyatE | sO&yaM kvacidviparItaSa~gkAnirasanadvArENa pramANAnAmanugrAhakO&pi BavatIti | vyatirEkavyAptEH aprayOjakatA (13) kEvalAnvayikEvalavyatirEkyanvayavyatirEkiBEdAttrividhamanumAnamityEkE | sAdhyadharmaviSiShTO dharmI pakShaH | tatra vyAptyA vartamAnam | niScitasAdhyasamAnadharmAdharmI sapakShaH | tatra sarvasminnEkadESE vartamAnam | sAdhyatatsAdhanadharmarahitO dharmI vipakShaH | tadrahitaM kEvalAnvayi | taddvividham | sarvasapakShatadEkadESavRuttiBEdAt | SabdO&BidhEyaH pramEyatvAditi sapakShavyApakam | sarvasminnaBidhEyatayA sampratipannE pramEyatvasya vRuttEH | guNatvAditi sapakShaikadESavRutti | rUpAdau vRuttErGaTAdAvRuttEH |

Collection by M. Pramod

Page 5

pramANapaddhati
(14) dvividhA kila vyAptiH | anvayatO vtatirEkataScEti | sAdhanasya sAdhyEna vyAptiranvayaH | sAdhyABAvasya sAdhanABAvEna vyAptirvyatirEkaH | tatrAsya kEvalamanvaya EvAsti | yatpramEyaM tadaBidhEyaM yathA GaTa iti | na tatra vyatirEkaH | yadaBidhEyaM na Bavati tatpramEyaM na BavatIti nidarSanABAvAt | sarvasyApyaBidhEyatvEnAnaBidhEyAsaMBavAt | tEnaitatkEvalAnvayItyucyatE | (15) pakShavyApakamavidyAmAnasapakShaM sarvasmAdvipakShAdvyAvRuttaM kEvalavyatirEki | yathA jIvacCarIrajAtaM sAtmakaM prANAdimattvAditi | asya hi yatsAtmakaM na Bavati tatpramANAdimanna Bavati yathA GaTa iti vyatirEka EvAsti | na tu yatprAmANAdimattatsAtmakamityanvayaH | sarvasyApi jIvacCarIrasya pakShatvAt | anyasya sarvasya nirAtmakatvAt | tEnaitatkEvalavyatirEkItyucyatE | (16) pakShavyApakaM sapakShavRutti sarvavipakShavyAvRuttamanvayavyatirEkIti | tadapi dvividham | sarvasapakShatadEkadESavRuttiBEdAt | SabdhO&nityaH kRutakatvAditi sapakShavyApakam | sarvasminnanityE kRutakatvasya vRuttEH | parvatO&gnimAMdhUmavattvAditi sapakShaikadESavRutti | agnimityapi kvacidvRuttEH | kvaciccAvRuttEH | idaM hi yaddhUmavattadagnimadyathA mahAnasaH | yadagnimanna Bavati taddhUmavanna Bavati yathA hrada iti vyAptidvayasadBAvAdanvayavyatirEkItyucyatE | (17) tadidamasat | vyatirEkavyAptEH prakRutasAdhyasiddhAvanupayOgAt | na hi BAvEna BAvasAdhanE&BAvasyABAvEna vyAptirupayujyatE | vyAptipakShadharmatayOrvaiyyadhikaraNyaM caiva sati syAt | kathaM tarhi kEvalavyatirEkiNaH SAstrE saMvyavahAraH | ittham | tatrApi yatprANAdimattatsAtmakamityEva vyAptiH | kiMtu vyAptigrahaNasthAnasyaiva vipratipattiviShayatvaprAptyA sA darSayitumaSaktyABUt | tatO&numAnEna tAM sAdhayituM vyatirEkavyAptirupanyasyatE |prANAdimattvAditi prayuktE kathamasya vyAptirityAkA~gkShAyAM prANAdimattvaM sAtmakatvEna vyAptam | tadaBAvavyApakABAvapratiyOgitvAt | yadyadaBAvavyApakABAvapratiyOgi tattEna vyAptam | yathA dhUmavattvamagnimattvEnEtyasyArthasya vivakShitatvAt | anvayavyatirEkiNi tu vyatirEkavyAptaranupayuktaiva | vivakShitavyAptEH pratyakShAdinaiva siddhatvAt | vyaBicArABAvadarSanamuKEna katha~jcidupayujyatE vEti | parArthAnumAnE pa~jcAvayavaniyamO nAsti (18) punaranumAnaM dvividham | svArthaM parArthaM cEti | tatra parOpadESamanapEkShya yatsvayamEva vyAptij~jAnatatsmaraNasahitaM li~ggaj~jAnamutpadyatE tatsvArthAnumAnam | yattu parOpadESApEkShamutpadyatE tatparArthAnumAnam | tajjanakatvAtparOpadESO&pi parArthAnumAnamiti kvacidupacaryatE | parOpadESastu pa~jcAvayavavAkyAnIti naiyyAyikAdayaH pratij~jAhEtUdAharaNOpanayanigamanAnyavayavAH | Eta Eva vaiSEShikaiH pratij~jOpadESanidarSanAnusaMdhAnapratyAmnAyA ityucyaMtE | tatra pakShavacanaM pratij~jA | yathA parvatO&gnimAniti | tatra dharmiNamuddiSya paScAddharmO vidhAtavyaH | sAdhanatvaKyApakaviBaktyantaM li~ggavacanaM hEtuH | yathA dhUmavattvAditi | vyAptigrahaNasthalaM dRuShTAMtaH | sa dvividhaH | sAdharmyadRuShTAMtO vaidharmyadRuShTAMtaScEti | tatrAnvayavyAptigrahaNasthalaM sAdharmyadRuShTAMtaH | yathA dhUmAnumAnE mahAnasaH | vyatirEkavyAptigrahaNasthalavaidharmyadRuShTAMtaH | yathA tatraiva mahAhradaM iti | samyagvyAptipradarSanapUrvakaM dRuShTAMtABidhAnamudAharaNam | tad dvividham | sAdharmyOdAharaNam vaidharmyOdAharaNaM cEti | anvayavyAptipradarSanapUrvakaM sAdharmyadRuShTAMtABidhAnaM sAdharmyOdAharaNam | yathA yO yO dhUmavAnsa sO&gnimAnyathA mahAnasa iti | vyatEkavyAptipradarSanapUrvakaM vaidharmyadRuShTAMtABidhAnaM vaidharmyOdAharaNam | yathA yO&gnimAnna Bavati sa dhUmavAnna Bavati | yathA mahAhrada iti | dRuShTAMtE prasiddhAvinABAvasya li~ggasya pakShE vyAptiravyApakaM vacanamupanayaH | sO&pi dRuShTAMtAnusArENa dvividhaH | tatra mahAnasa iva parvatO dhUmavAniti sAdharmyOpanayaH | na ca hrada ivAyaM nirdhUmaH parvata iti vaidharmyOpanayaH | punaH sahEtukaM pakShavacanaM nigamanam | yathA tasmAtparvatO&gnimAniti | (19) pratij~jAhEtUdAharaNOpanayanigamanAni vA traya EvAvayavA iti BATTAH | udAharaNOpanayau dvAvEvEti bauddhAH | tadEtadasat | vyAptidvaividhyanirAkaraNEnOdAharaNanOpanayadvaividhyasyApi nirAkRutatvAt | niyamAnupattESca | na hIdaM vAkyamAgamatayA vyAptyAdibOdhakam | yEnAkA~gkShAdyanusArENa pa~jcAvayavAdiniyamaH syAt | parasya parasminnAptyaniScayAt | niScayE vA pratij~jAmAtrENa pUrtErhEtvAdyaBidhAnavaiyarthyarthyAt | kiMtu gRuhItavyAptyAdEH puruShasya tatsmArakatvAdinA&gRuhItavyAptyAdEstu tajjij~jAsAjanakatvEnOpayujyatE | vyAptismaraNAdikaM caitaiScaturBirapi prakArairBavadanuBUyatE | tatkimanEna niyamEna | (20) saMBavaMti cAnyO&pi prakArAH | parvatO&gnimAMdhUmavattvAnmahAnasavaditi vA | dhUmavAnparvatO&gnimAniti hEtugarBaM pakShavacanaM vA | vivAdEnaiva pratij~jAsiddhaM kutaH parvatO&gnimAniti praSnE dhUmavattvAditi hEtumAtraM vA | parvatasyAgnimattvE kiM pramANamiti pRuShTE dhUmavattvamiti li~ggOktimAtraM vA | dhUmavanmahAnasavatparvatO&gnimAniti sapratij~jaM hEtugarBaM dRuShTAMtavacanaM vA | agniravyApyO dhUmO&tra parvatE&stItyupanayO vA | vyAptyAdimaddhUmavattvAtparvatO&gnimAniti nigamanaM vEti | sAMvyAvahArikaiScaitE prakArAH sarvEShu SAstrEShvityEvaMprakAramanumAnamiti | upapattidOShAH (21) atha nirdOShOpapattiranumAnamityuktam | kE tatrOpapattidOShAH | yatsadBAvE li~ggABimataM j~jAnamEva na janayati saMSayaviparyayau vA karOti tE dOShAH | tE dvividhAH | arthavacanadOShaBEdAt | tatra sAkShAdupapattErEva dOShau virOdhAsa~ggatI | taddvArA vacanasyApi | vacanadOShau nyUnAdhikyE | vacanadvArENArthasyApi | tatra yOgyatABAvO virOdhaH | AkA~gkShAvarahO&sa~ggatiH | avaSyavaktavyasyaikadESamAtravacanaM nyUnam | sannidhyaBAvaviSEShaH | AkA~gkShitasyaivAnyEna karatakAryasya vacanamAdhikyam | virOdhaprakArAH (22) EtE ca virOdhAdayO dvividhAH | samayabaMdhapraSnasvapakShasAdhanaparapakShanirAkaraNAtmakakathArUpasAdhAraNa anumAnaniShThASca | tatrAnumAnaniShThAstAvaducyantE | trividhO&numAnavirOdhaH | pratij~jAhEtudRuShTAntavirOdhaBEdEna | tatra pramANavirOdhaH svavacanavirOdha iti dvividhaH pratij~jAvirOdhaH | pramANavirOdhO&pi dvEdhA | prabalapramANavirOdhaH

