Vishnu Sahasranamam Lyrics in English - by Pmjlyrics-WPS Office

Download as pdf or txt
Download as pdf or txt
You are on page 1of 26

www.

pmj
l
yri
cs.
com

v
ishnusahasr
anamam l
yri
csi
nEngl
i
sh

ōṃ śukl
āmbar
adhar
aṃ v
iṣṇuṃ śaśi
var
ṇaṃ chat
urbhuj
am |

pr
asannav
adanaṃ dhy
āyētsar
vav
ighnōpaśānt
ayē‖1‖

y
asy
adv
iradav
akt
rādy
āḥpār
iṣady
āḥpar
aḥśat
am |

v
ighnaṃ ni
ghnant
isat
ataṃ v
iṣv
aksēnaṃ t
amāśr
ayē‖2‖

pūr
vapī
ṭhi

v
yāsaṃ v
asi
ṣṭhanapt
āraṃ śakt
ēḥpaut
ramakal
maṣaṃ |

par
āśar
ātmaj
aṃ v
andēśukat
ātaṃ t
apōni
dhi
ṃ ‖3‖

v
yāsāy
avi
ṣṇur
ūpāy
avy
āsar
ūpāy
avi
ṣṇav
ē|

namōv
aibr
ahmani
dhay
ēvāsi
ṣṭhāy
anamōnamaḥ‖4‖

av
ikār
āyaśuddhāy
ani
tyāy
apar
amāt
manē|

sadai
kar
ūpar
ūpāy
avi
ṣṇav
ēsar
vaj
i
ṣṇav
ē‖5‖

y
asy
asmar
aṇamāt
rēṇaj
anmasaṃsār
abandhanāt|

v
imuchy
atēnamast
asmai
viṣṇav
ēpr
abhav
iṣṇav
ē‖6‖

ōṃ namōv
iṣṇav
ēpr
abhav
iṣṇav
ē|
śr
īvai
śampāy
anauv
ācha

śr
utv
ādhar
mānaśēṣēṇapāv
anāni
chasar
vaśaḥ|

y
udhi
ṣṭhi
raḥśānt
anav
aṃ punar
ēvābhy
abhāṣat
a‖7‖

y
udhi
ṣṭhi
rauv
ācha

ki
mēkaṃ dai
vat
aṃ l
ōkēki
ṃvā'
pyēkaṃ par
āyaṇaṃ

st
uvant
aḥkaṃ kamar
chant
aḥpr
āpnuy
urmānav
āḥśubham ‖8‖

kōdhar
maḥsar
vadhar
māṇāṃ bhav
ataḥpar
amōmat
aḥ|

ki
ṃjapanmuchy
atēj
ant
urj
anmasaṃsār
abandhanāt‖9‖

śr
ībhī
ṣmauv
ācha

j
agat
prabhuṃ dēv
adēv
amanant
aṃ pur
uṣōt
tamaṃ |

st
uvannāmasahasr
ēṇapur
uṣaḥsat
atōt
thi
taḥ‖10‖

t
amēv
achār
chay
anni
tyaṃ bhakt
yāpur
uṣamav
yay
aṃ |

dhy
āyanst
uvannamasy
aṃśchay
ajamānast
amēv
acha‖11‖

anādi
nidhanaṃ v
iṣṇuṃ sar
val
ōkamahēśv
araṃ |

l
ōkādhy
akṣaṃ st
uvanni
tyaṃ sar
vaduḥkhāt
igōbhav
ēt‖12‖

br
ahmaṇy
aṃ sar
vadhar
maj
Jṇaṃ l
ōkānāṃ kī
rt
ivar
dhanaṃ |
l
ōkanāt
haṃ mahadbhūt
aṃ sar
vabhūt
abhav
ōdbhav
am‖13‖

ēṣamēsar
vadhar
māṇāṃ dhar
mō'
dhi
kat
amōmat
aḥ|

y
adbhakt
yāpuṇḍar
īkākṣaṃ st
avai
rar
chēnnar
aḥsadā‖14‖

par
amaṃ y
ōmahat
tēj
aḥpar
amaṃ y
ōmahat
tapaḥ|

par
amaṃ y
ōmahadbr
ahmapar
amaṃ y
aḥpar
āyaṇam |
15‖

pav
itr
āṇāṃ pav
itr
aṃ y
ōmaṅgaḻ
ānāṃ chamaṅgaḻ
aṃ |

dai
vat
aṃ dēv
atānāṃ chabhūt
ānāṃ y
ō'v
yay
aḥpi
tā‖16‖

y
ataḥsar
vāṇi
bhūt
āni
bhav
ant
yādi
yugāgamē|

y
asmi
ṃśchapr
alay
aṃ y
ānt
ipunar
ēvay
ugakṣay
ē‖17‖

t
asy
alōkapr
adhānasy
ajagannāt
hasy
abhūpat
ē|

v
iṣṇōr
nāmasahasr
aṃ mēśr
uṇupāpabhay
āpaham ‖18‖

y
āni
nāmāni
gauṇāni
vikhy
ātāni
mahāt
manaḥ|


ṣibhi
ḥpar
igī
tāni
tāni
vakṣy
āmi
bhūt
ayē‖19‖


ṣir
nāmnāṃ sahasr
asy
avēdav
yāsōmahāmuni
ḥ‖

Chandō'
nuṣṭ
upt
athādēv
ōbhagav
āndēv
akī
sut
aḥ‖20‖

amṛ
tāṃ śūdbhav
ōbī
j
aṃ śakt
ir
dēv
aki
nandanaḥ|

t
ri
sāmāhṛ
day
aṃ t
asy
aśānt
yar
thēv
ini
yuj
yat
ē‖21‖
v
iṣṇuṃ j
i
ṣṇuṃ mahāv
iṣṇuṃ pr
abhav
iṣṇuṃ mahēśv
araṃ ‖