Collection by M. Pramod

Page 6

pramANapaddhati
samabalapramANavirOdhaScEti | hInabalasyAnEnaiva bAdhitasyAki~jcitkaratvAt | prAbalyaM ca dvividham | bahutvEna svaBAvEna ca svaBAScOpajIvyatvaM niravakASatvamityAdirUpaH | pratyakShAdivirOdhaBEdEna dvAvapi pratyEkaM trividhau | samabalAnumAnavirOdhO&pi dvEdhA | tEnaivAnumAnEnAnumAnAnAntarENa cEti | svavacanavirOdhO&pi dvividhaH | apasiddhAMtO jAtiriti | tatra pUrvAcAyairyatprAmANikatayAByupagataM tadviruddhA~ggIkArO&pasiddhAMtaH | pUrvAcAryavacanasyApi svayama~ggIkRutatvEna svavacanatvAt | (23) svavacana Eva vyAhatirjAtiH | sA trividhA | EkakartRukE vAkyE padayOravAMtaravAkyayOrvA mithO vyAGAtaH svakriyAvirOdhaH svanyAyavirOdhaScEti | hEtuvirOdhO&pi dvividhaH | asiddhAMtavyAptaScEti samucitasthalE | avyAptistrividhA | li~ggasya sAdhyEna tadaBAvEna ca sambaMdhaH sAdhyasaMbaMdhABAvE sati tadaBAvEnaiva saMbaMdha uBayasaMbaMdhABAvaScEti | dRuShTAMtavirOdhO&pi dvividhaH | sAdhyavaikalyaM sAdhanavaikalyaM cEti | hEtvAdau svavacanavirOdhO&siddhyAdinaiva sa~ggRuhIta iti nOktaH | Evamasa~ggatinyUnAdhikyAnyapi pratij~jAhEtudRuShTAMtasaMbaMdhaBEdEna pratyEkaM trividhAni | EtEShAmudAharaNAni kathArUpasAdhAraNAnvirOdhAdIMSca parOdIritanigrahasthAnAnAmEtEShvEvAMtarBAvaM vadaMtO darSayiShyAmaH | na kEvalamupapattidOShANAM virOdhAdiBiH sa~ggrahaH | kiM nAma | naiyyAyikanirUpitASEShanigrahasthAnAnAM vaktRudOShAByAM yutEShvEvAMtarBAvaH | tataSca virOdhAsa~ggatI nyUnAdhikE saMvAdAnuktI iti ShaDEva nigrahasthAnAni | vipratipannapramEyA~ggIkAraH saMvAdaH | parabOdhanArthasyAvaSyaM vaktavyasyAvacanamanuktiH | kathAyAmaKaNDitAha~gkArENa parENa parasyAha~gkAraKaNDanaM parAjayO nigraha iti cOcyatE | tannimittaM nigrahasthAnam | aha~gkAraKaNDanaM ca svapakShasAdhanaparapakShadUShaNasa~gkalpaBraMSaH | ata Eva kathAbAhyAni kathAyAmapyapasmArOnmAdAdidaSApannAni JaTiti saMvaraNEna tirOhitOdBAvanAvasarANi purassPUrtikAnadhikRutOdBAvitAni ca vyavacCinnAni parOktasvavaktavyayOraj~jAnaM viparItaj~jAnaM vA nigrahaH | talli~ggaM nigrahasthAnamiti vA | nigrahasthAnAni (24) tAni ca ||1|| pratij~jAhAniH ||2|| pratij~jAMtaram ||3|| pratij~jAvirOdhaH ||4|| pratij~jAsannyAsaH ||5|| hEtvaMtaram ||6|| arthAMtaram ||7|| nirthakam ||8||avij~jAtArtham ||9|| apArthakam ||10|| aprAptakAlam ||11||nyUnam ||12|| adhikam ||13|| punaruktam ||14|| ananuBAShaNam ||15|| aj~jAnam ||16|| apratiBA ||17|| vikShEpaH ||18|| matAnuj~jA ||19|| paryanujyOpEkShaNam ||20|| niranujyAnuyOgaH ||21|| apasiddhAMtaH ||22|| hEtvABAsaScEti dvAviMSatiH | (25) ||1|| pratij~jAhAniH || tatra yEna yadyathA sAdhyatvAdinA nirdiShTaM tEna tasya tathA parityAgaH pratij~jAhAniH | yathA parvatO&gnimAnpramEyatvAdityuktE&naikAMtikatvEna ca pratyuktara mA BUttarhi parvatOgnimAniti | ayantu saMvAda Eva | (26) ||2|| pratij~jAMtaram || prathamamaviSiShTatayOktE sAdhyaBAgE punarviSEShaNaprakShEpaH pratij~jAMtaram | pratij~jOdAharaNE prayOjyaBAgO nigamanaM cEti sAdhyaBAgaH | yathA SabdhO&nitya iti pratij~jAtE dhvaniBiH siddhasAdhanatvOdBAvanE varNAtmakaH SabdhO&nityaH ityAdi | atra vaktavyam | kiM pUrvaiva kathA&nuvartatE&tha kathAMtaram | nAdyaH | Ekasya sAdhanasya dUShaNasya vA sthitau Ba~ggE vA kathAyAH parisamAptatvAt | sAdhanAMtarOpanyAsasya vyarthatvAt (syAvasarABAvAt) | na cEdaM pUrvOktamEva | tathAtvE pUrvadUShaNEnaiva duShTatvaprasa~ggAt | na dvitIyaH | tathA sati prathamamEva viSiShTasyOpAttatvEna pratij~jAMtarABAvAt | vAdE tu kathaikyE&pi na nigrahasthAnam | Sa~gkAnivRuttiparyaMtaM prativaktavyatvAt | satyam | nivRuttayOrapi jalpavitaMDayOH punarviSEShaNaM prakShipataH kO dOSha iti cEt | asa~ggatyAdikamiti brUmaH | tadapi kathAbAhyatvAnna nigrahasthAnam | (27) ||3|| pratij~jAvirOdhaH || EkavaktRukE vAkyE padAnAmavAMtaravAkyAnAM vA mithO vyAGAtaH pratij~jAvirOdhaH | yathA mE mAtA vaMdhyEti | dravyaM guNavyatiriktatvAditi | ayaM ca prathamajAtitvAt | svavacanavirOdha Eva | (28) ||4|| pratij~jAsanyAsaH || svOktApalApaH pratij~jAsanyAsaH | yathA&gniranuShNa ityuktE pratyakShavirOdhE cABihitE bravIti na mayA&gniranuShNa ityaBihita iti | sO&pi pramANavirOdha Eva uktEH pramitatvAt | (29) ||5|| hEtvaMtaram || prathamamaviSiShTatayOktE sAdhakAMSE punaradhikaprakShEpO hEtvaMtaram | hEturudAharaNE prayOjakAMSa upanayO dUShaNaM cEti sAdhakAMSaH | yathA SabdhO nitya aiMdriyakatvAdityaktE sAmAnyEnAnaikAMtyE&BihitE sAmAnyavattvE satItyAdi | Etatpratij~jAMtaranirAsEnaiva nirastam | pratij~jAgrahaNasyOktOpalakShaNatvEna pRutha~g na vaktavyaM ca | anupalakShaNatvE tUdAharaNAMtarAdikamapi pRuthagvAcyaM syAt | pratij~jApadEna sAdhyAMSa EvOpalakShyata iti cEnna | vaiyyarthyAt | anyathA pratij~jAhAnyAdAvapi kiM viBAgO na kriyata iti | (30) ||6|| arthAMtaram || prakRutAnupayuktAnvitOktirarthAMtaram | yathA SabdhO nityaH pramEyatvAdityatra pramEyatvaM hEtuH | hEtuSabdhaSca hinOtErdhAtOstunpratyayE kRutE sati kRudaMtaM padamityAdi | idamanAkA~gkShitatvAdasa~ggatirEvEti | (31) ||7|| nirarthakam || avAcakapadaprayOgO nirarthakam | yathA SabdhO nityaH kacaTatapAnAM jabagaDadatvAdityAdi | idaM tvanuktErEva | (32) ||8|| avij~jAtArtham || trivAramuktE&pi pariShatprativAdiByAmavij~jAtArthavAcakapadamavij~jAtArtham | yathA kaSyapatanayAdhRutihEturayaM trinayanatanayAsanasamAnanAmadhEyayukta ityAdi | taddhvajavattvAdityAdi | idamapyanuktirEva | (33) ||9|| apArthakam || ananvitavAcakapadAdiprayOgO&pArthakam | yathA kuMDamajAjinaM daSadADimAni ShaDapUpA ityAdi | idaM ca sPuTamasa~ggatam | (34) ||10|| aprAptakAlam || kramaviparyAsO&prAptakAlam | yathA kRutakatvAdanityaH Sabda ityAdi | idaM ki~jcinna nigrahasthAnam | pravRuttisAmarthyAdarthavatpramANamityAdisaMvyavahArAt | nigrahasthAnaM tvasa~ggatirEva | (35) ||11|| nyUnam || avaSyOpAdEyAnAmanyatamAnupAdanaM nyUnam | yathA parvatO&gnimAnmahAnasavadityAdi | EtannyUnamEva | (36) ||12|| adhikama || anvitOpayuktApunaruktakRutakAryaprayOgO&dhikam | yathA parvatO&gnimAMdhUmavattvAtprakASaviSEShavattvAccEtyAdi | EtadadhikamEva |