anēkar
ūpadai
tyānt
aṃ namāmi
pur
uṣōt
tamam ‖22‖

pūr
vany
āsaḥ

asy
aśr
īvi
ṣṇōr
div
yasahasr
anāmast
ōtr
amahāmant
rasy
a‖

śr
īvēdav
yāsōbhagav
ānṛ
ṣiḥ|

anuṣṭ
upChandaḥ|

śr
īmahāv
iṣṇuḥpar
amāt
māśr
īmannār
āyaṇōdēv
atā|

amṛ
tāṃśūdbhav
ōbhānur
it
ibī
j
aṃ |

dēv
akī
nandanaḥsr
aṣṭ
ēti
śakt
iḥ|

udbhav
aḥ,
kṣōbhaṇōdēv
ait
ipar
amōmant
raḥ|

śaṅkhabhṛ
nnandakīchakr
īt
ikī
l
akam |

śār
ṅgadhanv
āgadādhar
ait
yast
ram |

r
athāṅgapāṇi
rakṣōbhy
ait
inēt
raṃ |

t
ri
sāmāsāmagaḥsāmēt
ikav
acham |

ānandaṃ par
abr
ahmēt
iyōni
ḥ|


tussudar
śanaḥkāl
ait
idi
gbandhaḥ‖

śr
īvi
śvar
ūpai
tidhy
ānaṃ |

śr
īmahāv
iṣṇupr
īt
yar
thēsahasr
anāmaj
apēpār
āyaṇēv
ini
yōgaḥ|

kar
any
āsaḥ

v
iśv
aṃ v
iṣṇur
vaṣaṭ
kār
ait
yaṅguṣṭ
hābhy
āṃ namaḥ
amṛ
tāṃ śūdbhav
ōbhānur
it
itar
janī
bhy
āṃ namaḥ

br
ahmaṇy
ōbr
ahmakṛ
tbr
ahmēt
imadhy
amābhy
āṃ namaḥ

suv
arṇabi
ndur
akṣōbhy
ait
ianāmi
kābhy
āṃ namaḥ

ni
miṣō'
ni
miṣaḥsr
agv
īti
kani
ṣṭhi
kābhy
āṃ namaḥ

r
athāṅgapāṇi
rakṣōbhy
ait
ikar
atal
akar
apṛ
ṣṭhābhy
āṃ namaḥ

aṅgany
āsaḥ

suv
rat
aḥsumukhaḥsūkṣmai
tij
Jṇānāy
ahṛ
day
āyanamaḥ

sahasr
amūr
ti
ḥvi
śvāt
māi
tiai
śvar
yāy
aśi
rasēsv
āhā

sahasr
ārchi
ḥsapt
aji
hvai
tiśakt
yai
śikhāy
aiv
aṣaṭ

t
ri
sāmāsāmagassāmēt
ibal
āyakav
achāy
ahuṃ

r
athāṅgapāṇi
rakṣōbhy
ait
inēt
rābhy
āṃ v
auṣaṭ

śāṅgadhanv
āgadādhar
ait
ivī
ryāy
aast
rāy
aphaṭ


tuḥsudar
śanaḥkāl
ait
idi
gbhandhaḥ

dhy
ānam

kṣī
rōdhanv
atpr
adēśēśuchi
maṇi
vi
lasat
sai
kat
ēmaukt
ikānāṃ

māl
ākl
upt
āsanast
haḥsphaṭ
ikamaṇi
nibhai
rmaukt
ikai
rmaṇḍi
tāṅgaḥ|

śubhr
air
abhr
air
adabhr
air
upar
ivi
rachi
tai
rmukt
apī
yūṣav
arṣai

ānandīnaḥpunī
yādar
inal
i
nagadāśaṅkhapāṇi
rmukundaḥ‖1‖

bhūḥpādauy
asy
anābhi
rvi
yadasur
ani
l
aśchandr
asūr
yauchanēt

kar
ṇāv
āśāḥśi
rōdy
aur
mukhamapi
dahanōy
asy
avāst
ēyamabdhi
ḥ|
ant
aḥst
haṃ y
asy
avi
śvaṃ sur
anar
akhagagōbhōgi
gandhar
vadai
tyai

chi
tr
aṃ r
aṃ r
amy
atēt
aṃ t
ri
bhuv
anav
apuśaṃ v
iṣṇumī
śaṃ namāmi
‖2‖

ōṃ namōbhagav
atēv
āsudēv
āya!

śānt
ākār
aṃ bhuj
agaśay
anaṃ padmanābhaṃ sur
ēśaṃ

v
iśv
ādhār
aṃ gaganasadṛ
śaṃ mēghav
arṇaṃ śubhāṅgam |

l
akṣmī
kānt
aṃ kamal
anay
anaṃ y
ōgi
hṛr
dhy
ānagamy
am

v
andēv
iṣṇuṃ bhav
abhay
ahar
aṃ sar
val
ōkai
kanāt
ham ‖3‖

mēghaśy
āmaṃ pī
takauśēy
avāsaṃ

śr
īvat
sākaṃ kaust
ubhōdbhāsi
tāṅgam |

puṇy
ōpēt
aṃ puṇḍar
īkāy
atākṣaṃ

v
iṣṇuṃ v
andēsar
val
ōkai
kanāt
ham ‖4‖

namaḥsamast
abhūt
ānāṃ ādi
bhūt
āyabhūbhṛ
tē|

anēkar
ūpar
ūpāy
avi
ṣṇav
ēpr
abhav
iṣṇav
ē‖5‖

saśaṅkhachakr
aṃ saki

ṭakuṇḍal
aṃ

sapī
tav
ast
raṃ sar
asī
ruhēkṣaṇaṃ |

sahār
avakṣaḥst
hal
aśōbhi
kaust
ubhaṃ

namāmi
viṣṇuṃ śi
rasāchat
urbhuj
am |
6‖

Chāy
āyāṃ pār
ij
ātasy
ahēmasi
ṃhāsanōpar
i

āsī
namambudaśy
āmamāy
atākṣamal
aṅkṛ
tam ‖7‖
chandr
ānanaṃ chat
urbāhuṃ śr
īvat
sāṅki
tav
akṣasam

r
ukmi
ṇīsat
yabhāmābhy
āṃ sahi
taṃ kṛ
ṣṇamāśr
ayē‖8‖

pañchapūj
a

l
aṃ -pṛ
thi
vyāt
manēgant
haṃ samar
pay
āmi

haṃ -ākāśāt
manēpuṣpai
ḥpūj
ayāmi

y
aṃ -v
āyv
ātmanēdhūpamāghr
āpay
āmi

r
aṃ -agny
ātmanēdī
paṃ dar
śay
āmi

v
aṃ -amṛ
tāt
manēnai
vēdy
aṃ ni
vēday
āmi

saṃ -sar
vāt
manēsar
vōpachār
apūj
ānamaskār
ānsamar
pay
āmi

st
ōtr
am

har
iḥōm

v
iśv
aṃ v
iṣṇur
vaṣaṭ
kār
ōbhūt
abhav
yabhav
atpr
abhuḥ|

bhūt
akṛ
dbhūt
abhṛ
dbhāv
ōbhūt
ātmābhūt
abhāv
anaḥ‖1‖

pūt
ātmāpar
amāt
māchamukt
ānāṃ par
amāgat
iḥ|

av
yay
aḥpur
uṣaḥsākṣīkṣēt
raj
Jṇō'
kṣar
aēv
acha‖2‖

y
ōgōy
ōgav
idāṃ nēt
āpr
adhānapur
uṣēśv
araḥ|
nār
asi
ṃhav
apuḥśr
īmānkēśav
aḥpur
uṣōt
tamaḥ‖3‖

sar
vaḥśar
vaḥśi
vaḥst
hāṇur
bhūt
ādi
rni
dhi
rav
yay
aḥ|

sambhav
ōbhāv
anōbhar
tāpr
abhav
aḥpr
abhur
īśv
araḥ‖4‖

sv
ayambhūḥśambhur
ādi
tyaḥpuṣkar
ākṣōmahāsv
anaḥ|

anādi
nidhanōdhāt
āvi
dhāt
ādhāt
urut
tamaḥ‖5‖

apr
amēy
ōhṛ
ṣīkēśaḥpadmanābhō'
mar
apr
abhuḥ|

v
iśv
akar
māmanust
vaṣṭ
āst
hav
iṣṭ
haḥst
hav
irōdhr
uvaḥ‖6‖

agr
āhy
aḥśāśv
atōkṛ
ṣṇōl
ōhi
tākṣaḥpr
atar
danaḥ|

pr
abhūt
ast
ri
kakubdhāmapav
itr
aṃ maṅgaḻ
aṃ par
am ‖7‖

ī
śānaḥpr
āṇadaḥpr
āṇōj
yēṣṭ
haḥśr
ēṣṭ
haḥpr
ajāpat
iḥ|

hi
raṇy
agar
bhōbhūgar
bhōmādhav
ōmadhusūdanaḥ‖8‖

ī
śvar
ōvi
kramī
dhanv
īmēdhāv
īvi
kramaḥkr
amaḥ|

anut
tamōdur
ādhar
ṣaḥkṛ
taj
Jṇaḥkṛ
ti
rāt
mav
ān‖9‖

sur
ēśaḥśar
aṇaṃ śar
mav
iśv
arēt
āḥpr
ajābhav
aḥ|

ahassaṃv
atsar
ōvy
āḻaḥpr
aty
ayaḥsar
vadar
śanaḥ‖10‖

aj
assar
vēśv
araḥsi
ddhaḥsi
ddhi
ḥsar
vādi
rachy
utaḥ|

v
ṛṣākapi
ramēy
ātmāsar
vay
ōgav
ini
ssṛ
taḥ‖11‖
v
asur
vasumanāḥsat
yaḥsamāt
māsammi
tassamaḥ|

amōghaḥpuṇḍar
īkākṣōv
ṛṣakar
māv
ṛṣākṛ
ti
ḥ‖12‖

r
udr
ōbahuśi
rābabhr
urv
iśv
ayōni
ḥśuchi
śrav
āḥ|

amṛ
taḥśāśv
atast
hāṇur
var
ārōhōmahāt
apāḥ‖13‖

sar
vagaḥsar
vav
idbhānur
viṣv
aksēnōj
anār
danaḥ|

v
ēdōv
ēdav
idav
yaṅgōv
ēdāṅgōv
ēdav
itkav
iḥ‖14‖

l
ōkādhy
akṣaḥsur
ādhy
akṣōdhar
mādhy
akṣaḥkṛ
tākṛ
taḥ|

chat
urāt
māchat
urv
yūhaśchat
urdaṃṣṭ
raśchat
urbhuj
aḥ‖15‖

bhr
āji
ṣṇur
bhōj
anaṃ bhōkt
āsahi
ṣnur
jagadādi
j
aḥ|

anaghōv
ij
ayōj
ētāv
iśv
ayōni
ḥpunar
vasuḥ‖16‖

upēndr
ōvāmanaḥpr
āṃśur
amōghaḥśuchi
rūr
ji
taḥ|

at
īndr
aḥsaṅgr
ahaḥsar
gōdhṛ
tāt
māni
yamōy
amaḥ‖17‖

v
ēdy
ōvai
dyaḥsadāy
ōgīv
īrahāmādhav
ōmadhuḥ|

at
īndr
iyōmahāmāy
ōmahōt
sāhōmahābal
aḥ‖18‖

mahābuddhi
rmahāv
īry
ōmahāśakt
ir
mahādy
uti
ḥ|

ani
rdēśy
avapuḥśr
īmānamēy
ātmāmahādr
idhṛ
k‖19‖
mahēśv
āsōmahī
bhar
tāśr
īni
vāsaḥsat
āṅgat
iḥ|