Collection by M. Pramod

Page 7

pramANapaddhati
(37) ||13|| punaruktam || pratItArthasya punaH svavacanEna prayOjanaM vinA&BidhAnaM punaruktam | yathA parvatO&gnimAMtyAdi | EtadadhikamEva (38) ||14|| ananuBAShaNam || vAdinOktasya prASnikairvij~jAtArthasya vAdinA pariShadA vA punaranUdya dattasyOccAraNayOgyasya svAj~jAnamanAviShkurvatA kathAmavicCiMdatA yadapratyuccAraNaM tadananuBAShaNam | tatpa~jcavidham | yattadityAdyanuvAdO dUShyaikadESAnuvAdaH kEvalaM dUShaNOktiranyathAnuvAdastUShNIMBAvaScEti | tatrAdyatrayaM nyUnam | caturthamasa~ggatam | pa~jcamamanuktiH | (39) ||15|| aj~jAnam || vAdinA trivAramaBihitasya pariShadA vij~jAtArthasya vAkyasyArthApratipattiraj~jAnam | (40) ||16|| apratiBA || vAdinOktasya pratyuttarApratipattirapratiBA | (41) ||17|| vikShEpaH || kEnacidvyAjEna kathAvicCEdO vikShEpaH | yathA kathAmAraByAha adya mE mahatprayOjanamasti tasminnavasitE vakShyAmIti | EtattrayamanuktirEva | (42) ||18|| matAnuj~jA || iShTApAdanaM matAnuj~jA | yathA kEnacitsvasya cOratvamaByupEtya tvaM cOraH puruShatvAdityuktE tarhi tavapi cOratvaM prasajyEtEti | iyamasa~ggatirEva | (43) paryanuyOjyOpEkShaNam || avaSyOdBAvyatayA prAptanigrahasthAnAnudBAvanaM paryanuyOjyOpEkShaNam | idamapyanuktAMtargatam | (44) ||20|| niranuyOjyAnuyOgaH || atannigrahaprAptau tannigrahOdBAvanaM niranuyOjyAnuyOgaH | sa caturvidhaH | [1] Calam [2] jAtiH [3] hAnyAdyABAsaH [4] aprAptakAlE grahaNaM cEti | [1] tatra parOktasya tadaBiprEtArthAMtaraM parikalpya taddUShaNEna parOktaBa~ggaH Calam | yathA gRuShTivivakShayA gAmAnayatyuktE pRuthivIvivakShayA gavAnayanamaSaktyamiti | Etadasa~ggatam | vivakShitadUShaNasyaivAkA~gkShitatvAt | CalavAkyasyApyarthAMtaraM parikalpya gavAnayanamityananvitamiti dUShaNasaMBavEna svanyAyavirOdhE&pyaMtarBavati Calam | jAtayaH (45) ||20|| [2] jAtiH | siddhamapi dUShaNAsamarthamuttaraM jAtiH | asAmarthyaM ca dvividham | sAdhAraNamasAdhAraNaM ca | tatra sAdhAraNaM svavyAhatiH | asAdharaNaM tu yuktA~ggahInatvamayuktA~ggAdhikatvamaviShayavRuttitvaM cEti | sA ca sAdharmyavaidharmyOtkarShApakarShavarNyAvarNyavikalpasAdhyaprAptyaprAptiprasa~ggapratidRuShTAMtAnutpattisaMSayaprakaraNAh EtvarthApattyaviSEShOpapattyupalabdhyanupalabdhinityAnityakAryasamaBEdAccaturaviMSAtidhA | tatra vAdinA sthApanAya hEtau prayuktE&naByupEtayuktA~ggEna pratipakShOdBAvanaM pratidharmasamA jAtiH | sA ca pratyakShABAsAdiBEdEna bahuvidhA | (46) ||20|| [2] 1. sAdharmyasamaH || tatra vyAptihInEnAnumAnEna yatpratipakShacOdanaM taddvividham | sAdharmyENa vaidharmyENa ca | tatra sAdharmyENa pratyavasthAnaM sAdharmyasamaH pratiShEdhaH | yathA yadi mahAnasasAdharmyAddhUmavattvAdagnimAnparvata iShyatE tarhi hradasAdharmyAd dravyatvAdanagnirapi kiM nEShyata iti | hradavaidharmyAddhUmavattvAtparvatO&gnimAniShyatE tarhi mahAnasavaidharmyAtparvatatvAdanagniH kiM nEShyata iti | atra vyAptilakShaNayuktA~ggarAhityamEva prathamamudBAvyam | na tu jAtitvam | paracittavartinO vyAptya (47)||20|| [2] 2. vaidharmyasamaH || vaidharmyENa pratyavasthAnaM vaidharmyasamaH pratiShEdhaH | yathA yadi naByupagamasyAdyapi j~jAtumaSaktyatvAt | yadA tu parO brUyAtsAdharmyavaidharmyamAtraM prayOjakaM kiM vyAptyEti | tadA vaktavyam EvaM sati nEdaM sAdhakaM satpratipakShitatvAditi | tvadanumAnasyApi vyAptihInEna sAdharmyENa vaidharmyENa vA pratipakShasaMBavAdvyAGAta iti | tathA ca pratiShEdhadhE svanyAyavirOdhAtmakatRutIyajAtAvaMtarBAvaH | (48)||20|| [2] 3. utkarShasamaH || vAdisAdhanasAmarthyEna sAdhanasyEva vyAptiM vinA kasyacidaniShTadharmasya dRuShTAMtAtpakSha utkarSha utkarShasamaH | yadi dhUmavattvAnmahAnasavadagnimAMparvatastarhi tata Eva tadvadEva sthAlyAdimAnapi syAditi | atrApi vyAptivaikalyAttarkABAsO&yamityuttaraM vaktavyam | sAhacaryamAtrENa tarkasya pravRuttEH kiM vyAptyEti vadataH svanyAyavirOdhEna vyAGAta iti | (49)||20|| [2] 4. apakarShasamaH || pakShAdiShTadharmApakarShaNamapakarShasama ityEkE | yathA SabdhO&nityaH kRutakatvAdityuktE tata Eva tadvadEva SabdaH SrAvaNO&pi BUditi | atra vaktavyam | kimidaM sAdhanamutApAdanamiti | nAdyaH | arthAMtaratvEna niranujyAnuyOgatvABAvAt | dvitIyE tUtkarShasama EvAyam | na hi BAvOtkarShO&BAvOtkarSha ityEtAvatA BEdaH saMBavati | udayanastu dRuShTAMtE sAdhyEna sAdhanEna vA sahacaritasya kasyaciddharmasya nivRuttyA pakShE tayOranyatarABavasAdhanamapakarShasama ityAha | yathA mahAnasE&gnimattvEna dhUmavattvEna vA sahadRuShTasya sthAlyAdimattvasya parvatE&BAvAttayOrapyaBAvaH | tatra sAdhyABAvasAdhanE satpratipakShatvaM bAdhO vA&&rOpyaH | sAdhanABAvasAdhanE tvasiddhiriti | idamapyasat | sAdhyABAvasAdhanE sAdharmyasamaprakaraNasamAByAM BEdABAvaprasa~ggAt | tasmAdvyAptyanapEkShayA pakShE sAdhanABAvasAdhanamEvApakarShasamaH | tatra vyAptyaBAvaH sAdhanagrAhakapramANavirOdhaScEtyuttaraM vAcyam | sAhacaryamEva prayOjakaM kiM vyAptyAdinEti bruvANaM prati svanyAyavirOdha iti | (50)||20|| [2] 5. varNyasamaH || pakShavad dRuShTAMtasyApi sAdhyatvacOdanaM varNyasama ityEkE | tadasat | dRuShTAMtE sAdhyasAdhanavipratipattyA cOdanE saduttaratvAt | EvamEva cOdanasya nirbIjatayA&saMBavaduktikatvAt | EvaM tEnaiva hEtunA sAdhyatvacOdanamapi nirabIjam | pakShE hEtuH sAdhyEna sahacarita upalabdhO dRuShTAMtasyApi tadApAdayatItyEvaM cOdanAyAmutkarShasama Eva | pakShE dRuShTAMtE cOtkarShaNamityEtAvatA BEdE&tiprasa~ggaH | sAdhyasamAcca BEdABAvaH | tasmAtpakShamAtravivakShitAsiddhArthatvAdirUpavaddhEtumattvatadaBAvayOrdRuShTAMtasya sAdhyatvApAdanaM varNyasama ityudayanaH | yathA&siddhArthaM dhUmavattvaM parvata iva mahAnasE&sti cEtsO&pi sAdhyavattayA sAdhyaH syAt | na cEtsAdhanavattayA sAdhyaH syAditi | atrApi hatusvarUpasya sadBa^^avamAtrENa dRuShTAMtatvOpapattau rUpaviSEShaciMtAvyarthEti vAcyam | tadAvaSyakatvAByupagamE tu svanyAyavirOdha iti |

Collection by M. Pramod

Page 8

pramANapaddhati
(51)||20|| [2] 6. avarNyasamaH || dRuShTAMtavatpakShasyApyasAdhyatvacOdanamavarNyasama ityEkE | atrApi siddhatvABimAnEna cOdanE saduttaram | anyathA nirbIjatvaM | sAdhanasAhacaryabalEnApAdanE tUtkarShasama Eva | tasmAddRuShTAMtamAtravivakShitasiddhArthatvAdirUpavaddhEtumattvatadaBAvayOH pakShasyAsAdhyatvacOdanamavarNyasama ityudayanaH | yathA siddhArthaM dhUmavattvaM mahAnasa iva parvatE vartatE cEtsAdhyasya siddhatvAdasAdhyatvam | na cEdupAyABAvAsAdhyatvamiti | asyApi pUrvavadaMtarBAvO vAcya iti | (52)||20|| [2] 7. vikalpasamaH || dharmANAM dharmAMtaravyaBicAradarSanEna sAdhanasyApi sAdhyavyaBicAracOdanaM vikalpasamaH | yathA kRutakatvAdiviSEShE&pi ki~jcinmUrtaM dRuShTaM GaTAdi ki~jcidamUrtaM rupAdi yathA kRutakamapi ki~jcinnityaM kiM na syAditi | atra Sa~gkAmAtraM cEtsaduttaramEva | upAdhyaBAvAdinA samAdhEyaM dharmAMtaravyaBicArENAsyApi vyaBicArasAdhanaM cEddharmAMtaravyaBicArO hEturvA syAd dRuShTAMta vA | AdyE vyAvtyaBAvO vaktavyaH | dvitIyE hEtvaBAvAnnyUnam | hEtOrana~ggatvAdihEtuva~ggIkArE pratidRuShTAMtasamasA~gkaryam | dharmatvAdihEtvana~ggIkArE vyAptyaBAva Eva | tada~ggIkArE tu svanyAyavirOdha iti (53)||20|| [2] 8. sAdhyasamaH || sAdhyavad dRuShTAMtasyApi sAdhyatvacOdanaM sAdhyasama ityEkE | tadasat | vipratipattyA cOdanE saduttaratvAt | EvamEva cOdanE&saMBavaduktikatvAt | tEnaiva hEtunA sAdhyatvApAdanE&pyEvamEva | varNyasamavadbIjOpapAdanE tu tadaBEdaH | tasmAtkrIDikRutadharmyAdiviShayasya li~ggasya dharmyAdAvaprayOjakatvE sAdhyE&pi tathAtvaprasa~ggAttEnaiva hEtunA dharmyAdErapi sAdhyattvApAdanaM sAdhyasama ityudayanaH | vyAptipakShadharmavattayaiva prayOjakatvOpapattEstatsiddhatAmAtrENa sAdhanA~ggatvasamBavAttEnaiva hEtunA sAdhanamityuttaraM vAcyam | tada~ggIkArE tu svanyAyavirOdha iti | (54)||20|| [2] 9 - 10. prAptisamaH || aprAptisamaH || sAdhanasya sAdhyaprAptipakShanirAsEna tasya sAdhanatvaBa~ggaH prAptisamaH | aprAptipakShanirAsEna tadBa~ggO&prAptisamaH | kRutij~japtisAdhAraNamidaM jAtidvayam | yathA dhUmaj~jAnamagnij~jAnaM prApya janayati cEtsataiva prAptiriti tasya prAk siddhatvAnnOtpAdakam | tathA dhumaj~jAnamagniM prApya j~jApayati cEttarhyanyasyAH prAptErasaMBavAdviShayaviShayiBAvE vaktavyE dhUmaj~jAna EvAgnEH sPuraNAnna tajj~jApakatvamiti prAptisamaH | aprApyOtpAdakatvaM j~jApakatvaM cEttanna | kvapyadarSanAt | na hyaprApyAgniH kAShThaM dahati | nApi prakASyamaprApya pradIpaH prakASayati | atiprasa~ggaScAnyathEtyaprAptisamaH | atra kRutau sAmarthyalakShaNaprAptisadBAvEnAtiprasa~ggABAvAtsavarUpapraptiranapEkShitaiva | j~japtAvapi tadvyAptali~ggaviShayatvarUpaprAptisadBAvEnAtiprasa~ggABAvAdviShayaviShayiBAvO&napEkShita EvEtyuttaraM vAcyam | Etadana~ggIkRutya svarUpaprAptyAdikamapEkShamANasya svanyAyEna vyAGAta iti | (55)||20|| [2] 11. prasa~ggasamaH || anavasthABAsaprasa~ggasamaH | yathA parvatasyOtpAdakaM vAcyam | tasyApItyanavasthA | EvaM parvatasya j~jApakaM vAcyaM tasyApItyanavasthEti atra siddhaviShayatvEnAvasthAnasamBavEna mUlakShayABAvAdOShatvamiti vAcyam | tadana~ggIkArE tu svanyAyavirOdha iti | (56)||20|| [2] 12. pratidRuShTAMtasamaH || pratidRuShTAMtEna pratyavasthAnaM pratidRuShTAMtasama ityEkE | tadasat | sAdharmyasamAdAvapi tadBAvAt | yathA SabdhO&nitya aiMdriyakatvAdityuktE vadati | yadi GaTadRuShTAMtEnaiMdriyakatvAdanityastarhi sAmAnyadRuShTAMtEna nityaH kiM na syAditi | vyaBicAracOdanABiprAyENa pravRuttErna sAdharmyasamAdisA~gkaryamiti cEnna | asya saduttaratvAt | tasmAddhEtunirapEkShENa pratidRuShTAMtamAtrENa bAdhapratirOdhayOranyatarOdBAvanaM pratidRuShTAMtasama ityudayanaH | yathA yadi mahAnasadRuShTAMtEnAgnimAniShyatE tarhi hradadRuShTAMtEnAnagnikO&stvityAdi | atra nyUnatvaM vAcyam | hEtOrana~ggatvABimAnE tu svanyAyavirOdha iti | (57)||20|| [2] 13. anutpattisamaH || pakShAdInAM prAgutpattErhEtuvRuttyaBAvEnAsiddhyudBAvanamanutpattisamaH | yathA parvatasyOtpattEH prAk tatra dhUmavattvaM na vRuttamiti BAgAsiddhamityAdi | atrAnutpannasya parvatatvABAvEnApakShatvAttatra vRuttyaBAvO na dOShAyEti vAcyam | na cEdEvaM tadA svanyAyavirOdha iti | (58)||20|| [2] 14. saMSayasamaH || satyapi nirNayakAraNE sAdhAraNadharmAdimAtrENa saMSayApAdanaM saMSayasamaH | yathA yadi dhUmavattvAdagnimattvaniScayastarhi hradamahAnasasAdhAraNEna dravyatvEna tatsaMSayaH kiM na syAditi | tatra nirNAyakABAvasahakRutasyaiva samAnadharmAdEH saMSayakAraNatvAdatra nirNAyakasadBAvAdasaMSaya iti vAcyam | nirNAyakaM na saMSayapratibaMdhakamiti vadataH svanyAyavirOdha iti | (59)||20|| [2] 15. prakaraNasamaH || pratyanumAnEna pratyavasthAnaM prakaraNasama ityEkE | yathA SabdhO&nityaH kRutakatvAdityuktE nityaH SabdaH SrAvaNatvAcCabdatvavaditi | atra pratyanumAnasyA~ggasAkalyABimAnE saduttaramEva | anyathA sAdharmyasamAdyaMtarBAvaH | tasmAda~ggIkRutAnadhikabalEna bAdhacOdanaM prakaraNasama ityudayanaH | Etadapyayuktam | yathA pratidRuShTAMtasamAdAvanyataracOdanEnaikajAtitvaM tathA sAdharmyasamAdinA&pyEkajAtitvasaMBavEna pRuthkaraNAnupapattiH | taduddhArastu tadvadEva | (60)||20|| [2] 16. ahEtusamaH || hEtOH sAdhyApEkShayA pUrvAparasaha BAvanirAsEnAhEtutvacOdanamahEtusamaH | yathA na tAvatsarvasAdhanaM sAdhyapUrvam | sAdhyABAvE tannirUpya sAdhanatvAyOgAt | nApi sAdhanaM paScAdBAvi | sAdhanABAvE sAdhyAyOgAt | nApi dvayOryaugapadyam | aviSEShENa sAdhyasAdhanaBAvAyOgAditi | atra kRutau pUrvaBAvinaH sAdhanatvam | sAdhanaSaktEH paranapEkShyatvAt tadvyavahArasya buddhisthEnaiva sAdhyEnOpapattEH | j~japtau tu yathAyathaM pakShatrayamapi | j~jAtatvAj~jAtatvAByAM viSESha ityuttaraM vAcyam | tadana~ggIkArE tu svanyAyavirOdha iti | (61)||20|| [2] 17.arthApattisamaha || arthApattyABAsEna pratyavasthAmarthApattisamaH | yathA parvatO&gnimAnityuktE&rthAdApadyatE&nyadanagnimaditItyAdi | tathA ca sAdhyavikalO dRuShTAMta iti atrAnupapadyamAnadarSanAdupapAdakE buddhirarthApattiH | na cAtrAnupapadyamAnaM ki~jcidasti | atO nAyaM prasa~gga iti vAcyam | uktaviparItAkShEpamAtramarthApattiritya~ggIkArE tu svanyAyavirOdha iti | upapattisamavadbIjABAvAnnEdaM jAtyuttaram | (62)||20|| [2] 18. aviSEShasamaH || sAdhanapratibaMdyA taditaradharmENa tadvatAM sarvapadArthAnAmaviSEShApAdanamaviSEShasamaH | yathA yadi dhUmavattvAtparvatamahAnasayOragnimattvAviSEShaH | tadA sarvaBAvAnAM sattvAdanityatvAviSEShaprasa~gga iti | atra vyAptyAdisadasadBAvAByAM viSEShAnna pratibaMdIgrahaNamityuttaraM vAcyam | tadana~ggIkArENa pravRuttasya svanyAyavirOdha iti |