ani
ruddhaḥsur
ānandōgōv
indōgōv
idāṃ pat
iḥ‖20‖

mar
īchi
rdamanōhaṃsaḥsupar
ṇōbhuj
agōt
tamaḥ|

hi
raṇy
anābhaḥsut
apāḥpadmanābhaḥpr
ajāpat
iḥ‖21‖

amṛ
tyuḥsar
vadṛ
ksi
ṃhaḥsandhāt
āsandhi
mānst
hir
aḥ|

aj
ōdur
mar
ṣaṇaḥśāst
āvi
śrut
ātmāsur
āri
hā‖22‖

gur
urgur
utamōdhāmasat
yaḥsat
yapar
ākr
amaḥ|

ni
miṣō'
ni
miṣaḥsr
agv
īvāchaspat
ir
udār
adhī
ḥ‖23‖

agr
aṇī
grāmaṇī
ḥśr
īmānny
āyōnēt
āsamī
raṇaḥ

sahasr
amūr
dhāv
iśv
ātmāsahasr
ākṣaḥsahasr
apāt‖24‖

āv
art
anōni
vṛt
tāt
māsaṃv
ṛtaḥsampr
amar
danaḥ|

ahaḥsaṃv
art
akōv
ahni
rani
l
ōdhar
aṇī
dhar
aḥ‖25‖

supr
asādaḥpr
asannāt
māv
iśv
adhṛ
gvi
śvabhugv
ibhuḥ|

sat
kar
tāsat
kṛt
aḥsādhur
jahnur
nār
āyaṇōnar
aḥ‖26‖

asaṅkhy
ēyō'
pramēy
ātmāv
iśi
ṣṭaḥśi
ṣṭakṛ
cChuchi
ḥ|

si
ddhār
thaḥsi
ddhasaṅkal
paḥsi
ddhi
daḥsi
ddhi
sādhanaḥ‖27‖

v
ṛṣāhīv
ṛṣabhōv
iṣṇur
vṛṣapar
vāv
ṛṣōdar
aḥ|
v
ardhanōv
ardhamānaśchav
ivi
ktaḥśr
uti
sāgar
aḥ‖28‖

subhuj
ōdur
dhar
ōvāgmīmahēndr
ōvasudōv
asuḥ|

nai
kar
ūpōbṛ
hadr
ūpaḥśi
piv
iṣṭ
aḥpr
akāśanaḥ‖29‖

ōj
ast
ējōdy
uti
dhar
aḥpr
akāśāt
māpr
atāpanaḥ|


ddaḥspaṣṭ
ākṣar
ōmant
raśchandr
āṃśur
bhāskar
ady
uti
ḥ‖30‖

amṛ
tāṃśūdbhav
ōbhānuḥśaśabi
nduḥsur
ēśv
araḥ|

auṣadhaṃ j
agat
aḥsēt
uḥsat
yadhar
mapar
ākr
amaḥ‖31‖

bhūt
abhav
yabhav
annāt
haḥpav
anaḥpāv
anō'
nal
aḥ|

kāmahākāmakṛ
tkānt
aḥkāmaḥkāmapr
adaḥpr
abhuḥ‖32‖

y
ugādi
kṛdy
ugāv
art
ōnai
kamāy
ōmahāśanaḥ|

adṛ
śyōv
yakt
arūpaśchasahasr
aji
danant
aji
t‖33‖

i
ṣṭō'
vi
śiṣṭ
aḥśi
ṣṭēṣṭ
aḥśi
khaṇḍīnahuṣōv
ṛṣaḥ|

kr
ōdhahākr
ōdhakṛ
tkar
tāv
iśv
abāhur
mahī
dhar
aḥ‖34‖

achy
utaḥpr
athi
taḥpr
āṇaḥpr
āṇadōv
āsav
ānuj
aḥ|

apāṃni
dhi
radhi
ṣṭhānamapr
amat
taḥpr
ati
ṣṭhi
taḥ‖35‖

skandaḥskandadhar
ōdhur
yōv
aradōv
āyuv
āhanaḥ|

v
āsudēv
ōbṛ
hadbhānur
ādi
dēv
aḥpur
andhar
aḥ‖36‖
aśōkast
āraṇast
āraḥśūr
aḥśaur
ir
janēśv
araḥ|

anukūl
aḥśat
āvar
taḥpadmīpadmani
bhēkṣaṇaḥ‖37‖

padmanābhō'
rav
indākṣaḥpadmagar
bhaḥśar
īr
abhṛ
t|

mahar
dhi
rṛ
ddhōv
ṛddhāt
māmahākṣōgar
uḍadhv
ajaḥ‖38‖

at
ulaḥśar
abhōbhī
maḥsamay
ajJṇōhav
irhar
iḥ|

sar
val
akṣaṇal
akṣaṇy
ōlakṣmī
vānsami
ti
ñjay
aḥ‖39‖

v
ikṣar
ōrōhi
tōmār
gōhēt
urdāmōdar
aḥsahaḥ|

mahī
dhar
ōmahābhāgōv
ēgav
ānami
tāśanaḥ‖40‖

udbhav
aḥ,
kṣōbhaṇōdēv
aḥśr
īgar
bhaḥpar
amēśv
araḥ|

kar
aṇaṃ kār
aṇaṃ kar
tāv
ikar
tāgahanōguhaḥ‖41‖

v
yav
asāy
ōvy
avast
hānaḥsaṃst
hānaḥst
hānadōdhr
uvaḥ|

par
ardhi
ḥpar
amaspaṣṭ
aḥt
uṣṭ
aḥpuṣṭ
aḥśubhēkṣaṇaḥ‖42‖

r
āmōv
irāmōv
iraj
ōmār
gōnēy
ōnay
ō'nay
aḥ|

v
īraḥśakt
imat
āṃ śr
ēṣṭ
hōdhar
mōdhar
mav
idut
tamaḥ‖43‖

v
aikuṇṭ
haḥpur
uṣaḥpr
āṇaḥpr
āṇadaḥpr
aṇav
aḥpṛ
thuḥ|

hi
raṇy
agar
bhaḥśat
rughnōv
yāpt
ōvāy
uradhōkṣaj
aḥ‖44‖

tuḥsudar
śanaḥkāl
aḥpar
amēṣṭ
hīpar
igr
ahaḥ|

ugr
aḥsaṃv
atsar
ōdakṣōv
iśr
āmōv
iśv
adakṣi
ṇaḥ‖45‖

v
ist
āraḥst
hāv
arast
hāṇuḥpr
amāṇaṃ bī
j
amav
yay
aṃ |

ar
thō'
nar
thōmahākōśōmahābhōgōmahādhanaḥ‖46‖

ani
rvi
ṇṇaḥst
hav
iṣṭ
hōbhūddhar
may
ūpōmahāmakhaḥ|

nakṣat
ranēmi
rnakṣat
rīkṣamaḥ,
kṣāmaḥsamī
hanaḥ‖47‖

y
ajJṇai
j
yōmahēj
yaśchakr
atuḥsat
raṃ sat
āṅgat
iḥ|

sar
vadar
śīv
imukt
ātmāsar
vaj
Jṇōj
Jṇānamut
tamaṃ ‖48‖

suv
rat
aḥsumukhaḥsūkṣmaḥsughōṣaḥsukhadaḥsuhṛ
t|

manōhar
ōji
takr
ōdhōv
īrabāhur
vidār
aṇaḥ‖49‖

sv
āpanaḥsv
avaśōv
yāpīnai
kāt
mānai
kakar
makṛ
t||

v
atsar
ōvat
sal
ōvat
sīr
atnagar
bhōdhanēśv
araḥ‖50‖

dhar
magubdhar
makṛ
ddhar
mīsadasat
kṣar
amakṣar
am‖

av
ij
Jṇāt
āsahast
rāṃśur
vidhāt
ākṛ
tal
akṣaṇaḥ‖51‖

gabhast
inēmi
ḥsat
tvast
haḥsi
ṃhōbhūt
amahēśv
araḥ|

ādi
dēv
ōmahādēv
ōdēv
ēśōdēv
abhṛ
dgur
uḥ‖52‖

ut
tar
ōgōpat
ir
gōpt
ājJṇānagamy
aḥpur
ātanaḥ|
śar
īr
abhūt
abhṛ
dbhōkt
ākapī
ndr
ōbhūr
idakṣi
ṇaḥ‖53‖

sōmapō'
mṛt
apaḥsōmaḥpur
uji
tpur
usat
tamaḥ|

v
inay
ōjay
aḥsat
yasandhōdāśār
haḥsāt
vat
āṃ pat
iḥ‖54‖

j
ī
vōv
inay
itāsākṣīmukundō'
mit
avi
kramaḥ|

ambhōni
dhi
ranant
ātmāmahōdadhi
śay
ōnt
akaḥ‖55‖

aj
ōmahār
haḥsv
ābhāv
yōj
i
tāmi
tr
aḥpr
amōdanaḥ|

ānandō'
nandanōnandaḥsat
yadhar
māt
ri
vi
kramaḥ‖56‖

mahar
ṣiḥkapi
l
āchār
yaḥkṛ
taj
Jṇōmēdi
nīpat
iḥ|

t
ri
padast
ri
daśādhy
akṣōmahāśṛ
ṅgaḥkṛ
tānt
akṛ
t‖57‖

mahāv
arāhōgōv
indaḥsuṣēṇaḥkanakāṅgadī|

guhy
ōgabhī
rōgahanōgupt
aśchakr
agadādhar
aḥ‖58‖

v
ēdhāḥsv
āṅgō'
j
it
aḥkṛ
ṣṇōdṛ
ḍhaḥsaṅkar
ṣaṇō'
chy
utaḥ|

v
aruṇōv
āruṇōv
ṛkṣaḥpuṣkar
ākṣōmahāmanāḥ‖59‖

bhagav
ānbhagahā'
'
nandīv
anamāl
īhal
āyudhaḥ|

ādi
tyōj
yōt
ir
ādi
tyaḥsahi
ṣṇur
gat
isat
tamaḥ‖60‖

sudhanv
ākhaṇḍapar
aśur
dār
uṇōdr
avi
ṇapr
adaḥ|

di
vaḥspṛ
ksar
vadṛ
gvy
āsōv
āchaspat
ir
ayōni
j
aḥ‖61‖
t
ri
sāmāsāmagaḥsāmani
rvāṇaṃ bhēṣaj
aṃ bhi
ṣak|

sany
āsakṛ
cChamaḥśānt
ōni
ṣṭhāśānt
iḥpar
āyaṇam|
62‖

śubhāṅgaḥśānt
idaḥsr
aṣṭ
ākumudaḥkuv
alēśay
aḥ|

gōhi
tōgōpat
ir
gōpt
āvṛ
ṣabhākṣōv
ṛṣapr
iyaḥ‖63‖

ani
var
tīni
vṛt
tāt
māsaṅkṣēpt
ākṣēmakṛ
cChi
vaḥ|

śr
īvat
sav
akṣāḥśr
īvāsaḥśr
īpat
iḥśr
īmat
āṃv
araḥ‖64‖

śr
īdaḥśr
īśaḥśr
īni
vāsaḥśr
īni
dhi
ḥśr
īvi
bhāv
anaḥ|

śr
īdhar
aḥśr
īkar
aḥśr
ēyaḥśr
īmāṃl
l
ōkat
ray
āśr
ayaḥ‖65‖

sv
akṣaḥsv
aṅgaḥśat
ānandōnandi
rj
yōt
ir
gaṇēśv
araḥ|

v
ij
it
ātmā'
vi
dhēy
ātmāsat
kīr
ti
cChi
nnasaṃśay
aḥ‖66‖

udī
rṇaḥsar
vat
aśchakṣur
anī
śaḥśāśv
atast
hir
aḥ|

bhūśay
ōbhūṣaṇōbhūt
ir
viśōkaḥśōkanāśanaḥ‖67‖

ar
chi
ṣmānar
chi
taḥkumbhōv
iśuddhāt
māv
iśōdhanaḥ|

ani
ruddhō'
prat
ir
athaḥpr
ady
umnō'
mit
avi
kramaḥ‖68‖

kāl
anēmi
nihāv
īraḥśaur
iḥśūr
ajanēśv
araḥ|

t
ri
lōkāt
māt
ri
lōkēśaḥkēśav
aḥkēśi
hāhar
iḥ‖69‖
kāmadēv
aḥkāmapāl
aḥkāmīkānt
aḥkṛ
tāgamaḥ|