Collection by M. Pramod

Page 9

pramANapaddhati
(63)||20|| [2] 19. upapattisamaH || uBayahEtUpapattyA pratyavasthAnamupapattisamaH ityEkE | yathA yadi SabdhasyAnityatvOpapAdakaM kRutakatvastItyanityatvamiShyatE tarhi nityatvOpapAdakamasparSatvamastIti nityatvamapi kiM nEShyata iti | Etadasat | sAdharmyasamAdyaBEdAt | tasmAnmatpakShE&pi kimapi sAdhanaM BaviShyatIti sAmAnyataH pratyavasthAnamupapattisama ityudayanaH | idamapyasat | kEvalAyA EvamuktErnirbIjatvAt | pramANOpapAdanE tUpapAdakasya sAdhutvE saduttaratvAt | asAdhutvE tasyaivOdBAvyatvEnAjAtitvAt | (64)||20|| [2] 20. upalabdhisamaH || nirdiShTahEtvaBAvE&pi sAdhyOpalabdhyA hEtOraprayOjakatvABidhAnamupalabdhisama ityEkE | yathA kvaciddhUmavatvABAvE&pyagnimatvOpalabdhEraprayOjakaM dhUmavattvamiti | utthAnabIjABAvAnnEdaM jAtyuttaram | kiMtu hAnyAdyABAsa Eva | tasmAdvAdivAkyasyAvadhAraNE tAtparyamArOpyAvadhAraNaM vikalpya dUShaNamupalabdhisama ityudayanaH | yathA parvatO&gnimAnityuktE kiM parvata EvAgnimAnEvEti | nAdyaH | mahAnasAdErapyagnimattvAt | na dvitIyaH | kadAcidanagnimattvAdityAdi | idamapyasat | tAtparyAMtarArOpENa sAmAnyaCalatvAt | vikalpEnOtthAnAnnEti cEnna | avadhAraNasyaiva vikalpEnAvadhAraNatAtparyArOpAparihArAt | vyavacCEdavAkyArtharucInAmavadhAraNaM sthitamEvEti cEnna | tEShAmapyatadvyAvRuttya~ggIkArENaivaMvidhAvadhAraNasyAniShTatvAt | (65)||21|| [2] 21. anupalabdhisamaH || upalabdhyAdiviShayidharmANAM svAtmani vRuttyavRuttyA tattvavyAGAtApAdanamanupalabdhisamaH | yathOpalabdhiH svAtmani vartatE cEdupalabdhatvAd GaTAdivadanupalabdhiH | na vartatE cEttathA&pi tadvadEvEtyAdi | atra viShayApEkShayOpalabdhitvasya svAtmani vRuttyavRuttiByAM na nivRuttiriti vaktavyam | tadana~ggIkArE svanyAyavirOdhaH svakriyAvirOdhO vEti | (66)||20|| [2] 22. nityasamaH || viSEShaNadharmasya tadatadrUpatAvikalpEna dharmiNastadviSiShTatvaBa~ggO nityasamaH | yathA SabdhO&nitya ityuktE&nityatvaM nityamanityaM vA | AdyE dharmiNO nityatvApAtaH | dvitIyE tannASE punaH Sabdhasya nityatvApattirityAdi | atra svapakShE nirvAhAMtaravivakShayA parapakShE daurGaTyApAdanE tAtparyaM cEtsaduttaramEva | viSiShTasvarUpanirAkaraNaM cEttadAdau nirvAhOvAcyaH | tadanaByupagamEna pravRuttasya svanyAyasvakriyAvirOdhAviti | (67)||20|| [2] 23. anityasamaH || vAdisAdhanapratibaMdyA dharmAMtarENa tadvatAM sAdhyadharmavattvApAdanamanityasamaH | yathA yadi kRutakatvAcCabdha&nityaH syAttarhi sattvAtsarvamanityaM syAditi | iyamapyaviSEShasamalakShaNEnaiva sa~ggRuhItatvAnna pRuthagvAcyaiva | (68)||20|| [2] 24. kAryasamaH || hEtOH saMdigdhAsiddhyA pratyavasthAnaM kAryasama iti kit | yathA SabdhO nityaH prayatnAnaMtarIyakatvAdityuktE prayatnAnaMtarIyakatvamutpAdyatvEna vya~ggyatvEna vEti sandihyata iti | idamapyaMthAsiddhyudBAvanatvAtsaduttaramEva | tasmAtpakShAdInAmanyatamasyAsiddhamudBAvya tatsAdhakatvEna svayamutprEkShitasya dUShaNEna vAdisAdhanaBa~ggaH kAryasama ityudayanaH | yathA SabdhO nityaH kAryatvAdityuktE kAryatvamasiddham | tatsAdhakaM ca prayatnAnaMtarIyakatvaM vAcyam | taccanyathAsiddhamiti | idamapyanaBiprEtatAtparyArOpAcCalamEvEti | (69)||20|| [3] hAnyAdyABAsaH || pratij~jAhAnyAdyaprAptAvapi BrAMtyAdinA tadudBAvanaM hAnyAdyABAsaH | sa pramANavirOdha Eva | hAnyAdyABAsasya prASnikAdiBiH pramitatvAt | (70)||20|| [4] aprAptakAlE grahaNam || udBAvanakAlamaprApyAtikramya vA nigrahasthAnOdBAvanamaprAptakAlE grahaNam | tadasa~ggatamEvEti | (71)||21|| apasiddhAMtaH || apasiddhAMtastu svavacanavirOdha Eva | yathA prABAkarasyESvarAByupagamaH | hEtvABAsAH (72) ||22|| hEtvABAsaH || pakShadharmatvaM sapakShE sattvaM vipakShAdvyAvRuttirabAdhitaviShayatvamasatpratipakShatvaM cEti hEtOH pa~jca rUpANi | tatrAnvayavyatirEkiNaH pa~jcApi vivakShatAni | itarayOstu catvAri | kEvalAnvayinO vipakShABAvEna tatO vyAvRuttyaBAvAt | kEvalavyatirEkiNaH sapakShABAvEna tatra sattvAnupattEH | tatra vivakShitarUpEShu katipayasahitAH katipayarahitA hEtvABAsAH | tE cAsiddhaviruddhAnEkAMtikAnadhyavasitakAlAtyayApadiShTasatpratipakShaprakaraNasamAH | tatra vyAptasya pakShadharmatvapramitiH siddhiH | tadaBAvO&siddhiH | tadvAnasiddhaH | sa caturvidhaH | vyApyatvAsiddha ASrayAsiddhaH pakShadharmatvAsiddha EtatpramityasiddhaScEti | tatra vyApyatvAsiddhO dvividhaH | sAdhyasaMbaMdharahitaH sOpAdhikasaMbaMdhaScEti | AdyO yathA | sarvaM kShaNikaM sattvAditi | ayamuBayasaMbaMdhABAvAdavyAptAvaMtarBUtaH | dvitIyO yathA | vaidhI hiMsA&dharmasAdhanam | hiMsAtvAdbrahmahiMsAvaditi | hiMsAtvapApasAdhanayOH saMbaMdhE niShiddhatvasyOpAdhEH sattvAt | (73) ||22|| sAdhyavyApakatvE sati sAdhanAvyApaka upAdhiH | niShiddhatvaM ca sAdhyamadharmasAdhanamatvaM vyApnOti | yatrAdharmasAdhanatvaM tatra niShiddhatvamiti niyamAt | na vyApnOti ca sAdhanatvABiprEtaM hiMsAtvam | pakShE hiMsAtvasadBAvE&pi niShiddhatvasyABAvAt | ayaM tu vipratipattEH prAgavyAptyunnAyakaH | vaidhahiMsAyAH sAdhanAvyApakatvAnnivartamAnaM niShiddhatvaM sAdhyavyApakatvAnnivartayaddhiMsAtvasya sAdhyABAvasaMbaMdhamApAdayatIti | vipratipattyuttarakAlastu pratipakShOnnAyakO Bavati | sAdhanAvyApakatvAtpakShAdvyAvartamAna upAdhiH sAdhyavyApakatvAttadvyAvartayati | tataScOpAdhyaBAvaH sAdhyABAvasAdhanE hEturBavati | vaidhahiMsA&dharmasAdhanaM na Bavati | aniShiddhatvAt BOjanavaditi | tathA ca sOpAdhikasyAvyAptau pratij~jAyAH samabalavirOdhE cAMtarBAvaH | (74) ||22|| ASrayAsiddhO&pi dvividhaH | asadASrayaH siddhasAdhanaScEti | AdyO yathA | SaSaviShANAM tIkShNam | viShANatvAditi | pramANavirOdhAdyasa~gkIrNOdAharaNABAvAyaM hEtvABAsa Eva na Bavati | dvitIyO yathA | ISvaravAdinaM prati kShityAdikaM sakartRukaM kAryatvAditi | ayamasa~ggatAvaMtarBavati | anAkA~gkShitasAdhanAya pravRuttatvAt | (75) ||22|| pakShadharmatvAsiddhO&nEkavidhaH | yathA SabdhO nityaScAkShuShatvAdityAdi | tatra vyadhikaraNAsiddhO na dUShaNamityuktamEva | vyarthaviSEShaNAsiddhO vyarthaviSEShyAsiddhaScAdhikyE&MtarBavataH | BUriyaM SaSaviShANOlliKitA BUtvAdityaprasiddhaviSEShaNAsiddhistu dOShAMtarAsa~gkIrNOdAharaNABAvAnna hEtvABAsaH | itaraH

Collection by M. Pramod

Page 10

pramANapaddhati
pakShadharmatvAsiddhO&siddhAvaMtarBavati | EtatpramityasiddhO yathA | dhUmabAShpAvivEkE dhUmavattvAditi | asyApyasiddhirEva | pakShavipakShayOrEva vartamAnO hEturviruddhaH | yathA SabdhO nityaH kRutakatvAditi | ayamapi sAdhyasaMbaMdhABAvE sati tadaBAvasaMbaMdhitvAdavyAptaH | (76) ||22|| pakShasapakShavipakShavRuttiranaikAntikaH | yathA SabdhO nityaH pramEyatvAditi | ayamapi sAdhyatadaBAvasaMbaMdhitvAdavyApta Eva | sAdhyasAdhakaH pakSha Eva vartamAnO hEturanadhyavasinaH | sa trividhaH | tatra sapakShavipakSharahitO yathA | sarvamanityaM sattvAditi | uBayavAnyathA | BUrnityA gaMdhavattvAditi | sapakShavAnvipakSharahitO yathA | SabdhO&BidhEyaH SabdhatvAditi | ayaM vyApyatvAsiddhatvAnna pRuthagGEtvABAsa ityEkE | anyE tu sapakShavipakSharahitO vyApyatvAsiddhaH | sati sapakShE pakShamAtravRuttiH sapakShavAnvipakSharahitaSca dvAvanaikAMtikE&MtarBavata ityAhuH | tathA hi | savyaBicArO&naikAntikaH | vyaBicArO&nvayatO vyatirEkataSca | tatrAnvayasya BUmiH pakShaH sapakShaSca | tadatirEkENa vipakShE&pi vartamAnaH sAdhAraNAnaikAntikaH | vyatirEkasya BUmirvipakShaH sapakShaikESO&pi | tatra sarvasminnapi sapakShE&vartamAnO&sAdhAraNAnaikAntika iti | sarvathA&vyAptAvaMtarBavati | uBayasaMbaMdhAbAvAt | vyatirEkavyAptisaMBavAdayaM na hEtvABAsa ityEkE | aparE tu satyapi sapakShE tatrAvartamAnasya kiM vyAptirEva nAstyuta kEvalavyatirEkivadastIti saMdEhAvaskaMdanAddhEtvABAsatvamityAhuH | (77) ||22|| pramANabAdhitO pakShE vartamAnO hEtuH kAlAtyayApadiShTaH | yathA sarvaM tEjO&nuShNaM dravyatvAditi | atra dharmigrAhakENa sAdhyapratiyOgigrAhakENa cOpajIvyEna pratyakShENa pakShO bAdhitaH | cakShU rUpagrAhakaM na Bavati | iMdriyatvAditi dharmigrAhakAnumAnEna (bAdhitaH) | brAhmaNEna surA pEya | dravaddravyatvAdityAgamabAdhitaH | ayaM pratij~jAyAH prabalapramANavirOdha Eva | samabalapramANaviruddhaH satpratipakShaH | yathA vAyuH pratyakShaH pratyakShasparSavattvAditi | vAyurna pratyakShaH rUparahitadravyatvAdityanEna pratiruddhatvAt | ayaM pratij~jAyAH samabalapramANavirOdha Eva | (78) ||22|| svaparapakShasiddhAvapi trirUpO hEtuH prakaraNasamaH | yathA vimataM mithyA dRuSyatvAditi | satyatvE&pyasya vaktuM SakyatvAt | ayaM tvasaMBavatIti kEcidAhuH | tadasat | satpratipakShavadaBimAnataH saMBavAt | ayamapi pratij~jAyAH samabalavirOdha EvEti | pakShABAsahEtvABAsAMtarBUtatvAnna pRuthagvAcyA ityAhuH | tadasat | pratij~jAmAtrENaiva sPuraNAt | sAdhanE svakriyAvirOdhasvanyAyavirOdhayOrhEtvABAsAnaMtarBAvAcca | svakriyAvirOdhO yathA | ahaM mUka iti | svanyAyavirOdhO yathA | pramEyaM pramANAnapEkShamiti | (79) ||22|| EvamudAharaNABAsAnapi hEtvABAsE&MtarBAvayaMtastEShAM na pRuthagvAcyatAmAhuH | tathA hi | udAharaNalakShaNarahitA udAharaNavadavaBAsamAnA udAharaNABAsAH | tatra sAdharmyOdAharaNE sAdhyavikalO yathA | manO&nityaM mUrtatvAt | yanmUrtaM tadanityam | yathA paramANuriti | sAdhanavikalO yathA | yathA karmEti | uBayavikalO yathA | yathA&&kASa iti | ASrayahInO yathA | yathA SaSaviShANamiti | avyAptyaBidhAnaM yathA | yathA GaTavaditi | viparItavyAptyaBidhAnaM yathA | yadanityaM tanmUrtam | yathA GaTa iti | vaidharmyOdAharaNE sAdhyAvyAvRuttO yathA | yadanityaM na Bavati tanmUrtaM na Bavati | yathA karmEti | sAdhanAvyAvRuttO yathA | yathA paramANuriti | uBayAvyAvRuttO yathA | yathA GaTa iti | ASrayahInaH pUrvavat | avyAptyaBidhAnaM yathA | yathA&&kASa iti | vaparItavyAptyaBidhAnaM yathA | yanmUrtaM na Bavati tadanityaM na Bavati | yathA&&kASa iti | atra vaidharmyOdAharaNasyAnupayuktatvAttadABAsakathanamanupayuktam | avyAptyaBidhAnaM tu na dOShO nyUnaM vA | viparItavyAptyaBidhAnamapyasa~ggatam | ASrayahInatvaM cASrayAsiddhavadadUShaNam | anyataravaikalyEnaiva dRuShTAntasya duShTatvAduBayavaikalyaM na pRuthaggaNanIyam | tasmAtsAdhyavaikalyaM sAdhanavaikalyaM ca dvayamEva dRuShTAntadUShaNam | tatra sAdhyavaikalyE vyApyatvAsiddhiriti | dRuShTAMtadOShO hEtvABAsE&MtarBavatIti cEnna | dRuShTAMtOktyanaMtaraM pratiBAsAt | sapakShAMtarE vartamAnasya sAdhanasya dRuShTAMtIkRutE sapakShE&vRuttau hEtvABAsatvAnupapattESca | tatrApyanupadarSitavyAptikatvEna iti cEnna | tathA&rpyathadOShABAvAditi || || iti SrImajjayatIrthapUjyacaraNaviracitapramANapaddhatau anumAnaparicCEdaH samAptaH ||2||

|| AgamaparicCEdaH || AgamalakShaNam (1) nirdOShaH SabdaH AgamaH | niraBidhEyatvEnAnyABAvEna vA&bOdhakatvaM viparItabOdhakatvaM j~jAtaj~jApakatvaM aprayOjanatvaM anaBimataprayOjanatvaM aSakyasAdhanapratipAdanaM laGUpAyE sati gurupAyOpadESanamityAdidOSharahitaH Sabda AgamaH | nirdOShaM vAkyamiti vA | padalakShaNam vAkyalakShaNam (2) viBaktyantA varNAH padam | AkA~gkShAsannidhiyOgyatAvatAM padAnAM samUhO vAkyam | AkA~gkShA jij~jAsA | sA cEtanadhRumaH | tadviShayatvAdarthAH sAkA~gkShAH | tatpratipAdakatvAtpadAnyapi | sannidhiravilambEnOccaritatvaM padadharma Eva | pratItAnvayasya pramANavirOdhABAvO yOgyatA padArthadharmaH | tadvAcakatvAtpadAnyapi yOgyatAvantItyucyantE | tatra padatvEna niraBidhEyatvasya AkA~gkShAsannidhiByAmanvayABAvasya yOgyatayA viparItabOdhakatvasya ca nirAsE satyaSEShadOShanirAsArthaM nirdOShagrahaNam | (3) pUrvapUrvavarNAnuBavajanitasaMskArasahitaM vAcyavAcakaBAvasambandhagrahaNasaMskArAnugRuhItamantyavarNasannikRuShTaM SrOtramanEkEShvapi varNEShvEkAM padabuddhiM janayati | tathA pUrvapUrvapadAnuBavajanitasaMskArasahakRutamantyapadaviShayaM SrOtramanEkEShu padEShvEkAM vAkyabuddhimAkA~gkShAdyanusArENa janayati | tEna varNAnAM padAnAM ca sahAnavasthitapratItInAmapi samudAyO yujyatE | vyaktaya Eva padavAcyAH (4) AgamO&pi samyak SrutaH samayasmaraNAnugRuhItaH SAbdanyAyAnusandhAnasahita Eva svArthasya bOdhakO na tu sattAmAtrENa | jAtirEva vAcyA padAnAM vyaktayastu lakShyA iti BATTAH | jAtiviSiShTA vyaktayO vAcyA iti vaiSEShikAH | kvacijjAtiH