ani
rdēśy
avapur
viṣṇur
vīr
ō'nant
ōdhanañj
ayaḥ‖70‖

br
ahmaṇy
ōbr
ahmakṛ
dbr
ahmābr
ahmabr
ahmav
ivar
dhanaḥ|

br
ahmav
idbr
āhmaṇōbr
ahmībr
ahmaj
Jṇōbr
āhmaṇapr
iyaḥ‖71‖

mahākr
amōmahākar
māmahāt
ējāmahōr
agaḥ|

mahākr
atur
mahāy
ajv
āmahāy
ajJṇōmahāhav
iḥ‖72‖

st
avy
aḥst
avapr
iyaḥst
ōtr
aṃ st
uti
ḥst
ōtār
aṇapr
iyaḥ|

pūr
ṇaḥpūr
ayi
tāpuṇy
aḥpuṇy
akī
rt
ir
anāmay
aḥ‖73‖

manōj
avast
īr
thakar
ōvasur
ētāv
asupr
adaḥ|

v
asupr
adōv
āsudēv
ōvasur
vasumanāhav
iḥ‖74‖

sadgat
iḥsat
kṛt
iḥsat
tāsadbhūt
iḥsat
par
āyaṇaḥ|

śūr
asēnōy
aduśr
ēṣṭ
haḥsanni
vāsaḥsuy
āmunaḥ‖75‖

bhūt
āvāsōv
āsudēv
aḥsar
vāsuni
l
ayō'
nal
aḥ|

dar
pahādar
padōdṛ
ptōdur
dhar
ō't
hāpar
āji
taḥ‖76‖

v
iśv
amūr
ti
rmahāmūr
ti
rdī
ptamūr
ti
ramūr
ti
mān|

anēkamūr
ti
rav
yakt
aḥśat
amūr
ti
ḥśat
ānanaḥ‖77‖

ēkōnai
kaḥsav
aḥkaḥki
ṃyat
tatpadamanut
tamaṃ |
l
ōkabandhur
lōkanāt
hōmādhav
ōbhakt
avat
sal
aḥ‖78‖

suv
arṇav
arṇōhēmāṅgōv
arāṅgaśchandanāṅgadī|

v
īrahāv
iṣamaḥśūny
ōghṛ
tāśī
rachal
aśchal
aḥ‖79‖

amānīmānadōmāny
ōlōkasv
āmīt
ri
lōkadhṛ
k|

sumēdhāmēdhaj
ōdhany
aḥsat
yamēdhādhar
ādhar
aḥ‖80‖

t
ējō'
vṛ
ṣōdy
uti
dhar
aḥsar
vaśast
rabhṛ
tāṃv
araḥ|

pr
agr
ahōni
grahōv
yagr
ōnai
kaśṛ
ṅgōgadāgr
ajaḥ‖81‖

chat
urmūr
tiśchat
urbāhuśchat
urv
yūhaśchat
urgat
iḥ|

chat
urāt
māchat
urbhāv
aśchat
urv
ēdav
idēkapāt‖82‖

samāv
art
ō'ni
vṛt
tāt
mādur
jay
ōdur
ati
kramaḥ|

dur
labhōdur
gamōdur
gōdur
āvāsōdur
āri
hā‖83‖

śubhāṅgōl
ōkasār
aṅgaḥsut
ant
ust
ant
uvar
dhanaḥ|

i
ndr
akar
māmahākar
mākṛ
takar
mākṛ
tāgamaḥ‖84‖

udbhav
aḥsundar
aḥsundōr
atnanābhaḥsul
ōchanaḥ|

ar
kōv
ājasanaḥśṛ
ṅgīj
ayant
aḥsar
vav
ij
jay
ī‖85‖

suv
arṇabi
ndur
akṣōbhy
aḥsar
vav
āgī
śvar
ēśv
araḥ|

mahāhṛ
dōmahāgar
tōmahābhūt
ōmahāni
dhi
ḥ‖86‖
kumudaḥkundar
aḥkundaḥpar
jany
aḥpāv
anō'
ni
laḥ|

amṛ
tāśō'
mṛt
avapuḥsar
vaj
Jṇaḥsar
vat
ōmukhaḥ‖87‖

sul
abhaḥsuv
rat
aḥsi
ddhaḥśat
ruj
i
cChat
rut
āpanaḥ|

ny
agr
ōdhō'
dumbar
ō'śv
att
haśchāṇūr
āndhr
ani
ṣūdanaḥ‖88‖

sahasr
ārchi
ḥsapt
aji
hvaḥsapt
aidhāḥsapt
avāhanaḥ|

amūr
ti
ranaghō'
chi
nty
ōbhay
akṛ
dbhay
anāśanaḥ‖89‖

aṇur
bṛhat
kṛśaḥst
hūl
ōguṇabhṛ
nni
rguṇōmahān|

adhṛ
taḥsv
adhṛ
taḥsv
āsy
aḥpr
āgv
aṃśōv
aṃśav
ardhanaḥ‖90‖

bhār
abhṛ
tkat
hit
ōyōgīy
ōgī
śaḥsar
vakāmadaḥ|

āśr
amaḥśr
amaṇaḥ,
kṣāmaḥsupar
ṇōv
āyuv
āhanaḥ‖91‖

dhanur
dhar
ōdhanur
vēdōdaṇḍōdamay
itādamaḥ|

apar
āji
taḥsar
vasahōni
yant
ā'ni
yamō'
yamaḥ‖92‖

sat
tvav
ānsāt
tvi
kaḥsat
yaḥsat
yadhar
mapar
āyaṇaḥ|

abhi
prāy
aḥpr
iyār
hō'
rhaḥpr
iyakṛ
tpr
īt
ivar
dhanaḥ‖93‖

v
ihāy
asagat
ir
jyōt
iḥsur
uchi
rhut
abhugv
ibhuḥ|

r
avi
rvi
rōchanaḥsūr
yaḥsav
itār
avi
l
ōchanaḥ‖94‖
anant
ōhut
abhugbhōkt
āsukhadōnai
kaj
ō'
graj
aḥ|