Collection by M. Pramod

Page 11

pramANapaddhati
kvacidvyaktiriti vaiyAkaraNAH | kvacijjAtiH kvacidvyaktiH kvacidAkRutiriti naiyAyikAH | anyApOha iti bauddhAH | vyaktaya Eva vAcyAH samayapratipattau tu sAdRuSyamupadhAnamityAcAryAH | yOgyEtarAnvitABidhAnavAdaH (5) nanu samayO nAma padAnAM padArthAnAM ca vAcyavAcakaBAvasambandhaH | sa ca sambandhiShvaj~jAtEShu j~jAtumaSakya iti padArthaj~jAnasya prAgEva siddhatvAtkimAgamasya prayOjanam | ucyatE | yathA j~jAtayOrapi dharmadharmiNOH saMsargO&numAnEna bOdhyatE | tathA j~jAtAnAmEva padArthAnAmanvayaviSEShasyAgamO bOdhakaH | padAnAM padArthamAtraviShayatvEnAnvayabOdhakaM na ki~jcidastIti cEt | atra varNapadABivyaktO&KaNDaH sPOTAKyaH SabdO&nvayabOdhaka iti vaiyAkaraNA bruvatE | varNamAlEtyaparE | vAkyAntyO varNa ityanyE | padAnAM sAnnidhyamiti kEcit | padairaBihitAH padArthA EvAkA~gakShAdiSAlina iti BATTAH | sarvEShAM pakShANAmaprAmANikatvAtpramANaviruddhatvAcca padAnyEvAnvitasvArthABidhAyinIti prEkShAvantaH | tatra pratyEkamapi padAnvayaviSEShABidhAnasamarthAnIti prABAkarAH | pratyEkaM sAmAnyatO yOgyEtarAnvitasvArthABidhAnaSaktIni padAni padAntarasannidhAnAhitaSaktyantarANi viSEShatO&pyanvitAnsvArthAnaBidadhati | tathA&nuBavAdityAcAryAH | apauruShEyAgamasvarUpam (6) AgamO dvividhaH | apauruShEyaH pauruShEyaScEti | tatrApauruShEyO vEdaH paurusEyO&nyaH | varNAH sarvatra kUTasthanityAH | sarvagatASca | padAnyapi niyatAnyEva | tEShAM padArthasambandhO&pi svABAvika Eva | tathA&pi vAkyE padAnAmAnupUrvIviSEShasya svatantrapuruShapUrvakatvaBAvABAvAByAmayaM BEdaH | (7) AgamO&numAna EvAntarBavatIti vaiSEShikAdayaH | tadasat | vyAptyAdyananusaMdhAna Eva vAkyArthapratItEranuBavAt | apauruShEyaH pRuthak pramANam | pauruShEyastvanumAnamiti prABAkarAH | tadapyasat | uBayatra sAmagrIsAmyE&pi viSEShakalpakABAvAt | tadEtAni trINyEva pramANAni | arthApattyAdInAmantarBAvaprakAraH (8) EtEShvArthApattyAdInAmantarBAvaH | tathA hi | anupapadyamAnArthadarSanAttadupapAdakE buddhirarthApattiH | yathA jIvaMScaitrO gRuhE nAstIti j~jAnE sati bahirBAvaj~jAnam | atra yadyapyaikasya bahirBAvali~ggatvaM nOpapadyatE | vyaBicArAt | tatrA&pi caitrO bahirasti | jIvanavattvE sati gRuhE&sattvAt | yO jIvanyatra nAsti sa tatO&nyatrAsti | yathA&hamiti militayOrjIvanagRuhABAvayOrli~ggatvamupapadyata Eva | (9) viruddhayOrviSEShaNaviSEShyaBAvAnupapattiriti cEnna | sAmAnyaviSEShayOravirOdhasya svasminnEva dRuShTatvAt | AtyantikavirOdhE tvarthApattirapi na pravartatE | kintu vipratipattyA sandEha Eva BavatIti | (10) sAdRuSyaj~jAnasAdhanamupamAnam | tatra tEnAyaM sadRuSaH sadRuSAvimAvityAdi vA j~jAnaM pratyakShajam | gagavayau sadRuSAviti vAkyajaM tvAgama Eva | gRuhyamANE smaryamANasAdRuSyaM dRuShTvA smaryamANE yadgRuhyamANasAdRuSyaM pratyEti tadanumAnamEva | nanvanuBUyamAnagatatvEna pratIyamAnaM sAdRuSyaM karaNam | smaryamANagataM pramEyam | tatkathamanayOrvyadhikaraNayOrli~ggiBAva iti cEnna | sa gaurEtadgavayasadRuSaH | asya gavayasya tadgOsadRuSatvAt | yO yatsadRuSaH sa tatsadRuSaH | yathA yamO yamAntarENEti vyAptisamBavEna vyadhikaraNasyAdOShatvAt | EtadgavayagatasAdRuSyapratiyOgitvasya vA li~ggatvEna sAmAnAdhikaraNyAccEti | (11) aBAvaj~jAnakaraNamaBAvapramANam | tatrEdAnIM kauravAdyaBAvO BAratAdyAgamAdavagamyatE | dEvadattasya cakShurAdyaBAvO rUpAdyadarSanali~ggagamyaH | suKAdyaBAvapramitistu sAkShipratyakShENaiva | purOvRuttiGaTAdyaBAvapramitistu JaTiti jAyamAnA pratyakShaPalamEva | na tvanupalabdhimAtrajanyA | aparOkShaj~jAnatvAt | anupalabdhistvavarjanIyasannidhirEva | yatra tvandhakArE hastaprasAraNAdirUpaparAmarSEna GaTABAvaM pratyEti na tadA&nupalabdhiH karaNam | kintu li~ggatvEnaiva | atra GaTO nAsti yOgyatvE satyanupalaByamAnatvAditi | EvaM prAtargajAdyaBAvaj~jAnamanupalabdhili~ggajanyam | aBAvasyEndriyasannikarShAnupapattiriti cEnna | BAvavadaBAvasyApIndriyasannikarShE bAdhakABAvAt | bahulaj~jAnE&lpaj~jAnaM samBavaH | yathA SatamastIti j~jAnE pa~jcASajj~jAnam | tadapyanumAnamEva | dEvadattaH pa~jcASadvAn | SatavattvAt | yathA&hamiti prayOgasamBavAt | prasaktapratiShEdhE pariSiShyamANE buddhiH pariSEShaH | yathA dEvadattayaj~jadattAvEtAviti j~jAnE satyEkasminnAyaM yaj~jadatta iti pratiShEdhE dEvadattabuddhiH | iyamanumAnajanyA | ayaM dEvadattaH | dEvadattayaj~jadattayOranyataratvE satyayaj~jadattatvAt | vyatirEkENa yaj~jadattavaditi prayOgOpapattEH | upakramAdInyapyanumAnAnyEva | anirdiShTapravaktRukaM pravAdapAramparyamaitihyam | yathA&tra vaTE vaiSravaNO&stIti vAkyaM tadAgama Eva | EvamanyAnyapi pramANAnyuktEShvEvAntarBAvyAni |

prAmANyavicAraH (12) nanvEtEShAM pramANAnAM prAmANyamapramANAnAmaprAmANyaM ca kEnOtpadyatE kEna vA j~jAyata iti cEt | ucyatE | tatra j~jAnAnAmuBayaM svata EvEti sA~gKyA manyantE | j~jAnajanakAtiriktajanakAnapEkShatvamutpattau svatastvam | j~jAnaj~jApakAtiriktaj~jApakAnapEkShatvaM j~japtau svatastvam | uBayaM parata EvEti nEyAyikAdayaH | j~jAnajanakAtiriktakAraNajanyatvamutpattau paratastvam | j~jAnaj~jApakAtiriktapramANApEkShatvaM j~japtau paratastvam | tatra j~jAnamindriyAdijanyaM prAmANyaM punarindriyAdiguNajanyam | tathA&prAmANyaM taddOShajanyam | EvaM j~jAnaM mAnasapratyakShavEdyam | tatra prAmANyamaprAmANyaM ca saMvAdavisaMvAdali~gagagamyamiti | prAmANyaM paratO&prAmANyaM svata iti bauddhAH | prAmANyaM svatO&prAmANyaM parata iti pakShama~ggIkurvANA api BATTAH prAmANyaviSiShTaM j~jAnaM j~jAtatAviSEShENAnumIyata iti j~japtau svatastvam | aprAmANyaM tu visaMvAdAdyanumAnAntaravEdyamiti paratastvaM manyantE | svaprakASaj~jAnEnaiva prAmANyaviSiShTaj~jAnaM siddhyati | aprAmANyaM tu nAstyEvEti prABAkarAH | indriyAdimAtrENaiva prAmANyaviSiShTaM j~jAnamutpadyatE | guNAstvaki~jcitkarAH | aprAmANyaM dOShasahakRutEndriyAdiBirutpadyatE | tathA j~jAnaM tatprAmANyaM ca sAkShivEdyam | tadaprAmANyaM tvanumEyamityAcAryAH |

Collection by M. Pramod

Page 12

pramANapaddhati
(13) karaNAnAM tu j~jAnajanakatvaSaktirEva svakAraNAsAditA prAmANyajanakatvaSaktiH | aprAmANyajananE tvanyA SaktirdOShavaSAdAvirBavati | j~japtistu parata Eva | indriyAdisvarUpasya yathAyathaM svapramANavEdyatvAt | yathArthaj~jAnasAdhanatvasyAnumAnavEdyatvAditi | tadEvaMBUtaiH pramANaiH padArthAnAM nityAnityatvAdikaM niScitya viShayEShu viraktasya SamadamAdisampattimatO vAsudEvaikaSaraNasya tadviShayANi SravaNamanananididhyAsanAnyAdaranairantaryAByAM bahukAlamanuShThitavatO BagavatsAkShAtkArE satyatyudriktayA BaktyA BagavatprasAdAdaSEShAniShTanivRuttiviSiShTAnandAdisvarUpAvirBAvalakShaNA muktirBavatIti || jayatIrthamunIMdrENa bAlabOdhAya nirmitA | pramANapaddhatirBUyAtprItyai mAdhavamadhvayOH ||1|| iti SrImajjayatIrthapUjyacaraNaviracitapramANapaddhatau AgamaparicCEdaH samAptaH ||3|| ||graMthaScAyaM saMpUrNaH ||

Collection by M. Pramod

Page 13

You might also like