ani
rvi
ṇṇaḥsadāmar
ṣīl
ōkadhi
ṣṭhānamadbhut
aḥ‖95‖

sanāt
sanāt
anat
amaḥkapi
l
aḥkapi
rav
yay
aḥ|

sv
ast
idaḥsv
ast
ikṛ
tsv
ast
iḥsv
ast
ibhuksv
ast
idakṣi
ṇaḥ‖96‖

ar
audr
aḥkuṇḍal
īchakr
īvi
kramy
ūrj
i
taśāsanaḥ|

śabdāt
igaḥśabdasahaḥśi
śi
raḥśar
var
īkar
aḥ‖97‖

akr
ūraḥpēśal
ōdakṣōdakṣi
ṇaḥ,
kṣami
ṇāṃv
araḥ|

v
idv
att
amōv
ītabhay
aḥpuṇy
aśr
avaṇakī
rt
anaḥ‖98‖

ut
tār
aṇōduṣkṛ
ti
hāpuṇy
ōduḥsv
apnanāśanaḥ|

v
īrahār
akṣaṇaḥsant
ōjī
vanaḥpar
yav
ast
hit
aḥ‖99‖

anant
arūpō'
nant
aśr
īr
ji
tamany
urbhay
āpahaḥ|

chat
uraśr
ōgabhī
rāt
māv
idi
śōv
yādi
śōdi
śaḥ‖100‖

anādi
rbhūr
bhuv
ōlakṣmī
ḥsuv
īrōr
uchi
rāṅgadaḥ|

j
ananōj
anaj
anmādi
rbhī
mōbhī
mapar
ākr
amaḥ‖101‖

ādhār
ani
l
ayō'
dhāt
āpuṣpahāsaḥpr
ajāgar
aḥ|

ūr
dhv
agaḥsat
pat
hāchār
aḥpr
āṇadaḥpr
aṇav
aḥpaṇaḥ‖102‖

pr
amāṇaṃ pr
āṇani
l
ayaḥpr
āṇabhṛ
tpr
āṇaj
ī
vanaḥ|
t
att
vaṃ t
att
vav
idēkāt
māj
anmamṛ
tyuj
arāt
igaḥ‖103‖

bhūr
bhuv
aḥsv
ast
arust
āraḥsav
itāpr
api
tāmahaḥ|

y
ajJṇōy
ajJṇapat
ir
yaj
vāy
ajJṇāṅgōy
ajJṇav
āhanaḥ‖104‖

y
ajJṇabhṛ
dyaj
Jṇakṛ
dyaj
Jṇīy
ajJṇabhuky
ajJṇasādhanaḥ|

y
ajJṇānt
akṛ
dyaj
Jṇaguhy
amannamannādaēv
acha‖105‖

āt
may
ōni
ḥsv
ayañj
ātōv
aikhānaḥsāmagāy
anaḥ|

dēv
akī
nandanaḥsr
aṣṭ
ākṣi

śaḥpāpanāśanaḥ‖106‖

śaṅkhabhṛ
nnandakīchakr
īśār
ṅgadhanv
āgadādhar
aḥ|

r
athāṅgapāṇi
rakṣōbhy
aḥsar
vapr
ahar
aṇāy
udhaḥ‖107‖

śr
īsar
vapr
ahar
aṇāy
udhaōṃ namai
ti|

v
anamāl
īgadīśār
ṅgīśaṅkhīchakr
īchanandakī|

śr
īmānnār
āyaṇōv
iṣṇur
vāsudēv
ō'bhi
rakṣat
u‖108‖

śr
īvāsudēv
ō'bhi
rakṣat
uōṃ namai
ti|

ut
tar
apī
ṭhi

phal
aśr
uti

i

daṃ kī
rt
anī
yasy
akēśav
asy
amahāt
manaḥ|

nāmnāṃ sahasr
aṃ di
vyānāmaśēṣēṇapr
akī
rt
it
am|
‖1‖

y
aidaṃ śṛ
ṇuy
ānni
tyaṃ y
aśchāpi
par
ikī
rt
ayēt

nāśubhaṃ pr
āpnuy
ātki
ñchi
tsō'
mut
rēhachamānav
aḥ‖2‖

v
ēdānt
agōbr
āhmaṇaḥsy
ātkṣat
ri
yōv
ij
ayībhav
ēt|

v
aiśy
ōdhanasamṛ
ddhaḥsy
ātśūdr
aḥsukhamav
āpnuy
āt‖3‖

dhar
mār
thīpr
āpnuy
āddhar
mamar
thār
thīchār
thamāpnuy
āt|

kāmānav
āpnuy
ātkāmīpr
ajār
thīpr
āpnuy
ātpr
ajām|
‖4‖

bhakt
imāny
aḥsadōt
thāy
aśuchi
stadgat
amānasaḥ|

sahasr
aṃ v
āsudēv
asy
anāmnāmēt
atpr
akī
rt
ayēt‖5‖

y
aśaḥpr
āpnōt
ivi
pul
aṃ y
āti
prādhāny
amēv
acha|

achal
āṃ śr
iyamāpnōt
iśr
ēyaḥpr
āpnōt
yanut
tamam|
‖6‖

nabhay
aṃ kv
achi
dāpnōt
ivī
ryaṃ t
ējaśchav
indat
i|

bhav
aty
arōgōdy
uti
mānbal
arūpaguṇānv
itaḥ‖7‖

r
ōgār
tōmuchy
atēr
ōgādbaddhōmuchy
ētabandhanāt|

bhay
ānmuchy
ētabhī
tast
umuchy
ētāpannaāpadaḥ‖8‖
dur
gāṇy
ati
tar
aty
āśupur
uṣaḥpur
uṣōt
tamam |

st
uvannāmasahasr
ēṇani
tyaṃ bhakt
isamanv
itaḥ‖9‖

v
āsudēv
āśr
ayōmar
tyōv
āsudēv
apar
āyaṇaḥ|

sar
vapāpav
iśuddhāt
māy
āti
brahmasanāt
anam|
‖10‖

nav
āsudēv
abhakt
ānāmaśubhaṃ v
idy
atēkv
achi
t|

j
anmamṛ
tyuj
arāv
yādhi
bhay
aṃ nai
vōpaj
āyat
ē‖11‖

i
maṃ st
avamadhī
yānaḥśr
addhābhakt
isamanv
itaḥ|

y
ujy
ētāt
masukhakṣānt
iśr
īdhṛ
tismṛ
tikī
rt
ibhi
ḥ‖12‖

nakr
ōdhōnachamāt
sar
yaṃ nal
ōbhōnāśubhāmat
iḥ|

bhav
ant
ikṛ
tapuṇy
ānāṃ bhakt
ānāṃ pur
uṣōt
tamē‖13‖

dy
auḥsachandr
ārkanakṣat
rākhaṃ di
śōbhūr
mahōdadhi
ḥ|

v
āsudēv
asy
avī
ryēṇav
idhṛ
tāni
mahāt
manaḥ‖14‖

sasur
āsur
agandhar
vaṃ say
akṣōr
agar
ākṣasaṃ |

j
agadv
aśēv
art
atēdaṃ kṛ
ṣṇasy
asachar
āchar
am|
‖15‖

i
ndr
iyāṇi
manōbuddhi
ḥsat
tvaṃ t
ējōbal
aṃ dhṛ
ti
ḥ|

v
āsudēv
ātmakāny
āhuḥ,
kṣēt
raṃ kṣēt
raj
Jṇaēv
acha‖16‖

sar
vāgamānāmāchār
aḥpr
athamaṃ par
ikal
pat
ē|
āchār
apr
abhav
ōdhar
mōdhar
masy
apr
abhur
achy
utaḥ‖17‖


ṣay
aḥpi
tar
ōdēv
āmahābhūt
āni
dhāt
avaḥ|

j
aṅgamāj
aṅgamaṃ chēdaṃ j
agannār
āyaṇōdbhav
aṃ ‖18‖

y
ōgōj
Jṇānaṃ t
athāsāṅkhy
aṃ v
idy
āḥśi
l
pādi
kar
macha|

v
ēdāḥśāst
rāṇi
vij
Jṇānamēt
atsar
vaṃ j
anār
danāt‖19‖

ēkōv
iṣṇur
mahadbhūt
aṃ pṛ
thagbhūt
āny
anēkaśaḥ|

t

ṃlōkānv
yāpy
abhūt
ātmābhuṅkt
ēvi
śvabhugav
yay
aḥ‖20‖

i
maṃ st
avaṃ bhagav
atōv
iṣṇōr
vyāsēnakī
rt
it
aṃ |

paṭ
hēdy
aicchēt
pur
uṣaḥśr
ēyaḥpr
āpt
uṃ sukhāni
cha‖21‖

v
iśv
ēśv
aramaj
aṃ dēv
aṃ j
agat
aḥpr
abhumav
yay
am|

bhaj
ant
iyēpuṣkar
ākṣaṃ nat
ēyānt
ipar
ābhav
aṃ ‖22‖

nat
ēyānt
ipar
ābhav
aṃ ōṃ namai
ti|

ar
junauv
ācha

padmapat
rav
iśāl
ākṣapadmanābhasur
ōtt
ama|

bhakt
ānāmanur
akt
ānāṃ t
rāt
ābhav
ajanār
dana‖23‖

śr
ībhagav
ānuv
ācha
y
ōmāṃ nāmasahasr
ēṇast
ōtumi
cChat
ipāṇḍav
a|

sō'
hamēkēnaśl
ōkēnast
utaēv
anasaṃśay
aḥ‖24‖

st
utaēv
anasaṃśay
aōṃ namai
ti|

v
yāsauv
ācha

v
āsanādv
āsudēv
asy
avāsi
taṃ bhuv
anat
ray
am |

sar
vabhūt
ani
vāsō'
siv
āsudēv
anamō'
stut
ē‖25‖

śr
īvāsudēv
anamōst
utaōṃ namai
ti|

pār
vat
yuv
ācha

kēnōpāy
ēnal
aghunāv
iṣṇōr
nāmasahasr
akaṃ |

paṭ
hyat
ēpaṇḍi
tai
rni
tyaṃ śr
ōtumi
cChāmy
ahaṃ pr
abhō‖26‖

ī
śvar
auv
ācha

śr
īr
āmar
āmar
āmēt
iramēr
āmēmanōr
amē|

sahasr
anāmat
att
uly
aṃ r
āmanāmav
arānanē‖27‖

śr
īr
āmanāmav
arānanaōṃ namai
ti|
br
ahmōv
ācha

namō'
stv
anant
āyasahasr
amūr
tay
ēsahasr
apādākṣi
śir
ōrubāhav
ē|

sahasr
anāmnēpur
uṣāy
aśāśv
atēsahasr
akōṭ
īyugadhār
iṇēnamaḥ‖28‖

śr
īsahasr
akōṭ
īyugadhār
iṇēnamaōṃ namai
ti|

sañj
ayauv
ācha

y
atr
ayōgēśv
araḥkṛ
ṣṇōy
atr
apār
thōdhanur
dhar
aḥ|

t
atr
aśr
īr
vij
ayōbhūt
ir
dhr
uvānī
ti
rmat
ir
mama‖29‖

śr
ībhagav
ānuv
ācha

anany
āśchi
ntay
ant
ōmāṃ y
ējanāḥpar
yupāsat
ē|

t
ēṣāṃ ni
tyābhi
yukt
ānāṃ y
ōgakṣēmaṃ v
ahāmy
aham|
‖30‖

par
it
rāṇāy
asādhūnāṃ v
ināśāy
achaduṣkṛ
tām|
|

dhar
masaṃst
hāpanār
thāy
asambhav
āmi
yugēy
ugē‖31‖

ār
tāḥv
iṣaṇṇāḥśi
thi
l
āśchabhī
tāḥghōr
ēṣuchav
yādhi
ṣuv
art
amānāḥ|

saṅkī
rt
yanār
āyaṇaśabdamāt
raṃ v
imukt
aduḥkhāḥsukhi
nōbhav
ant
i‖32‖

kāy
ēnav
āchāmanasēndr
iyai
rvābuddhy
ātmanāv
āpr
akṛ
tēḥsv
abhāv
āt|

kar
ōmi
yady
atsakal
aṃ par
asmai
nār
āyaṇāy
ēti
samar
pay
āmi
‖33‖
y
adakṣar
apadabhr
aṣṭ
aṃ māt
rāhī
naṃ t
uyadbhav
ēt

t
athsar
vaṃ kṣamy
atāṃ dēv
anār
āyaṇanamō'
stut
ē|

v
isar
gabi
ndumāt
rāṇi
padapādākṣar
āṇi
cha

ny
ūnāni
chāt
ir
ikt
āni
kṣamasv
apur
uṣōt
tamaḥ‖

i
tiśrīmahābhāratēśat
asāhasri
kāyāṃ saṃhit
āyāṃ vai
yāsiky
āmanuśāsanaparvānt
argat
a
ānuśāsani
kapar v
aṇi,mōkṣadharmēbhīṣmay udhi
ṣṭhi
rasaṃv ādēśr
īvi
ṣṇōr
div
yasahasranāma
stōt
raṃ nāmaikōnapañchaśatādhikaśat
atamōdhyāyaḥ‖

śr
īvi
ṣṇusahasr
anāmast
ōtr
aṃ samāpt
am ‖

ōṃ t
atsatsar
vaṃ śr
īkṛ
ṣṇār
paṇamast
u‖

www.
pmj
ly
rics.
com

You might also like